The Sanskrit Library
Reference Works/referenceWorks
Grammatical systems
Segments from the Kāśikāvṛtti
- ŚS.6-KV.4: lakAre tu anunAsikaH pratijYAyate tena uH aR raparaH iti atra raH iti pratyAhAragrahaRAt laparatvam api Bavati.
- A.1.1.5-KV.7: mfjeH ajAdO saṃkrame viBAzA vfdDiH izyate. saṃkramaH nAma guRavfdDipratizeDavizayaH.
- A.1.1.30-KV.730: SunaH dantadaMzwrAkarRakundavarAhapucCapadezu.
- A.1.2.6-KV.33: atra izwiH SranTigranTidamBisvaYjInAm iti vaktavyam. SreTatuH, SreTuH, greTatuH, greTuH, deBatuH, deBuH, parizasvaje, parizasvajAte.
- A.1.2.59-KV.43: saviSezaRasya pratizeDaH vaktavyaH. aham devadattaH bravImi, aham gArgyaH bravImi, aham pawuH bravImi.
- A.1.2.59-KV.43: yazmadi gurO ekezAm. tvam me guruH, yUyam me guravaH.
- A.1.2.72-KV.50: tyadAdInAm miTaH yat yat param tat tat Sizyate. saH ca yaH ca yO, yaH ca kaH ca kO.
- A.1.3.21-KV.181: halikaloH adantatvanipAtanam sanvadBAvapratizeDArTam. ajahalat acakalat. kftam gfhRAti kftayati.
- A.1.3.21-KV.181: tUstAni vihanti vitUstayati keSAn. viSadIkaroti iti arTaH.
- A.1.3.21-KV.181: vastrAt samAcCAdane saMvastrayati halim gfhRAti halayati kalim gfhRAti kalayati.
- A.1.3.21-KV.181: vratAt Bojane tannivfttO ca payo vratayati vfzalAnnam vratayati.
- A.1.3.25-KV.182: lomAni anu mArzwi anulomayati tvacam.
- A.1.3.25-KV.182: pASAt vimocane vipASayati.
- A.1.3.25-KV.182: rUpAt darSane rUpayati.
- A.1.3.25-KV.182: tvacam gfhRAti tvacayati. akArAntaH tvacaSabdaH. varmaRA sannahyati saMvarmayati varRam gfhRAti varRayati.
- A.1.3.56-KV.65: pARigrahaRaviSizwam iha svakaraRam gfhyate na svakaraRamAtram. BAryAm upayacCate.
- A.1.3.82-KV.71: vahatim api kecit atra anuvartayanti. parivahati.
- A.2.1.39-KV.110: SatasahasrO pareRa iti vaktavyam. SatAt pare paraSSatAH, sahasrAt pare parassahasrAH.
- A.2.1.72-KV.118: mayUravyaṃsakaH. CAtravyaṃsakaH. kAmbojamuRqaH. yavanamuRqaH. Candasi hastegfhya. pAdegfhya. lANgalegfhya. punardAya. ehIqAdayaH anyapadArTe. ehIqam. ehiyavam vartate. ehivARijA kriyA. apehivARijA. prehivARijA. ehisvAgatA. apehisvAgatA. prehisvAgatA. ehidvitIyA. apehidvitIyA. ihavitarkA. prohakawA. apohakawA. prohakardamA. apohakardamA. udDaracUqA. AharacelA. AharavasanA. AharavanitA. kfntavicakzaRA. udDarotsfjA. udDamaviDamA. utpacavipacA. utpatanipatA. uccAvacam. uccanIcam. avacitopacitam. avacitaparAcitam. niScapracam. akiYcanam. snAtvAkAlakaH. pItvAsTirakaH. BuktvAsuhitaH. prozyapApIyAn. utpatyapAkalA. nipatyarohiRI. nizaRRaSyAmA. apehiprasavA. ihapaYcamI. ihadvitIyA. jahikarmaRA bahulam ABIkzRye kartAram ca aBidaDAti. jahijoqaH. ujjahijoqaH. jahistambaH. ujjahistambaH. AKyAtam AKyAtena kriyAsAtatye. aSnItapibatA. pacataBfjjatA. KAdatamodatA. KAdatavamatA. KAdatAcamatA. AharanivapA. AvapanizkirA. utpacavipacA. BinDilavaRA. CinDivicakzaRA. pacalavaRA. pacaprakUwA.
- A.2.2.9-KV.121: brAhmaRayAjakaH, kzatriyayAjakaH. yAjaka. pUjaka. paricAraka. parizecaka. snAtaka. aDyApaka. utsAdaka. udvartaka. hotf. potf. Bartf.
- A.2.2.9-KV.121: guRAt tareRa taralopaH ca iti vaktavyam. sarvezAm SvetataraH sarvaSvetaH, sarvezAm mahattaraH sarvamahAn. na nirDAraRe iti pratizeDe prApte vacanam idam. sarvaSuklA gOH.
- A.2.2.9-KV.121: raTagaRaka. pattigaRaka.
- A.2.2.34-KV.129: aByarhitam ca pUrvam nipatati iti vaktavyam. mAtApitarO, SradDAmeDe, dIkzAtapasI. varRAnAm AnupUrvyeRa pUrvanipAtaH. brAhmaRakzatriyaviwSUdrAH. samAnAkzarARAm iti.
- A.2.3.32-KV.140: pfTagvinAnAnABiH iti yogaviBAgaH dvitIyArTaH. vinA vAtam vinA varzam vidyutpratapanam vinA vinA hastikftAn dozAn kena imO pAtitO drumO.
- A.2.3.50-KV.145: svasvAmisambanDAdiH SezaH
- A.2.3.73-KV.151: atra AyuzyAdInAm paryAyagrahaRam kartavyam.
- A.2.4.23-KV.159: iha kasmAt na Bavati rAjasaBA. paryAyavacanasya eva izyate. tat uktam jitparyAyasya eva rAjAdyarTam iti.
- A.2.4.56-KV.166: valAdO ArDaDAtuke vikalpaH izyate. pravetA prAjitA pravetum prAjitum.
- A.3.1.5-KV.175: nindAkzamAvyADipratIkArezu san izyate anyatra yaTAprAptam pratyayAH Bavanti.
- A.3.1.5-Nyāsa.I.342: jugupsate ity ArDaDAtukatvABAvAd iR na Bavati. ArDaDAtukatvABAvas tu sano DAtor ity aviDAnAt.
- A.3.1.55-KV.181: puzAdiH divAdyantargaRaH gfhyate na BvAdikryAdyantargaRaH.
- A.3.1.109-KV.200: SaMsiduhiguhiByaH vA iti vaktavyam. Sasyam SaMsyam duhyam dohyam guhyam gohyam.
- A.3.1.128-KV.205: yadi evam kaTam etat jyezWAya putrAya pitA brahma brUyAt praRAyyAntevAsine na anyasmE kasmE ca na iti. sammatiH aBilAzaH api ucyate. tadaBAvena nizkAmatayA asammatiH antevAsI Bavati. tasmE nizkAmAya mokzArTam yatamAnAya antevAsine praRAyyAya brahma brUyAt iti yujyate.
- A.3.1.143-KV.209: BavateH ca iti vaktavyam.
- A.3.2.41-KV.219: Bage ca dAreH iti vaktavyam.
- A.3.2.60-KV.224: dfSeH kzaH ca vaktavyaH.
- A.3.2.78-KV.221: utpariByAm ANi sarteH upasaMKyAnam. udAsAriRyaH pratyAsAriRyaH.
- A.3.2.86-KV.231: kutsitagrahaRam kartavyam.
- A.3.2.138-KV.241: cakAraH anuktasamuccayArTaH. BrAjizRunA lohitacandanena.
- A.3.2.172-KV.248: DfzeH ca iti vaktavyam.
- A.3.3.15-KV.256: anadyatane iti bahuvrIhinirdeSaH. tena vyAmiSre na Bavati. adya SvaH vA Bavizyati.
- A.3.3.78-KV.268: anye RakAram paWanti antarGaRaH deSaH iti.
- A.3.3.104-KV.276: krapeH samprasAraRam ca kfpA.
- A.3.3.106-KV.274: SradantaroH upasargavat vfttiH.
- A.3.3.152-KV.286: bAQam iti asmin arTe samAnArTatvam anayoH.
- A.4.1.8-KV.401: AdeH ca iti vaktavyam. AdimaH.
- A.4.1.8-KV.401: avoDasoH lopaH ca. avamam aDamam.
- A.4.1.27-KV.324: Ratvam api tricaturByAm hAyanasya iti vayasi eva smaryate
- A.4.1.31-KV.325: tatra hi paWyate kfdikArAt aktinaH sarvataH aktinnarTAt iti eke iti.
- A.4.1.54-KV.333: aNgagAtrakaRWeByaH iti vaktavyam.
- A.4.1.68-KV.336: paNgUH SvaSurasya ukArAkAralopaH ca vaktavyaH.
- A.4.1.85-KV.340: yamAt ca iti vaktavyam.
- A.4.1.138-KV.353: ayam api jAtiSabdaH eva.
- A.4.1.148-KV.355: BAgapUrvapadaH vittiH dvitIyaH tArRabindavaH tftIyaH tu AkaSApeyaH gotrAt Wak bahulam tataH.
- A.4.1.149-KV.355: yamundaH ca suyAmA ca vArzyAyaRiH PiYaH smftAH. sOvIrezu ca kutsAyAm dvO yogO Sabdavit smaret.
- A.4.1.156-KV.357: tyadAdInAm vA PiY vaktavyaH.
- A.4.1.169-KV.360 (A.4.1.171): pARqoH janapadaSabdAt kzatriyAt qyaR vaktavyaH. pARqyaH. anyasmAt pARqavaH eva
- A.4.2.47-KV.374: DenoH anaYaH iti vaktavyam. ADenavam.
- A.4.2.100-KV.389: kim iha manuzyapratizeDena aRgrahaRena ca. tat ucyate na eva ayam manuzyapratizeDaH kim tarhi naYivayuktanyAyena manuzyasadfSaH prARini pratipattiH kriyate. tena rANkavaH kambalaH iti zPak na Bavati.
- A.4.2.138-KV.398: veRukAdiByaH CaR.
- A.4.3.30-KV.407: ekadeSavikftasya ananyatvAt amAvasyaSabdAt api Bavati.
- A.4.3.144-KV.431: nityagrahaRam kim yAvatA AramBasAmarTyAt eva nityam Bavizyati. ekAcaH nityam mayawam icCanti tat anena kriyate tvaNmayam sraNmayam vANmayam iti
- A.4.4.20-KV.441: BAvapratyayAntAt imap vaktavyam. pAkena nirvfttam pAkimam tyAgimam sekimam kuwwimam.
- A.4.4.29-KV.442: cakAraH anuktasamuccayArTaH. pAripArSvikaH.
- A.4.4.78-KV.452: KaH iti yogaviBAgaH kartavyaH izwasaMgrahArTaH.
- A.4.4.101-KV.456: RapratyayaH api atra izyate. tadarTam yogaviBAgaH kriyate. parizadaH RaH Bavati parizadi sADuH pArizadaH. tataH RyaH. parizadaH iti eva.
- A.5.1.2-KV.465: UDasaH anaN ca. UDanyaH kUpaH. Kara. sKada. akzara. viza. gavAdiH.
- A.5.1.2-KV.465: SunaH samprasAraRam vA ca dIrGatvam tatsanniyogena ca antodAttatvam. Sunyam SUnyam. cakArasya anuktasamuccayArTatvAt naH tadDite iti lopaH na syAt.
- A.5.1.7-KV.466: cakAraH anuktasamuccayArTaH.
- A.5.1.9-KV. 467: atra api karmaDArayAt izyate.
- A.5.1.9-KV. 467: karmaDArayAt eva izyate. zazWIsamAsAt bahuvrIheH ca CaH eva Bavati.
- A.5.1.37-KV.475: tena iti mUlyAt karaRe tftIyA samarTaviBaktiH.
- A.5.1.37-KV.576: anyatra api dfSyate. padmanABaH UrRanABaH dIrGarAtraH samarAtraH arAtraH. tat etat sarvam iha yogaviBAgam kftvA sADayanti.
- A.5.1.105-KV.490: tat asya prakaraRe upavastrAdiByaH upasaMKyAnam. upavastA prAptaH asya Opavastram prASitA prAptaH asya prASitram.
- A.5.1.110-KV.491: cUqAdiByaH upasaMKyAnam. cUqA prayojanam asya cOqam SradDA prayojanam asya SrAdDam.
- A.5.1.126-KV.495: dUtavaRigByAm ca iti vaktavyam.
- A.5.1.131-KV.496: kaTam kAvyam iti. brAhmaRAdizu kaviSabdaH drazwavyaH.
- A.5.1.132-KV.493: sahAyAt vA iti vaktavyam. sAhAyakam sAhAyyam.
- A.5.2.11-KV.500: vigfhItAt api izyate.
- A.5.2.11-KV.500: viparItAt ca.
- A.5.2.29-KV.503-504: saMGAte kawac vaktavyaH. avInAm saMGAtaH avikawam.
- A.5.2.29-KV.504: prakftyarTas zawtve zaqgavac. hastizaqgavam aSvazaqgavam.
- A.5.2.81-KV.416: prayojanam kAraRam rogasya Palam vA.
- A.5.2.81-KV.416: uttarasUtrAt iha saMjYAgrahaRam apakfzyate.
- A.5.2.107-KV.523: kacCvA hrasvatvam ca. kacCuram.
- A.5.2.107-KV.523: nagapAMsupARquByaH ca iti vaktavyam. nagaram pAMsuram pARquram.
- A.5.2.109-KV.523: arRasaH lopaH ca. arRavaH.
- A.5.2.116-KV.425: yavaKada kumArI nO iti eteByaH ikan na izyate.
- A.5.2.128-KV.528: prARyaNgAt na izyate.
- A.5.3.12-KV.534: tralam api kecit icCanti. kutra. tat kaTam. uttarasUtrAt vAvacanam purastAt apakfzyate.
- A.5.3.71-KV.543: tiNaH ca iti prakftam atra sambaDyate.
- A.5.3.102-KV.553: kecit atra QaYam api icCanti. tadarTam yogaviBAgaH kartavyaH. SilAyAH QaYpratyayaH Bavati.
- A.5.4.25-KV.564: ayavasamarudByAm Candasi aY vaktavyaH. Ayavase ramante mArutam SarDAH.
- A.5.4.25-KV.564: mitrAt Candasi. mitraDeye yatasva.
- A.5.4.34-KV.566: upAyAt hrasvatvam ca.
- A.5.4.35-KV.533: pUrvam anyena uktArTatvAt sandeSavAk vyAhftArTA iti ucyate.
- A.5.4.74-KV.575: anfcaH mARavakaH jYeyaH bahvfcaH caraRAKyAyAm.
- A.5.4.74-KV.575: sAmarTyAt DuraH etat viSezaRam fgAdInAm na Bavati. akzasambanDinI yA DUH tadantasya na Bavati.
- A.5.4.75-KV.576: anyatra api dfSyate
- A.5.4.75-KV.576: BUmeH api saNKyApUrvAyAH acpratyayaH izyate.
- A.5.4.75-KV.576: kfzRodakpARqupUrvAyAH BUmeH acpratyayaH smftaH godAvaryAH ca nadyAH ca saNKyAyAH uttare yadi.
- A.5.4.145-KV.491: anuktasamuccayArTaH cakAraH.
- A.6.1.3-KV.595: bakArasya api ayam pratizeDaH vaktavyaH.
- A.6.1.3-KV.595: yakAraparasya rePasya pratizeDaH na Bavati iti vaktavyam.
- A.6.1.63-KV.612: apare punaH aviSezeRa iccCanti. taTA hi BAzAyAm api padAdayaH SabdAH prayujyante vyAyAmakzuRRagAtrasya padByAm udvartitasya ca vyADayaH na upasarpanti vEnateyam iva uragAH iti evamAdayaH. anyatarasyAm iti etat anuvartayanti. tena pAdAdayaH api prayujyante.
- A.6.1.92-KV.620: fkAraxkArayoH sAvarRyaviDiH iti fti iti xkAraH api gfhyate.
- A.6.1.123-KV.628: vyavasTitaviBAzA iyam tena gavAkzaH iti atra nityam avaN Bavati.
- A.6.1.126-KV.629: kecit ANaH anunAsikaH Candasi bahulam iti aDIyate. tena iha na Bavati indraH bAhuByAm Atarat. A atarat.
- A.6.1.131-KV.630: eNaH padAntAt ati iti ataH padagrahaRam anuvartate.
- A.6.1.157-KV.636: prAt tumpatO gavi kartari. tumpatO DAtO praSabdAt paraH suw Bavati gavi kartari. prastumpati gOH. gavi iti kim. pratumpati vanaspatiH.
- A.6.1.171-KV.640: UWi upaDAgrahaRam kartavyam. iha mA BUt akzadyuvA akzadyuve. idam AByAm eBiH.
- A.6.3.30-KV.703: akAroccAraRam sakArasya vikArABAvapratipattyarTam. tena rutvAdIni na Bavanti.
- A.6.3.70-KV.716: Bakzasya Candasi kAre mum vaktavyaH. Bakzam karoti Bakzasya vA kAraH BakzaNkAraH.
- A.6.3.84-KV.619: samAnasya iti yogaviBAgaH izwaprasidDyarTaH kriyate. tena sapakzaH sADarmyam sajAtIyaH iti evamAdayaH sidDAH Bavanti.
- A.6.3.91-KV.720: dfkze ca iti vaktavyam. tAdfkzaH yAdfkzaH.
- A.6.4.24-KV.737: GinuRi ca raYjeH upasaMKyAnam kartavyam. rAgI.
- A.6.4.24-KV.737: rajakarajanarajaHsu upasaMKyAnam kartavyam. rajakaH rajanam rajaH.
- A.6.4.83-KV.750: gatikArakAByAm anyapUrvasya na izyate.
- A.6.4.92-KV.752: mitaH DAtavaH GawAdayaH mitaH iti evamAdayaH ye pratipAditAH tezAm upaDAyAH hrasvaH Bavati RO parataH. Gawayati vyaTayati janayati rajayati. Samayati jYapayati.
- A.6.4.95-KV.752: hlAdaH iti yogaviBAgaH kriyate ktini api yaTA syAt prahlattiH iti.
- A.6.4.100-KV.753: ajAdO bapsati.
- A.6.4.149-KV.765: kAdilope bahulam iti vaktavyam. anyatra api hi dfSyate antike sIdati iti antizat. pUrvapadAt iti zatvam. ye ca. antiyaH.
- A.6.4.164-KV.639: aRi iti kim. daRqinAm samUhaH dARqam. anudAttAteH aY iti aY pratyayaH.
- A.7.1.45-KV.783: pitkaraRam aNittvArTam.
- A.7.1.60-KV.787: masjeH antyAt pUrvam numam icCanti anuzaNgAdilopArTam.
- A.7.1.94-KV.794: uSanasaH sambudDO api pakze anaN izyate. he uSanan. na NisambuddyoH iti nalopapratizeDaH api pakze izyate. he uSana. taTA ca uktam samboDane tu uSanaH trirUpam sAntam taTA nAntam aTa api adantam. mADyandiniH vazwi guRam tu igante napuMsake vyAGrapadAm varizWaH iti.
- A.7.2.10-KV.801: buDyatisiDyatyoH SyanA nirdeSAt nyAyyavikaraRayoH budDisiDyoH iw Bavati eva. boDitA siDitA. nizWAyAm api pratizeDABAvAt buDitam siDitam iti eva Bavati.
- A.7.2.11-KV.802: UrRoteH tu vAcyaH UrRoH RuvadBAvaH yaNprasidDiH prayojanam AmaH ca pratizeDArTam ekAcaH ca iqupagrahAt.
- A.7.2.15-KV.804: tanipatidaridrARAm upasaNKyAnam iti pateH viBAzitewkasya api dvitIyASritAtItapatita iti nipAtanAt iqAgamaH.
- A.7.2.17-KV.804: sOnAgAH karmaRi nizWAyAm SakeH iwam icCanti vikalpena. SakitaH GawaH kartum SaktaH GawaH kartum. BAve na Bavati eva Saktam anena. asyateH BAve asitam anena. AdikarmaRi ca na Bavati eva astaH kARqaH.
- A.7.2.48-KV.813: yaH api iza ABIkzRye iti kryAdO paWyate tasya api evam eva. tadarTam eva ti izasaha iti sUtre kecit uditam izam paWanti.
- A.7.2.49-KV.813: kecit atra BarajYapisanitanipatidaridrARAm iti paWanti.
- A.7.2.84-KV.821: vikalpena ayam AkAraH Bavati etat jYApitam azwanaH dIrGAt iti dIrGagrahaRAt azwAByaH OS iti ca kftAtvasya nirdeSAt. tena azwaBiH azwaByaH iti api Bavati.
- A.7.3.17-KV.835: asaMjYASARakulijAnAm iti kecit paWanti.
- A.7.3.18-KV.835: prozWapadAnAm iti bahuvacananirdeSAt paryAyaH api gfhyate BadrapAdaH iti.
- A.7.3.21-KV.836: yaH devatAdvandvaH sUktahaviHsambanDI. tatra ayam viDiH. iha tu na Bavati skandaviSAKO devate asya skAndaviSAKaH brahmaprajApatI brAhmaprajApatyam.
- A.7.3.77-KV.850: izugamiyamAM CaH
- A.7.3.77-KV.850: ye tu izim uditam na aDIyate te iha ca sUtre aci iti anuvartayanti. tat ca praDAnam ajgrahaRam Siti iti anena viSezyate iti varRayanti.
- A.7.3.78-KV.851: sarteH vigatAyAm gatO DAvAdeSam icCanti. anyatra sarati anusarati iti eva Bavati.
- A.7.4.54-KV.760: mI iti mInAtiminotyoH dvayoH api grahaRam izyate.
- A.7.4.54-KV.803: ugantAnAm ca.
- A.8.3.10-KV.940: uBayaTA iti api kecit anuvartayanti nFn pAhi iti api yaTA syAt.
- A.8.3.44-KV.948: sAmarTyam iha vyapekzA. na punaH ekArTIBAvaH. uBayam vA.