The Sanskrit Library
Reference Works/referenceWorks
Grammatical systems
A.5.1.110-KV.491: cUqAdiByaH upasaMKyAnam. cUqA prayojanam asya cOqam SradDA prayojanam asya SrAdDam.
{k}Atantra:
n/a
{c}Andra:
n/a
{j}Enendra:
n/a
{s}Arasvata:
{p}ARini
A.5.1.110: viSAKAzAQAd aR manTadaRqayoH
{k}AtyAyana
A.5.1.97-vt.1 (K.II.362.2) (R.IV.66): aRprakaraRe agnipadAdiByaH upasaMKyAnam.
{p}ataYjali
A.5.1.97-Bh.II.362.3-5, 9-11: aRprakaraRe agnipadAdiByaH upasaMKyAnam kartavyam. trIRi imAni aRgrahaRAni. vyuzwAdiByaH aR. samayaH tat asya prAptam. ftoH aR. prayojanam. viSAKAzAQAt aR manTadaRqayoH iti...prayojanam. viSAKAzAQAt aR manTadaRqayoH. agnipadAdiByaH ca iti vaktavyam. cUqA prayojanam asya cOqam. SradDA prayojanam asya SrAdDam.
{k}ASikAvftti
A.5.1.110-KV.491: cUqAdiByaH upasaMKyAnam. cUqA prayojanam asya cOqam SradDA prayojanam asya SrAdDam.
{k}Atantra
n/a
{c}Andra
C.4.1.124: ftvAdiByo 'R
C.4.1.130: cUqAdiByo 'R
{j}Enendra
J.3.4.103: vESAKAzAQazAzwikEkAgArikaqAkAlikaw