Manuscript Identifiers

Collection:UPenn Ms. Coll. 390
Item:351
Repository:Rare Book & Manuscript Library
Institution:University of Pennsylvania
Location:Philadelphia, Pennsylvania, United States of America
Catalog:Poleman
Item:877

Contents

Work 1 (complete)

Locus:ff. 1r–33v
Author:Unknown
Title:Śukagarbhaniṣkrama
Colophon: f. 33v
saṁvata 1582 samaye śrāvaṇavadi dvatī bhrāguru vāsare ..
liṣitaṁ paṁḍitabhra < partly rubbed off; missing one syllable of the last word which presumably ends in the instrumental on the next line. > na paṁḍitalodīkasya pāṭhārthaṁ
Note:Three chapters termed paṭala narrate the birth of Vyāsa's son Śuka, the disappointment of Rambhā and the conversation between Śuka and Vyāsa. Indra and Viṣṇu also appear in the dialogues. According to the first chapter, after a period of twelve years in his mother's womb during which he overhears profound knowledge, Śuka refuses to be born into the world of suffering unless he meets Viṣṇu. The final rubrics set the work within the Mokṣadharmaśāstra, and the third sets it within the Mahābhārata consisting of a hundred thousand verses. The text is not found, however, in the Pune critical edition nor in the critical apparatus. Sørensen (1963: sub voce) and Vettam Mani (1975: 328–329) narrate a different story of Śuka's birth: he is born from the seed of Vyāsa that fell on his fire-stick when he saw the naiad Ghṛtācī. The Pune edition narrates the latter story in MBh. 12.311.
Note:The text uses locatives in e in stems that don't end in a, e.g. janme for janmani on f. 6v, line 1 and uses visarga, rather than s, before unvoiced velars and labials.
Language:Sanskrit in Devanāgarī script

   Work 1.1 (complete)

   Locus:ff. 1r–5v
   Part:Śuka
   Incipit: f. 1v
janmejaya uvāca ..
bhagavan śrotum ikṣāmi satyaṁ sukkasya suvrataṁ ..
parāśa <rasya saṁ>vādaṁ vyāsasya ca sukasya ca ..
ekaputreṇa yadbhutaṁ tan me brūhi pitāmaha .. (Anuṣṭubh)
   Explicit: f. 5v
śuka uvāca ..
adya me saphalaṁ janma adyāhaṁ puṇyam eva ca ..
adya mukto smi deveśa saṁsārārṇavadustaram .. (Anuṣṭubh)
   Final rubric: f. 5v
iti śrīma dharmma[śāstre]mokṣasāstre śukagarbhaniḥkramo nāma prathama paṭala samāpta .. ..

   Work 1.2 (complete)

   Locus:ff. 5v–24v
   Part:Raṁbhāśukasaṁvāde nirāśakaraṇam
   Incipit: f. 5vf. 6r
vaiśaṁpāyana uvāca ..
bhagavan kṛtasaṁvāda śukena ca mahātmanā ..
gatas tu gagaṇe viṣṇo svasthāne ca janārddana .. (Anuṣṭubh)
āgatā ṛṣayas tatra muni!r!bhis tu dv!a!<i>jātibhiḥ .
āśrayaṁ uchraye rājan . saṁtuṣṭā munayo dvijāḥ .. (Anuṣṭubh)
saṁpūrṇaṁ vedaśāstrārthaṁ tatvajñāne subuddhayaḥ
āgatā tatra rājāna śukaṁ dṛṣṭvā susobhanam . (Anuṣṭubh)
pārāsarasuto vyāsa vedāgamaviśāradaḥ .
sarvvasāstravivarddhas tu pituś caiva tu bhāvyate (Anuṣṭubh)
upasaṁguhyaṁ varaṇaṁ idaṁ vacanam avravīt .. (Anuṣṭubh)
   Explicit: f. 24v
ālekhyabhūtasarveśe dṛṣṭvā rūpaṁ ma hātmanā ..
raṁbhā ca uttaraṁ nāsti tatravāntaradhīmatām .. .. (Anuṣṭubh)
   Final rubric: f. 24v
iti mokṣadharmmaśāstre raṁbhāśukasaṁvāde nirāśakaraṇaṁ nāma!ḥ! dvitīyo paṭalaḥ ..

   Work 1.3 (complete)

   Locus:ff. 24v–33r
   Part:Vyāsaśukasaṁvāda
   Incipit: f. 24vf. 25r
vaiśaṁpāyana uvāca ..
atha!ḥ! sā niḥphalā raṁbhā vihvalā naṣṭacetasā ..
vasantamṛ yogena gataḥ svarggāvatī purī .. (Anuṣṭubh)
vyāsena dṛśyate raṁbhā nirāso bhavato muniḥ ..
āsāhaṁ para[mo]maṁ duḥkhaṁ nirāsāparamaṁ sukham .. (Anuṣṭubh)
vyāso nirāsa rājandra punaḥ śukāsamaṁga taḥ .
pārāsarasuto vyāsa mahāprasthānajātraye .. .. (Anuṣṭubh)
   Explicit: f. 33r
akṣayaṁ labhate lokān viṣṇulokaṁ sa gachati ..
nityam abhyāśrame yogī yogīno mokṣam āpnuyāt .. (Anuṣṭubh)
   Final rubric: f. 33r
iti śrīmahābhārate satasāhasryāṁ sihitāyāṁ mokṣadharmmaśāstre vyāsaśukasaṁvāde tṛtīyapaṭala samāpta .. ..

Physical description

Form:Folia
Material:Paper
Extent:33 folia
Dimension:6.6 x 22.8 cm (h x w)
Foliation: Foliated 1–33 in the left and right margins on the verso of each folio.
   Formula:1–33
   Signatures:śrī0 appears before the folio number on f. 1vf. 3v.
Collation: Single folia
Condition:Most folios are water-stained. The first and last leaves have frayed edges which show two layers of paper separating from each other. f. 33rf. 33v is worn away such as to obscure some of the writing on its right.
Binding: Unbound
Seal: A circular stamp in blue ink on the lower right of f. 1r and f. 33v reads Library University Pennsylvania.
Layout:Written in 4–6 lines per page.

Hands

Hand 1:Regularly substitutes s for ś, e.g. srībhhagavān on f. 5v, line 2, for ri, e.g. mṛyate on f. 6v, line 1. Usually drops final visarga. Frequently uses a figure 8, indistinguishable from visarga, before daṇḍa or double daṇḍa at line end. Places a dot below non-word-initial unconjoined y and v. Verse numbers are almost entirely lacking and where rarely present do not enumerate from the beginning of the chapter.
Additions:

Mistakes are indicated by two vertical strokes above the syllable in question. A few marginal corrections appear on f. 12v, f. 16r, f. 17v, f. 24r, f. 25v, and f. 28r.

Five lines of seemingly unrelated text in a different hand, quite faded and truncated by a few syllables at the end of each line due to damage, are written on f. 1r. Though very hard to read, the passage begins something like [?][?]chiddhibhajantaṁ/sūnnachiddhibhajanaṁ and ends manasvī punān ..2..

Below line 5 is noted in a different hand bhaga(va)tagītā; neither the text nor these two verses occur in the Bhagavadgītā.

Below line 3 on f. 33v, two lines are written upside down in a different hand, crossed out. After several syllables destroyed by the damaged leaf edge and hidden behind the library stamp, they continue mṛtānām acaturvvidham ../hī mṛtātāmacaturthī dham .. kiṁ karomi kariṣyāmi and end na vasyāmi hi trailokya yo bhavet jarāmarama .. subham astu.

Decoration

Color:Evidence that the margins of many of the folios and some of the folios themselves were once colored yellow. Orange powder rubbed in over double daṇḍas and every other syllable of the invocation, the introduction of speakers, the final rubrics, and part of the colophon.

History

Origin:The colophon on f. 33v states that the manuscript was completed on the second tithi in the dark fortnight in the month of śrāvaṇa in the year 1582 of the saṁvat era, which corresponds to Sunday, 6 August 1525; (not 1639 [DN]), for paṁḍita lodīka.
Acquisition: David Nelson (2000: 203) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:

The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet.

Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892–1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown.

Subject headings

SubjectLC:Mahābhārata.
SubjectLC:Manuscripts, Sanskrit – 16th century.
SubjectLC:Manuscripts – India – 16th century.
SubjectSL:Itihāsa. Narrative, Epic, History

Record history

Revised: 11 November 2011

Facsimile  (work )

Whole image     Individual pages
f. 1r     f. 1r  
f. 1v, f. 2r     f. 1v  f. 2r  
f. 2v, f. 3r     f. 2v  f. 3r  
f. 3v, f. 4r     f. 3v  f. 4r  
f. 4v, f. 5r     f. 4v  f. 5r  
f. 5v, f. 6r     f. 5v  f. 6r  
f. 6v, f. 7r     f. 6v  f. 7r  
f. 7v, f. 8r     f. 7v  f. 8r  
f. 8v, f. 9r     f. 8v  f. 9r  
f. 9v, f. 10r     f. 9v  f. 10r  
f. 10v, f. 11r     f. 10v  f. 11r  
f. 11v, f. 12r     f. 11v  f. 12r  
f. 12v, f. 13r     f. 12v  f. 13r  
f. 13v, f. 14r     f. 13v  f. 14r  
f. 14v, f. 15r     f. 14v  f. 15r  
f. 15v, f. 16r     f. 15v  f. 16r  
f. 16v, f. 17r     f. 16v  f. 17r  
f. 17v, f. 18r     f. 17v  f. 18r  
f. 18v, f. 19r     f. 18v  f. 19r  
f. 19v, f. 20r     f. 19v  f. 20r  
f. 20v, f. 21r     f. 20v  f. 21r  
f. 21v, f. 22r     f. 21v  f. 22r  
f. 22v, f. 23r     f. 22v  f. 23r  
f. 23v, f. 24r     f. 23v  f. 24r  
f. 24v, f. 25r     f. 24v  f. 25r  
f. 25v, f. 26r     f. 25v  f. 26r  
f. 26v, f. 27r     f. 26v  f. 27r  
f. 27v, f. 28r     f. 27v  f. 28r  
f. 28v, f. 29r     f. 28v  f. 29r  
f. 29v, f. 30r     f. 29v  f. 30r  
f. 30v, f. 31r     f. 30v  f. 31r  
f. 31v, f. 32r     f. 31v  f. 32r  
f. 32v, f. 33r     f. 32v  f. 33r  
f. 33v     f. 33v  


Transcription (text structure)


Paṭala 1:
õ namo bhagavate vāsudevāya ..

janmejaya uvāca ..
bhagavan śrotum ikṣāmi satyaṁ sukkasya suvrataṁ ..
parāśa <rasya saṁ>vādaṁ vyāsasya ca sukasya ca ..
ekaputreṇa yadbhutaṁ tan me brūhi pitāmaha .. (Anuṣṭubh)
vaiśaṁpāyana uvāca
śṛṇu <>to rājan yathā teṣāṁ mahātmanaḥ .
saṁvādaṁ tadbhutasya yatra vṛtraṁ kathaṁ canaḥ (Anuṣṭubh)
tatrāśrame pade ramye sisa[?][?][?] sevite
trailokya vicaraṁsthānaṁ ṛśivṛṁdānisevite .. (Anuṣṭubh)
nānādbhumalatākīrṇaṁ cakravākopi<>bhitaṁ .. (Anuṣṭubh)
śrutādairmmadhuraiḥ śaddhaiḥ padmaś ca bhramārākulaiḥ
sevyamānai sadā satyai brahmaṇair munipuṁgavai (Anuṣṭubh)
paṭhanti ṣrusvarair vvedai hūyate cāgniyod vidhi ..
śatruhṛṣṭāṁ vane ramye tapasāṁ tu mahātmanāṁ .. (Anuṣṭubh)
vasaṁti mihamānaṁ ca yathāmiva suhṛjjanā ..
viḍālamūśakās tatra siśisarppa vasaṁti te .. (Anuṣṭubh)
vyāghragāvaś ca tatraiva vasaṁti mahatāśraye ..
(Anuṣṭubh)
virāvaṁ nīsmisatvānāṁ munīnāṁ ca mahātmanāṁ ..
kurugāś citrakās tatra vānarā bhallukās tathā .. (Anuṣṭubh)
svānas tatra śṛgālāś ca anye pi vanajantuṣu ..
ratnaṁ paśyati śailāyāṁ vanauṣadhisamanvitā .. (Anuṣṭubh)
pārāsarasya saṁtoṣaṁ virocaṁnāsti bhārata .
bhāryāprativratāṣ caiva rājā ṛṣiviśeṣaṇa . (Anuṣṭubh)
tatrāṣramapade ramye tiṣṭhate bhagavān muni
!pārāsa!<parāśara>suto vyāsa veda śāstraṁ mahātapā .. (Anuṣṭubh)
tasya bhāryā ṣubhā nāma bhārttārasya prativratā ..
devānāṁ ṛkhibhasthāṁ ca satyavanti satīṁ subhāṁ .. (Anuṣṭubh)
ṛtukāla samutpanno garbhaṁ tasyai ca saṁbhavet ..
saṁpūrṛāṁ daṣame māṣe prasavena kadācana .. (Anuṣṭubh)
udaraṁ varddhate tasya vālacandraṁ tathā bhavet ..
tasyodare sthito yogī smarato jātikāni na (Anuṣṭubh)
ārādhitvā vedaṣāstraṁ udaram adhyetubuddhimān
pīḍitā mātarastāna yāvad varṣāṇi dvādaṣaḥ .. (Anuṣṭubh)
śrauśadhaṁ maṁtravādaṁ ca praṇavena kadācanaḥ .
strī vyathād duḥkhitā vyāsa idaṁ vacanam abravīt .. (Anuṣṭubh)
vyāsa uvāca .. ..
yadi devo ca gāṁdharvvo kinnaro ragarānjasa ..
siddho vā ñcya/athaviprandro strī hatyā kin nu gṛṇati .. (Anuṣṭubh)
ṣuka uvāca ..
abhivādaṁ tvayā vyāsa !..! suko haṁm udaras tathā ..
ṣṛṇu tāta dvijaṣreṣṭha munīnāṁ ca mahāmune .. (Anuṣṭubh)
ataḥ kiṁ vahunoktena vaddhopāsaurahasthita ..
vaddho haṁ vaiṣṇavī māyā nāhaṁ nirjjā munisvara .. (Anuṣṭubh)
yadi saṁāgato viṣṇur mama pāśve mahāmuni ..
tasya tad v!ā!<a>canaṁ śrutvā niḥkrayāmi na cenyathā .. (Anuṣṭubh)
tasya tad vacanaṁ śrutvā vyāso harṣam upā ..gataḥ ..
śīghraṁ tatragato vyāsa yatra devo janārddanaḥ (Anuṣṭubh)
śrībhagavān uvāca ..
kena kāryena bho vipra dūra tvācam upāgataḥ ..
muni tvā deśatāṁ śīghraṁ kiṁ kāryāni dvijottama .. (Anuṣṭubh)
vyāsa uvāca ..
gurvviṇī mama bhāryā ca vedanā cāt prap!i!<ī>ḍitā ..
varṣa ca dvādaṣaṁ tasya praśavena kadācana (Anuṣṭubh)
udaresthaḥ tato yogī vadaty evam imāṁ prabhu
nirggacchanti mahātāta viṣṇor vvacana nānyathā .. (Anuṣṭubh)
dayāṁ ca kuru deveśa śīghraṁ gacchatu keśava .. (Anuṣṭubh)
śrībhagavān uvāca ..
vadāmi tava kāryaṁ ca ṛṣinām āśramas tathā ..
ardhaiyūṣyai samabhyasyaṁ ṛṣibhiḥ keśavas tathā .. (Anuṣṭubh)
śrībhagavān uvāca ..
udare tiṣṭhate ko pi kena vakras tathaiva ca ..
striyā yo kena pāpena saṁgṛhyasi durātmanaḥ .. (Anuṣṭubh)
śuka uvāca .. ..
svāgataṁ devadeveśa!ṁ! āsanaṁ śukam āsthitaṁ ..
dhanyo haṁ mama deveśa tava vākyaṁ śrūyate mayā .. (Anuṣṭubh)
tyajāmi deva narakaṁ saṁvādas tu tad ucyate ..
namas te viśvarūpāya namas te sahaśramūnnaye (Anuṣṭubh)
namaste paramānaṁda namas te jagadvyāpita ..
evam stuvi vidhai stotrai śrutvā devaṁ janārddanaṁ .. (Anuṣṭubh)
jebhāṁ/imāṁ ca devagovinda prasīda madhusūdana .. (Anuṣṭubh)
śrībhagavān uvāca .. ..
nirggartva ca mahāsatya buddhivantasyanirmmala ..
mukto smi tvayā deva kiṁcid vākyaṁ vadāmy aham (Anuṣṭubh)
śukauvāca .. ..
ayaṁ ca kathayiṣyāmi jānāsi madh!ū!<u>sūdana ..
yadi kopena me kaścit kiṁcid vākyaṁ !pra!<bra>vīmi te .. (Anuṣṭubh)
śrībhagavān uvāca ..
vada satyam ṛṣiśreṣṭha yat te manasi rocate ..
abhayaṁ te mayā dattaṁ yathāma<no> vadasva me .. .. (Anuṣṭubh)
śukauvāca ..
kāyāstho caiva veśyāvadūtakārasya madyata ..
naṭe dhūrte tathaivaṁ ca viśvāsaṁ na janārdana .. (Anuṣṭubh)
śarīre paṁcabhūtāni tvayā vyāptaṁ janārdana ..
prabhur ekatva yākaṣṭaṁ mohitaṁ sacarācaram .. (Anuṣṭubh)
jihvā svādayate bhogaṁ manaḥ suratim eva ca ..
sa vane gītagaṁ[vva]dharvva prāṇe gaṁdhavivasthitaḥ . (Anuṣṭubh)
cakṣuḥ prārthayate rūpaṁ vyāptaṁ tava māyayā ..
rahaṭaḥ ghaṭikāṁ deva saṁsāro vahurupinaḥ . (Anuṣṭubh)
yasya tuṣṭo ṛṣīkeśa bhramasaṁsāradustaram ..
manas tu caṁcalaṁ deva bhramat saṁsāradutare .. (Anuṣṭubh)
jane dharmmaṁ jane pāpaṁ krodhalobhaṁ janes tathā ..
rātrau ciṁtāmite dharmme tadrāgāṁ devakūpayo (Anuṣṭubh)
prabhāte gacchate lobhaṁ mohite tava māyayā ..
trisatyaṁ jadi deveśa mukto smi mama māyayā .. (Anuṣṭubh)
niḥkrayāmi tvayā śīghram mā jayāte svace svaca .. (Anuṣṭubh)
srībhagavā[nuvā]n uvāca ..
śuka tvaṁ niḥkrayate śīghraṁ mukto smi mama māyayāt ..
satyaṁ satyaṁ punaḥ satyaṁ tribhiḥ satyaṁ punaḥ punaḥ (Anuṣṭubh)
mukto si tvaṁ mahābhāga vuddhivantaś ca nirmmalaḥ .
viṣṇuvākyaṁ tato śrutvā śuko vā[bha] garbhaniḥkrame .. (Anuṣṭubh)
śuka uvāca ..
adya me saphalaṁ janma adyāhaṁ puṇyam eva ca ..
adya mukto smi deveśa saṁsārārṇavadustaram .. (Anuṣṭubh)
cha..
iti śrīma dharmma[śāstre]mokṣasāstre śukagarbhaniḥkramo nāma prathama paṭala samāpta .. ..

Paṭala 2:
vaiśaṁpāyana uvāca ..
bhagavan kṛtasaṁvāda śukena ca mahātmanā ..
gatas tu gagaṇe viṣṇo svasthāne ca janārddana .. (Anuṣṭubh)
āgatā ṛṣayas tatra muni!r!bhis tu dv!a!<i>jātibhiḥ .
āśrayaṁ uchraye rājan . saṁtuṣṭā munayo dvijāḥ .. (Anuṣṭubh)
saṁpūrṇaṁ vedaśāstrārthaṁ tatvajñāne subuddhayaḥ
āgatā tatra rājāna śukaṁ dṛṣṭvā susobhanam . (Anuṣṭubh)
pārāsarasuto vyāsa vedāgamaviśāradaḥ .
sarvvasāstravivarddhas tu pituś caiva tu bhāvyate (Anuṣṭubh)
upasaṁguhyaṁ varaṇaṁ idaṁ vacanam avravīt .. (Anuṣṭubh)
śukauvāca ..
āhāraṁ vividhaṁ kṛtvā vividhaṁ ca pitaras tathā ..
jāto haṁ m!ṛ!<ri>yateścaiva janme janme pitā mama .. (Anuṣṭubh)
ma[[?]]yā ca duḥkṛtaṁ dṛṣṭvā janmaṁ ca karmma duḥkṛtam ..
ekākī tena gacchāmi gatasuphalabhojanam . (Anuṣṭubh)
garbhacintām ame tāta satyaṁ dharmmādhikā k!ṛ!<ri>yā .
yadā tu [bha]garbhaniḥkrāmo!dbuāgha!<a>ddhivaṁśeva jāyate .. (Anuṣṭubh)
vyāsauvāca ..
kathaṁ vai tvaṁ śuko nāma kathayasva mahāyaśa ..
mama kautuhalaṁ ki<ṁ>cit prakāśaṁ caiva viprataḥ ... (Anuṣṭubh)
śukauvāca
anekajñāti haṁ jāto saṁsāre ghorarūpinaḥ .
vihaṁgamo śuko bhūtvā antarvvedī mahā[su]mune .. (Anuṣṭubh)
<...>
<...>
vyāsa uvāca ..
<...>
<...>
śukauvāca ..
<...>
<...>
vyāsa uvāca ..
<...>
<...>
śukauvāca ..
<...>
<...>
vyāsa uvāca ..
<...>
śukauvāca ..
<...>
<...>
vyāsauvāca ..
<...>
śukauvāca ..
<...>
<...>
vyāsa uvāca ..
<...>
<...>
śuka uvāca ..
<...>
<...>
indra uvāca ..
<...>
<...>
vyāsa uvāca ..
<...>
<...>
indra uvāca ..
<...>
<...>
indra uvāca ..
<...>
<...>
indra uvāca ..
<...>
<...>
raṁbha uvāca ..
<...>
<...>
sakra uvāca ..
<...>
<...>
raṁbha uvāca ..
<...>
<...>
śukauvāca ..
<...>
<...>
vidyādharī uvāca ..
<...>
<...>
śukauvāca ..
<...>
<...>
raṁbha uvāca ..
<...>
<...>
śukauvāca ..
<...>
<...>
raṁbha uvāca ..
<...>
<...>
śukauvāca ..
<...>
<...>
raṁbha uvāca ..
<...>
<...>
śukauvāca ..
<...>
<...>
raṁbha uvāca ..
<...>
<...>
śukauvāca ..
<...>
<...>
raṁbha uvāca ..
<...>
<...>
śukauvāca ..
<...>
raṁbha uvāca ..
<...>
<...>
śukauvāca ..
<...>
<...>
raṁbha uvāca ..
<...>
ālekhyabhūtasarveśe dṛṣṭvā rūpaṁ ma hātmanā ..
raṁbhā ca uttaraṁ nāsti tatravāntaradhīmatām .. .. (Anuṣṭubh)
cha ..
iti mokṣadharmmaśāstre raṁbhāśukasaṁvāde nirāśakaraṇaṁ nāma!ḥ! dvitīyo paṭalaḥ ..

Paṭala 3:
vaiśaṁpāyana uvāca ..
atha!ḥ! sā niḥphalā raṁbhā vihvalā naṣṭacetasā ..
vasantamṛ yogena gataḥ svarggāvatī purī .. (Anuṣṭubh)
vyāsena dṛśyate raṁbhā nirāso bhavato muniḥ ..
āsāhaṁ para[mo]maṁ duḥkhaṁ nirāsāparamaṁ sukham .. (Anuṣṭubh)
vyāso nirāsa rājandra punaḥ śukāsamaṁga taḥ .
pārāsarasuto vyāsa mahāprasthānajātraye .. .. (Anuṣṭubh)
vyāsa uvāca ..
mama tyaktvā kathaṁ putra ahaṁ tatra gamiṣyātāṁ ..
yatrai tvaṁ gachate vatsa!ḥ! tatrāhaṁ tava saṁnidhau .. .. (Anuṣṭubh)
śukauvāca
ahaṁ ta tra gamiṣyāmi yatra sthāne tathā/śrame ..
tatra siddhe svaro devo pūjayāmi svabhāvanā .. (Anuṣṭubh)
<...>
<...>
vyāsa uvāca .. ..
<...>
śukauvāca .. ..
<...>
<...>
vyāsa uvāca ..
<...>
<...>
śukauvāca .. ..
<...>
<...>
vyāsa uvāca ..
<...>
<...>
śukauvāca .. ..
<...>
<...>
vyāsa uvāca ..
<...>
<...>
śukauvāca .. ..
<...>
<...>
cha ..
vyāsa uvāca .. ..
<...>
<...>
cha ..
vaiśaṁpāyana uvāca ..
<...>
<...>
akṣayaṁ labhate lokān viṣṇulokaṁ sa gachati ..
nityam abhyāśrame yogī yogīno mokṣam āpnuyāt .. (Anuṣṭubh)
cha ..
iti śrīmahābhārate satasāhasryāṁ sihitāyāṁ mokṣadharmmaśāstre vyāsaśukasaṁvāde tṛtīyapaṭala samāpta .. ..
subham astu
saṁvata 1582 samaye śrāvaṇavadi dvatī bhrāguru vāsare ..
liṣitaṁ paṁḍitabhra < partly rubbed off; missing one syllable of the last word which presumably ends in the instrumental on the next line. > na paṁḍitalodīkasya pāṭhārthaṁ
yādṛśaṁ pustakaṁ dṛṣṭvā tādṛśaṁ liṣitaṁ mayā
yadi śuddham aśudhaṁ vā mama doṣo na dīyate .. (Anuṣṭubh)
subham astu ..
rāma rāma ..