Collection: | Indic Manuscripts |
Item: | 36 |
Repository: | John Hay Library |
Institution: | Brown University |
Location: | Providence, Rhode Island, United States of America |
Catalog: | Poleman |
Item: | 811 |
Locus: | ff. I:1r–II:113v (complete) | ||
Author: | Kṛṣṇa Dvaipāyana Vyāsa | ||
Title: | Mahābhārata | ||
Part: | Parvan 13–18 | ||
Cover rubric: |
?:
| ||
Colophon: | None | ||
Language: | Sanskrit in Telugu script |
Locus: | f. I:1r–I:145r (complete) |
Part: | Parvan 13 Anuśāsanaparvan |
Incipit: |
f. I:1r: yudhiṣṭhirauvāca damo bahuvidhākāras sūkṣmaś coktas tvayā napuṁ [ Note: MBh. 13.1.1ab |
Explicit: |
f. I:145r: [ anujñāpya ca te sarve nyavartanta janādhipāḥ Note: MBh. 13.54.34.cd |
Final rubric: |
f. I:145r, lines 8–9: iti śrīmahābhārate śatasahasrikāyāṁ saṁhitāyāṁ vaiyāśikyāṁ ānuśāsanikeparvaṇi bhīṣmasvargārohaṇaṁ nāma saptacatvāriṁśaduttaradviśatatamo dhyāyaḥ .. ānuśāsanikaparvaṇi samāptaṁ .. |
Colophon: | none |
Locus: | ff. II:1r–II:84r (complete) |
Part: | Parvan 14 Aśvamedhaparvan |
Incipit: |
f. II:1r: vaiśaṁpāyanaḥ . kṛtodakaṁ tu rājānaṁ dhṛtarāṣṭraṁ yudhiṣṭhiraḥ . [ Note: MBh. 14.1ab |
Explicit: |
f. II:84r, line 1: cintayasva sadā viṣṇum apramattaḥ kurūdvahā .. tena gabhasinānyena tad viṣṇo pparamaṁ padaṁ .. |
Final rubric: |
f. II:84r, line 7: iti śrīmahābhārate śatasahasrikāyāṁ saṁhitāyāṁ vaiyyāśikyāṁ śrīmad āśvamedhike parvaṇi vaiṣṇavadharmaśāstre śrībhagavadvārakāprayāṇaṁ nāma śatādhike ṣaṣṭo dhyāyaḥ .. |
Colophon: |
f. II:84r, line 7–9: yādṛśaṁ pustukaṁ dṛṣṭvā tādṛśaṁ likhitaṁ mayā . abaddhaṁ vā subaddhaṁ vā mama doṣo na vidyate .. vikrama nāma saṁvatsaranijanijajeṣṭhaśuddha 10 budhavāraṁ varku iṁkolli śaṁkkarayyagāriki cuṁḍḍi śītā rāmaya vrāśina aśvamedhaparvaṇi samāptaḥ..karakṛtam aparādhaṁ kṣantum arhanti santaḥ .. |
Note: | The {a}Svamedhaparvan in this manuscript includes the final verse of the Pune critical edition (MBh. 14.96.15c);' to='yet it continues in an additional sixty-four adhyāyas. |
Locus: | ff. II:86r–II:102v (complete) |
Part: | Parvan 15 Āśramavāsaparvan |
Incipit: |
f. II:86r: janamejayaḥ prāpyarājyaṁ mahābhāgāḥ pāṇḍavā me pitāmahāḥ katham āsan mahārāje dhṛtarāṣṭre mahātmani Note: MBh. 15.1.1 |
Explicit: |
f. II:102v, line 5: yudhiṣṭhiras tu nṛpatir nātipritamanās tadā kaurayām āsa tad rājyaṁ nihatajñātibāndhavaṁ Note: MBh. 15.47.27 |
Final rubric: |
f. II:102v, line 5: iti śrimahābhārate śatasahasrikāyāṁ saṁhitāyāṁ vaiyāśikyāṁ āśramavāsaparvaṇi paṁcacatvāviṁśo dhyāyaḥ .āśramavāsaparva samāptaṁ .. |
Colophon: | none |
Locus: | ff. II:103r-II:107v (complete) |
Part: | Parvan 16 Mausalaparvan |
Incipit: |
f. II:103r: vaiṣaṁpāyanaḥ . ṣaṭtriṁśe tv atha saṁprāpte varṣe kauravanandanaḥ dadarśa viparītāni nimittāni yudhiṣṭhiraḥ .. Note: MBh. 16.1.1 |
Explicit: |
f. II:107v: praviśya ca purīṁ vīraḥ samāsādya yudhiṣṭhiram ācaṣṭha tad yathā vṛttaṁ vṛṣṇyandhakavadhaṁ prati Note: MBh. 16.9.38 |
Final rubric: |
f. II:107v, line 6: iti śrīmahābhārate śatasahasrikāyāṁ saṁhitāyāṁ vaiyāśikyāṁ mausalaparvaṇi navamo dhyāyaḥ . |
Colophon: | none |
Locus: | ff. II:108r–109v (complete) |
Part: | Parvan 17 Mahāprasthānikaparvan |
Incipit: |
f. II:108r: janamejayaḥ . evaṁ vṛṣṇyandhakakule śrutvā mausalam āhavaṁ pāṇḍavāḥ kiṁ akurvaṁta tathā kṛṣṇe divaṁ gate Note: MBh. 17.1.1 |
Explicit: |
f. II:109v, line 8–9: yatra sā bṛhatī śyāmā buddhisatvasamanvitā draupadī yoṣitāṁ śreṣṭhā yatra caiva sutā mama Note: MBh. 17.3.36 |
Final rubric: |
f. II:109v, line 9: iti śrīmahābhārate śatasahasrikāyāṁ saṁhitāyāṁ vaiyāśikyāṁ mahāprasthānike parvaṇi tṛtiyo dhyāyaḥ . |
Colophon: | none |
Locus: | ff. II:110r–II:113r (complete) |
Part: | Parvan 18 Svargārohaṇaparvan |
Incipit: |
f. II:110r: janamejayaḥ . svargaṁ triviṣṭapaṁ prāptāḥ mama pūrvapitāmahāḥ pāṁḍavā dhārtarāṣṭrāś ca kāni sthānāni bhejire Note: MBh. 18.1.1 |
Explicit: |
II:113r, lines 2–4: itihāsam imaṁ puṇyaṁ mahārthaṁ vedasammitaṁ . śrāvayed yas tu varṇāṁs trīn kṛtvā brāhmaṇam agrataḥ .. Note: MBh. 18.5.43 iha kīrtiṁ parāṁ!paraṁ!<> prāpya bhogavān sukham aśnute . vyāsaprasādena punaḥ svargalokaṁ ca gacchati . Note: MBh. 18.5.43*52, lines 2–3 etad viditvā sarvaṁ tu sarvavedārthavid bhavet . pūjanīyas ca satataṁ mānanīyyo bhavedvijaḥ . Note: MBh. 18.5.43*52, lines 4–5 |
Final rubric: |
II:113r, lines 4–5: õ tat sad iti śrīmahābhārate śatasahasrikāyāṁ saṁhitāyāṁ vaiyāśikyāṁ svargārohaṇaparvaṇi paṁcamo dhyāyaḥ . |
Colophon: | none |
Form: | Folia |
Material: | Palm leaf. |
Extent: | 259 |
Dimension: | 5 x 49 cm |
Collation: | Single leaves. |
Condition: | Very good condition; browned leaves; minimal fraying at the edges; a few cracked and split leaves that don't interfere with legibility; occassional worm holes that can create lacunae; a spot of white paste appears in some margins on the recto of each folio, often covering the number. A small upper right corner fragment is included with the manuscript, however there were no folios missing a section that matches it. |
Binding: | Bound between wooden covers by means of cord and a metal peg inserted through two holes. Condition: The binding is in good condition.. |
Layout: | Written in 11–13 lines per page. |
Summary: | The hand changes at beginning of 2nd set of numbers, i.e. on f. II:1r. |
Hand 1: | xxxxx |
Additions: |
An uninked, etched note at the center of f. [i]r apparently counts adhyāyas:
“anuśāsanīkaparvaṁ 147
An uninked, etched note at the center of f. [ii]r lists parvans and continues to count adhyāyas:
“anuśāsanīkaṁ
In the left margin on f. I:1r is etched and inked the following:
“śubhamastu
In the left margin on f. I:130r is written the following:
“śrīgaṇādhi
In the left margin on f. I:130v is written the following, which appears to be from the Anuśāsanaparvan (MBh. 13.135.26a-28b):
“rudrobahu
In the left margin on f. I:139r is written the following:
“śrīgaṇādhipata
In the left margin on f. II:1r is inked and etched:
“śrīmahāgaṇādhi
In the middle of the left margin on f. II:1r is written in black ink, unetched “ā 84” . In the left margin on f. II:84r the folio number “84” is written in black ink, unetched. In the left margin on f. II:86r is etched and inked the following:
“śubhamastu
In the margin in black ink on f. II:102r is written the number “17” . In the left margin on f. II:103r is etched and inked:
“mausala
In the left margin on f. II:108r is etched and inked:
“śubhamastu
In the left margin on f. II:109r is written in black ink, unetched the number “2” . In the left margin on f. II:110r is etched and inked:
“śubhamastu
In the left margin on f. II:113r is written in black ink, unetched the number “4” . |
Illustration: | Flowers in left margins mark the line in which a final rubric occurs. |
Origin: |
cuMqqi SItArAmaya
Note: (MA) Is this incorrect spelling for the patron iMkolliSaMkkarayya? finished writing the aśvamedhaparvan on Wednesday the 10th tithi of the bright fortnight in the regular (non-intercalary) month of jyeṣṭha, in the year called {v}ikrama, which corresponds with Wednesday, 21 June 1820 A.D.. See the colophon on II:84r, line 8. |
Acquisition: |
Stuart C. Sherman (1977: 79) describes the acquisition of the Indic manuscripts in the Brown University Library as follows:
Indic Manuscripts A collection of fifty-three codices (not after 1800) in Burmese, Cambodian, Telugu Skandhas, Bengali, and Sinhalese script on palm leaves with lacquered wood covers tied with cords. Subjects include Buddhist canon, Pālī grammar and lexicons, Epics, Dance, Drama, and a treatise on midwifery and diseases of women. Recorded in (A Census of Indic Manuscripts in the United States and Canada, by Horace I. Poleman, New Haven: American Oriental Society, 1938.) Register available. Gift of Baptist missionaries to Burma, among whom was Adoniram Judson Brown Class of 1807, who first translated the Bible into Burmese. |
SubjectLC: | Mahābhārata |
SubjectLC: | Manuscripts, Sanskrit – 18th century |
SubjectLC: | Manuscripts – India – 18th century |
SubjectSL: | Mahābhārata |
Whole image |
---|
f. II:103r |
f. II:103v |
f. II:104r |
f. II:104v |
f. II:105r |
f. II:105v |
f. II:106r |
f. II:106v |
f. II:107r |
f. II:107v |
Whole image |
---|
f. II:108r |
f. II:108v |
f. II:109r |
f. II:109v |
Whole image |
---|
f. II:110r |
f. II:110v |
f. II:111r |
f. II:111v |
f. II:112r |
f. II:112v |
f. II:113r |
Line 1: Sanscrit Mahabharata.
Line 2: 13. Anusasaneeka Parvam. Line 3: 14. Aswametha Parvam. Line 4: 15. Ausramavasa Parvam. Line 5: 16. Mousala Parvam. Line 6: 17. Mahaprastaneeka Prarvam Line 7: 18. Swargarohana Parvam |
Line 1: saṁskṛtamahābhāratamu
Line 2: 13. anuśāsananīka parvamu Line 3: 14. aśvametha parvamu Line 4: 15. āśrama vāsa parvamu Line 5: 16. Mousala mausala parvamu Line 6: 17. mahāprasthānīka parvamu Line 7: 18. svargārohāṇa parvamu |
ānuśāsanikaparvaṇi samāptaṁ ..
ānuśāsanikaṁ parva śrutvā bhaktisamavitaḥ . saubhāgyadānaṁ kūrvīta hemaraupyapurassaraṁ . maṇividrumamuktānāṁ caṁdanāgaruvāsasāṁ . kastūrikuṁkumādināṁ sugandhānāṁ ca sarvaśaḥ . saurabheyagavāṁ caiva vājināṁ javaśālināṁśrīkṛśṇārpaṇam astu . [ śrīvāsudevabrahmaṇe namaḥ . [ śrīrāmacaṁdrabrahmaṇe namaḥ [ śrīhayagrivāya namaḥ . [ śrīvedavyāsāya namaḥ . [ śrīlakṣmīnṛsiṁhabrahmaṇe namaḥ [
parvan 14:
śrīrāmā
Line 8:
kṛṣṇārpaṇam astu
śrīlakṣmīnṛsiṁhmārpaṇam astu ..
[
.. hariḥ .. dīṁ ..
vikrama nāma saṁvatsaranijanijajeṣṭhaśuddha 10 budhavāraṁ varku iṁkolli śaṁkkarayyagāriki cuṁḍḍi śītā
Line 9: rāmaya vrāśina aśvamedhaparvaṇi samāptaḥ..
śrīmaṁgalamahā śrī śrīṁjeyunu śrī śrī śrī śrī śrī
karakṛtam aparādhaṁ kṣantum arhanti santaḥ ..
śri śri śri śri śri śri śri śri śri śri śri śri śri śri śri śri śri śri
Record revised: | 23 January 2011 |
---|