Manuscript Identifiers

Collection:Indic Manuscripts
Item:37
Repository:John Hay Library
Institution:Brown University
Location:Providence, Rhode Island, United States of America
Catalog:Poleman
Item:807

Contents

Work 1

Locus:ff. [I][1]-[II]248 (complete)
Author:kṛṣṇa dvaipāyana vyāsa
Title:mahābhārata
Part:parvan 11, 12
Cover rubric: left side of cover:
Sanscrit Mahabharata.
Cover rubric: right side of cover:
saṃskṛtamahābhāratamu
11. strī parvamu
12. śāṃti parvamu
Language:Sanskrit in Telugu script

   Work 1.1

   Locus:ff. [I][1]-[I]14 (complete)
   Author:kṛṣṇa dvaipāyana vyāsa
   Title:mahābhārata
   Part:parvan 11
   Incipit: f. [I][1], line 1:
janamejayaḥ hate duryodhane caiva hate sainye ca sarvaśaḥ |
dhṛtarāṣṭra mahātejā śrutvā kim akaron mune |
(MBh. 11.1.1)
   Explicit: f. [I]14v, line 1:
... dhṛtarāṣṭrasya krutvā jalam ataṃdritaḥ |
(MBh. T G1.3 M ins. after 11.27.24ab: G2 after 11.27.23: 11*0079_02ab) namuttatāra gaṃgāyā phāryayā naha bhārata ||
(MBh. For 11.27.24cd S subst.: 11*0081_01cd)
   Final rubric: f. [I]14v, line 1:
iti śrīmahābhārate śatasahasriyāṃ sahitāyāṃ vaiyyāsikyāṃ strīparvaṇi udakapradānapraśaṃsānāma ṣaḍviṃśodhyāyaḥ |
   Language:Sanskrit in Telugu script

   Work 1.2

   Locus:ff. [II]1-[II]248 (complete)
   Author:kṛṣṇa dvaipāyana vyāsa
   Title:mahābhārata
   Part:parvan 12
   Incipit: f. [II][1], line 1:
śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujaṃ prasaṃnavadanaṃ dhyāyet sarvavighnopaśāntaye || on namo bhagavate vāsudevāya || śrīvaiśaṃpāyana uvāca || kṛtvodakaṃ te suhṛdāṃ sarveṣāṃ pāṃḍunaṃdanāḥ |
(MBh. 12.1.1)
   Explicit: f. [II]248v, line 3:
ekoktaṃ kadhitaṃ putra yadhāvadhanubhipṛcchataḥ
sāṃkhyajñāne tathā yoge yathāvad anuvarṇitaṃ ||
(MBh. 12.339.21)
   Final rubric: f. [II]248v, line 4:
iti śrīmahābhārate śatasahasrikāyāṃ saṃhitāyāṃ vaiyyāsikyāṃ śrīśāṃtiparvaṇi mokṣadharmanārāyaṇiye śatatamodhyāyaḥ ||
   Language:Sanskrit in Telugu script

Physical description

Form:folia
Material:palm leaf
Extent:265
Dimension:5 x 48.5 cm
Foliation: formula: I: [1], 2-14; II: [1], 2-248, [i-ii]
Condition:Excellent condition; browned leaves; minimal fraying at the edges; a few cracked and split leaves that don't interfere with legibility; a few worm holes in the margins; a spot of white paste appears in each margin on the recto of each folio, often covering the number. Burn spots on 87r.
Binding: Wooden covers with tying cord and a metal peg through lateral holes
Condition: good.

Hands

Additions:

Left margin in scribes hand: “śubhamastu” “avighnamastu” “śrīrāma jayaṃ” “śrīvaryaṃ” [I]1r

In wide black ink lines in different hand: “pati” ? “ṃ” “ā14” [I]1r

One line in medium width black line in Urdu script between the two last black marker lines: [I]1r

In Telugu, uninked. ???? “maya” “nucunu sāve1d|āninā” “yaviṃpamu sa|ṃ|nnutata” [II][ii]v

Decoration

Illustration:flowers in most left margins

History

Acquisition: (Stuart C. Sherman (1977: 79)) describes the acquisition of the Indic manuscripts in the Brown University Library as follows:

Indic Manuscripts

A collection of fifty-three codices (not after 1800) in Burmese, Cambodian, Telugu Skandhas, Bengali, and Sinhalese script on palm leaves with lacquered wood covers tied with cords. Subjects include Buddhist canon, Pālī grammar and lexicons, Epics, Dance, Drama, and a treatise on midwifery and diseases of women. Recorded in ( A Census of Indic Manuscripts in the United States and Canada, by Horace I. Poleman, New Haven: American Oriental Society, 1938. ) Register available.

Gift of Baptist missionaries to Burma, among whom was Adoniram Judson Brown Class of 1807, who first translated the Bible into Burmese.

Subject headings

SubjectLC:Mahābhārata
SubjectLC:Manuscripts, Sanskrit -- 18th century
SubjectLC:Manuscripts -- India -- 18th century

Facsimile

page1.png
page2.png

Transcription

parvan 11:
f. [I][1].l1:
śrīmahāgaṇādhipataye namaḥ || hariḥ || janamejayaḥ hate duryodhane caiva hate sainye ca sarvaśaḥ |
dhṛtarāṣṭra mahātejā śrutvā kim akaron mune | ...
(MBh. 11.1.1)
f. [I]14v.l1:
... dhṛtarāṣṭrasya krutvā jalam ataṃdritaḥ |
(MBh. T G1.3 M ins. after 11.27.24ab: G2 after 11.27.23: 11*0079_02ab) namuttatāra gaṃgāyā phāryayā naha bhārata ||
(MBh. For 11.27.24cd S subst.: 11*0081_01cd)
f. [I]14v.l1:
iti śrīmahābhārate śatasahasriyāṃ sahitāyāṃ vaiyyāsikyāṃ strīparvaṇi udakapradānapraśaṃsānāma ṣaḍviṃśodhyāyaḥ | śrīrāmakṛṣṇāya namaḥ || hariḥ ||
f. [I]14v.l2:
śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī || karakṛtam aparādhaṃ kṣaṃtum arhaṃti saṃttaḥ || śrī śrī śrī śrī śrī parvan 12:
f. [I][1].l1:
śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujaṃ prasaṃnavadanaṃ dhyāyet sarvavighnopaśāntaye || on namo bhagavate vāsudevāya || śrīvaiśaṃpāyana uvāca || kṛtvodakaṃ te suhṛdāṃ sarveṣāṃ pāṃḍunaṃdanāḥ | ...
(MBh. 12.1.1)
f. [II]248v.l3:
... ekoktaṃ kadhitaṃ putra yadhāvadhanubhipṛcchataḥ
sāṃkhyajñāne tathā yoge yathāvad anuvarṇitaṃ ||
(MBh. 12.339.21)
f. [II]248v.l4:
iti śrīmahābhārate śatasahasrikāyāṃ saṃhitāyāṃ vaiyyāsikyāṃ śrīśāṃtiparvaṇi mokṣadharmanārāyaṇiye śatatamodhyāyaḥ ||
f. [II]248v.l4:
śrīrāmakṛṣṇārpaṇamastu || śrī śrī śrī | karakṛtam aparādhaṃ kṣaṃtum arhaṃti saṃttaḥ || śrīrāmacandragurubrahmaṇe namaḥ || śrīvedavyāsaparamagurave namaḥ || śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī śrī
Record revised:25 December 2009