Manuscript Identifiers

Collection:UPenn Ms. Coll. 390
Item:488
Repository:Rare Book & Manuscript Library
Institution:University of Pennsylvania
Location:Philadelphia, Pennsylvania, United States of America
Catalog:Poleman
Item:853

Contents

Work 1

Locus:ff. 1v–17v (incomplete)
Author:unknown
Title:Gajendramokṣaṇa
Incipit: f. 1v:
śatānaka uvāca .. ..
mayā hi de
vadevasya viṣṇor amitatejasaḥ
śrutvā saṁbhūtayaḥ sarvā gadata
s tava suvrata 1
yadi prasanno bhagavān anugrāhyo smi vā
yadi
tad ahaṁ śrotum ichāmi nṛṇāṁ duḥsvapnanāśanaṁ 2
svapnā
hi sumahābhāga dṛśyaṁte ye śubhāśubhāḥ
phalāni prayachaṁ
ti tadguṇāny eva bhārgava 3
tādṛkpuṇyaṁ pavitraṁ ca nṛṇā
m ati śubhapradaṁ
duḥsvapnāś ca śamaṁ yāṁti tan me vistarato vada
4
Explicit: f. 17v:

vaikuṁṭhaṁ duṣṭadamanaṁ bhaktidaṁ madhusūdanaṁ
etāni prā
tar utthāya saṁsmaraṁti ca ye janāḥ 32

sarvapāpai pramucyaṁ [missing 1 leaf, Probably the closing verse and the last leaf of the manuscript.]
Final rubric:none
Colophon:none
Note:The Gajendramokṣaṇa, also known as the Gajarājamokṣaṇa, contained in this manuscript claims in verse five on f. 2r to narrate what Bhīṣma told Yudhiṣṭhira in the Śāntiparvan of the Mahābhārata. In fact, however, the Gajarājamokṣaṇa is not part of the Mahābhārata but is an independent composition, which the claim itself intimates. The text does not appear in the Pune edition or its critical apparatus. A variant of the episode is told in {B}AgavatapurARa 8.3 and summarized by Vettam Mani (1975: 328-329). The episode was published as an independent treatise by Nirṇayasāgara Press in 1914.
Language:Sanskrit in Devanāgarī script

Physical description

Form:Folia
Material:Country-made paper.
Extent:16
Dimension:9.3 x 15.5 cm
Collation: Single and paired folios.
Formula:1–2, 3, 4, ..., 17
Condition:Good with browned edges and broken corners. Two folia, f. 3 and f. 18, are missing. Lacksed.
Binding: Unbound.
Layout:Written in 7 lines per leaf.

Decoration

Color:The invocation, introduction of speakers, and double daṇḍas are written in red. Folia 5, 7, 9, 11, 13, and 15 are tinted a faint yellow.
Border:Two sets of vertical double red lines rule the left and right margins of the text on each page. A decorative rectangular frame in red appears on f. 1r.

History

Origin: 18–
Acquisition: David Nelson (2000: 203) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:

“ The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet.

Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892–1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown. ”

Subject headings

SubjectLC:Mahābhārata – Gajendramokṣaṇa.
SubjectLC:Manuscripts, Sanskrit – 19th century.
SubjectLC:Manuscripts – India – 19th century.
SubjectSL:Itihāsa. Narrative, Epic, History

Facsimile

Whole imageIndividual pages
f. 1rf. 1r  
f. 1v,f. 2rf. 1v  f. 2r  
f. 2v,f. 4rf. 2v  f. 4r  
f. 4v,f. 5rf. 4v  f. 5r  
f. 5v,f. 6rf. 5v  f. 6r  
f. 6v,f. 7rf. 6v  f. 7r  
f. 7v,f. 8rf. 7v  f. 8r  
f. 8v,f. 9rf. 8v  f. 9r  
f. 9v,f. 10rf. 9v  f. 10r  
f. 10v,f. 11rf. 10v  f. 11r  
f. 11v,f. 12rf. 11v  f. 12r  
f. 12v,f. 13rf. 12v  f. 13r  
f. 13v,f. 14rf. 13v  f. 14r  
f. 14v,f. 15rf. 14v  f. 15r  
f. 15v,f. 16rf. 15v  f. 16r  
f. 16v,f. 17rf. 16v  f. 17r  
f. 17vf. 17v  


Transcription (Manuscript Layout)

f.1v
Line 1: śrīgaṇeśāya namaḥ .. .. śatānaka uvāca .. .. mayā hi de
Line 2: vadevasya viṣṇor amitatejasaḥ śrutvā saṁbhūtayaḥ sarvā gadata
Line 3: s tava suvrata 1 yadi prasanno bhagavān anugrāhyo smi vā
Line 4: yadi tad ahaṁ śrotum ichāmi nṛṇāṁ duḥsvapnanāśanaṁ 2 svapnā
Line 5: hi sumahābhāga dṛśyaṁte ye śubhāśubhāḥ phalāni prayachaṁ
Line 6: ti tadguṇāny eva bhārgava 3 tādṛkpuṇyaṁ pavitraṁ ca nṛṇā
Line 7: m ati śubhapradaṁ duḥsvapnāś ca śamaṁ yāṁti tan me vistarato vada
f.2r
Line 1: 4 śaunaka uvāca .. idam eva mahābhāga pṛṣṭavāṁś ca pitāmahaṁ
Line 2: bhīṣmaṁ dharmabhṛtāṁ śreṣṭhaṁ dharmaputro yudhiṣṭhiraḥ ..5..
yudhiṣṭhi
Line 3: ra uvāca ..
jitaṁ te puṁḍarīkākṣa namas te viśvabhāvana namas te
Line 4: stu hṛṣīkeśa mahāpuruṣapūrvaja 6 āgraṁ puruṣam īśānaṁ
Line 5: puruhūtaṁ purātaṁ ṛtam ekākṣaraṁ brahma vyaktāvyakta sanā
Line 6: tanaṁ 7 asac ca sac ca viśvaṁ yan nityaṁ sadasataḥ paraṁ paraṁ pu
Line 7: rāṇaṁ sraṣṭāraṁ purāṇaṁ param avyayaṁ 8 māṁgalyaṁ maṁgalaṁ viṣṇuṁ
f.2v
Line 1: vareṇyaṁ mānadaṁ śubhaṁ namaskṛtya hṛṣīkeśaṁ carācaraguruṁ ha
Line 2: riṁ 9 pravakṣyāmi mahāpuṇyaṁ kṛṣṇadvaipāyanasya ca yenokte
Line 3: na śrutenāpi mucyate sarvapātakaiḥ 10 nārāyaṇasamo de
Line 4: vo na bhuto na bhaviṣyati etena satyavākyena sarvārthān
Line 5: sādhayāmy ahaṁ 11 kiṁ tasya bahubhir maṁtraiḥ kiṁ tasya bahubhi
Line 6: r vratai oṁ namo nārāyaṇāyeti maṁtraḥ sarvārthasādhakaḥ 12
Line 7: jajñe bahujñaṁ param atyudāraṁ yaṁ dvīpamadhye sutam ātmayogāt
f. 3:
Line 1: [missing 1 leaf, Folio 3, containing verses 13cd–21a inclusive of fragmentary verse quarters, is missing.] [missing 6 syllables, ?]
f.4r
Line 1:
Line 1: raṇye saṁvādaṁ nāradasya ca śṛṇu rājan mahābāho kathayiṣye
Line 2: hi śāṁtikaṁ 21 duḥkhapradarśane jāpyaṁ yad vā nityaṁ samāhi
Line 3: taiḥ atrāpy udāharaṁtīmam itihāsaṁ purātanaṁ 22 gajeṁ
Line 4: dramokṣaṇaṁ puṇyaṁ kṛṣṇasyākliṣṭakarmaṇaḥ sarvaratnamayaḥ
Line 5: śrīmāṁs trikūṭo nāma parvataḥ 23 sutaḥ parvatarājasya su
Line 6: meror bhāskaradyute kṣīrodajalavīcyagrair dhautāmalaśilā
Line 7: talaḥ 24 utthitaṁ sāgaraṁ bhittvā devarṣigaṇasevitaḥ
f.4v
Line 1: akṣarobhiḥ parivrataḥ śrīmān prasravaṇākulaḥ 25 [
f.8r
Line 1: [ naivedyaṁ manasā dhyātvā pū
Line 5: jāṁ kṛtvā janārddane āpadvimokṣam anvichan gajastotra
Line 6: m udairayat ..57.. gajendra uvāca .. namo mūlaprakṛtaye a
Line 7: jitāya mahātmane anāśrayāya devāya nispṛhāya na
f.8v
Line 1:
Line 1: mo namaḥ 58 [
f.12v
Line 1: [ tāvad bhavatu me duḥkhaṁ ciṁtā saṁsārasāgare
f.13r
Line 1: yāvat kamalapatrākṣaṁ nama<s> smarāmi janārdanaṁ śrībhī
Line 2: ṣma uvāca ..
bhaktiṁ tasyānusaṁciṁtya nāgasyāmoghasaṁstavā
Line 3: n prītimān abhavad rāja śrutvā cakragadādharaḥ 92 [
f.13v
Line 1: [ sa hi
Line 2: devalaśāpena hūhū gaṁdharvasattamaḥ .. idam asya paraṁ guhyaṁ rāja
Line 3: n puṇyatamaṁ śṛṇu ..96.. yudhiṣṭhira uvāca .. kathaṁ śāpo
Line 4: [?]vaṁ nāma gaṁdharvāṇāṁ mahātmanāṁ etad ichāmy ahaṁ śrotuṁ vi
Line 5: stareṇa pitāmaha 97..
śrībhīṣma uvāca .. hāhā hūhūr iti
Line 6: khyātau gītavādyaviśāradau iti tau śāpitau tena devale
Line 7: na mahātmanā 98 urvaśīmenakāraṁbhā<s> tathā cāny!oḥ!<e '>psa
f.14r
Line 1:
Line 1: rogaṇāḥ śakrasya purato rājan nṛtyaṁte tāḥ sumadhyamāḥ
Line 2: 99 tata!ḥ!s tau gāyamānau tu gaṁdharvau rājasadmani anyo
Line 3: nyaṁ cakratuḥ spardhāṁ śakrasya puratas tadā 100 [
f.16v
Line 1: [ idaṁ caiva mahābāho gajasya ca prabhāṣi
Line 6: taṁ bhajaṁtaṁ gajarājānam avadan madhusūdanaḥ ..23.. śrībhagavān uvāca .. ye māṁ tvāṁ ca saraś caiva grāhasya ca vidāra
f.17r
Line 1:
Line 1: ṇaṁ āmrakīcakaveṇūnāṁ rūpaṁ caivam amāśrayaḥ 24 a
Line 2: śvatthaṁ bhāskaraṁ gaṁgāṁ naimiṣāraṇyapuṣkaraṁ prayāgaṁ brahmatī
Line 3: rthaṁ ca daṁḍakāraṇya!ṁ!m eva ca 25 purāṇaṁ rāmacaritaṁ bhāratā
Line 4: khyānam uttamaṁ vibhūtiṁ viśvarūpaṁ ca stavarājam anusmṛ
Line 5: tiṁ 26 praṇavaṁ ca kurukṣetraṁ garuḍaṁ meruparvataṁ rūpaṁ kāṁca
Line 6: m ajulmānāṁ rūpaṁ meroḥ sutasya ca 27 ye saṁsmaraṁti manu
Line 7: jāḥ prayatāḥ sthirabuddhayaḥ duḥsvapno naśyate teṣāṁ susvapna
f.17v
Line 1:
Line 1: ś ca bhaviṣyati 28 aniruddhaṁ gajaṁ grāhaṁ vāsudevamahādyu
Line 2: tiṁ saṁkarṣaṇaṁ mahātmānaṁ pradyumnaṁ ca tathaiva ca 29 matsyaṁ
Line 3: kūrmaṁ varāhaṁ ca vāmanaṁ tārkṣyam eva ca nārasiṁhaṁ ca nāgeṁdra
Line 4: sṛṣṭisaṁhārakārakaṁ 30 viśvarūpaṁ hṛṣīkeśaṁ goviṁ
Line 4: daṁ madhusūdanaṁ tridaśair vaṁditaṁ devadṛḍhabhaktimanā hariṁ
Line 5: 31 vaikuṁṭhaṁ duṣṭadamanaṁ bhaktidaṁ madhusūdanaṁ etāni prā
Line 7: tar utthāya saṁsmaraṁti ca ye janāḥ 32
sarvapāpai pramucyaṁ [missing 1 leaf, Probably the closing verse and the last leaf of the manuscript.]
Record revised:28 October 2011