Collection: | UPenn Ms. Coll. 390 |
Item: | 2249 |
Repository: | Rare Book & Manuscript Library |
Institution: | University of Pennsylvania |
Location: | Philadelphia, Pennsylvania, United States of America |
Catalog: | Poleman |
Item: | 1316 |
Locus: | (primary foliation scheme) ff. 1r-74v (complete) |
Author: | vallabhafl. 1650 |
Incipit: |
(primary foliation scheme) f. 1v: brahmānadātsamuddhṛtya bhajanānandayojane|| līlāyāyujyate samyak sā turye vinirūpyate 1 laukikastrīṣu saṃsiddhaḥ tadvārā puruṣo bhavet|| svānandānubhavāṃthīha yogyapi nirūpitāḥ||2|| tato hi bhajanānaṃdaḥ strīṣu samyak vidhīyate|| tadvārā puruṣāṇāṃ ca bhaviṣyati na cānyathā||3|| striya eva hitaṃ yātuṃ śaktyā tāsu tataḥ pumān|| ato hi bhagavān kṛṣṇaḥ strīpuremehyaharniśam||4|| bāhyābhyaṃtarabhedena āntaraṃ tu paraṃ phalaṃ tataḥ śabdātmikā līlā nirduṣya sā nirūpyate||5|| tato rūpaprapaṃcasya paṃcadhā ramaṇaṃ mataṃ|| ātmanā prathamā līlā manasā tu nataḥ purā 6 vākprāṇaistu tṛtīyā syād iṃdriyais tu tataḥ purā|| śārīrī paṃcamī vācyāttato rūpaṃ pratiṣṭitaṃ||7|| ṣaḍviṃśe tu hariḥ pūrvaṃ jīvanānandayat svayaṃ|| te cetsamarpitātmānastatropāyaśca rūpyate||8|| ātmā yāvatprasaṃnno bhūttāvaṃ dvairamate hariḥ|| sotaḥ karaṇasaṃvaṃdhī tirodhatte hariś ca saḥ||9|| prathamaṃ bhajanānaṃdaṃ nirūpayituṃ strīṣu svānaṃdaṃ sthāpanīya iti tāsu ratyarthaṃ icchāṃ kṛtavān ity āha|| śrīśuka uvāca|| bhagavān api tā rātrīḥ ... yogamāyām upāśritaḥ||1 mayemā raṃsyatha kṣapā iti rātrayo varatvena dattāḥ|| |
Explicit: |
(primary foliation scheme) ff. 73v-74r: vikrīḍitaṃ vrajavadhūbhiridaṃca viṣṇoḥ… hṛdyogamāśvapahinotyacireṇa f. 74: dhīraḥ||40|| vrajavadhūbhiḥ sahabhagavata idaṃ viśeṣeṇa krīditaṃ śraddhānvito bhūtvā samyak kathyamānamupaśṛṇuyān athavā varṇayet śravaṇānāṃtarameva kīrttanam ityathaśabdaḥ ya itinātravarṇādibhi niyamaḥ kiṃ tu yaḥ kaścana bhagavato māhātmya śravaṇadaivamapi mocayatīti bhaktānāṃ ca sarvathā pratipattiśravaṇācca bhagavati parāṃ bhaktimupagatastato bhaktyā aṃtaḥsthirībhūtayā hṛdayasya rogarūpaṃ kāmasyāśu śīghram evāpahinoti yaḥ pūrvaṃ hṛdayavādhakatvena sthitaḥ śīghramevacā vādhakarttā tamāśveva dūrīkaroti śravaṇamātreṇaiva tataḥ pūrvavāsanayā punarūddhame acireṇaiva dhīro bhavati ata idaṃ sābhiprāyaṃ śrotavyamiti kalakaraṇāt phalamuktam||40|| |
Final rubric: |
(primary foliation scheme) : iti śrībhāgavatasubodhinyāṃ śrīmadvallabhadīkṣitaviracitāyāṃ daśamaskaṃdhavivaraṇe triṃśo dhyāyavivaraṇam| |
Colophon: |
(primary foliation scheme) f. 74r: śrīkṛṣṇaḥ śaraṇaṃ mameti paramo mantro yamaṣṭākṣaraḥ ... || śrīsamaṃta 1880|| kātīka vadi||10|| anena prīyatāṃ devo bhagavān kamalāpatiḥ lakṣmīnṛsiṃhaḥ pūrveṣām asmākaṃ kule devataṃ|| śrīmat gopījanamānamohanāyānaṃdakaṃdāya pītāṃbaradhāriṇe śrīgopālakṛṣṇāya namaḥ (primary foliation scheme) f. 74v: ||itivallabhakṛtasubodhinī samāptā|| |
Language: | Sanskrit in Devanagari script |
Locus: | (primary foliation scheme) ff. 1r-74r (complete) |
Author: | kṛṣṇa dvaipāyana vyāsa |
Title: | bhāgavatapurāṅa |
Part: | adhyāya 10, skandha 29-33 = rAsapaYcADyAya |
Incipit: |
(primary foliation scheme) f. 1v: śrīśuka uvāca|| bhagavān api tā rātrīḥ ... yogamāyām upāśritaḥ||1 (BhP. 10.29.1) |
Explicit: |
(primary foliation scheme) ff. 73v-74r: vikrīḍitaṃ vrajavadhūbhir idaṃ ca viṣṇoḥ ... hṛdyogam āśv apahinoty acireṇa f. 74: dhīraḥ||40|| (BhP. 10.33.40) |
Language: | Sanskrit in Devanagari script |
Form: | folia |
Material: | country paper |
Extent: | 75 |
Dimension: | 13.9 x 34.8 cm |
Foliation: | 1-74, two folia numbered 18, last folio number on both recto and verso, smaller numbers 1-41 appear on the bottom right of the verso side of folia 33-73. Folia 44 & 45 are in the wrong order in terms of the primary number, although the smaller number (12 & 13) are correct.
primary formula: 1-18[a], 18[b]-43,45,44,46-74 |
Foliation: | Smaller numbers 1-41 appear on the bottom right of the verso side of folia 33-73. Folia 44 & 45 are in the wrong order in terms of the primary number, although the smaller number (12 & 13) are correct. |
Condition: | Physical Condition: excellent, stain on f. 71. |
Binding: | No binding |
Layout: |
mUla text continuous with commentary, but in red. avataraNika for each stanza precedes mUla, the rest of the commentary follows. |
Color: | Colophons, texts, and double daNDas in red. |
Acquisition: |
(David Nelson (2000: 203)) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:
“ The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet. Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892-1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown. ” |
SubjectLC: | Bhāgavatapurāṇa |
SubjectLC: | Manuscripts, Sanskrit -- 18th century. |
SubjectLC: | Manuscripts -- India -- 18th century. |
SubjectSL: | Purāṇa. Ancient Cosmogony, Genealogy, Narrative |
Record revised: | ???date mo.??? 2010 |
---|