Manuscript Identifiers

Collection:UPenn Ms. Coll. 390
Item:749
Repository:Rare Book & Manuscript Library
Institution:University of Pennsylvania
Location:Philadelphia, Pennsylvania, United States of America
Catalog:Poleman
Item:1385

Contents

Work 1 (incomplete)

Locus:ff. I:1r–I:3v
Author:Kāśīnāthabhāṭṭa
Title:Tithinirṇayadīpikā
Incipit: f. I:1r
praṇamya śrīguruṁ viṣṇuṁ dakṣiṇāmūrtiśaṁkaraṁ ..
jayarāmākhyapitaraṁ śrautasmārtaviśāradaṁ .. (Anuṣṭubh)
kāśīnā[su]thena sudhiyā sāram uddhṛtya śāstrataḥ ..
śiṣṭānāṁ tanyate tu!ṣṭeme! tithinirṇayadīpikā .. (Anuṣṭubh)
tatra caitrakṛṣṇapra!di!<ti>padi kṛtyaviśeṣaḥ ..
bhaviṣye ..
caitre māsi !mā!<ma>hābāho punyāpratipadāpurā ..
tasyāṁ yaḥ śvapacaṁs pṛṣṭvā snānaṁ kuryān narottama .. (Anuṣṭubh)
Explicit: f. I:3v
atra viśeṣo hemādrau bhaviṣye ..
vaiśākhe śuklapakṣe tu tṛ (Anuṣṭubh)
Language:Sanskrit in Devanāgarī script

Work 2 (complete)

Locus:ff. II:1r–II:6v
Author:Kāśīnāthabhāṭṭa
Title:durjanamukhacapeṭikā
Incipit: f. II:1v
yā viśvaṁ vitanoti pālayati yā saṁharti kalpakṣaye
brahmāṇaṁ ca hariṁ haraṁ ca manasaivotpādayaṁtī guṇaiḥ
sāvitrīṁ caramām umāṁ ca tanujāṁ datvātha tebhyaḥ pṛthak
juṣṭā paśyati dṛśyate ca sakalaṁ tāṁ naumi viśveśvarīṁ 1 (Śārdūlavikrīḍita)
Explicit: f. II:6v
svataṁtrā viśvasiddhihetur i !ri!<>ti .. brahmāṁḍe ..
svataṁtrāhaṁ sadādev!ā!<ī> svechācāravihāriṇīti .. bhāvanopaniṣadi ..
sarvakāraṇabhūtā śaktiḥ .. śrīdevībhāgavate ..
ārādhyā paramā śaktiḥ sarvair api surāsuraiḥ
nātaḥ parataraṁ kiṁcid adhikaṁ bhuvanatraye .. (Anuṣṭubh)
satyaṁ satyaṁ punaḥ satyaṁ vedaśāstrārthanirṇayaṁ ..
pūjanīyā parāśaktir nirguṇā saguṇāthavā (Anuṣṭubh)
ity alam ativistareṇa ..
Final rubric: f. II:6v
iti śrīmadbhaṭṭopanāmakajayarāmasutavārāṇasīgarbhasaṁbhavakāśīnāthaviracitā durjanamukhacapeṭikā samāptā ..
Colophon: f. II:6v
likhitam idaṁ pustakaṁ lakṣmīnāthabhaṭātmajagirīnāthena ..
Note:Poleman notes that work 2 is ‘A vindication of the Bhāgavatapurāṇa’. Nelson notes that the text argues that the Devībhāgavata is the real Bhāgavatapurāṇa. UPenn 2814 is also a witness of this work.
Language:Sanskrit in Devanāgarī script

Physical description

Form:Folia
Material:Paper
Extent:9 folia
Dimension:8.3 x 21.2 cm (h x w)
Foliation: Foliated in the upper left margin and lower right margin on the verso of each folio.
   Formula:I: 1–3; II: 1–6
Collation: Single folia
Condition:Very good with water stains.
Binding: Unbound
Layout:Written in 9–11 lines per page.

Hands

Additions:

laṁ0 41 is written on the top center of f. I:1r and f. II:1r. Marginal corrections by the scribe's hand appear on f. II:3r.

Decoration

Color:Mistakes covered over with yellow, orange powder rubbed in over invocation, numbers, many lines, and many double daṇḍas.

History

Origin:

The colophon on f. II:6v states that the manuscript was written by girInATa, the son of {l}akzmInATaBawa.

18–

Acquisition: David Nelson (2000: 203) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:

The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet.

Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892–1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown.

Subject headings

SubjectLC:Manuscripts, Sanskrit – 19th century.
SubjectLC:Manuscripts – India – 19th century.
SubjectSL:Purāṇa. Ancient Cosmogony, Genealogy, Narrative

Record history

Revised: 27 November 2012

Facsimile  (work 1)

Whole image     Individual pages
f. I:1r     f. I:1r  
f. I:1v, f. I:2r     f. I:1v  f. I:2r  
f. I:2v, f. I:3r     f. I:2v  f. I:3r  
f. I:3v, f. II:1r     f. I:3v  f. II:1r  

Facsimile  (work 2)

Whole image     Individual pages
f. I:3v, f. II:1r     f. I:3v  f. II:1r  
f. II:1v, f. II:2r     f. II:1v  f. II:2r  
f. II:2v, f. II:3r     f. II:2v  f. II:3r  
f. II:3v, f. II:4r     f. II:3v  f. II:4r  
f. II:4v, f. II:5r     f. II:4v  f. II:5r  
f. II:5v, f. II:6r     f. II:5v  f. II:6r  
f. II:6v     f. II:6v  


Transcription (text structure)


Work 1:
.. śrīgã namaḥ ..

praṇamya śrīguruṁ viṣṇuṁ dakṣiṇāmūrtiśaṁkaraṁ ..
jayarāmākhyapitaraṁ śrautasmārtaviśāradaṁ .. (Anuṣṭubh)
kāśīnā[su]thena sudhiyā sāram uddhṛtya śāstrataḥ ..
śiṣṭānāṁ tanyate tu!ṣṭeme! tithinirṇayadīpikā .. (Anuṣṭubh)
tatra caitrakṛṣṇapra!di!<ti>padi kṛtyaviśeṣaḥ ..
bhaviṣye ..
caitre māsi !mā!<ma>hābāho punyāpratipadāpurā ..
tasyāṁ yaḥ śvapacaṁs pṛṣṭvā snānaṁ kuryān narottama .. (Anuṣṭubh)
<...>
<...>
iti caitrakṛṣṇapratipadinirṇayaḥ
atha caitrakṛṣṇadvādaśī
<...>
atra viśeṣo hemādrau bhaviṣye ..
vaiśākhe śuklapakṣe tu tṛ (Anuṣṭubh)

Work 2:
.. śrīgaṇeśāya namaḥ ..
yā viśvaṁ vitanoti pālayati yā saṁharti kalpakṣaye
brahmāṇaṁ ca hariṁ haraṁ ca manasaivotpādayaṁtī guṇaiḥ
sāvitrīṁ caramām umāṁ ca tanujāṁ datvātha tebhyaḥ pṛthak
juṣṭā paśyati dṛśyate ca sakalaṁ tāṁ naumi viśveśvarīṁ 1 (Śārdūlavikrīḍita)
<...>
<...>
svataṁtrā viśvasiddhihetur i !ri!<>ti .. brahmāṁḍe ..
svataṁtrāhaṁ sadādev!ā!<ī> svechācāravihāriṇīti .. bhāvanopaniṣadi ..
sarvakāraṇabhūtā śaktiḥ .. śrīdevībhāgavate ..
ārādhyā paramā śaktiḥ sarvair api surāsuraiḥ
nātaḥ parataraṁ kiṁcid adhikaṁ bhuvanatraye .. (Anuṣṭubh)
satyaṁ satyaṁ punaḥ satyaṁ vedaśāstrārthanirṇayaṁ ..
pūjanīyā parāśaktir nirguṇā saguṇāthavā (Anuṣṭubh)
ity alam ativistareṇa ..
iti śrīmadbhaṭṭopanāmakajayarāmasutavārāṇasīgarbhasaṁbhavakāśīnāthaviracitā durjanamukhacapeṭikā samāptā ..
śrī ..
likhitam idaṁ pustakaṁ lakṣmīnāthabhaṭātmajagirīnāthena ..
cha .. cha .. cha .. cha ..
cha .. cha .. cha .. cha .. cha .. cha .. cha .. cha .. cha .. cha .. cha .. cha .. cha .. cha .. cha .. cha .. cha .. cha .. cha .. cha .. cha ..