Manuscript Identifiers

Collection:UPenn Ms. Coll. 390
Item:488
Repository:Rare Book & Manuscript Library
Institution:University of Pennsylvania
Location:Philadelphia, Pennsylvania, United States of America
Catalog:Poleman
Item:853

Contents

Work 1 (incomplete)

Locus:ff. 1v–17v
Author:Unknown
Title:Gajendramokṣaṇa
Incipit: f. 1v
śatānaka uvāca .. ..
mayā hi devadevasya viṣṇor amitatejasaḥ
śrutvā saṁbhūtayaḥ sarvā gadatas tava suvrata 1 (Anuṣṭubh)
yadi prasanno bhagavān anugrāhyo smi vā yadi
tad ahaṁ śrotum ichāmi nṛṇāṁ duḥsvapnanāśanaṁ 2 (Anuṣṭubh)
svapnā hi sumahābhāga dṛśyaṁte ye śubhāśubhāḥ
phalāni prayachaṁti tadguṇāny eva bhārgava 3 (Anuṣṭubh)
tādṛkpuṇyaṁ pavitraṁ ca nṛṇām ati śubhapradaṁ
duḥsvapnāś ca śamaṁ yāṁti tan me vistarato vada 4 (Anuṣṭubh)
Explicit: f. 17v
vaikuṁṭhaṁ duṣṭadamanaṁ bhaktidaṁ madhusūdanaṁ
etāni prātar utthāya saṁsmaraṁti ca ye janāḥ 32 (Anuṣṭubh)
sarvapāpai pramucyaṁ
< Missing the last leaf of the manuscript, numbered 18, probably containing the closing verse. >
Final rubric:none
Colophon:none
Note:The Gajendramokṣaṇa, also known as the Gajarājamokṣaṇa, contained in this manuscript claims in verse five on f. 2r to narrate what Bhīṣma told Yudhiṣṭhira in the Śāntiparvan of the Mahābhārata. In fact, however, the Gajarājamokṣaṇa is not part of the Mahābhārata but is an independent composition, which the claim itself intimates. The text does not appear in the Pune edition or its critical apparatus. A variant of the episode is told in Bhāgavatapurāṇa 8.3 and summarized by Vettam Mani (1975: 328-329). The episode was published as an independent treatise by Nirṇayasāgara Press in 1914.
Language:Sanskrit in Devanāgarī script

Physical description

Form:Folia
Material:Country-made paper
Extent:16 folia
Dimension:9.3 x 15.5 cm (h x w)
Foliation: Foliated in the upper left and lower right margins on the verso of each folio.
   Formula:1–2, 4–17
   Signatures:ga0 mo0 appears above the folio number in the upper left margin, and śiva appears above the folio number in the lower right margin on the verso of each folio.
Collation: Single and paired folios.
Formula:1–2, 3, 4, ..., 17
Condition:Good with browned edges and broken corners. Two folia, f. 3 and f. 18, are missing. Lacksed.
Binding: Unbound
Seal: A circular stamp in blue ink in the middle of f. 1r reads Library University Pennsylvania. A white label on which is hand-written No. 488 appears on f. 1r.
Layout:Written in 7 lines per leaf.

Decoration

Color:The invocation, introduction of speakers, and double daṇḍas are written in red. Folia 5, 7, 9, 11, 13, and 15 are tinted a faint yellow.
Border:Two sets of vertical double red lines rule the left and right margins of the text on each page. A decorative rectangular frame in red appears on f. 1r.

History

Origin: 18–
Acquisition: David Nelson (2000: 203) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:

The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet.

Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892–1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown.

Subject headings

SubjectLC:Mahābhārata – Gajendramokṣaṇa.
SubjectLC:Manuscripts, Sanskrit – 19th century.
SubjectLC:Manuscripts – India – 19th century.
SubjectSL:Itihāsa. Narrative, Epic, History

Record history

Revised: 28 October 2011

Facsimile  (work )

Whole image     Individual pages
f. 1r     f. 1r  
f. 1v, f. 2r     f. 1v  f. 2r  
f. 2v, f. 4r     f. 2v  f. 4r  
f. 4v, f. 5r     f. 4v  f. 5r  
f. 5v, f. 6r     f. 5v  f. 6r  
f. 6v, f. 7r     f. 6v  f. 7r  
f. 7v, f. 8r     f. 7v  f. 8r  
f. 8v, f. 9r     f. 8v  f. 9r  
f. 9v, f. 10r     f. 9v  f. 10r  
f. 10v, f. 11r     f. 10v  f. 11r  
f. 11v, f. 12r     f. 11v  f. 12r  
f. 12v, f. 13r     f. 12v  f. 13r  
f. 13v, f. 14r     f. 13v  f. 14r  
f. 14v, f. 15r     f. 14v  f. 15r  
f. 15v, f. 16r     f. 15v  f. 16r  
f. 16v, f. 17r     f. 16v  f. 17r  
f. 17v     f. 17v  


Transcription (text structure)

śrīgaṇeśāya namaḥ .. ..

śatānaka uvāca .. ..
mayā hi devadevasya viṣṇor amitatejasaḥ
śrutvā saṁbhūtayaḥ sarvā gadatas tava suvrata 1 (Anuṣṭubh)
yadi prasanno bhagavān anugrāhyo smi vā yadi
tad ahaṁ śrotum ichāmi nṛṇāṁ duḥsvapnanāśanaṁ 2 (Anuṣṭubh)
svapnā hi sumahābhāga dṛśyaṁte ye śubhāśubhāḥ
phalāni prayachaṁti tadguṇāny eva bhārgava 3 (Anuṣṭubh)
tādṛkpuṇyaṁ pavitraṁ ca nṛṇām ati śubhapradaṁ
duḥsvapnāś ca śamaṁ yāṁti tan me vistarato vada 4 (Anuṣṭubh)
śaunaka uvāca ..
idam eva mahābhāga pṛṣṭavāṁś ca pitāmahaṁ
bhīṣmaṁ dharmabhṛtāṁ śreṣṭhaṁ dharmaputro yudhiṣṭhiraḥ ..5.. (Anuṣṭubh)
yudhiṣṭhira uvāca ..
jitaṁ te puṁḍarīkākṣa namas te viśvabhāvana
namas te stu hṛṣīkeśa mahāpuruṣapūrvaja 6 ( MBh. 12.323.39c–40b ; 13.135.142*640, lines 1–2 ) (Anuṣṭubh)
āgraṁ puruṣam īśānaṁ puruhūtaṁ purātaṁ
ṛtam ekākṣaraṁ brahma vyaktāvyakta sanātanaṁ 7 (Anuṣṭubh)
asac ca sac ca viśvaṁ yan nityaṁ sadasataḥ paraṁ
paraṁ purāṇaṁ sraṣṭāraṁ purāṇaṁ param avyayaṁ 8 (Anuṣṭubh)
māṁgalyaṁ maṁgalaṁ viṣṇuṁ vareṇyaṁ mānadaṁ śubhaṁ
namaskṛtya hṛṣīkeśaṁ carācaraguruṁ hariṁ 9 (Anuṣṭubh)
pravakṣyāmi mahāpuṇyaṁ kṛṣṇadvaipāyanasya ca
yenoktena śrutenāpi mucyate sarvapātakaiḥ 10 (Anuṣṭubh)
nārāyaṇasamo devo na bhuto na bhaviṣyati
etena satyavākyena sarvārthān sādhayāmy ahaṁ 11 (Anuṣṭubh)
kiṁ tasya bahubhir maṁtraiḥ kiṁ tasya bahubhir vratai
oṁ
namo nārāyaṇāyeti maṁtraḥ sarvārthasādhakaḥ 12 ( MBh. 12.202, Appendix I, no. 17B, lines 166–167 (except pAda b) ) (Anuṣṭubh)
jajñe bahujñaṁ param atyudāraṁ
yaṁ dvīpamadhye sutam ātmayogāt ( MBh. 12.337.3ab ) (Triṣṭubh)
< Folio 3, containing verses 13cd–21a inclusive of fragmentary verse quarters, is missing. >
<>raṇye saṁvādaṁ nāradasya ca
śṛṇu rājan mahābāho kathayiṣye hi śāṁtikaṁ 21 (Anuṣṭubh)
duḥkhapradarśane jāpyaṁ yad vā nityaṁ samāhitaiḥ
atrāpy udāharaṁtīmam itihāsaṁ purātanaṁ 22 ( 22cd = MBh. 12.24.2ab ) (Anuṣṭubh)
gajeṁdramokṣaṇaṁ puṇyaṁ kṛṣṇasyākliṣṭakarmaṇaḥ
sarvaratnamayaḥ śrīmāṁs trikūṭo nāma parvataḥ 23 (Anuṣṭubh)
sutaḥ parvatarājasya sumeror bhāskaradyute
kṣīrodajalavīcyagrair dhautāmalaśilātalaḥ 24 (Anuṣṭubh)
utthitaṁ sāgaraṁ bhittvā devarṣigaṇasevitaḥ
akṣarobhiḥ parivrataḥ śrīmān prasravaṇākulaḥ 25 (Anuṣṭubh)
<...>
<...>
naivedyaṁ manasā dhyātvā pūjāṁ kṛtvā janārddane
āpadvimokṣam anvichan gajastotram udairayat ..57.. (Anuṣṭubh)
gajendra uvāca ..
namo mūlaprakṛtaye ajitāya mahātmane
anāśrayāya devāya nispṛhāya namo namaḥ 58 (Anuṣṭubh)
<...>
<...>
tāvad bhavatu me duḥkhaṁ ciṁtā saṁsārasāgare
yāvat kamalapatrākṣaṁ nama<s> smarāmi janārdanaṁ (Anuṣṭubh)
śrībhīṣma uvāca ..
bhaktiṁ tasyānusaṁciṁtya nāgasyāmoghasaṁstavān
prītimān abhavad rāja śrutvā cakragadādharaḥ 92 (Anuṣṭubh)
<...>
<...>
sa hi devalaśāpena hūhū gaṁdharvasattamaḥ ..
idam asya paraṁ guhyaṁ rājan puṇyatamaṁ śṛṇu ..96.. (Anuṣṭubh)
yudhiṣṭhira uvāca ..
kathaṁ śāpo [?]vaṁ nāma gaṁdharvāṇāṁ mahātmanāṁ
etad ichāmy ahaṁ śrotuṁ vistareṇa pitāmaha 97.. (Anuṣṭubh)
śrībhīṣma uvāca ..
hāhā hūhūr iti khyātau gītavādyaviśāradau
iti tau śāpitau tena devalena mahātmanā 98 (Anuṣṭubh)
urvaśīmenakāraṁbhā<s> tathā cāny!oḥ!<e '>psarogaṇāḥ śakrasya purato rājan nṛtyaṁte tāḥ sumadhyamāḥ 99 (Anuṣṭubh)
tata!ḥ!s tau gāyamānau tu gaṁdharvau rājasadmani
anyo nyaṁ cakratuḥ spardhāṁ śakrasya puratas tadā 100 (Anuṣṭubh)
<...>
<...>
idaṁ caiva mahābāho gajasya ca prabhāṣitaṁ
bhajaṁtaṁ gajarājānam avadan madhusūdanaḥ ..23.. (Anuṣṭubh)
śrībhagavān uvāca ..
ye māṁ tvāṁ ca saraś caiva grāhasya ca vidāraṇaṁ
āmrakīcakaveṇūnāṁ rūpaṁ caivam amāśrayaḥ 24 (Anuṣṭubh)
aśvatthaṁ bhāskaraṁ gaṁgāṁ naimiṣāraṇyapuṣkaraṁ
prayāgaṁ brahmatīrthaṁ ca daṁḍakāraṇya!ṁ!m eva ca 25 (Anuṣṭubh)
purāṇaṁ rāmacaritaṁ bhāratākhyānam uttamaṁ
vibhūtiṁ viśvarūpaṁ ca stavarājam anusmṛtiṁ 26 (Anuṣṭubh)
praṇavaṁ ca kurukṣetraṁ garuḍaṁ meruparvataṁ
rūpaṁ kāṁcam ajulmānāṁ rūpaṁ meroḥ sutasya ca 27 (Anuṣṭubh)
ye saṁsmaraṁti manujāḥ prayatāḥ sthirabuddhayaḥ
duḥsvapno naśyate teṣāṁ susvapnaś ca bhaviṣyati 28 (Anuṣṭubh)
aniruddhaṁ gajaṁ grāhaṁ vāsudevamahādyutiṁ
saṁkarṣaṇaṁ mahātmānaṁ pradyumnaṁ ca tathaiva ca 29 (Anuṣṭubh)
matsyaṁ kūrmaṁ varāhaṁ ca vāmanaṁ tārkṣyam eva ca
nārasiṁhaṁ ca nāgeṁdra sṛṣṭisaṁhārakārakaṁ 30 (Anuṣṭubh)
viśvarūpaṁ hṛṣīkeśaṁ goviṁdaṁ madhusūdanaṁ
tridaśair vaṁditaṁ devadṛḍhabhaktimanā hariṁ 31 (Anuṣṭubh)
vaikuṁṭhaṁ duṣṭadamanaṁ bhaktidaṁ madhusūdanaṁ
etāni prātar utthāya saṁsmaraṁti ca ye janāḥ 32 (Anuṣṭubh)
sarvapāpai pramucyaṁ
< Missing the last leaf of the manuscript, numbered 18, probably containing the closing verse. >