12047001 janamejaya uvāca 12047001a śaratalpe śayānas tu bharatānāṃ pitāmahaḥ 12047001c katham utsṛṣṭavān dehaṃ kaṃ ca yogam adhārayat 12047002 vaiśaṃpāyana uvāca 12047002a śṛṇuṣvāvahito rājañ śucir bhūtvā samāhitaḥ 12047002c bhīṣmasya kuruśārdūla dehotsargaṃ mahātmanaḥ 12047003a nivṛttamātre tv ayana uttare vai divākare 12047003c samāveśayad ātmānam ātmany eva samāhitaḥ 12047004a vikīrṇāṃśur ivādityo bhīṣmaḥ śaraśataiś citaḥ 12047004c śiśye paramayā lakṣmyā vṛto brāhmaṇasattamaiḥ 12047005a vyāsena vedaśravasā nāradena surarṣiṇā 12047005c devasthānena vātsyena tathāśmakasumantunā 12047006a etaiś cānyair munigaṇair mahābhāgair mahātmabhiḥ 12047006c śraddhādamapuraskārair vṛtaś candra iva grahaiḥ 12047007a bhīṣmas tu puruṣavyāghraḥ karmaṇā manasā girā 12047007c śaratalpagataḥ kṛṣṇaṃ pradadhyau prāñjaliḥ sthitaḥ 12047008a svareṇa puṣṭanādena tuṣṭāva madhusūdanam 12047008c yogeśvaraṃ padmanābhaṃ viṣṇuṃ jiṣṇuṃ jagatpatim 12047009a kṛtāñjaliḥ śucir bhūtvā vāgvidāṃ pravaraḥ prabhum 12047009c bhīṣmaḥ paramadharmātmā vāsudevam athāstuvat 12047010a ārirādhayiṣuḥ kṛṣṇaṃ vācaṃ jigamiṣāmi yām 12047010c tayā vyāsasamāsinyā prīyatāṃ puruṣottamaḥ 12047011a śuciḥ śuciṣadaṃ haṃsaṃ tatparaḥ parameṣṭhinam 12047011c yuktvā sarvātmanātmānaṃ taṃ prapadye prajāpatim 12047012a yasmin viśvāni bhūtāni tiṣṭhanti ca viśanti ca 12047012c guṇabhūtāni bhūteśe sūtre maṇigaṇā iva 12047013a yasmin nitye tate tantau dṛḍhe srag iva tiṣṭhati 12047013c sadasadgrathitaṃ viśvaṃ viśvāṅge viśvakarmaṇi 12047014a hariṃ sahasraśirasaṃ sahasracaraṇekṣaṇam 12047014c prāhur nārāyaṇaṃ devaṃ yaṃ viśvasya parāyaṇam 12047015a aṇīyasām aṇīyāṃsaṃ sthaviṣṭhaṃ ca sthavīyasām 12047015c garīyasāṃ gariṣṭhaṃ ca śreṣṭhaṃ ca śreyasām api 12047016a yaṃ vākeṣv anuvākeṣu niṣatsūpaniṣatsu ca 12047016c gṛṇanti satyakarmāṇaṃ satyaṃ satyeṣu sāmasu 12047017a caturbhiś caturātmānaṃ sattvasthaṃ sātvatāṃ patim 12047017c yaṃ divyair devam arcanti guhyaiḥ paramanāmabhiḥ 12047018a yaṃ devaṃ devakī devī vasudevād ajījanat 12047018c bhaumasya brahmaṇo guptyai dīptam agnim ivāraṇiḥ 12047019a yam ananyo vyapetāśīr ātmānaṃ vītakalmaṣam 12047019c iṣṭvānantyāya govindaṃ paśyaty ātmany avasthitam 12047020a purāṇe puruṣaḥ prokto brahmā prokto yugādiṣu 12047020c kṣaye saṃkarṣaṇaḥ proktas tam upāsyam upāsmahe 12047021a ativāyvindrakarmāṇam atisūryāgnitejasam 12047021c atibuddhīndriyātmānaṃ taṃ prapadye prajāpatim 12047022a yaṃ vai viśvasya kartāraṃ jagatas tasthuṣāṃ patim 12047022c vadanti jagato 'dhyakṣam akṣaraṃ paramaṃ padam 12047023a hiraṇyavarṇaṃ yaṃ garbham aditir daityanāśanam 12047023c ekaṃ dvādaśadhā jajñe tasmai sūryātmane namaḥ 12047024a śukle devān pitṝn kṛṣṇe tarpayaty amṛtena yaḥ 12047024c yaś ca rājā dvijātīnāṃ tasmai somātmane namaḥ 12047025a mahatas tamasaḥ pāre puruṣaṃ jvalanadyutim 12047025c yaṃ jñātvā mṛtyum atyeti tasmai jñeyātmane namaḥ 12047026a yaṃ bṛhantaṃ bṛhaty ukthe yam agnau yaṃ mahādhvare 12047026c yaṃ viprasaṃghā gāyanti tasmai vedātmane namaḥ 12047027a ṛgyajuḥsāmadhāmānaṃ daśārdhahavirākṛtim 12047027c yaṃ saptatantuṃ tanvanti tasmai yajñātmane namaḥ 12047028a yaḥ suparṇo yajur nāma chandogātras trivṛcchirāḥ 12047028c rathaṃtarabṛhatyakṣas tasmai stotrātmane namaḥ 12047029a yaḥ sahasrasave satre jajñe viśvasṛjām ṛṣiḥ 12047029c hiraṇyavarṇaḥ śakunis tasmai haṃsātmane namaḥ 12047030a padāṅgaṃ saṃdhiparvāṇaṃ svaravyañjanalakṣaṇam 12047030c yam āhur akṣaraṃ nityaṃ tasmai vāgātmane namaḥ 12047031a yaś cinoti satāṃ setum ṛtenāmṛtayoninā 12047031c dharmārthavyavahārāṅgais tasmai satyātmane namaḥ 12047032a yaṃ pṛthagdharmacaraṇāḥ pṛthagdharmaphalaiṣiṇaḥ 12047032c pṛthagdharmaiḥ samarcanti tasmai dharmātmane namaḥ 12047033a yaṃ taṃ vyaktastham avyaktaṃ vicinvanti maharṣayaḥ 12047033c kṣetre kṣetrajñam āsīnaṃ tasmai kṣetrātmane namaḥ 12047034a yaṃ dṛgātmānam ātmasthaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ 12047034c prāhuḥ saptadaśaṃ sāṃkhyās tasmai sāṃkhyātmane namaḥ 12047035a yaṃ vinidrā jitaśvāsāḥ sattvasthāḥ saṃyatendriyāḥ 12047035c jyotiḥ paśyanti yuñjānās tasmai yogātmane namaḥ 12047036a apuṇyapuṇyoparame yaṃ punarbhavanirbhayāḥ 12047036c śāntāḥ saṃnyāsino yānti tasmai mokṣātmane namaḥ 12047037a yo 'sau yugasahasrānte pradīptārcir vibhāvasuḥ 12047037c saṃbhakṣayati bhūtāni tasmai ghorātmane namaḥ 12047038a saṃbhakṣya sarvabhūtāni kṛtvā caikārṇavaṃ jagat 12047038c bālaḥ svapiti yaś caikas tasmai māyātmane namaḥ 12047039a sahasraśirase tasmai puruṣāyāmitātmane 12047039c catuḥsamudraparyāyayoganidrātmane namaḥ 12047040a ajasya nābhāv adhyekaṃ yasmin viśvaṃ pratiṣṭhitam 12047040c puṣkaraṃ puṣkarākṣasya tasmai padmātmane namaḥ 12047041a yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasaṃdhiṣu 12047041c kukṣau samudrāś catvāras tasmai toyātmane namaḥ 12047042a yugeṣv āvartate yo 'ṃśair dinartvanayahāyanaiḥ 12047042c sargapralayayoḥ kartā tasmai kālātmane namaḥ 12047043a brahma vaktraṃ bhujau kṣatraṃ kṛtsnam ūrūdaraṃ viśaḥ 12047043c pādau yasyāśritāḥ śūdrās tasmai varṇātmane namaḥ 12047044a yasyāgnir āsyaṃ dyaur mūrdhā khaṃ nābhiś caraṇau kṣitiḥ 12047044c sūryaś cakṣur diśaḥ śrotre tasmai lokātmane namaḥ 12047045a viṣaye vartamānānāṃ yaṃ taṃ vaiśeṣikair guṇaiḥ 12047045c prāhur viṣayagoptāraṃ tasmai goptrātmane namaḥ 12047046a annapānendhanamayo rasaprāṇavivardhanaḥ 12047046c yo dhārayati bhūtāni tasmai prāṇātmane namaḥ 12047047a paraḥ kālāt paro yajñāt paraḥ sadasatoś ca yaḥ 12047047c anādir ādir viśvasya tasmai viśvātmane namaḥ 12047048a yo mohayati bhūtāni sneharāgānubandhanaiḥ 12047048c sargasya rakṣaṇārthāya tasmai mohātmane namaḥ 12047049a ātmajñānam idaṃ jñānaṃ jñātvā pañcasv avasthitam 12047049c yaṃ jñānino 'dhigacchanti tasmai jñānātmane namaḥ 12047050a aprameyaśarīrāya sarvato 'nantacakṣuṣe 12047050c apāraparimeyāya tasmai cintyātmane namaḥ 12047051a jaṭine daṇḍine nityaṃ lambodaraśarīriṇe 12047051c kamaṇḍaluniṣaṅgāya tasmai brahmātmane namaḥ 12047052a śūline tridaśeśāya tryambakāya mahātmane 12047052c bhasmadigdhordhvaliṅgāya tasmai rudrātmane namaḥ 12047053a pañcabhūtātmabhūtāya bhūtādinidhanātmane 12047053c akrodhadrohamohāya tasmai śāntātmane namaḥ 12047054a yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataś ca yaḥ 12047054c yaś ca sarvamayo nityaṃ tasmai sarvātmane namaḥ 12047055a viśvakarman namas te 'stu viśvātman viśvasaṃbhava 12047055c apavargo 'si bhūtānāṃ pañcānāṃ parataḥ sthitaḥ 12047056a namas te triṣu lokeṣu namas te paratastriṣu 12047056c namas te dikṣu sarvāsu tvaṃ hi sarvaparāyaṇam 12047057a namas te bhagavan viṣṇo lokānāṃ prabhavāpyaya 12047057c tvaṃ hi kartā hṛṣīkeśa saṃhartā cāparājitaḥ 12047058a tena paśyāmi te divyān bhāvān hi triṣu vartmasu 12047058c tac ca paśyāmi tattvena yat te rūpaṃ sanātanam 12047059a divaṃ te śirasā vyāptaṃ padbhyāṃ devī vasuṃdharā 12047059c vikrameṇa trayo lokāḥ puruṣo 'si sanātanaḥ 12047060a atasīpuṣpasaṃkāśaṃ pītavāsasam acyutam 12047060c ye namasyanti govindaṃ na teṣāṃ vidyate bhayam 12047061a yathā viṣṇumayaṃ satyaṃ yathā viṣṇumayaṃ haviḥ 12047061c yathā viṣṇumayaṃ sarvaṃ pāpmā me naśyatāṃ tathā 12047062a tvāṃ prapannāya bhaktāya gatim iṣṭāṃ jigīṣave 12047062c yac chreyaḥ puṇḍarīkākṣa tad dhyāyasva surottama 12047063a iti vidyātapoyonir ayonir viṣṇur īḍitaḥ 12047063c vāgyajñenārcito devaḥ prīyatāṃ me janārdanaḥ 12047064a etāvad uktvā vacanaṃ bhīṣmas tadgatamānasaḥ 12047064c nama ity eva kṛṣṇāya praṇāmam akarot tadā 12047065a abhigamya tu yogena bhaktiṃ bhīṣmasya mādhavaḥ 12047065c traikālyadarśanaṃ jñānaṃ divyaṃ dātuṃ yayau hariḥ 12047066a tasminn uparate śabde tatas te brahmavādinaḥ 12047066c bhīṣmaṃ vāgbhir bāṣpakaṇṭhās tam ānarcur mahāmatim 12047067a te stuvantaś ca viprāgryāḥ keśavaṃ puruṣottamam 12047067c bhīṣmaṃ ca śanakaiḥ sarve praśaśaṃsuḥ punaḥ punaḥ 12047068a viditvā bhaktiyogaṃ tu bhīṣmasya puruṣottamaḥ 12047068c sahasotthāya saṃhṛṣṭo yānam evānvapadyata 12047069a keśavaḥ sātyakiś caiva rathenaikena jagmatuḥ 12047069c apareṇa mahātmānau yudhiṣṭhiradhanaṃjayau 12047070a bhīmaseno yamau cobhau ratham ekaṃ samāsthitau 12047070c kṛpo yuyutsuḥ sūtaś ca saṃjayaś cāparaṃ ratham 12047071a te rathair nagarākāraiḥ prayātāḥ puruṣarṣabhāḥ 12047071c nemighoṣeṇa mahatā kampayanto vasuṃdharām 12047072a tato giraḥ puruṣavaras tavānvitā; dvijeritāḥ pathi sumanāḥ sa śuśruve 12047072c kṛtāñjaliṃ praṇatam athāparaṃ janaṃ; sa keśihā muditamanābhyanandata 12048001 vaiśaṃpāyana uvāca