Manuscript Identifiers

Collection:UPenn Ms. Coll. 390
Item:2186
Repository:Rare Book & Manuscript Library
Institution:University of Pennsylvania
Location:Philadelphia, Pennsylvania, United States of America
Catalog:Poleman
Item:916

Contents

Work 1 (complete)

Locus:ff. 1r–3v
Author:Śaṅkara
Title:Viṣṇusahasranāmaphalaśruti
Incipit: f. 1r
itīdam ity anena nāmasahasram anyūnādhikam uktam iti darśayati VSNBh. 121
prakrame kiṁ japan mucyate jaṁtur iti japaśabdopādānāt kīrtayed ity anenāpi trividho japo lakṣyate uccopāṁśumānasalakṣaṇas trividho japaḥ 1
Explicit: f. 3v
sahasranāmasaṁbaddhā vyākhyā sarvasukhāvahā ..
śrutismṛtinyayamūlā racitā haripādayoḥ .. ( VSNBh. 142, p. 430, lines 4-5 ) (Anuṣṭubh)
Final rubric: f. 3v
iti śrīmachaṁkarācāryaviracitaṁ viṣṇusahasranāmaphala!śṛ!<śru>tibhāṣyaṁ saṁpūrṇaṁ..
Note:The manuscript includes the commentary on the final section known as the phalaśruti of the Viṣṇusahasranāmastotra attributed to Śaṁkara. The final rubric, the rubric of the subcommentary, and the final rubric of the subcommentary all mention the Bhāṣya composed by Śaṁkarācārya, and the final rubric of the subcommentary declares the end of the Viṣṇusahasranāmaphalaśṛtibhāṣya of Śaṅkara the student of Govinda.
Language:Sanskrit in Devanāgarī script

Work 2 (complete)

Locus:ff. 1r–8[b]v
Author:Unknown
Rubric: f. 1r
atha śaṁkarācāryakṛtabhāṣya itīdaṁkīrtanīyasya ṭīkām ārabhyate
Incipit: f. 3v
ekaikanāmastavanasya puṇyaviśeṣaphalasādhanatvaṁ sarvasādhanatvaṁ ca darśayataḥ śrīviṣṇudharmottarasyādhyāyaikādaśasyātra nāmasahasravyākhyāne pāṭhaḥ sahasranāmasaṁkīrtane śaktasya katipayanāmasaṁkīrtanenāpi samastapurūṣārthāḥ sidhyaṁtīti darśayituṁ
Explicit: f. 8[a]r
samacaraṇasarojaṁ sāṁdranālāṁbudābhaṁ
jaghana na hitapāṇiṁ maṁḍanaṁ maṁḍanānāṁ
taruṇatulasimālākaṁdharaṁ kaṁjanetraṁ
sadayadhavalahāsaṁ viṭhalaṁ ciṁtayāmi (Mālinī)
Final rubric: f. 8[a]r
iti śrīgoviṁdabhagavatpūjyapādaśiṣyaśaṁkarabhagavataḥ kṛtau śrīviṣṇusahasranāmaphalaśṛtibhāṣyaṁ samāptaṁ
Colophon:none
Note:The manuscript contains a subcommentary by an unknown author on the Viṣṇusahasranāmaphalaśrutibhāṣya attributed to Śaṅkara. The rubric announces the beginning of the Ṭīkā on the Bhāṣya composed by Śaṁkarācārya. The work includes the Bhāṣya uninterrupted on f. 1r–f. 3v, then includes adhyāya 11 of the Viṣṇudharmottarapurāṇa, and several verses from the Mahābhārata. The subcommentary itself adds just a few sentences to the cited passages.
Language:Sanskrit in Devanāgarī script

Physical description

Form:Folia
Material:Blue European paper with chain lines and watermarks.
Watermark:On f. 1 is clearly seen “CAPRONY” and on f. 7 “J CAPERONY”.
Extent:9 folia
Dimension:10.5 x 20 cm (h x w)
Foliation: Foliated in the upper left and lower right margins on the verso of each folio, except f. [8a], which is unnumbered. Two pages, f. [8a]v and f. 8[b]r are blank.
   Formula:1–7, [8a], 8[b]
Formula:1-2, 3, 4-5, 6, 7, [8a]-8[b]
Condition:Very good with browned edges.
Binding: Unbound
Seal: A circular stamp in blue ink on the lower right of f. 8[b]v reads Library University Pennsylvania.
Layout:Written in 9 lines per page.

Hands

Additions:None.

History

Origin: 18–
Acquisition: David Nelson (2000: 203) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:

The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet.

Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892–1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown.

Subject headings

SubjectLC:Mahābhārata – Viṣṇusahasranāmastotra – Viṣṇusahasranāmaphalaśrutibhāṇya.
SubjectLC:Manuscripts, Sanskrit – 19th century.
SubjectLC:Manuscripts – India – 19th century.
SubjectSL:Mahābhārata

Record history

Revised: 23 February 2012

Facsimile  (work )

Whole image     Individual pages
f. 1r     f. 1r  
f. 1v, f. 2r     f. 1v  f. 2r  
f. 2v, f. 3r     f. 2v  f. 3r  
f. 3v, f. 4r     f. 3v  f. 4r  
f. 4v, f. 5r     f. 4v  f. 5r  
f. 5v, f. 6r     f. 5v  f. 6r  
f. 6v, f. 7r     f. 6v  f. 7r  
f. 7v, f. [8a]r     f. 7v  f. [8a]r  
f. [8a]v, f. 8[b]r     f. [8a]v  f. 8[b]r  
f. 8[b]v     f. 8[b]v  


Transcription (text structure)

śrīgaṇeśāya namaḥ

atha śaṁkarācāryakṛtabhāṣya itīdaṁkīrtanīyasya ṭīkām ārabhyate

Mūla:
itīdam ity anena nāmasahasram anyūnādhikam uktam iti darśayati VSNBh. 121
prakrame kiṁ japan mucyate jaṁtur iti japaśabdopādānāt kīrtayed ity anenāpi trividho japo lakṣyate uccopāṁśumānasalakṣaṇas trividho japaḥ 1 VSNBh. 122
<...>
<...>
sahasranāmasaṁbaddhā vyākhyā sarvasukhāvahā ..
śrutismṛtinyayamūlā racitā haripādayoḥ .. ( VSNBh. 142, p. 430, lines 4-5 ) (Anuṣṭubh)
iti śrīmachaṁkarācāryaviracitaṁ viṣṇusahasranāmaphala!śṛ!<śru>tibhāṣyaṁ saṁpūrṇaṁ..
cha ..

Commentary:
ekaikanāmastavanasya puṇyaviśeṣaphalasādhanatvaṁ sarvasādhanatvaṁ ca darśayataḥ śrīviṣṇudharmottarasyādhyāyaikādaśasyātra nāmasahasravyākhyāne pāṭhaḥ sahasranāmasaṁkīrtane śaktasya katipayanāmasaṁkīrtanenāpi samastapurūṣārthāḥ sidhyaṁtīti darśayituṁ
ekasyaiva samastasya brahmaṇodvijasattama
namnāṁ saha sraṁ lokānāṁ upakārakaraṁ śṛṇu (Anuṣṭubh)
nimittaśaktayo nāmnām bhedinyas tad udīritāḥ
vibhinnany eva sādhyaṁte phalāni dvijasattama
yachakti nāma tat tasya tat tasminne va vastuni (Anuṣṭubh)
sādhakaṁ purūṣavyāghra saumya krūreṣu vastuṣu
vāsudevācyutānaṁta sa tyājya purūṣottama (Anuṣṭubh)
<...>
aheyam akṣayaṁ śuddhaṁ asaṁbhūtaṁ niraṁjanaṁ
kṛṣṇākhyaṁ ca paraṁ brahma yad vai paśyaṁti sū rayaḥ (Anuṣṭubh)
iti śrīviṣṇudharmottare ekādaśe dhyāye nārāyaṇākhyaṁ paraṁ brahma dhyeyaṁ ..


āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ
idaṁ ekaṁ suniṣpannaṁ dhyeyo nārā yaṇaḥ sadā ( MBh. 13.124, Appendix I, no. 13, lines 20–21 ) (Anuṣṭubh)

iti vacanajñānān mokṣaḥ
ślokaṁ vāpy anugṛhīte tathārddhaślokam eva ca
api pādaṁ paṭhen nityaṁ na ca nirbhārato bhavet ( MBh. 1.56.29, Appendix I, no. 32, lines 10–11 ) (Anuṣṭubh)

yasmād evam uktaṁ bhagavataiva
atropaniṣadaṁ puṇyāṁ kṛṣṇadvaipāyano bravīt
bhāratādhyayanāt puṇyād api pādam adhīyataḥ
śraddhadhānasya bhūyaṁte sarvapāpāny aśeṣataḥ ( MBh. 1.1.191 ) (Anuṣṭubh)
śamādisaṁpatsaṁyuktair dhyeyo yaḥ puruṣottamaḥ
tasmai namo stu kṛṣṭṇāya saṁsārakleśahāriṇe (Anuṣṭubh)
asatkīrtanakāṁtāraparivartanapāṁsulāṁ
vācaṁ śaurikathālāpair gaṁgātoyaiḥ punīmahe (Anuṣṭubh)

samacaraṇasarojaṁ sāṁdranālāṁbudābhaṁ
jaghana na hitapāṇiṁ maṁḍanaṁ maṁḍanānāṁ
taruṇatulasimālākaṁdharaṁ kaṁjanetraṁ
sadayadhavalahāsaṁ viṭhalaṁ ciṁtayāmi (Mālinī)
iti śrīgoviṁdabhagavatpūjyapādaśiṣyaśaṁkarabhagavataḥ kṛtau śrīviṣṇusahasranāmaphalaśṛtibhāṣyaṁ samāptaṁ
śrīkṛṣṇārpaṇam astu