Manuscript Identifiers

Collection:UPenn Ms. Coll. 390
Item:2437
Repository:Rare Book & Manuscript Library
Institution:University of Pennsylvania
Location:Philadelphia, Pennsylvania, United States of America
Catalog:Poleman
Item:1309

Contents

Work 1 (incomplete)

Locus:ff. III:41r–XII:21v
Author:Kṛṣṇa Dvaipāyana Vyāsa
Title:Devībhāgavatapurāṇa
Part:3.20.48c–12.12.12
Colophon:none
Note:The manuscript contains fragments of skandhas 3–12 of the Devībhāgavatapurāṇa.
Language:Sanskrit in Devanāgarī script

   Work 1.1 (incomplete)

   Locus:ff. III:41r–III:46v
   Part:Skandha 3
   Part:3.20.48c–3.23.54

      Work 1.1.1 (incomplete)

      Locus:f. III:41r
      Part:Adhyāya 20
      Part:3.20.48c–72
      Incipit: f. III:41r
yaḥ kariṣyati vairaṁ me saṁprā!pto!<ptas> tu sa phalaṁ tathā 48 (Anuṣṭubh)
vyāsa u0
ity uktās te tathā tena saṁtuṣṭāḥ bhūbhujaḥ sthitāḥ
so <'>pi svam āśramaṁ prāpya susthitaḥ [49] saṁ!va!<ba>bhūva ha 49 (Anuṣṭubh) ( devIbhAgavata 3.20.49 )
      Final rubric: f. III:41v
iti śrībhagavatībhāgavate mahāpurāṇe tṛtīyaskaṁdhe viṁśo 'dhyāyaḥ 20

      Work 1.1.2 (complete)

      Locus:f. III:41rf. III:43v
      Part:Adhyāya 21
      Final rubric: f. III:43v
iti śrībhagavatībhāgavate mahāpurāṇe tṛtīyaskaṁdhe ekaviṁśo 'dhyāyaḥ 21

      Work 1.1.3 (complete)

      Locus:f. III:43vf. III:45r
      Part:Adhyāya 22
      Final rubric: f. III:45r
iti śrībhagavatībhāgavate mahāpurāṇe tṛ0 !dvī!<dvā>viṁśo 'dhyāyaḥ 22

      Work 1.1.4 (incomplete)

      Locus:f. III:45rf. III:46v
      Part:Adhyāya 23
      Part:3.23.1–53
      Explicit: f. III:46v
no cet kaśraṁ sa parigṛhya sutāṁ mahīvāṁ bālaḥ sudarśana [. 5] ripaughaṁ jitvā vraje kuśalanabalaḥ salilaṁ vijṛṁbhate janati te tra krapākaṭākṣaḥ 53
śaktāsi janmamaraṇādibhayaṁ viharttu kiṁ citra maṁtrakalabhaktajana
<>

   Work 1.2 (incomplete)

   Locus:f. IV:29r–f. IV:31v
   Part:Skandha 4
   Part:4.16.37–4.18.29

      Work 1.2.1 (incomplete)

      Locus:f. IV:29rf. IV:29v
      Part:Adhyāya 16
      Part:4.16.37–59
      Incipit: f. IV:29r
harṣaśokādayo bhā!vo!<vā> nidrātaṁdrālasādayaḥ
sarveṣāṁ sa!rba!<rva>dā rājan dehāsaṁdehasaṁ!ṣu!tāḥ 37 (Anuṣṭubh)
a(ma)rā nirjarā proktā devāś ca graṁthakārakaiḥ
!abhidhāṁnataścorthatā nate bhūttā daśā! kvacit 38 (Anuṣṭubh)
      Final rubric: f. IV:29v
iti śrībhagavatībhāgavate mahāpurāṇe caturthaskaṁdhe ṣoḍaśo <'>dhyāyaḥ ..16..

      Work 1.2.2 (complete)

      Locus:f. IV:29vf. IV:31r
      Part:Adhyāya 17
      Final rubric: f. IV:31r
iti śrībhagavatībhāgavate mahāpurāṇe caturthaskaṁdhe saptadaśo <'>dhyāyaḥ 17

      Work 1.2.3 (incomplete)

      Locus:f. IV:31rf. IV:31v
      Part:Adhyāya 18
      Part:4.18.1–29
      Explicit: f. IV:31v
etāvān mahimāne <'>sti na ko vetti jagattraye
tvaṁ karttā cātiharttā tvaṁ tvaṁ sarvagatir īśvaraḥ 28 (Anuṣṭubh)
(vyāsa u0)
iti!ḍitaḥ!<uktaḥ> prabhur viṣṇu<ḥ>prasanne (Anuṣṭubh)

   Work 1.3 (incomplete)

   Locus:ff. V:39r–V:42v
   Part:Skandha 5
   Part:5.23.1–5.25.13a

      Work 1.3.1 (incomplete)

      Locus:f. V:39rf. V:40v
      Part:Adhyāya 23
      Part:5.23.1–65
      Incipit: f. V:39r
vyāsa u0
evaṁ stutā tadā devī devaiḥ śatrutāpitaiḥ
svaśīrā dvitīyaṁ rūpaṁ prāduḥ bhūtaṁ cakāra ha (Anuṣṭubh) ( devIbhAgavata 5.23.1 )
parvatyās tu śarīrād vai nisṛtā caṁḍikā yadā
kauśikīti samasteṣu tato lokeṣu gīyate 2 (Anuṣṭubh) ( devIbhAgavata 5.23.2 )
      Final rubric: f. V:40v
iti śrībha0bhā0 ma0 paṁ0 trayoviṁśo <'>dhyāyaḥ 23

      Work 1.3.2 (complete)

      Locus:f. V:40vf. V:42v
      Part:Adhyāya 24
      Final rubric: f. V:42v
iti śrībha0bhā0 ma0 paṁ0 de0 ma0 caturviṁśo <'>dhyāyaḥ 24

      Work 1.3.3 (incomplete)

      Locus:f. V:42v
      Part:Adhyāya 25
      Part:5.25.1–13a
      Explicit: f. V:42v
vyāsa u0
ta<c>chrutvā !ba!<va>canaṁ daityaḥ saṁgṛtya kārmukaṁ dṛḍhaṁ
kālikātaṁ śarāsāraiś cichedātiśilāśitaiḥ 12 (Anuṣṭubh) ( devIbhAgavata 5.25.12 )
devā<ḥ> suprekṣyakāsta (Anuṣṭubh) ( devIbhAgavata 5.25.13 )

   Work 1.4 (incomplete)

   Locus:ff. VI:31r–VI:33v
   Part:Skandha 6
   Part:6.17.51b–6.19.29b

      Work 1.4.1 (incomplete)

      Locus:f. VI:31rf. VI:31v
      Part:Adhyāya 17
      Part:6.17.51b–65
      Incipit: f. VI:31r
hayaratnamanoharaṁ
jagāma viṣṇusadanaṁ vaikuṁṭhaṁ bhāskarātmajaḥ (Anuṣṭubh)
bhagavaṁ darśanākāṁkṣī hayāruḍho yadāgataḥ
dadatus tu tadā dṛṣṭau lakṣya sauravidaṁdaṁ naḥ (Anuṣṭubh)
      Final rubric: f. VI:31v
iti śrībhagavatībhāgavate mahāpurāṇe ṣaṣṭhamaskaṁdhe lakṣmīśāpo nāma saptadaśo <'>dhyāyaḥ 17

      Work 1.4.2 (complete)

      Locus:f. VI:31vf. VI:33r
      Part:Adhyāya 18
      Final rubric: f. VI:33r
iti śrībhagavatībhāgavate mahāpurāṇe ṣaṣṭhamaskaṁdhe lakṣmīvaraprāpti nāmāṣṭādaśo 'dhyāyaḥ 18

      Work 1.4.3 (incomplete)

      Locus:f. VI:33rf. VI:33v
      Part:Adhyāya 19
      Part:6.19.1–29b
      Explicit: f. VI:33v
sukhinām bhavanāṁ prāpya vallabhāṁ cāruhāsinī
kāṁtāvirahajaṁ dukhaṁ smarāmy aham anāturaḥ (Anuṣṭubh)
mama bhāryāṁ mṛtāṁ viṣṇo dakṣayajñe satī (Anuṣṭubh)

   Work 1.5 (incomplete)

   Locus:ff. VII:30r–VII:31v
   Part:Skandha 7
   Part:7.16.52d–7.18.5c

      Work 1.5.1 (incomplete)

      Locus:f. VII:30rf. VI:31v
      Part:Adhyāya 16
      Part:7.16.52d–60
      Incipit: f. VII:30r
prāpitaḥ kila[ā] 52 (Anuṣṭubh)
tenaiva prītiyo(ge)na kuru me vacanaṁ nṛpa
muṁce taṁ !vā!<bā>lakaṁ dīnaṁ rudaṁtaṁ bhṛśam āturaṁ 53 (Anuṣṭubh)
      Final rubric: f. VII:30r
iti śrībhagavatībhāgavate mahāpu0 saptamaskaṁdhe ṣoḍaśo <'>dhyāyaḥ 16

      Work 1.5.2 (complete)

      Locus:f. VII:30rf. VII:31v
      Part:Adhyāya 17
      Final rubric: f. VII:31v
iti śrībhagavatībhāga0 maha0 saptamaskaṁdhe saptada śo <'>dhyāyaḥ 17

      Work 1.5.3 (incomplete)

      Locus:f. VII:31v
      Part:Adhyāya 18
      Part:7.18.1–5c
      Explicit: f. VII:31v
navādhavā patirājye rākṣase <'>dhiparāṁganāṁ
taṁ hanti tarasvāṁ kāṁte yas tvāṁ vadhayate bhṛśaṁ 4 (Anuṣṭubh)
brūhi duḥkhaṁ varārohe svasthā bhava kṛśodari
viṣa (Anuṣṭubh)

   Work 1.6 (incomplete)

   Locus:ff. VIII:18r–VIII:20v
   Part:Skandha 8
   Part:8.19.7b–8.22.39

      Work 1.6.1 (incomplete)

      Locus:f. VIII:18r
      Part:Adhyāya 19
      Part:8.19.7b–32
      Incipit: f. VIII:18r
gāyutabalo mahān
ātmānaṁ manyamānas manmadāṁdha iva kathyate 7 (Anuṣṭubh)
evaṁ proktā sthitiś cātra atalasya ca nārada
dvitīyavivarasyātra vitalasya ni!vo!<bo>dhataḥ 8 (Anuṣṭubh)
      Final rubric: f. VIII:18r
iti śrībhagavatībhāgavate ma0 'ṣṭa0 'dholo!ko!<ka>varṇane e!kā!<ko>naviṁśo <'>dhyāyaḥ 19

      Work 1.6.2 (complete)

      Locus:f. VIII:18rf. VIII:19r
      Part:Adhyāya 20
      Final rubric: f. VIII:19r
iti śrībhagavatībhāgavate mahāpurāṇe 'ṣṭa!0!<>ma0 <'>dho [ko]lokavarṇane viṁśo <'>dhyāyaḥ 20

      Work 1.6.3 (complete)

      Locus:f. VIII:19rf. VIII:19v
      Part:Adhyāya 21
      Final rubric: f. VIII:19v
iti śrībhagavatībhāgavate ma0 'ṣṭama0 <'>dholokavarṇanaṁ nāma ekaviṁśo 'dhyāyaḥ 21

      Work 1.6.4 (incomplete)

      Locus:f. VIII:19vf. VIII:20v
      Part:Adhyāya 22
      Part:8.22.1–39
      Explicit: f. VIII:20v
ātmanā ciyujaṁty eva nāsubhiś cāpi nārada
svakena karmapākenopatayaṁti ca sarvataḥ (Anuṣṭubh)

   Work 1.7 (incomplete)

   Locus:ff. IX:64r–IX:67v
   Part:Skandha 9
   Part:9.32.1–9.34.33a

      Work 1.7.1 (complete)

      Locus:f. IX:64rf. IX:66r
      Part:Adhyāya 32
      Part:9.32.1–93
      Incipit: f. IX:64r
sāvitry uvāca
haribhaktiṁ dehi mahyaṁ sārāṇāṁ caiva sārakaṁ
puṁsāṁ muktidvāravījaṁ narakārṇavatārakaṁ 1 (Anuṣṭubh) ( devIbhAgavata 9.32.1 )
      Final rubric: f. IX:66r
iti śrībha0bhā0 ma0 na0 nāradanārāyaṇasaṁvāde sāvitryupākhyāne dvātriṁśatitamo <'>dhyāyaḥ ..32

      Work 1.7.2 (complete)

      Locus:f. IX:66rf. IX:67r
      Part:Adhyāya 33
      Final rubric: f. IX:67r
iti śrībha0bhā0 ma0 na0 nāradanārāyaṇasaṁvāde trayastriṁśatitamo <'>dhyāyaḥ 33

      Work 1.7.3 (incomplete)

      Locus:f. IX:67rf. IX:67v
      Part:Adhyāya 34
      Part:9.34.1–33a
      Explicit: f. IX:67v
yo mūḍho <'>pi cataspānnaṁ vṛthā māṁ sānibhakṣyati
śivaliṁgapramattānnaṁ yad dattaṁ śūdrayājinā 32 (Anuṣṭubh)
cikitsa (Anuṣṭubh)

   Work 1.8 (incomplete)

   Locus:ff. IX:83r–IX:86v
   Part:Skandha 9
   Part:9.43.9b–9.46.22c

      Work 1.8.1 (incomplete)

      Locus:f. IX:83rf. IX:66r
      Part:Adhyāya 43
      Part:9.43.9b–43
      Incipit: f. IX:83r
mudā
viprāś ca munisaṁtuṣṭā gatvā ca manasāṁtikaṁ 9 (Anuṣṭubh)
manasāṁ pūjayā māsu sustuṣṭuvuś ca pṛthak pṛthak
śatasaṁbhṛtaśe bhāṣya bhaktiyuktaḥ sadāśuciḥ 10 (Anuṣṭubh)
      Final rubric: f. IX:84r
iti śrībha0bhā0 ma0 na0 nāradanārāyaṇasaṁvāde tricatvāriṁśo <'>dhyāyaḥ ..43..

      Work 1.8.2 (complete)

      Locus:f. IX:84rf. IX:84v
      Part:Adhyāya 44
      Final rubric: f. IX:84v
iti śrībha!ḥ!<0>bhā0 ma0 na0 nāradanārāyaṇasaṁvāde catuścatvāriṁśo 'dhyāyaḥ 44

      Work 1.8.3 (complete)

      Locus:f. IX:84vf. IX:86r
      Part:Adhyāya 45
      Final rubric: f. IX:86r
iti śrībha0bhā0 ma0 na0 nāradanārāyaṇasaṁvāde paṁcacatvāriṁśo <'>dhyāyaḥ 45

      Work 1.8.4 (incomplete)

      Locus:f. IX:86rf. IX:86v
      Part:Adhyāya 46
      Part:9.46.1–22c
      Explicit: f. IX:86v
rādhāprakopabhītāś ca prāṇāṁs tyajati tatkṣaṇāt
virajā liṁ (Anuṣṭubh)

   Work 1.9 (incomplete)

   Locus:ff. X:11r–X:11v
   Part:Skandha 10
   Part:10.10.23–10.11.28a

      Work 1.9.1 (incomplete)

      Locus:f. X:11r
      Part:Adhyāya 10
      Part:10.10.23–26
      Incipit: f. X:11r
saṁhāre hararūpeṇa saṁharaty eva bhūmipa
kāmadātrī mahāmāyā kālarātrir duratyayā 23 (Anuṣṭubh)
      Final rubric: f. X:11r
iti śrībhagavatībhāgavate mahāpurāṇe daśamaskaṁdhe devībhagava tīmahātmye daśamo 'dhyāyaḥ 10

      Work 1.9.2 (incomplete)

      Locus:f. X:11rf. X:11v
      Part:Adhyāya 11
      Part:10.11.1–28a
      Explicit: f. X:11v
sadaiva bhagavān viṣṇuḥ paramātmā jagatpatiḥ
pra!vo!<bo>dham āpa deveśo dadṛśe dānavauttamau 27 (Anuṣṭubh)
tadā tau dānavau ghorau (Anuṣṭubh)

   Work 1.10 (incomplete)

   Locus:ff. XI:28r–XI:30v
   Part:Skandha 11
   Part:11.21.22b–11.23.27

      Work 1.10.1 (incomplete)

      Locus:f. XI:28r
      Part:Adhyāya 11
      Part:11.21.22b–26
      Incipit: f. XI:28r
pi ca sarasvatīṁ
veda mātaram evātra sākṛtiṁ tadvad eva ca 22 (Anuṣṭubh)
saṁdhyāṁ vṛddhāṁ tathā viṣṇurūpiṇīṁ uṣasīṁ tathā
nirmṛjī taṁ ca sarvārthasiddhīnāṁ kāriṇīṁ tathā (Anuṣṭubh)
      Final rubric: f. XI:28r
iti śrībha0bhā0 ma0 e0 sadācāre trikālasaṁdhyāvarṇanaṁ ekāviṁśo <'>dhyāyaḥ 21

      Work 1.10.2 (complete)

      Locus:f. XI:28rf. XI:30r
      Part:Adhyāya 22
      Final rubric: f. XI:30r
iti śrībhagavatībhā0 ma0 e0 gāyatryādimaṁtrapuraścaraṇavidhir dvāviṁśo <'>dhyāyaḥ 22

      Work 1.10.3 (incomplete)

      Locus:f. XI:30rf. XI:30v
      Part:Adhyāya 23
      Part:11.23.1–27
      Explicit: f. XI:30v
parijñānena mucyaṁte narā pātakaki!lvi!<lbi>ṣaiḥ
vidhinā bhujyate yena mucyate sa ṛṇa (Anuṣṭubh)

   Work 1.11 (incomplete)

   Locus:ff. XII:20r–XII:21v
   Part:Skandha 12
   Part:12.10.33d–12.12.12a

      Work 1.11.1 (incomplete)

      Locus:f. XII:20r
      Part:Adhyāya 10
      Part:12.10.33d–40
      Incipit: f. XII:20r
sa!rbe!<rve>ṣāṁ munisattama 33 (Anuṣṭubh)
dīkṣāraṁbhanimittārthaṁ daśabhāgavyavasthayā
maṁtrapūjādhikārārthaṁ homaṁ kuryāt tato paraṁ 34 (Anuṣṭubh)
      Final rubric: f. XII:20r
iti śrībhagavatībhāgavate mahāpurāṇe dvādaśaskaṁdhe dīkṣā!ci!<vi>cāro nā ma daśamo <'>dhyāyaḥ 10

      Work 1.11.2 (complete)

      Locus:f. XII:20rf. XII:21v
      Part:Adhyāya 11
      Final rubric: f. XII:21v
iti śrībhagavatībhāgavate mahāpurāṇe dvādaśaskaṁdhe śaktimaṁtradīkṣāyām ekādaśo 'dhyāyaḥ 11

      Work 1.11.3 (incomplete)

      Locus:f. XII:21v
      Part:Adhyāya 12
      Part:12.12.1–12a
      Explicit: f. XII:21v
pū<r>ṇāhutiṁ pradānena vauṣaḍaṁtena nārada
evaṁ pūrṇahutiṁ tad yāt saṁbhogārtham anaṁtaraṁ 11 (Anuṣṭubh)
mokṣārthaṁ pā (Anuṣṭubh)

Physical description

Form:Folia
Material:Paper
Extent:35 folia
Dimension:16.1 x 29.8 cm (h x w)
Foliation: Foliated in the upper left and lower right margins on the verso of each folio in eleven fragments of ten foreign skandha s III–XII:
   Formula:III: 41–46; IV: 29–31; V: 39–42; VI: 31–33; VII: 30–31; VIII: 18–20; IX: 64–67, 83–86; X: 11; XI: 28–30; XII: 20–21
   Signatures:bha0bhā0 followed by the abbreviation of the ordinal number of the skandha is written above the folio number in the upper left margin, thus bha0bhā0 tṛ0 on f. III:41vf. III:46v; bha0bhā0 ca0 on f. IV:29vf. IV:31v; bha0bhā0 pa0 on f. V:39vf. V:42v; bha0bhā0 ṣa0 on f. VI:31vf. VI:33v; bha0bhā0 sa0 on f. VII:30vf. VII:31v; bha0bhā0 aṣṭama0 on f. VIII:18v, and bha0bhā0 aṣṭa0f. VIII:19v–[[facs=fVI:20v, locus=f. VI:20v]]; bha0bhā0 na0 on f. IX:64vf. IX:67v, f. IX:83vf. IX:86v; bha0bhā0 da0 on f. X:11v; bha0bhā0 e0 on f. XI:28v–[[facs=fX:30v, locus=f. X:30v]]; bha0bhā0 dvā0 on f. XII:20vf. XII:21v. In the lower right margin kṛṣṇaḥ is written above the folio number on f. III:41vf. III:46v, f. IV:29vf. IV:31v, [[facs=fV:31v, locus=f. V:31v]]–[[facs=fV:32v, locus=f. V:32v]], f. VIII:18vf. VIII:20v, f. X:11v, f. XII:21v; śivaḥ is on f. V:41vf. V:42v, f. VI:33v, f. VII:30v, f. IX:64vf. IX:67v, f. IX:83vf. IX:86v, f. XI:28vf. XI:30v; and rāmaḥ on f. XII:20v.
Condition:Fragmentary manuscript. There is a tear in the upper right corner of f. VII:31, not affecting the text. The edges of f. I:41–f. I:43 are frayed. There are water stains on f. VII:31–f. XII:21, and corners are bent on several folia.
Binding: Unbound
Layout:Written in 15–22 lines per page.

Hands

Hand 1:Each skandha is written in a different hand.
Additions:

Mistakes are covered over with yellow. There are minor marginal corrections.

Decoration

Color:Yellow is used to cover mistakes. Orange is rubbed over final rubrics, introductions of speakers, and numbers.

History

Origin: 18–
Acquisition: David Nelson (2000: 203) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:

The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet.

Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892–1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown.

Subject headings

SubjectLC:Puranas – Devibhāgavatapurāṇa – Selections.
SubjectLC:Manuscripts, Sanskrit – 19th century.
SubjectLC:Manuscripts – India – 19th century.
SubjectSL:Purāṇa. Ancient Cosmogony, Genealogy, Narrative

Record history

Revised: 26 November 2012

Facsimile  (work 1)

Whole image     Individual pages
f. III:41r     f. III:41r  
f. III:41v, f. III:42r     f. III:41v  f. III:42r  
f. III:42v, f. III:43r     f. III:42v  f. III:43r  
f. III:43v, f. III:44r     f. III:43v  f. III:44r  
f. III:44v, f. III:45r     f. III:44v  f. III:45r  
f. III:45v, f. III:46r     f. III:45v  f. III:46r  
f. III:46v, f. IV:29r     f. III:46v  f. IV:29r  
f. IV:29v, f. IV:30r     f. IV:29v  f. IV:30r  
f. IV:30v, f. IV:31r     f. IV:30v  f. IV:31r  
f. IV:31v, f. V:39r     f. IV:31v  f. V:39r  
f. V:39v, f. V:40r     f. V:39v  f. V:40r  
f. V:40v, f. V:41r     f. V:40v  f. V:41r  
f. V:41v, f. V:42r     f. V:41v  f. V:42r  
f. V:42v, f. VI:31r     f. V:42v  f. VI:31r  
f. VI:31v, f. VI:32r     f. VI:31v  f. VI:32r  
f. VI:32v, f. VI:33r     f. VI:32v  f. VI:33r  
f. VI:33v, f. VII:30r     f. VI:33v  f. VII:30r  
f. VII:30v, f. VII:31r     f. VII:30v  f. VII:31r  
f. VII:31v, f. VIII:18r     f. VII:31v  f. VIII:18r  
f. VIII:18v, f. VIII:19r     f. VIII:18v  f. VIII:19r  
f. VIII:19v, f. VIII:20r     f. VIII:19v  f. VIII:20r  
f. VIII:20v, f. IX:64r     f. VIII:20v  f. IX:64r  
f. IX:64v, f. IX:65r     f. IX:64v  f. IX:65r  
f. IX:65v, f. IX:66r     f. IX:65v  f. IX:66r  
f. IX:66v, f. IX:67r     f. IX:66v  f. IX:67r  
f. IX:67v, f. IX:83r     f. IX:67v  f. IX:83r  
f. IX:83v, f. IX:84r     f. IX:83v  f. IX:84r  
f. IX:84v, f. IX:85r     f. IX:84v  f. IX:85r  
f. IX:85v, f. IX:86r     f. IX:85v  f. IX:86r  
f. IX:86v, f. X:11r     f. IX:86v  f. X:11r  
f. X:11v, f. XI:28r     f. X:11v  f. XI:28r  
f. XI:28v, f. XI:29r     f. XI:28v  f. XI:29r  
f. XI:29v, f. XI:30r     f. XI:29v  f. XI:30r  
f. XI:30v, f. XII:20r     f. XI:30v  f. XII:20r  
f. XII:20v, f. XII:21r     f. XII:20v  f. XII:21r  
f. XII:21v     f. XII:21v  

Facsimile  (work 1.3)

Whole image     Individual pages
f. III:41r     f. III:41r  
f. III:41v, f. III:42r     f. III:41v  f. III:42r  
f. III:42v, f. III:43r     f. III:42v  f. III:43r  
f. III:43v, f. III:44r     f. III:43v  f. III:44r  
f. III:44v, f. III:45r     f. III:44v  f. III:45r  
f. III:45v, f. III:46r     f. III:45v  f. III:46r  
f. III:46v, f. IV:29r     f. III:46v  f. IV:29r  

Facsimile  (work 1.4)

Whole image     Individual pages
f. III:46v, f. IV:29r     f. III:46v  f. IV:29r  
f. IV:29v, f. IV:30r     f. IV:29v  f. IV:30r  
f. IV:30v, f. IV:31r     f. IV:30v  f. IV:31r  
f. IV:31v, f. V:39r     f. IV:31v  f. V:39r  

Facsimile  (work 1.5)

Whole image     Individual pages
f. IV:31v, f. V:39r     f. IV:31v  f. V:39r  
f. V:39v, f. V:40r     f. V:39v  f. V:40r  
f. V:40v, f. V:41r     f. V:40v  f. V:41r  
f. V:41v, f. V:42r     f. V:41v  f. V:42r  
f. V:42v, f. VI:31r     f. V:42v  f. VI:31r  

Facsimile  (work 1.6)

Whole image     Individual pages
f. V:42v, f. VI:31r     f. V:42v  f. VI:31r  
f. VI:31v, f. VI:32r     f. VI:31v  f. VI:32r  
f. VI:32v, f. VI:33r     f. VI:32v  f. VI:33r  
f. VI:33v, f. VII:30r     f. VI:33v  f. VII:30r  

Facsimile  (work 1.7)

Whole image     Individual pages
f. XI:30v, f. XII:20r     f. XI:30v  f. XII:20r  
f. XII:20v, f. XII:21r     f. XII:20v  f. XII:21r  
f. XII:21v     f. XII:21v  

Facsimile  (work 1.8)

Whole image     Individual pages
f. VII:31v, f. VIII:18r     f. VII:31v  f. VIII:18r  
f. VIII:18v, f. VIII:19r     f. VIII:18v  f. VIII:19r  
f. VIII:19v, f. VIII:20r     f. VIII:19v  f. VIII:20r  
f. VIII:20v, f. IX:64r     f. VIII:20v  f. IX:64r  

Facsimile  (work 1.9a)

Whole image     Individual pages
f. VIII:20v, f. IX:64r     f. VIII:20v  f. IX:64r  
f. IX:64v, f. IX:65r     f. IX:64v  f. IX:65r  
f. IX:65v, f. IX:66r     f. IX:65v  f. IX:66r  
f. IX:66v, f. IX:67r     f. IX:66v  f. IX:67r  
f. IX:67v, f. IX:83r     f. IX:67v  f. IX:83r  

Facsimile  (work 1.9b)

Whole image     Individual pages
f. IX:67v, f. IX:83r     f. IX:67v  f. IX:83r  
f. IX:83v, f. IX:84r     f. IX:83v  f. IX:84r  
f. IX:84v, f. IX:85r     f. IX:84v  f. IX:85r  
f. IX:85v, f. IX:86r     f. IX:85v  f. IX:86r  
f. IX:86v, f. X:11r     f. IX:86v  f. X:11r  

Facsimile  (work 1.10)

Whole image     Individual pages
f. IX:86v, f. X:11r     f. IX:86v  f. X:11r  
f. X:11v, f. XI:28r     f. X:11v  f. XI:28r  

Facsimile  (work 1.11)

Whole image

Facsimile  (work 1.12)

Whole image


Transcription (text structure)


Skandha 3:

Adhyāya 20:
yaḥ kariṣyati vairaṁ me saṁprā!pto!<ptas> tu sa phalaṁ tathā 48 (Anuṣṭubh) ( devIbhAgavata 3.20.48 )
vyāsa u0
ity uktās te tathā tena saṁtuṣṭāḥ bhūbhujaḥ sthitāḥ
so <'>pi svam āśramaṁ prāpya susthitaḥ [49] saṁ!va!<ba>bhūva ha 49 (Anuṣṭubh) ( devIbhAgavata 3.20.49 )
<...>
<...>
iti śrībhagavatībhāgavate mahāpurāṇe tṛtīyaskaṁdhe viṁśo 'dhyāyaḥ 20

Adhyāya 21:
<...>
<...>
iti śrībhagavatībhāgavate mahāpurāṇe tṛtīyaskaṁdhe ekaviṁśo 'dhyāyaḥ 21

Adhyāya 22:
<...>
<...>
iti śrībhagavatībhāgavate mahāpurāṇe tṛ0 !dvī!<dvā>viṁśo 'dhyāyaḥ 22

Adhyāya 23:
<...>
<...>
no cet kaśraṁ sa parigṛhya sutāṁ mahīvāṁ bālaḥ sudarśana [. 5] ripaughaṁ jitvā vraje kuśalanabalaḥ salilaṁ vijṛṁbhate janati te tra krapākaṭākṣaḥ 53
śaktāsi janmamaraṇādibhayaṁ viharttu kiṁ citra maṁtrakalabhaktajana
<> ( devIbhAgavata 3.23.54 )
<>
<>

Skandha 4:
<>

Adhyāya 16:
harṣaśokādayo bhā!vo!<vā> nidrātaṁdrālasādayaḥ
sarveṣāṁ sa!rba!<rva>dā rājan dehāsaṁdehasaṁ!ṣu!tāḥ 37 (Anuṣṭubh) ( devIbhAgavata 4.16.37 )
a(ma)rā nirjarā proktā devāś ca graṁthakārakaiḥ
!abhidhāṁnataścorthatā nate bhūttā daśā! kvacit 38 (Anuṣṭubh) ( devIbhAgavata 4.16.38 )
<...>
<...>
iti śrībhagavatībhāgavate mahāpurāṇe caturthaskaṁdhe ṣoḍaśo <'>dhyāyaḥ ..16..

Adhyāya 17:
<...>
<...>
iti śrībhagavatībhāgavate mahāpurāṇe caturthaskaṁdhe saptadaśo <'>dhyāyaḥ 17

Adhyāya 18:
<...>
etāvān mahimāne <'>sti na ko vetti jagattraye
tvaṁ karttā cātiharttā tvaṁ tvaṁ sarvagatir īśvaraḥ 28 (Anuṣṭubh) ( devIbhAgavata 4.18.28 )
(vyāsa u0)
iti!ḍitaḥ!<uktaḥ> prabhur viṣṇu<ḥ>prasanne (Anuṣṭubh) ( devIbhAgavata 4.18.29 )
<>
<>

Skandha 5:
<>

Adhyāya 23:
vyāsa u0
evaṁ stutā tadā devī devaiḥ śatrutāpitaiḥ
svaśīrā dvitīyaṁ rūpaṁ prāduḥ bhūtaṁ cakāra ha (Anuṣṭubh) ( devIbhAgavata 5.23.1 )
parvatyās tu śarīrād vai nisṛtā caṁḍikā yadā
kauśikīti samasteṣu tato lokeṣu gīyate 2 (Anuṣṭubh) ( devIbhAgavata 5.23.2 )
<...>
<...>
iti śrībha0bhā0 ma0 paṁ0 trayoviṁśo <'>dhyāyaḥ 23

Adhyāya 24:
<...>
<...>
iti śrībha0bhā0 ma0 paṁ0 de0 ma0 caturviṁśo <'>dhyāyaḥ 24

Adhyāya 25:
<...>
<...>
vyāsa u0
ta<c>chrutvā !ba!<va>canaṁ daityaḥ saṁgṛtya kārmukaṁ dṛḍhaṁ
kālikātaṁ śarāsāraiś cichedātiśilāśitaiḥ 12 (Anuṣṭubh) ( devIbhAgavata 5.25.12 )
devā<ḥ> suprekṣyakāsta (Anuṣṭubh) ( devIbhAgavata 5.25.13 )
<>
<>

Skandha 6:
<>

Adhyāya 17:
<>
hayaratnamanoharaṁ
jagāma viṣṇusadanaṁ vaikuṁṭhaṁ bhāskarātmajaḥ (Anuṣṭubh) ( devIbhAgavata 6.17.51 ) (10 akṣaras painted over with yellow)
bhagavaṁ darśanākāṁkṣī hayāruḍho yadāgataḥ
dadatus tu tadā dṛṣṭau lakṣya sauravidaṁdaṁ naḥ (Anuṣṭubh) ( devIbhAgavata 6.17.52 )
<...>
<...>
iti śrībhagavatībhāgavate mahāpurāṇe ṣaṣṭhamaskaṁdhe lakṣmīśāpo nāma saptadaśo <'>dhyāyaḥ 17

Adhyāya 18:
<...>
<...>
iti śrībhagavatībhāgavate mahāpurāṇe ṣaṣṭhamaskaṁdhe lakṣmīvaraprāpti nāmāṣṭādaśo 'dhyāyaḥ 18

Adhyāya 19:
<...>
<...>
sukhinām bhavanāṁ prāpya vallabhāṁ cāruhāsinī
kāṁtāvirahajaṁ dukhaṁ smarāmy aham anāturaḥ (Anuṣṭubh) ( devIbhAgavata 6.19.28 )
mama bhāryāṁ mṛtāṁ viṣṇo dakṣayajñe satī (Anuṣṭubh) ( devIbhAgavata 6.19.29ab )
<>
<>

Skandha 7:
<>

Adhyāya 16:
<>
prāpitaḥ kila[ā] 52 (Anuṣṭubh)
tenaiva prītiyo(ge)na kuru me vacanaṁ nṛpa
muṁce taṁ !vā!<bā>lakaṁ dīnaṁ rudaṁtaṁ bhṛśam āturaṁ 53 (Anuṣṭubh) ( devIbhAgavata 7.15.53 )
<...>
<...>
iti śrībhagavatībhāgavate mahāpu0 saptamaskaṁdhe ṣoḍaśo <'>dhyāyaḥ 16

Adhyāya 17:
<...>
<...>
iti śrībhagavatībhāga0 maha0 saptamaskaṁdhe saptada śo <'>dhyāyaḥ 17

Adhyāya 18:
<...>
<...>
navādhavā patirājye rākṣase <'>dhiparāṁganāṁ
taṁ hanti tarasvāṁ kāṁte yas tvāṁ vadhayate bhṛśaṁ 4 (Anuṣṭubh) ( devIbhAgavata 7.18.4 )
brūhi duḥkhaṁ varārohe svasthā bhava kṛśodari
viṣa (Anuṣṭubh) ( devIbhAgavata 7.18.5 )
<>
<>

Skandha 8:
<>

Adhyāya 20:
<>
gāyutabalo mahān
ātmānaṁ manyamānas manmadāṁdha iva kathyate 7 (Anuṣṭubh) ( devIbhAgavata 8.19.7bcd )
evaṁ proktā sthitiś cātra atalasya ca nārada
dvitīyavivarasyātra vitalasya ni!vo!<bo>dhataḥ 8 (Anuṣṭubh) ( devIbhAgavata 8.19.8 )
<...>
<...>
iti śrībhagavatībhāgavate ma0 'ṣṭa0 'dholo!ko!<ka>varṇane e!kā!<ko>naviṁśo <'>dhyāyaḥ 19

Adhyāya 20:
<...>
<...>
iti śrībhagavatībhāgavate mahāpurāṇe 'ṣṭa!0!<>ma0 <'>dho [ko]lokavarṇane viṁśo <'>dhyāyaḥ 20

Adhyāya 21:
<...>
<...>
iti śrībhagavatībhāgavate ma0 'ṣṭama0 <'>dholokavarṇanaṁ nāma ekaviṁśo 'dhyāyaḥ 21

Adhyāya 22:
<...>
<...>
ātmanā ciyujaṁty eva nāsubhiś cāpi nārada
svakena karmapākenopatayaṁti ca sarvataḥ (Anuṣṭubh) ( devIbhAgavata 8.22.40c–41b )
<>
<>

Skandha 9:
<>

Adhyāya 20:
<>
sāvitry uvāca
haribhaktiṁ dehi mahyaṁ sārāṇāṁ caiva sārakaṁ
puṁsāṁ muktidvāravījaṁ narakārṇavatārakaṁ 1 (Anuṣṭubh) ( devIbhAgavata 9.32.1 )
<...>
<...>
iti śrībha0bhā0 ma0 na0 nāradanārāyaṇasaṁvāde sāvitryupākhyāne dvātriṁśatitamo <'>dhyāyaḥ ..32

Adhyāya 33:
<...>
<...>
iti śrībha0bhā0 ma0 na0 nāradanārāyaṇasaṁvāde trayastriṁśatitamo <'>dhyāyaḥ 33

Adhyāya 34:
<...>
yo mūḍho <'>pi cataspānnaṁ vṛthā māṁ sānibhakṣyati
śivaliṁgapramattānnaṁ yad dattaṁ śūdrayājinā 32 (Anuṣṭubh) ( devIbhAgavata 9.34.32 )
cikitsa (Anuṣṭubh) ( devIbhAgavata 9.34.33 )
<>
<>

Adhyāya 43:
<>
mudā
viprāś ca munisaṁtuṣṭā gatvā ca manasāṁtikaṁ 9 (Anuṣṭubh) ( devIbhAgavata 9.43.9b–d )
manasāṁ pūjayā māsu sustuṣṭuvuś ca pṛthak pṛthak
śatasaṁbhṛtaśe bhāṣya bhaktiyuktaḥ sadāśuciḥ 10 (Anuṣṭubh) ( devIbhAgavata 9.43.10 )
<...>
<...>
iti śrībha0bhā0 ma0 na0 nāradanārāyaṇasaṁvāde tricatvāriṁśo <'>dhyāyaḥ ..43..

Adhyāya 44:
<...>
<...>
iti śrībha!ḥ!<0>bhā0 ma0 na0 nāradanārāyaṇasaṁvāde catuścatvāriṁśo 'dhyāyaḥ 44

Adhyāya 45:
<...>
<...>
iti śrībha0bhā0 ma0 na0 nāradanārāyaṇasaṁvāde paṁcacatvāriṁśo <'>dhyāyaḥ 45

Adhyāya 46:
<...>
<...>
rādhāprakopabhītāś ca prāṇāṁs tyajati tatkṣaṇāt
virajā liṁ (Anuṣṭubh) ( devIbhAgavata 9.46.22a–c )
<>
<>

Skandha 10:
<>

Adhyāya 10:
<>
saṁhāre hararūpeṇa saṁharaty eva bhūmipa
kāmadātrī mahāmāyā kālarātrir duratyayā 23 (Anuṣṭubh) ( devIbhAgavata 10.9.23 )
<...>
<...>
iti śrībhagavatībhāgavate mahāpurāṇe daśamaskaṁdhe devībhagava tīmahātmye daśamo 'dhyāyaḥ 10

Adhyāya 11:
<...>
<...>
sadaiva bhagavān viṣṇuḥ paramātmā jagatpatiḥ
pra!vo!<bo>dham āpa deveśo dadṛśe dānavauttamau 27 (Anuṣṭubh) ( devIbhAgavata 10.11.27 )
tadā tau dānavau ghorau (Anuṣṭubh) ( devIbhAgavata 10.11.28 )
<>
<>

Skandha 11:
<>

Adhyāya 21:
<>
pi ca sarasvatīṁ
veda mātaram evātra sākṛtiṁ tadvad eva ca 22 (Anuṣṭubh) ( devIbhAgavata 11.21.22 )
saṁdhyāṁ vṛddhāṁ tathā viṣṇurūpiṇīṁ uṣasīṁ tathā
nirmṛjī taṁ ca sarvārthasiddhīnāṁ kāriṇīṁ tathā (Anuṣṭubh) ( devIbhAgavata 11.21.23 )
<...>
<...>
iti śrībha0bhā0 ma0 e0 sadācāre trikālasaṁdhyāvarṇanaṁ ekāviṁśo <'>dhyāyaḥ 21

Adhyāya 22:
<...>
<...>
iti śrībhagavatībhā0 ma0 e0 gāyatryādimaṁtrapuraścaraṇavidhir dvāviṁśo <'>dhyāyaḥ 22

Adhyāya 23:
<...>
<...>
parijñānena mucyaṁte narā pātakaki!lvi!<lbi>ṣaiḥ
vidhinā bhujyate yena mucyate sa ṛṇa (Anuṣṭubh) ( devIbhAgavata 11.23.27 )
<>
<>

Skandha 12:
<>

Adhyāya 10:
<>
sa!rbe!<rve>ṣāṁ munisattama 33 (Anuṣṭubh) ( devIbhAgavata 12.10.33d )
dīkṣāraṁbhanimittārthaṁ daśabhāgavyavasthayā
maṁtrapūjādhikārārthaṁ homaṁ kuryāt tato paraṁ 34 (Anuṣṭubh) ( devIbhAgavata 12.10.34 )
<...>
<...>
iti śrībhagavatībhāgavate mahāpurāṇe dvādaśaskaṁdhe dīkṣā!ci!<vi>cāro nā ma daśamo <'>dhyāyaḥ 10

Adhyāya 11:
<...>
<...>
iti śrībhagavatībhāgavate mahāpurāṇe dvādaśaskaṁdhe śaktimaṁtradīkṣāyām ekādaśo 'dhyāyaḥ 11

Adhyāya 12:
<...>
<...>
pū<r>ṇāhutiṁ pradānena vauṣaḍaṁtena nārada
evaṁ pūrṇahutiṁ tad yāt saṁbhogārtham anaṁtaraṁ 11 (Anuṣṭubh) ( devIbhAgavata 12.12.11 )
mokṣārthaṁ pā (Anuṣṭubh) ( devIbhAgavata 12.12.12a )
<>
<>