Transcription (Manuscript Layout)
f.1v
Line 1:
.. śrīgaṇeśāya namaḥ ..
.. atha hari!b!<v>aṁśodyoto likhyate ..
“asaṁbhavam” iti . “vidyut” . vidyotanamātrakarī .. “aśanir” haṁtrī . “rohitam”
Line 2: iṁdradhanur !evācakraṁ!<eva cakraṁ>/<vācakaṁ> .. “anuśuśruma” ity anena “yajñena yajñam a!ma!<ya>jaṁta devā”
RV 10.90.16a iti srūtiḥ tatra pramāṇām iti darśitaṁ . uccāvacāni anekaprakārāṇi
Line 3: apsu bhavattvād āpavo brahmā .. virājaṁ brahmāṇaṁ viṣṇur asṛjat .. savirājaṁ manuṁ . tatra na saṁbhṛgvādirūpo nārāyaṇavisargaḥ .. !saṁtva!<sattvaṁ>
Line 4: !maha!<mahad> iti . puruṣo manuḥ ..
śatarūpākṛto jñāto jhyātetyāha .. apavasyeti . vairājād iti .. virāṭ sūnor manoḥ sā śatarūpā
Line 5: vīranāmānaṁ putram asūtā .. tasmāt kāmyāyāṁ kardamaprajāpatiputryāṁ priyavratottānapādauv iti .. sargāṁtaratvād vīrā
Line 6: patya!ttvaṁ!<tvaṁ> na viruddhaṁ .. tathā kāmyāyāḥ sodarāḥ kardamasya catvāraḥ .. !saṁ!<sa>mrāḍādayaḥ putrāḥ . vīrākāmye śatarūpā !putryā . vi!<putryāv i>
Line 7: !tty!<ty> eke . tad acāru .. vīraṁ śatarūpā vyajāyata .. kāmyā nāma mahāvāho karddamasya prajāpateḥ .. kanyeti darśanāt . vīrāt kāmye
Line 8: ti paṁcamī darśanāt. vic ca . apaśyaṁtamāḥ anyad atiriktaṁ tatrāṁtaram anālocayaṁtaṁ . apaspatiṁ . apām īśaṁ . tasmai auttanapādāya . brahmā
Line 9: tra vyāpakatvād viṣṇur eva . putra iti nāmāvṛkaṇam iti . vṛkeraṇapratyaye mūrddhanyāṁ taṁ auśija iti ṣaṣṭasya nāma . apacāreṇa . rājadharma
f.2r
Line 1: tyāgena mahān ṛṣiḥ . rājaṛṣiḥ . pṛthuḥ .. aṁtarddhinekaḥ . pādī cāparaḥ . aṁtarddhāno ṁtarddhir eva . vyajaś cājinaś ceti dvau vyajājinau . haviddhānād anaṁtaraṁ . pra
Line 2: jāvarddhitā ity anvayaḥ . prācīnāgrāḥ kuśāś cirajīvitvād vidyamāne pitṛpitāma!ha!<hā>diṣu paitryakarmābhāvāt daivikaśrāddhaparatvam etat ..
Line 3: saṁtates tatra ca prācīnāgrā eva kuśā ity arthaḥ . prācīnaṁ varhir iti .. samudrasya pṛthivītalacāriṇaḥ . śaṁtanuvad devakāryavaśād avanim a
Line 4: vatīrṇa
ispa/
isya/
drasya<indrasya>/<rudrasya> tanayāyāṁ savarṇāyāṁ kṛtadāro bhavad !itty!<ity> anvayaḥ .. apṛthak ekam eva dharmaṁ caraṁti te .. militvety arthaḥ .. atra dakṣasya paścāt
Line 5: śatakanyākathanaṁ ṣaṣṭikanyāvarṇṇanena purāṇādau na viruddhaṁ .. sargāṁtaratvāt .. aṁguṣṭād dakṣiṇād brahmaṇaḥ saṁbhūya kathaṁ prācetasatvaṁ . prāyetya
Line 6: trottaraṁ ..
“utpattiś ca nirodhaś ceti” .. tenāsya janmāṁtaram iti . na virodhaḥ .. “jyeṣṭyaṁ” śvaśuratvādinā “kāniṣṭyaṁ” jāmātṛtvādinā cara api tu “tapa eva garīyo” jyeṣṭatāhetuḥ .
“yaṁ kaśyapa” iti dakṣaśāpabhayād yaṁ kaśyapo dakṣaduhitari janayām āsa .. asiknyām eveti . brahmaṇaḥ prā
Line 7: gjātas tato tikruddhena dakṣeṇa !sa!<śa>ptatvād asiknyāṁ vīraṇaprajāpatikanyāyāṁ dakṣād evotpanna iti nākulatākāpī!tty!<ty> arthaḥ . parameṣṭhinā
Line 8: kaśyapena nāgavīthī .. yāmyāḥ kanyāḥ yāminyaḥ yāmīputryāḥ . viṣalavānāmno jajñe .. āpa !itty!<ity> akārāṁtadīrghā ca nāmaṁ . pādena sra
Line 9: ṣṭavyajātasya yat tejas tac caturthāṁśena . !ttva!<tva> ṣṭuś caivā!ttma!<tma> jā iti . vaṁśakathanaprastāvād rudrasya tvaṣṭu-viśvarūpa-hara-vahurūpa-tryaṁvakāparā
Line 10: jitā paṁca putrāḥ kathitāḥ .. etenājaikapād-ahirvudhna-tvaṣṭṛ-rudra-vṛṣākapiḥ śaṁbhu-kaparddi-raivata-mṛgavyādhi-sarpa-kapālina ekādaśaru
Line 11: drā iti siddhaṁ .. śataṁ tv evam iti .. tvaṣṭrusaṁtativadanāṁtarudrasaṁtatyā pūraṇīyam iti na purāṇavirodhaḥ .. vasuprastāvād uktasya kaśyapā
f.2v
Line 1: patyānuktyāropāt kāsyapasaṁtatiṁ vita!!ttyā<tyā> ha .
[
f.3r
Line 2: ttyayairūḍhaṁ .. paṇyaṁ vikrayasthānaṁ ..
pṛ!thu!<thū>pākhyānaṁ ..6..
tathaiva merusāvarṇā ity anena purāṇaprasiddhaṁ sāvarṇānāṁ pṛthag viśeṣaṇaṁ kaṭākṣitaṁ . ta
Line 3:
[
f.4r
Line 4: darśitāni yena saḥ kratuparṇaḥ .. na tu kratuparṇa iti tannāmāgre tatputrasyārttaparṇir ity apatyapratyayena darśanāt ..
ādi!tyaṁ!<tya>vaṁśānukīrttanaṁ ..
Line 5:
[
f.15r
Line 6: vāt . sauvarṇena suvarṇamayena aṣṭāpadena sārīphalakena . vāsudevena na hata ity ādi ..
vaiśaṁpāyanavacaḥ . rukmiṇivadhaḥ .
āvarji
Line 7: taṁ vakram iva baladevamahātmyaṁ ..
[
f.18v
Line 8: vṛṣaketunā maheśvareṇa . satabhāgaṁ niyogam ābharaṇaṁ gaṇārājādīnāṁ samūhāḥ .. pāṁḍavāś cānayām āsetyādiparyālocanāt ..
iti
Line 9: pārijātaharaṇaṁ ..
[
f.21v
Line 1: gena pradyumnaparivarttitena viśiṣṭāś cākāreti śeṣaḥ .. paṁcabhir iṁdratulyaiḥ kṛṣṇa-rāma-pradyumnāniruddha-sāmbaiḥ . kusumārajātichālikya
Line 2: chāyayā sukumāratarāṁgāḥ gaṁdharvajātiḥ . śāstrānuga iva vitrīkṛtya pravarttitā .. sthaleṣu uttamasthāneṣu devavrāhmaṇāgre ata evo
Line 3: ktaṁ ma!rttye!<rttye> ṣu ma!rttyā!<rtyā> n deśīrāgān eva ..
iti jalakrīḍā samāptā ..
aśvādhīne avasara .. iti kādācitke kanyāharaṇāvasara ity a
Line 4:
[
f.22v
Line 8: didhāraṇam api rājāna eva cakrur ity arthaḥ . “parivarhān” parichadān ..
iti haribaṁśaḥ ..
ādāścaryapaṁcathan .. narakavadhaṁ ma[ma]ṇipa
Line 9: rvatādikathā prasaṁgāgatapārijātaharavistarakvanaprasaṁgāgatī dhakavadhaṣadhuravadhatanmadhyekīrttitaḥ . nikuṁbhadehatrayakīrttanaprasaṁ
Line 10: gāgatajalakrīḍābhāṇumatīharaṇatikuradvitīyadehavadhatatprasaṁgāgatava[jña]jranābhavadher aṁnatireti na kīrttanagavasaraprāptā [militā]
Line 11:
[
f.23r
Line 5: sahānuvajñāśvena bhrātā vajranābhamurnoneruddhasyayaḥ sasānuvarttāḥ . nāthinyāḥ sopatāyāyāḥ devarājamukhena māyāvatyāra
Line 6: titvakathanaṁ pradyumnasya cakāra .. saiṁnyā sainyasaṁvaddhā vīrāḥ .. saṁbodhayapūrvajātiṁ .. sākṣayavaitamasmād vyasanāghorād ity arthaḥ
[
Line 7:
.. [va]śaṁvaravadhaḥ ..
[
f.24v
Line 7: pāṭhaḥ .. yajuṣā stutety eke paṭhaṁti . [darśayan pārśvam āgatāḥ]
.. hariharātmakastavaḥ ..
[
f.24v
Line 11:
[
.. iti vāṇayuddhaṁ ā
Line 12: ścaryaṁ sarvaṁ samāptaṁ ..
[
f.25v
Line 12:
[
.. bhaviṣyaṁ samāptaṁ ..
[
f.33v
Line 2:
[
.. prāgvaṁśapramāsṛṣṭiḥ ..
[
f.42r
Line 6:
[
.. puṣkaraprādu[ra]rbhāvaḥ samāptaḥ ..
[
f.42v
Line 11:
[
.. varāhaprādurbhāvaḥ samā
Line 12: ptaḥ ..
[
f.43v
Line 13:
[
kaśyapastava ..
[
f.44r
Line 1:
[
vāmanaprādurbhāvaḥ samā
Line 2: !ptāḥ!<ptaḥ> ..
[
Line 8: śakalabhārataśravaṇasamāpanayanam . tena daśakṛttvobhārataśravaṇāmokṣo pi durlabho yathoktācāravaṁtaḥ puṁsaḥ pratiparvakṛtyama
Line 9: hi na cocyamāne tu viprebhyo rājanyaḥ parvaṇi parvaṇīti . haviṣyaṁ yavavrīhitilamudgaghṛtāni . hiraṇyarūpamaṁtra . yad vā śobhanavarṇaṁ
Line 10: hiraṇyam !itty!<ity> anvayaḥ ..
.. iti hari!b!<v>aṁśodyotaḥ samāptaḥ ..
varṣe saṁvat 1835 jyeṣṭamāse śuklapakṣe triyodaśyāṁ saṁpūrṇaṁ kṛtāḥ ..
śubhaṁ ..
Transcription (Verse Structure)
.. śrīgaṇeśāya namaḥ ..
.. atha hari!b!<v>aṁśodyoto likhyate ..
“asaṁbhavam” iti . “vidyut” . vidyotanamātrakarī .. “aśanir” haṁtrī . “rohitam”
iṁdradhanur !evācakraṁ!<eva cakraṁ>/<vācakaṁ> .. “anuśuśruma” ity anena “yajñena yajñam a!ma!<ya>jaṁta devā”
RV 10.90.16a iti srūtiḥ tatra pramāṇām iti darśitaṁ . uccāvacāni anekaprakārāṇi
apsu bhavattvād āpavo brahmā .. virājaṁ brahmāṇaṁ viṣṇur asṛjat .. savirājaṁ manuṁ . tatra na saṁbhṛgvādirūpo nārāyaṇavisargaḥ .. !saṁtva!<sattvaṁ>
!maha!<mahad> iti . puruṣo manuḥ ..
HV. 1.31–1.40
śatarūpākṛto jñāto jhyātetyāha .. apavasyeti . vairājād iti .. virāṭ sūnor manoḥ sā śatarūpā
vīranāmānaṁ putram asūtā .. tasmāt kāmyāyāṁ kardamaprajāpatiputryāṁ priyavratottānapādauv iti .. sargāṁtaratvād vīrā
patya!ttvaṁ!<tvaṁ> na viruddhaṁ .. tathā kāmyāyāḥ sodarāḥ kardamasya catvāraḥ .. !saṁ!<sa>mrāḍādayaḥ putrāḥ . vīrākāmye śatarūpā !putryā . vi!<putryāv i>
!tty!<ty> eke . tad acāru .. vīraṁ śatarūpā vyajāyata .. kāmyā nāma mahāvāho karddamasya prajāpateḥ .. kanyeti darśanāt . vīrāt kāmye
ti paṁcamī darśanāt. vic ca . apaśyaṁtamāḥ anyad atiriktaṁ tatrāṁtaram anālocayaṁtaṁ . apaspatiṁ . apām īśaṁ . tasmai auttanapādāya . brahmā
tra vyāpakatvād viṣṇur eva . putra iti nāmāvṛkaṇam iti . vṛkeraṇapratyaye mūrddhanyāṁ taṁ auśija iti ṣaṣṭasya nāma . apacāreṇa . rājadharma
tyāgena mahān ṛṣiḥ . rājaṛṣiḥ . pṛthuḥ .. aṁtarddhinekaḥ . pādī cāparaḥ . aṁtarddhāno ṁtarddhir eva . vyajaś cājinaś ceti dvau vyajājinau . haviddhānād anaṁtaraṁ . pra
jāvarddhitā ity anvayaḥ . prācīnāgrāḥ kuśāś cirajīvitvād vidyamāne pitṛpitāma!ha!<hā>diṣu paitryakarmābhāvāt daivikaśrāddhaparatvam etat ..
saṁtates tatra ca prācīnāgrā eva kuśā ity arthaḥ . prācīnaṁ varhir iti .. samudrasya pṛthivītalacāriṇaḥ . śaṁtanuvad devakāryavaśād avanim a
vatīrṇa
ispa/
isya/
drasya<indrasya>/<rudrasya> tanayāyāṁ savarṇāyāṁ kṛtadāro bhavad !itty!<ity> anvayaḥ .. apṛthak ekam eva dharmaṁ caraṁti te .. militvety arthaḥ .. atra dakṣasya paścāt
śatakanyākathanaṁ ṣaṣṭikanyāvarṇṇanena purāṇādau na viruddhaṁ .. sargāṁtaratvāt .. aṁguṣṭād dakṣiṇād brahmaṇaḥ saṁbhūya kathaṁ prācetasatvaṁ . prāyetya
trottaraṁ ..
“utpattiś ca nirodhaś ceti” .. tenāsya janmāṁtaram iti . na virodhaḥ .. “jyeṣṭyaṁ” śvaśuratvādinā “kāniṣṭyaṁ” jāmātṛtvādinā cara api tu “tapa eva garīyo” jyeṣṭatāhetuḥ .
HV. 2.1–2.55
“yaṁ kaśyapa” iti dakṣaśāpabhayād yaṁ kaśyapo dakṣaduhitari janayām āsa .. asiknyām eveti . brahmaṇaḥ prā
gjātas tato tikruddhena dakṣeṇa !sa!<śa>ptatvād asiknyāṁ vīraṇaprajāpatikanyāyāṁ dakṣād evotpanna iti nākulatākāpī!tty!<ty> arthaḥ . parameṣṭhinā
kaśyapena nāgavīthī .. yāmyāḥ kanyāḥ yāminyaḥ yāmīputryāḥ . viṣalavānāmno jajñe .. āpa !itty!<ity> akārāṁtadīrghā ca nāmaṁ . pādena sra
ṣṭavyajātasya yat tejas tac caturthāṁśena . !ttva!<tva> ṣṭuś caivā!ttma!<tma> jā iti . vaṁśakathanaprastāvād rudrasya tvaṣṭu-viśvarūpa-hara-vahurūpa-tryaṁvakāparā
jitā paṁca putrāḥ kathitāḥ .. etenājaikapād-ahirvudhna-tvaṣṭṛ-rudra-vṛṣākapiḥ śaṁbhu-kaparddi-raivata-mṛgavyādhi-sarpa-kapālina ekādaśaru
drā iti siddhaṁ .. śataṁ tv evam iti .. tvaṣṭrusaṁtativadanāṁtarudrasaṁtatyā pūraṇīyam iti na purāṇavirodhaḥ .. vasuprastāvād uktasya kaśyapā
patyānuktyāropāt kāsyapasaṁtatiṁ vita!!ttyā<tyā> ha .
HV. 3.2–3.93
...
ttyayairūḍhaṁ .. paṇyaṁ vikrayasthānaṁ ..
pṛ!thu!<thū>pākhyānaṁ ..6..
HV. 4.1–6.49
tathaiva merusāvarṇā ity anena purāṇaprasiddhaṁ sāvarṇānāṁ pṛthag viśeṣaṇaṁ kaṭākṣitaṁ . ta
...
darśitāni yena saḥ kratuparṇaḥ .. na tu kratuparṇa iti tannāmāgre tatputrasyārttaparṇir ity apatyapratyayena darśanāt ..
ādi!tyaṁ!<tya>vaṁśānukīrttanaṁ ..
HV. 8.1–10.80
...
vāt . sauvarṇena suvarṇamayena aṣṭāpadena sārīphalakena . vāsudevena na hata ity ādi ..
vaiśaṁpāyanavacaḥ . rukmiṇivadhaḥ .
HV. 82.1–91.1
āvarji
taṁ vakram iva baladevamahātmyaṁ ..
...
vṛṣaketunā maheśvareṇa . satabhāgaṁ niyogam ābharaṇaṁ gaṇārājādīnāṁ samūhāḥ .. pāṁḍavāś cānayām āsetyādiparyālocanāt ..
iti
pārijātaharaṇaṁ ..
HV. 92.63–94.23
...
gena pradyumnaparivarttitena viśiṣṭāś cākāreti śeṣaḥ .. paṁcabhir iṁdratulyaiḥ kṛṣṇa-rāma-pradyumnāniruddha-sāmbaiḥ . kusumārajātichālikya
chāyayā sukumāratarāṁgāḥ gaṁdharvajātiḥ . śāstrānuga iva vitrīkṛtya pravarttitā .. sthaleṣu uttamasthāneṣu devavrāhmaṇāgre ata evo
ktaṁ ma!rttye!<rttye> ṣu ma!rttyā!<rtyā> n deśīrāgān eva ..
iti jalakrīḍā samāptā ..
HV. 55.39–56.46
aśvādhīne avasara .. iti kādācitke kanyāharaṇāvasara ity a
...
didhāraṇam api rājāna eva cakrur ity arthaḥ . “parivarhān” parichadān ..
iti haribaṁśaḥ ..
HV. 94.28
ādāścaryapaṁcathan .. narakavadhaṁ ma[ma]ṇipa
rvatādikathā prasaṁgāgatapārijātaharavistarakvanaprasaṁgāgatī dhakavadhaṣadhuravadhatanmadhyekīrttitaḥ . nikuṁbhadehatrayakīrttanaprasaṁ
gāgatajalakrīḍābhāṇumatīharaṇatikuradvitīyadehavadhatatprasaṁgāgatava[jña]jranābhavadher aṁnatireti na kīrttanagavasaraprāptā [militā]
...
sahānuvajñāśvena bhrātā vajranābhamurnoneruddhasyayaḥ sasānuvarttāḥ . nāthinyāḥ sopatāyāyāḥ devarājamukhena māyāvatyāra
titvakathanaṁ pradyumnasya cakāra .. saiṁnyā sainyasaṁvaddhā vīrāḥ .. saṁbodhayapūrvajātiṁ .. sākṣayavaitamasmād vyasanāghorād ity arthaḥ
...
.. [va]śaṁvaravadhaḥ ..
HV. 97.25
...
pāṭhaḥ .. yajuṣā stutety eke paṭhaṁti . [darśayan pārśvam āgatāḥ]
.. hariharātmakastavaḥ ..
HV. 31.72
...
.. iti vāṇayuddhaṁ ā
ścaryaṁ sarvaṁ samāptaṁ ..
HV. 111.1–113.82
...
.. bhaviṣyaṁ samāptaṁ ..
HV. 115.24–117.44
...
.. prāgvaṁśapramāsṛṣṭiḥ ..
HV. 31.7–31.26
...
.. puṣkaraprādu[ra]rbhāvaḥ samāptaḥ ..
HV. 31.71
...
.. varāhaprādurbhāvaḥ samā
ptaḥ ..
HV. 31.72–33.24
...
kaśyapastava ..
HV. 3.93–3.103
...
vāmanaprādurbhāvaḥ samā
!ptāḥ!<ptaḥ> ..
HV. 3.66
...
śakalabhārataśravaṇasamāpanayanam . tena daśakṛttvobhārataśravaṇāmokṣo pi durlabho yathoktācāravaṁtaḥ puṁsaḥ pratiparvakṛtyama
hi na cocyamāne tu viprebhyo rājanyaḥ parvaṇi parvaṇīti . haviṣyaṁ yavavrīhitilamudgaghṛtāni . hiraṇyarūpamaṁtra . yad vā śobhanavarṇaṁ
hiraṇyam !itty!<ity> anvayaḥ ..
.. iti hari!b!<v>aṁśodyotaḥ samāptaḥ ..
varṣe saṁvat 1835 jyeṣṭamāse śuklapakṣe triyodaśyāṁ saṁpūrṇaṁ kṛtāḥ ..
śubhaṁ ..