Manuscript Identifiers

Collection:UPenn Ms. Coll. 390
Item:375
Repository:Rare Book & Manuscript Library
Institution:University of Pennsylvania
Location:Philadelphia, Pennsylvania, United States of America
Catalog:Poleman
Item:825

Contents

Work 1

Locus:ff. 1v-236v (complete)
Author:kṛṣṇa dvaipāyana vyāsa
Title:mahābhārata
Part:udyogaparvan complete
Incipit: f. 1v:
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||
devīṃ sarasvatīṃ caiva tato jayam udīrayet ||1|| vaiśaṃpāyana uvāca || kṛtvā vivāhaṃ tu kurupravīrās
tadābhimanyor muditasvapakṣāḥ
(MBh. 1.1ab)
Explicit: f. 236r:
... sahasrayutaśo narāḥ
Note: [TK] then a wedge for a marginal insert, but nothing in margin; last half of verse missing
|| ||
(Mbh. 197.20c)
Final rubric: f. 236r:
iti śrīmahābhārate śatasāhasryāṃ sa{ṃ}hitāyāṃ vaiyāsikyāṃ udyogaparvaṇi senānirpāṇaṃ nāma samāptaṃ || || || asyānaṃtaraṃ bhīṣmaparva bhaviṣyati || || || tasyāyaṃ pratisadhiḥ || || janamejaya uvāca kathaṃ yudhiṣṭire vīrāḥ kurupāṇḍavasomakāḥ ||
pārthivāḥ sumahātmāno nānādeśasamāgatāḥ ||1||
(Mbh. 6.1.1) śrīkāśīviśvesvarābhyāṃ namaḥ
Colophon: f. 236v:
udyogaparvam idaṃ kiśoradāse( vrāhmaṇāya niveditaṃ
Language:Sanskrit in Devanagari script

Work 2

Locus:ff. 55v-90r (complete)
Author:nīlakaṇṭhabhaṭṭa fl. 1650
Part:udyogaparvan
Incipit: f. 55v:
tato rājeti | manīṣī śāstrasahṛtamanīṣān rahite ekāṃnte paramāṃ vuddhiṃ paravidyāṃ atha
Note: commenting crit 42.1ab: vaizaMpAyana uvAca tato rAjA dhRtarASTro manISI
Explicit: f. 90r:
guṇaviśiṣṭaṃ pratyag ātmānaṃ hṛdaye viciṃtanena sākṣāt kṛtyakṛtakṛtyo bhavatīty arthaḥ ||31||
Note: Commenting crit. 45.28cd [numbered 31]
Final rubric: f. 90r:
iti śrīmatpadavākyapramāṇajñam aryyādādhuraṃ dharacaturdharavaṃśāvataṃsaśrīgoviṃdasūrisūnoḥ śrīnīlakaṃṭhasya kṛtau bhāratābhāvadīpe udyoga [rva]pa(ṇi sanatsūjātīyārthaprakāśe paṃcamo dhyāyaḥ || samāptaś ca sanatsujātīyārthaprakāśaḥ
Colophon: f. 90r:
ṭīkāyā ślokasaṃkhyā likhyate 1212
Note: Noted in margin below.
Language:Sanskrit in Devanagari script

   Work 2.1

   Final rubric: f. 65v:
iti bhāratabhāvadīpe sanatsujātīyaprakāśe prathamaḥ

   Work 2.2

   Final rubric: f. 75v:
(iti nailakaṃṭīye bhāra
Note: syllable missing
bhāvadīpe udyogaparvaṇi sanatsujānīye dvitīyo dhyāyaḥ || ||2||

Physical description

Form:folia
Material:paper
Extent:236
Dimension:16 x 35 cm
Foliation:236 leaves, foliated 1-236 (F. 236 foliated on recto). F. 56 originally numbered 55; corrected.
formula: 1-236
Condition:F. 135 torn at bottom (when looking at recto), affecting slightly a line of marginal insert on the verso bottom.
Layout:Written in 10-13 lines per leaf. Starting on f. 55v, there's both mUla and commentary; the commentary above and below the mUla.

Decoration

Color:On f. 186r, use of orange to highlight ceases. There on f. 188, though. Also there on f. 205v. Also on f. 231r

History

Origin: 17--
Acquisition: (David Nelson (2000: 203)) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:

“ The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet.

Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892-1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown. ”

Subject headings

SubjectLC:Mahābhārata.
SubjectLC:Manuscripts, Sanskrit -- 18th century.
SubjectLC:Manuscripts -- India -- 18th century.
SubjectSL:Mahābhārata

Facsimile

page1.png
page2.png

Transcription

mū:
f. 1v:
om || śrīgaṇeśāya namaḥ || || nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||
devīṃ sarasvatīṃ caiva tato jayam udīrayet ||1|| vaiśaṃpāyana uvāca || kṛtvā vivāhaṃ tu kurupravīrās
tadābhimanyor muditasvapakṣāḥ ...
(MBh. 1.1ab) Commentary:
f. 55v:
udyogaparvaṇi sanatsujātīye bhāṣyakārādibhir vyākhyātān saṃpratitanapustakeṣu ca sthitān pāṭhān ślokāṃś ca guṇopasaṃhāranyāyenaikīkṛtya vyākhyāyate || tato rājeti | manīṣī śāstrasahṛtamanīṣān rahite ekāṃnte paramāṃ vuddhiṃ paravidyāṃ atha ...
Note: commenting crit 42.1ab: vaizaMpAyana uvAca tato rAjA dhRtarASTro manISI
f. 65v:
iti bhāratabhāvadīpe sanatsujātīyaprakāśe prathamaḥ
f. 75v:
(iti nailakaṃṭīye bhāra
Note: syllable missing
bhāvadīpe udyogaparvaṇi sanatsujānīye dvitīyo dhyāyaḥ || ||2||
mū:
f. 236r:
... sahasrayutaśo narāḥ
Note: [TK] then a wedge for a marginal insert, but nothing in margin; last half of verse missing
|| ||
(Mbh. 197.20c) iti śrīmahābhārate śatasāhasryāṃ sa{ṃ}hitāyāṃ vaiyāsikyāṃ udyogaparvaṇi senānirpāṇaṃ nāma samāptaṃ || || || asyānaṃtaraṃ bhīṣmaparva bhaviṣyati || || || tasyāyaṃ pratisadhiḥ || || janamejaya uvāca kathaṃ yudhiṣṭire vīrāḥ kurupāṇḍavasomakāḥ ||
pārthivāḥ sumahātmāno nānādeśasamāgatāḥ ||1||
(Mbh. 6.1.1) śrīkāśīviśvesvarābhyāṃ namaḥ f. 236v:
udyogaparvam idaṃ kiśoradāse( vrāhmaṇāya niveditaṃ Commentary:
f. 90r:
... guṇaviśiṣṭaṃ pratyag ātmānaṃ hṛdaye viciṃtanena sākṣāt kṛtyakṛtakṛtyo bhavatīty arthaḥ ||31||
Note: Commenting crit. 45.28cd [numbered 31]
iti śrīmatpadavākyapramāṇajñam aryyādādhuraṃ dharacaturdharavaṃśāvataṃsaśrīgoviṃdasūrisūnoḥ śrīnīlakaṃṭhasya kṛtau bhāratābhāvadīpe udyoga [rva]pa(ṇi sanatsūjātīyārthaprakāśe paṃcamo dhyāyaḥ || samāptaś ca sanatsujātīyārthaprakāśaḥ
Record revised:???date mo.??? 2010