Manuscript Identifiers

Collection:UPenn Ms. Coll. 390
Item:2247
Repository:Rare Book & Manuscript Library
Institution:University of Pennsylvania
Location:Philadelphia, Pennsylvania, United States of America
Catalog:Poleman
Item:835

Contents

Work 1

Locus:ff. 1v-324v (complete)
Author:kṛṣṇa dvaipāyana vyāsa
Title:mahābhārata
Part:bhīṣmaparvan
Incipit: f. 1v:
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||
devīṃ sarasvatīṃ caiva tato jayam udīrayet ||1|| janamejaya uvāca || kathaṃ yuyudhire vīrāḥ ...
(MBh. 06.001.001a)
Explicit: f. 323v:
... prāyāt tava sutaṃ prati ||39|| ||
(Mbh. bhISma 117.34d (numbered 39):)
Final rubric: ff. 323v-324r:
iti śrīmahābhārate śatasāhasrasaṃhitāyāṃ vaiyāsikyāṃ bhīṣmaparva samāptam iti ... asyānaṃtaraṃ droṇaparva bhaviṣyati || || asyāyam ādyaślokaḥ || || janamejaya uvāca || || tam apratimasatvaujobalavīryaparākramaṃ ||
f. 324r:
...??? ||8|| vācakāya tato dadyād gāṃsu varṇādisaṃyutāṃ ||
kāṃsya pātraṃ tato deyaṃ tāmrapātraṃ tathaiva ca ||
atraṃ bahuvidhaṃ deyaṃ śayanānyāsanāni ca ||9|| || || iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ bhīṣmaparva samāptam iti || || f. 324v:
iti śrīmahābhārate bhīṣmaparva saṃpūrṇasamāptaḥ || || chaḥ ||
Language:Sanskrit in Devanagari script

Work 2

Locus:ff. 1v-323v; (but no commentary ff. 205r-323r- (complete)
Author:nīlakaṇṭhabhaṭṭafl. 1650
Part:bhīṣmaparvan
Incipit: f. 1v:
śrīlakṣmaṇāryagurave jaḍajaṃtucakṣur baṃdhāpanodanam ṛte na hi rocate 'nyat || pādāvane janamukhā 'pacitis tatas tu śrībhīṣmaparvaṇi (dadhya hi bhāvadīpaṃ || pūrvasmin parvaṇi bhagavadbhaktaḥ saty api sāmarthyaḥ satyaṃ pālayati aiśvaryaṃ ca na prakāśayati kāle prāpte 'nyasmai upakāroti ceti pāṃḍavācārapradarśanavyājena darśitaṃ tam evaṃ bhūtaṃ svayaṃ bhagavān hitopadeśe nānugṛhṇāti tadīyāṃ pratijñāṃ ca pratijñāṃ ca svaprati jñāvādhe naiva satyāṃ karotīty arjuno padeśena bhīṣmavadhārthaṃ bhagavataḥ śāstradhāraṇena ca darśayiṣyan bhīṣmaparvārama te || pūrvatra yuddhodyogaṃ śrutvā yuddhaṃ śrotu kāmo janamejaya uvāca kathaṃ yuyudhire vīrā iti ||1||
Explicit: f. 204v:
tamaḥ mohaṃ || pramuktaṃ hastād galitaṃ aṃkuśādikaṃ yasya ||39||40||
Note: space
51||
Note: (Knudsen) probably means this covers commentary on 39-51
Note: (Knudsen) The commentary ceases on f. 204v in the commentary on crit. bhISma 45.40 (also numbered 40 in the manuscript)
Final rubric: f. 323v:
Note: nothing prior to this
||39|| || iti śrīmatpa{da}vākyapramāṇam aryādādhuraṃ dharacaturdharavaṃśāvataṃsaśrīgoviṃdasūrisūnoḥ śrīnīlakaṇṭhasya kṛtau bhāratabhāvedīpe bhīṣmaparvārthaprakāśaśatoparitṛyaviṃśo dhyāyaḥ || ||123|| || śrībhīṣmaparvasaṃpūrṇasamāptaḥ ||
Language:Sanskrit in Devanagari script

Physical description

Form:folia
Material:paper
Extent:324
Dimension:17.5 x 39.5 cm
Foliation:324 leaves, foliated 1-324; f. 1r blank; f. 102 misnumbered 103 in lower-right corner numbering (correct in upper-left corner numbering).
formula: 1-324
Layout:Written in 10-13 lines per leaf. Text with commentary; commentary above the main text.

Decoration

Color:Orange powder rubbed in over invocations, colophons, numbers, double daṇḍas, and the introduction of speakers.

History

Origin: 17--
Acquisition: (David Nelson (2000: 203)) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:

“ The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet.

Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892-1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown. ”

Subject headings

SubjectLC:Mahābhārata -- Bhagavadgītā.
SubjectLC:Manuscripts, Sanskrit -- 18th century.
SubjectLC:Manuscripts -- India -- 18th century.
SubjectSL:Mahābhārata

Facsimile

page1.png
page2.png

Transcription

mū:
f. 1v:
|| śrīgaṇeśāya namaḥ || || nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||
devīṃ sarasvatīṃ caiva tato jayam udīrayet ||1|| janamejaya uvāca || kathaṃ yuyudhire vīrāḥ ...
(MBh. 06.001.001a) Commentary:
f. 1v:
śrīgaṇeśāya namaḥ || || śrīlakṣmaṇāryagurave jaḍajaṃtucakṣur baṃdhāpanodanam ṛte na hi rocate 'nyat || pādāvane janamukhā 'pacitis tatas tu śrībhīṣmaparvaṇi (dadhya hi bhāvadīpaṃ || pūrvasmin parvaṇi bhagavadbhaktaḥ saty api sāmarthyaḥ satyaṃ pālayati aiśvaryaṃ ca na prakāśayati kāle prāpte 'nyasmai upakāroti ceti pāṃḍavācārapradarśanavyājena darśitaṃ tam evaṃ bhūtaṃ svayaṃ bhagavān hitopadeśe nānugṛhṇāti tadīyāṃ pratijñāṃ ca pratijñāṃ ca svaprati jñāvādhe naiva satyāṃ karotīty arjuno padeśena bhīṣmavadhārthaṃ bhagavataḥ śāstradhāraṇena ca darśayiṣyan bhīṣmaparvārama te || pūrvatra yuddhodyogaṃ śrutvā yuddhaṃ śrotu kāmo janamejaya uvāca kathaṃ yuyudhire vīrā iti ||1||
mū:
f. 323v:
... prāyāt tava sutaṃ prati ||39|| ||
(Mbh. bhISma 117.34d (numbered 39):) iti śrīmahābhārate śatasāhasrasaṃhitāyāṃ vaiyāsikyāṃ bhīṣmaparvasamāptam iti śubhaṃm astu || || śrīkṛṣṇaparamātmane namaḥ || asyānaṃtaraṃ droṇaparva bhaviṣyati || || asyāyam ādyaślokaḥ || || janamejaya uvāca || || tam apratimasatvaujobalavīryaparākramaṃ ||
f. 324r:
... vācakāya tato dadyād gāṃsu varṇādisaṃyutāṃ ||
kāṃsya pātraṃ tato deyaṃ tāmrapātraṃ tathaiva ca ||
atraṃ bahuvidhaṃ deyaṃ śayanānyāsanāni ca ||9|| || || iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ bhīṣmaparva samāptam iti || || yādṛśam iti nyāyān na me doṣaḥ || || saṃbhūṣyaṃ sadayatyavat parakarād rakṣaṃ ca sūkṣetravat
saṃśodhyaṃ vraṇitāṃgavat pratidinaṃ vīkṣyaṃ ca sanmitravat ||
badhyaṃ vadhyavad aślathaṃ na ca havismaryaṃ harer nnāmavan
naivaṃ sīd1ati pustakaṃ kila kadāpy etad guṇāṃ vaca ||1|| || śrīrāmakṛṣṇaparamātmane namaḥ || || chaḥ || || śrīgopījanavallabhāya namaḥ || chaḥ || || chaḥ ||
f. 324v:
iti śrīmahābhārate bhīṣmaparva saṃpūrṇasamāptaḥ || || chaḥ || Commentary:
f. 204v:
tamaḥ mohaṃ || pramuktaṃ hastād galitaṃ aṃkuśādikaṃ yasya ||39||40||
Note: space
51 ||
Note: [TK] probably means this covers commentary on 39-51
f. 323v:
Note: nothing prior to this
||39|| || iti śrīmatpa{da}vākyapramāṇam aryādādhuraṃ dharacaturdharavaṃśāvataṃsaśrīgoviṃdasūrisūnoḥ śrīnīlakaṇṭhasya kṛtau bhāratabhāvedīpe bhīṣmaparvārthaprakāśaśatoparitṛyaviṃśo dhyāyaḥ || ||123|| || śrībhīṣmaparvasaṃpūrṇasamāptaḥ ||
Record revised:???date mo.??? 2010