Transcription (Manuscript Layout)
pawala 1:
f.1v
Line 1:
õ namo bhagavate vāsudevāya ..
janmejaya uvāca ..
bhagavan śrotum ikṣāmi satyaṁ su
kkasya suvrataṁ ..
parāśa
<rasya saṁ>
Line 2: vādaṁ vyāsasya ca sukasya ca ..
ekaputreṇa yadbhutaṁ tan me brūhi pitāmaha ..
vaiśaṁpāyana uvāca
śṛṇu [missing 3 syllables, ?]
Line 3: to rājan yathā teṣāṁ mahātmanaḥ .
saṁvādaṁ tadbhutasya yatra vṛtraṁ kathaṁ canaḥ
tatrāśrame pade ramye si
sa[?][?][?]
Line 4: sevite
trailokya vicaraṁsthānaṁ
ṛśivṛṁdānisevite ..
nānādbhumalatākīrṇaṁ cakravākopi[missing 1 syllable, ?]
Line 5: bhitaṁ ..
śrutādairmmadhuraiḥ śaddhaiḥ padmaś ca bhramārākulaiḥ
sevyamānai sadā satyai brahmaṇair munipuṁgavai
f.2r
Line 1:
paṭhanti ṣrusvarair vvedai hūyate cāgniyod vidhi ..
śatruhṛṣṭāṁ vane ramye tapasāṁ tu mahātmanāṁ ..
vasaṁti mi
Line 2: hamānaṁ ca yathāmiva suhṛjjanā ..
viḍālamūśakās tatra siśisarppa vasaṁti te ..
vyāghragāvaś ca tatraiva
Line 3: vasaṁti mahatāśraye ..
virāvaṁ nīsmisatvānāṁ munīnāṁ ca mahātmanāṁ ..
kurugāś citrakās tatra vānarā
Line 4: bhallukās tathā ..
svānas tatra śṛgālāś ca anye pi vanajantuṣu ..
ratnaṁ paśyati śailāyāṁ vanauṣadhisa
Line 5: manvitā ..
pārāsarasya saṁtoṣaṁ virocaṁnāsti bhārata .
bhāryāprativratāṣ caiva rājā ṛṣiviśe
f.2v
Line 1: ṣaṇa .
tatrāṣramapade ramye tiṣṭhate bhagavān muni
!pārāsa!<parāśara>suto vyāsa veda śāstraṁ mahātapā ..
tasya bhā
Line 2: ryā ṣubhā nāma bhārttārasya prativratā ..
devānāṁ
ṛkhibhasthāṁ ca satyavanti satīṁ subhāṁ ..
ṛtukāla sa
Line 3: mutpanno garbhaṁ tasyai ca saṁbhave
t ..
saṁpūrṛāṁ daṣame māṣe prasavena kadācana ..
udaraṁ varddhate tasya vā
Line 4: lacandraṁ tathā bhavet ..
tasyodare sthito yogī smarato jātikāni na
ārādhitvā vedaṣāstraṁ udara
Line 5: m adhyetubuddhimān
pīḍitā mātarastāna yāvad varṣāṇi dvādaṣaḥ ..
śrauśadhaṁ maṁtravādaṁ ca praṇavena ka
f.3r
Line 1: dācanaḥ .
strī vyathād duḥkhitā vyāsa idaṁ vacanam abravīt ..
vyāsa uvāca .. ..
yadi devo ca gāṁdharvvo kinna
Line 2: ro ragarānjasa ..
siddho vā
ñcya/
athaviprandro strī hatyā kin nu gṛṇati ..
ṣuka uvāca ..
abhivādaṁ tvayā vyā
Line 3: sa !..! suko haṁm udaras tathā ..
ṣṛṇu tāta dvijaṣreṣṭha munīnāṁ ca mahāmune ..
ataḥ kiṁ vahunoktena vaddhopā
Line 4: saurahasthita ..
vaddho haṁ vaiṣṇavī māyā nāhaṁ nirjjā munisvara ..
yadi saṁāgato viṣṇur mama pāśve
f.3v
Line 1: mahāmuni ..
tasya tad v!ā!<a>canaṁ śrutvā niḥkrayāmi na cenyathā ..
tasya tad vacanaṁ śrutvā vyāso harṣam upā ..
Line 2: gataḥ ..
śīghraṁ tatragato vyāsa yatra devo janārddanaḥ
śrībhagavān uvāca ..
kena kāryena bho vi
Line 3: pra
dūra tvācam upāgataḥ ..
muni tvā deśatāṁ śīghraṁ kiṁ kāryāni dvijottama ..
vyāsa uvāca ..
gurvvi
Line 4: ṇī mama bhāryā ca vedanā
cāt prap!i!<ī>ḍitā ..
varṣa ca dvādaṣaṁ tasya praśavena kadācana
udaresthaḥ
Line 5: tato yogī vadaty evam imāṁ prabhu
nirggacchanti mahātāta viṣṇor vvacana nānyathā ..
dayāṁ ca kuru
f.4r
Line 1: deveśa śīghraṁ gacchatu keśava ..
śrībhagavān uvāca ..
vadāmi tava kāryaṁ ca ṛṣinām āśramas tathā ..
Line 2:
ardhaiyūṣyai samabhyasyaṁ ṛṣibhiḥ keśavas tathā ..
śrībhagavān uvāca ..
udare tiṣṭhate ko pi
Line 3: kena vakras tathaiva ca ..
striyā yo kena pāpena saṁgṛhyasi durātmanaḥ ..
śuka uvāca .. ..
Line 4: svāgataṁ devadeveśa!ṁ! āsanaṁ śukam āsthitaṁ ..
dhanyo haṁ mama deveśa tava vākyaṁ śrūyate mayā ..
Line 5:
tyajāmi deva narakaṁ saṁvādas tu tad ucyate ..
namas te viśvarūpāya namas te sahaśramūnnaye
f.4v
Line 1:
namaste paramānaṁda namas te jagadvyāpita ..
evam stuvi vidhai stotrai śrutvā devaṁ janārddanaṁ ..
jebhāṁ/
imāṁ ca
Line 2: devagovinda prasīda madhusūdana ..
śrībhagavān uvāca .. ..
nir
ggartva ca mahāsatya buddhi
vantasyani
Line 3: rmmala ..
mukto smi tvayā deva kiṁcid vākyaṁ vadāmy aham
śukauvāca .. ..
ayaṁ ca kathayiṣyā
Line 4: mi jānāsi madh!ū!<u>sūdana ..
yadi kopena me kaścit kiṁcid vākyaṁ !pra!<bra>vīmi te ..
śrībhagavān uvāca ..
Line 5:
vada satyam ṛṣiśreṣṭha yat te manasi rocate ..
abhayaṁ te mayā dattaṁ yathāma<no> vadasva me .. ..
f.5r
Line 1:
śukauvāca ..
kāyāstho caiva veśyāvadūtakārasya madyata ..
naṭe dhūrte tathaivaṁ ca viśvāsaṁ na janārdana ..
Line 2:
śarīre paṁcabhūtāni tvayā vyāptaṁ janārdana ..
prabhur ekatva yākaṣṭaṁ mohitaṁ sacarācaram ..
jihvā
Line 3: svādayate bhogaṁ manaḥ suratim eva ca ..
sa vane gītagaṁ[vva]dharvva prāṇe gaṁdhavivasthitaḥ .
cakṣuḥ prārtha
Line 4: yate rūpaṁ vyāptaṁ tava māyayā ..
rahaṭaḥ ghaṭikāṁ deva saṁsāro vahurupinaḥ .
yasya tuṣṭo ṛṣīkeśa
Line 5: bhramasaṁsāradustaram ..
manas tu caṁcalaṁ deva bhramat saṁsāradutare ..
jane dharmmaṁ jane pāpaṁ krodhalo
Line 6: bhaṁ janes tathā ..
rātrau ciṁtāmite dharmme ta
drāgāṁ devakūpayo
prabhāte gacchate lobhaṁ mohite tava
f.5v
Line 1: māyayā ..
trisatyaṁ jadi deveśa mukto smi mama māyayā ..
niḥkrayāmi tvayā śīghram mā jayāte svace svaca ..
Line 2:
srībhagavā[nuvā]n uvāca ..
śuka tvaṁ niḥkrayate śīghraṁ mukto smi mama māyayāt ..
satyaṁ satyaṁ punaḥ
Line 3: satyaṁ tribhiḥ satyaṁ punaḥ punaḥ
mukto si tvaṁ mahābhāga vuddhivantaś ca nirmmalaḥ .
viṣṇuvākyaṁ ta
Line 4: to śrutvā śuko vā[bha] garbhaniḥkrame ..
śuka uvāca ..
adya me saphalaṁ janma adyāhaṁ puṇyam eva ca ..
Line 5:
adya mukto smi deveśa saṁsārārṇavadustaram ..
cha..
iti śrīma dharmma[śāstre]mokṣasāstre śukaga
Line 6: rbhaniḥkramo nāma prathama paṭala samāpta .. ..
pawala 2:
vaiśaṁpāyana uvāca ..
bhagavan kṛtasaṁvāda
f.6r
Line 1: śukena ca mahātmanā ..
gatas tu gagaṇe viṣṇo svasthāne ca janārddana ..
āgatā ṛṣayas tatra muni
Line 2: !r!bhis tu dv!a!<i>jātibhiḥ .
āśrayaṁ uchraye rājan . saṁtuṣṭā munayo dvijāḥ ..
saṁpūrṇaṁ vedaśāstrā
Line 3: rthaṁ tatvajñāne subuddhayaḥ
āgatā tatra rājāna śukaṁ dṛṣṭvā susobhanam .
pārāsarasu
Line 4: to vyāsa vedāgamaviśāradaḥ .
sarvvasāstravivarddhas tu pituś caiva tu bhāvyate
upasaṁgu
Line 5: hyaṁ varaṇaṁ idaṁ vacanam avravīt ..
śukauvāca ..
āhāraṁ vividhaṁ kṛtvā vividhaṁ ca
f.6v
Line 1: pitaras tathā ..
jāto haṁ m!ṛ!<ri>yateścaiva janme janme pitā mama ..
ma[[?]]yā ca duḥkṛtaṁ dṛṣṭvā janmaṁ
Line 2: ca karmma duḥkṛtam ..
ekākī tena gacchāmi gatasuphalabhojanam .
garbhacintām ame tāta
Line 3: satyaṁ dharmmādhikā k!ṛ!<ri>yā .
yadā tu [bha]garbhaniḥkrāmo!dbuāgha!<a>ddhivaṁśeva jāyate ..
vyāsauvā
Line 4: ca ..
kathaṁ vai tvaṁ śuko nāma kathayasva mahāyaśa ..
mama kautuhalaṁ ki<ṁ>cit prakāśaṁ cai
Line 5: va viprataḥ ...
śukauvāca
anekajñāti haṁ jāto saṁsāre ghorarūpinaḥ .
vihaṁ
f.7r
Line 1: gamo śuko bhūtvā antarvvedī mahā[su]mune ..
[
f.11v
Line 1:
[
vyāsa uvāca ..
[
Line 3:
[
śukauvāca ..
[
f.13r
Line 5:
[
vyāsa uvāca ..
[
f.14r
Line 1:
[
śukauvāca ..
[
Line 3:
[
vyāsa uvāca ..
[
f.14v
Line 1:
śukauvāca ..
[
Line 2:
[
vyāsauvāca ..
[
Line 4:
śukauvāca ..
[
f.16r
Line 2:
[
vyāsa uvāca ..
[
Line 3:
[
śuka uvāca ..
[
f.16v
Line 2:
[
indra uvāca ..
[
Line 3:
[
vyāsa uvāca ..
[
f.17r
Line 2:
[
indra uvāca ..
[
f.17v
Line 1:
[
indra uvāca ..
[
Line 4:
[
indra uvāca ..
[
f.18r
Line 1:
[
raṁbha uvāca ..
[
Line 3:
[
sakra uvāca ..
[
f.19v
Line 4:
[
raṁbha uvāca ..
[
f.20r
Line 2:
[
śukauvāca ..
[
Line 3:
[
vidyādharī uvāca ..
[
Line 6:
[
śukauvāca ..
[
f.20v
Line 1:
[
raṁbha uvāca ..
[
Line 3:
[
śukauvāca ..
[
Line 4:
[
raṁbha uvāca ..
[
f.21r
Line 1:
[
śukauvāca ..
[
Line 3:
[
raṁbha uvāca ..
[
Line 5:
[
śukauvāca ..
[
f.21v
Line 2:
[
raṁbha uvāca ..
[
Line 4:
[
śukauvāca ..
[
Line 5:
[
raṁbha uvāca ..
f.22r
[
Line 2:
[
śukauvāca ..
[
Line 4:
raṁbha uvāca ..
[
Line 5:
[
śukauvāca ..
[
f.22v
Line 1:
[
raṁbha uvāca ..
[
f.24v
Line 1:
ālekhyabhūtasarveśe dṛṣṭvā rūpaṁ ma
Line 2: hātmanā ..
raṁbhā ca uttaraṁ nāsti tatravāntaradhīmatām .. ..
cha ..
iti mokṣa
Line 3: dharmmaśāstre raṁbhāśukasaṁvāde nirāśakaraṇaṁ nāma!ḥ! dvitīyo paṭalaḥ ..
pawala 3:
vaiśaṁ
Line 4: pāyana uvāca ..
atha!ḥ! sā niḥphalā raṁbhā vihvalā naṣṭacetasā ..
vasantamṛ
Line 5: yogena gataḥ svarggāvatī purī ..
vyāsena dṛśyate raṁbhā nirāso bhavato muniḥ ..
f.25r
Line 1:
āsāhaṁ para[mo]maṁ duḥkhaṁ nirāsāparamaṁ sukham ..
vyāso nirāsa rājandra punaḥ śukāsamaṁga
Line 2: taḥ .
pārāsarasuto vyāsa mahāprasthānajātraye .. ..
vyāsa uvāca ..
mama tyaktvā kathaṁ putra
Line 3: ahaṁ tatra gamiṣyātāṁ ..
yatrai tvaṁ gachate vatsa!ḥ! tatrāhaṁ tava saṁnidhau .. ..
śukauvāca
ahaṁ ta
Line 4: tra gamiṣyāmi yatra sthāne ta
thā/
vāśrame ..
tatra siddhe svaro devo pūjayāmi svabhāvanā ..
[
f.25v
Line 5:
[
vyāsa uvāca .. ..
f.26r
[
Line 2:
śukauvāca .. ..
[
Line 3:
[
vyāsa uvāca ..
[
Line 4:
[
śukauvāca .. ..
[
f.27r
Line 2:
[
vyāsa uvāca ..
[
Line 3:
[
śukauvāca .. ..
[
f.30r
Line 4:
[
vyāsa uvāca ..
[
Line 5:
[
śukauvāca .. ..
[
f.32v
Line 1:
[
cha ..
vyāsa uvāca .. ..
[
Line 4:
[
cha ..
vaiśaṁpāyana uvāca ..
[
f.33r
Line 3:
[
akṣayaṁ labhate lokān viṣṇulokaṁ sa gachati ..
nityam abhyāśrame yo
Line 4: gī yogīno mokṣam āpnuyāt ..
cha ..
iti śrīmahābhārate satasāhasryāṁ sihitāyāṁ
Line 5: mokṣadharmmaśāstre vyāsaśukasaṁvāde tṛtīyapaṭala samāpta .. ..
subham astu
f.33v
Line 1:
saṁvata 1582 samaye śrāvaṇavadi dvatī bhrāguru vāsare ..
liṣitaṁ
paṁḍitabhra
(partly rubbed off; best guess, near illegible. Presumably something ending in the instrumental on the next line.)
[missing 1 syllalbe, ?]
Line 2: na paṁḍitalodīkasya pāṭhārthaṁ
yādṛśaṁ pustakaṁ dṛṣṭvā tādṛśaṁ liṣitaṁ mayā
yadi
Line 3: śuddham aśudhaṁ vā mama doṣo na dīyate ..
subham astu ..
rāma rāma ..
Transcription (Verse Structure)
pawala 1:
õ namo bhagavate vāsudevāya ..
janmejaya uvāca ..
bhagavan śrotum ikṣāmi satyaṁ su
kkasya suvrataṁ ..
parāśa
<rasya saṁ>
vādaṁ vyāsasya ca sukasya ca ..
ekaputreṇa yadbhutaṁ tan me brūhi pitāmaha ..
vaiśaṁpāyana uvāca
śṛṇu ...
to rājan yathā teṣāṁ mahātmanaḥ .
saṁvādaṁ tadbhutasya yatra vṛtraṁ kathaṁ canaḥ
tatrāśrame pade ramye si
sa[?][?][?]
sevite
trailokya vicaraṁsthānaṁ
ṛśivṛṁdānisevite ..
nānādbhumalatākīrṇaṁ cakravākopi...
bhitaṁ ..
śrutādairmmadhuraiḥ śaddhaiḥ padmaś ca bhramārākulaiḥ
sevyamānai sadā satyai brahmaṇair munipuṁgavai
paṭhanti ṣrusvarair vvedai hūyate cāgniyod vidhi ..
śatruhṛṣṭāṁ vane ramye tapasāṁ tu mahātmanāṁ ..
vasaṁti mi
hamānaṁ ca yathāmiva suhṛjjanā ..
viḍālamūśakās tatra siśisarppa vasaṁti te ..
vyāghragāvaś ca tatraiva
vasaṁti mahatāśraye ..
virāvaṁ nīsmisatvānāṁ munīnāṁ ca mahātmanāṁ ..
kurugāś citrakās tatra vānarā
bhallukās tathā ..
svānas tatra śṛgālāś ca anye pi vanajantuṣu ..
ratnaṁ paśyati śailāyāṁ vanauṣadhisa
manvitā ..
pārāsarasya saṁtoṣaṁ virocaṁnāsti bhārata .
bhāryāprativratāṣ caiva rājā ṛṣiviśe
ṣaṇa .
tatrāṣramapade ramye tiṣṭhate bhagavān muni
!pārāsa!<parāśara>suto vyāsa veda śāstraṁ mahātapā ..
tasya bhā
ryā ṣubhā nāma bhārttārasya prativratā ..
devānāṁ
ṛkhibhasthāṁ ca satyavanti satīṁ subhāṁ ..
ṛtukāla sa
mutpanno garbhaṁ tasyai ca saṁbhave
t ..
saṁpūrṛāṁ daṣame māṣe prasavena kadācana ..
udaraṁ varddhate tasya vā
lacandraṁ tathā bhavet ..
tasyodare sthito yogī smarato jātikāni na
ārādhitvā vedaṣāstraṁ udara
m adhyetubuddhimān
pīḍitā mātarastāna yāvad varṣāṇi dvādaṣaḥ ..
śrauśadhaṁ maṁtravādaṁ ca praṇavena ka
dācanaḥ .
strī vyathād duḥkhitā vyāsa idaṁ vacanam abravīt ..
vyāsa uvāca .. ..
yadi devo ca gāṁdharvvo kinna
ro ragarānjasa ..
siddho vā
ñcya/
athaviprandro strī hatyā kin nu gṛṇati ..
ṣuka uvāca ..
abhivādaṁ tvayā vyā
sa !..! suko haṁm udaras tathā ..
ṣṛṇu tāta dvijaṣreṣṭha munīnāṁ ca mahāmune ..
ataḥ kiṁ vahunoktena vaddhopā
saurahasthita ..
vaddho haṁ vaiṣṇavī māyā nāhaṁ nirjjā munisvara ..
yadi saṁāgato viṣṇur mama pāśve
mahāmuni ..
tasya tad v!ā!<a>canaṁ śrutvā niḥkrayāmi na cenyathā ..
tasya tad vacanaṁ śrutvā vyāso harṣam upā ..
gataḥ ..
śīghraṁ tatragato vyāsa yatra devo janārddanaḥ
śrībhagavān uvāca ..
kena kāryena bho vi
pra
dūra tvācam upāgataḥ ..
muni tvā deśatāṁ śīghraṁ kiṁ kāryāni dvijottama ..
vyāsa uvāca ..
gurvvi
ṇī mama bhāryā ca vedanā
cāt prap!i!<ī>ḍitā ..
varṣa ca dvādaṣaṁ tasya praśavena kadācana
udaresthaḥ
tato yogī vadaty evam imāṁ prabhu
nirggacchanti mahātāta viṣṇor vvacana nānyathā ..
dayāṁ ca kuru
deveśa śīghraṁ gacchatu keśava ..
śrībhagavān uvāca ..
vadāmi tava kāryaṁ ca ṛṣinām āśramas tathā ..
ardhaiyūṣyai samabhyasyaṁ ṛṣibhiḥ keśavas tathā ..
śrībhagavān uvāca ..
udare tiṣṭhate ko pi
kena vakras tathaiva ca ..
striyā yo kena pāpena saṁgṛhyasi durātmanaḥ ..
śuka uvāca .. ..
svāgataṁ devadeveśa!ṁ! āsanaṁ śukam āsthitaṁ ..
dhanyo haṁ mama deveśa tava vākyaṁ śrūyate mayā ..
tyajāmi deva narakaṁ saṁvādas tu tad ucyate ..
namas te viśvarūpāya namas te sahaśramūnnaye
namaste paramānaṁda namas te jagadvyāpita ..
evam stuvi vidhai stotrai śrutvā devaṁ janārddanaṁ ..
jebhāṁ/
imāṁ ca
devagovinda prasīda madhusūdana ..
śrībhagavān uvāca .. ..
nir
ggartva ca mahāsatya buddhi
vantasyani
rmmala ..
mukto smi tvayā deva kiṁcid vākyaṁ vadāmy aham
śukauvāca .. ..
ayaṁ ca kathayiṣyā
mi jānāsi madh!ū!<u>sūdana ..
yadi kopena me kaścit kiṁcid vākyaṁ !pra!<bra>vīmi te ..
śrībhagavān uvāca ..
vada satyam ṛṣiśreṣṭha yat te manasi rocate ..
abhayaṁ te mayā dattaṁ yathāma<no> vadasva me .. ..
śukauvāca ..
kāyāstho caiva veśyāvadūtakārasya madyata ..
naṭe dhūrte tathaivaṁ ca viśvāsaṁ na janārdana ..
śarīre paṁcabhūtāni tvayā vyāptaṁ janārdana ..
prabhur ekatva yākaṣṭaṁ mohitaṁ sacarācaram ..
jihvā
svādayate bhogaṁ manaḥ suratim eva ca ..
sa vane gītagaṁ[vva]dharvva prāṇe gaṁdhavivasthitaḥ .
cakṣuḥ prārtha
yate rūpaṁ vyāptaṁ tava māyayā ..
rahaṭaḥ ghaṭikāṁ deva saṁsāro vahurupinaḥ .
yasya tuṣṭo ṛṣīkeśa
bhramasaṁsāradustaram ..
manas tu caṁcalaṁ deva bhramat saṁsāradutare ..
jane dharmmaṁ jane pāpaṁ krodhalo
bhaṁ janes tathā ..
rātrau ciṁtāmite dharmme ta
drāgāṁ devakūpayo
prabhāte gacchate lobhaṁ mohite tava
māyayā ..
trisatyaṁ jadi deveśa mukto smi mama māyayā ..
niḥkrayāmi tvayā śīghram mā jayāte svace svaca ..
srībhagavā[nuvā]n uvāca ..
śuka tvaṁ niḥkrayate śīghraṁ mukto smi mama māyayāt ..
satyaṁ satyaṁ punaḥ
satyaṁ tribhiḥ satyaṁ punaḥ punaḥ
mukto si tvaṁ mahābhāga vuddhivantaś ca nirmmalaḥ .
viṣṇuvākyaṁ ta
to śrutvā śuko vā[bha] garbhaniḥkrame ..
śuka uvāca ..
adya me saphalaṁ janma adyāhaṁ puṇyam eva ca ..
adya mukto smi deveśa saṁsārārṇavadustaram ..
cha..
iti śrīma dharmma[śāstre]mokṣasāstre śukaga
rbhaniḥkramo nāma prathama paṭala samāpta .. ..
pawala 2:
vaiśaṁpāyana uvāca ..
bhagavan kṛtasaṁvāda
śukena ca mahātmanā ..
gatas tu gagaṇe viṣṇo svasthāne ca janārddana ..
āgatā ṛṣayas tatra muni
!r!bhis tu dv!a!<i>jātibhiḥ .
āśrayaṁ uchraye rājan . saṁtuṣṭā munayo dvijāḥ ..
saṁpūrṇaṁ vedaśāstrā
rthaṁ tatvajñāne subuddhayaḥ
āgatā tatra rājāna śukaṁ dṛṣṭvā susobhanam .
pārāsarasu
to vyāsa vedāgamaviśāradaḥ .
sarvvasāstravivarddhas tu pituś caiva tu bhāvyate
upasaṁgu
hyaṁ varaṇaṁ idaṁ vacanam avravīt ..
śukauvāca ..
āhāraṁ vividhaṁ kṛtvā vividhaṁ ca
pitaras tathā ..
jāto haṁ m!ṛ!<ri>yateścaiva janme janme pitā mama ..
ma[[?]]yā ca duḥkṛtaṁ dṛṣṭvā janmaṁ
ca karmma duḥkṛtam ..
ekākī tena gacchāmi gatasuphalabhojanam .
garbhacintām ame tāta
satyaṁ dharmmādhikā k!ṛ!<ri>yā .
yadā tu [bha]garbhaniḥkrāmo!dbuāgha!<a>ddhivaṁśeva jāyate ..
vyāsauvā
ca ..
kathaṁ vai tvaṁ śuko nāma kathayasva mahāyaśa ..
mama kautuhalaṁ ki<ṁ>cit prakāśaṁ cai
va viprataḥ ...
śukauvāca
anekajñāti haṁ jāto saṁsāre ghorarūpinaḥ .
vihaṁ
gamo śuko bhūtvā antarvvedī mahā[su]mune ..
...
vyāsa uvāca ..
...
śukauvāca ..
...
vyāsa uvāca ..
...
śukauvāca ..
...
vyāsa uvāca ..
...
śukauvāca ..
...
vyāsauvāca ..
...
śukauvāca ..
...
vyāsa uvāca ..
...
śuka uvāca ..
...
indra uvāca ..
...
vyāsa uvāca ..
...
indra uvāca ..
...
indra uvāca ..
...
indra uvāca ..
...
raṁbha uvāca ..
...
sakra uvāca ..
...
raṁbha uvāca ..
...
śukauvāca ..
...
vidyādharī uvāca ..
...
śukauvāca ..
...
raṁbha uvāca ..
...
śukauvāca ..
...
raṁbha uvāca ..
...
śukauvāca ..
...
raṁbha uvāca ..
...
śukauvāca ..
...
raṁbha uvāca ..
...
śukauvāca ..
...
raṁbha uvāca ..
...
śukauvāca ..
...
raṁbha uvāca ..
...
śukauvāca ..
...
raṁbha uvāca ..
...
ālekhyabhūtasarveśe dṛṣṭvā rūpaṁ ma
hātmanā ..
raṁbhā ca uttaraṁ nāsti tatravāntaradhīmatām .. ..
cha ..
iti mokṣa
dharmmaśāstre raṁbhāśukasaṁvāde nirāśakaraṇaṁ nāma!ḥ! dvitīyo paṭalaḥ ..
pawala 3:
vaiśaṁ
pāyana uvāca ..
atha!ḥ! sā niḥphalā raṁbhā vihvalā naṣṭacetasā ..
vasantamṛ
yogena gataḥ svarggāvatī purī ..
vyāsena dṛśyate raṁbhā nirāso bhavato muniḥ ..
āsāhaṁ para[mo]maṁ duḥkhaṁ nirāsāparamaṁ sukham ..
vyāso nirāsa rājandra punaḥ śukāsamaṁga
taḥ .
pārāsarasuto vyāsa mahāprasthānajātraye .. ..
vyāsa uvāca ..
mama tyaktvā kathaṁ putra
ahaṁ tatra gamiṣyātāṁ ..
yatrai tvaṁ gachate vatsa!ḥ! tatrāhaṁ tava saṁnidhau .. ..
śukauvāca
ahaṁ ta
tra gamiṣyāmi yatra sthāne ta
thā/
vāśrame ..
tatra siddhe svaro devo pūjayāmi svabhāvanā ..
...
vyāsa uvāca .. ..
...
śukauvāca .. ..
...
vyāsa uvāca ..
...
śukauvāca .. ..
...
vyāsa uvāca ..
...
śukauvāca .. ..
...
vyāsa uvāca ..
...
śukauvāca .. ..
...
cha ..
vyāsa uvāca .. ..
...
cha ..
vaiśaṁpāyana uvāca ..
...
akṣayaṁ labhate lokān viṣṇulokaṁ sa gachati ..
nityam abhyāśrame yo
gī yogīno mokṣam āpnuyāt ..
cha ..
iti śrīmahābhārate satasāhasryāṁ sihitāyāṁ
mokṣadharmmaśāstre vyāsaśukasaṁvāde tṛtīyapaṭala samāpta .. ..
subham astu
saṁvata 1582 samaye śrāvaṇavadi dvatī bhrāguru vāsare ..
(TK) = Sunday, 6 August 1525
liṣitaṁ
paṁḍitabhra
(partly rubbed off; best guess, near illegible. Presumably something ending in the instrumental on the next line.)
...
na paṁḍitalodīkasya pāṭhārthaṁ
yādṛśaṁ pustakaṁ dṛṣṭvā tādṛśaṁ liṣitaṁ mayā
yadi
śuddham aśudhaṁ vā mama doṣo na dīyate ..
subham astu ..
rāma rāma ..