Manuscript Identifiers

Collection:UPenn Ms. Coll. 390
Item:2669
Repository:Rare Book & Manuscript Library
Institution:University of Pennsylvania
Location:Philadelphia, Pennsylvania, United States of America
Catalog:Poleman
Item:1358

Contents

Work 1

Title:bhagavatapurāṇa ṭith śrīdhara's commentary

   Work 1.1

   Title:skandha 1

      Work 1.1.1

      Locus:ff. [I]1v- (complete)
      Author:śrīdharasvāmin fl. 1350-1450
      Incipit: f. [I]1v:
oṃ namaḥ paramahaṃsāsvāditacaraṇakamacinmakaraṃdāya bhaktajanamānasanivāsāya śrīrāmacaṃd(āya || vāgīśā yasya vadane lakṣmīr yasya ca vakṣasi ||
      Final rubric: f. 70r; right margin:
iti prathame ekonaviṃśaḥ ||19||
      Colophon: f. 70r; right margin:
saṃva 1887 bhā-kṛ-3-vudhe-
      Language:Sanskrit in Devanagari script

      Work 1.1.2

      Locus:ff. I[1]-[I]70 (complete)
      Author:kṛṣṇa dvaipāyana vyāsa
      Title:bhāgavatapurāṇa
      Incipit: f. 1v:
ja(mādhasya yato {'}nvayād itarataś cārtheṣv abhijñaḥ svarāṭ ||
tene brahma hṛdā ya ādikavaye muhyanti yatsūrayaḥ ||
      Explicit: f. 70r:
...
(BhP. 1.19.40)
      Final rubric: f. 70r:
iti śrī bhāgavate mahāpurāṇe prathamaskaṃdhe śukāgamanaṃ nāma ekonaviṃśaḥ ||19||
      Language:Sanskrit in Devanagari script

   Work 1.2

   Title:skandha 2

      Work 1.2.1

      Locus:ff. [II]1v-[II]40 (complete)
      Author:śrīdharasvāmin fl. 1350-1450
      Incipit: f. [II]1v:
dvitīye tu daśādhyāye śrībhāgavatam āditaḥ ||
      Colophon: f. 40r:
saṃvat 1887 || āśvinakrṣṇadvitīyāmaṃ davāsare likhitaṃ ||
      Language:Sanskrit in Devanagari script

      Work 1.2.2

      Locus:??? (complete)
      Author:kṛṣṇa dvaipāyana vyāsa
      Title:bhāgavatapurāṇa
      Incipit: f. ?:
śrīśuka u || varīyāneṣa te praśnaḥ kṛto lokahitaṃ nṛpa ||
      Explicit: f. [II]40r:
...
(BhP. 2.10.51))
      Final rubric: f. 40r:
iti śrībhāga*mahāpu*dvitīyaskaṃdhe daśamodhyāyaḥ ||10||
      Language:Sanskrit in Devanagari script

   Work 1.3

   Title:skandha 3

      Work 1.3.1

      Locus:ff. [III]1-[III]108r (complete)
      Author:śrīdharasvāmin fl. 1350-1450
      Incipit: f. ?:
tṛtīye tu trayastriṃśad adhyāyaiḥ sargavarṇanaṃ ||
īśekṣayā guṇakṣobhāt sargo brahmāṃḍasaṃbhavaḥ ||1||
      Colophon: f. [III]108r right margin:
itibhā*tṛ* ṭī*trayatriṃśaḥ ||33|| saṃvat 1886 ?*kṛ*paravivā*
      Language:Sanskrit in Devanagari script

      Work 1.3.2

      Locus:ff. [III]1-[III]108r (complete)
      Author:kṛṣṇa dvaipāyana vyāsa
      Title:bhāgavatapurāṇa
      Incipit: f. ?:
śukadeva u || evam etat purā pṛṣṭo maitraiyo bhagavān kila ||
      Explicit: f. [III]108r:
...
(BhP. 3.33.37)
      Final rubric: f. [III]108r:
iti śrībhā*tṛ*trayatriṃśatamodhyāyaḥ ||33|| ||
      Language:Sanskrit in Devanagari script

   Work 1.4

   Title:skandha 4

      Work 1.4.1

      Locus:ff. [IV]1-[IV]91 (complete)
      Author:śrīdharasvāmin fl. 1350-1450
      Incipit: f. [IV]1:
athaikatriṃśatādhyāyair visargas turya īryate ||
visargas trīśvarādhīnair brahmaman vādibhiḥ kṛtaḥ ||1||
      Final rubric: f. [IV]91r:
itiśrībhāgavate mahāpurāṇe caturthaskaṃdhe śrīdharasvāmināviraci*ekatiṃśaḥ ||
      Colophon: f. [IV]91r:
[saṃmat] 1887 āṣā kṛ* tṛtī*kujai ||
      Language:Sanskrit in Devanagari script

      Work 1.4.2

      Locus:ff. [IV]1-[IV]91 (complete)
      Author:kṛṣṇa dvaipāyana vyāsa
      Title:bhāgavatapurāṇa
      Incipit: f. ?:
śrīmaitreya u || manos tu śatarūpāyāṃ tisraḥ kanyāś ca jajñire ||
      Explicit: f. [IV]91r:
... 30
(BhP. 4.31.31)
      Final rubric: f. [IV]91r:
iti śrībhāgavate mahāpurāṇe caturthaskaṃdhe pracetasopākhyāne pāramahaṃsyāṃ saṃhitāyāṃ ekatriṃ śodhyāyaḥ samāptaḥ ||31||
      Language:Sanskrit in Devanagari script

   Work 1.5

   Title:skandha 5

      Work 1.5.1

      Locus:[V]1v-[V]69r (complete)
      Author:śrīdharasvāmin fl. 1350-1450
      Incipit: f. [V]1v:
oṃ namaḥ paramahaṃsāsvāditacaraṇakamalacinmakaraṃdāya bhaktajanmānasanivāsāya śrīrāmāya ||
      Final rubric: f. [V]69r:
itiśrībhāgavate mahāpurāṇe paṃcamaskaṃdhaṭīkāyāṃ śrīdharasvāmiviracitāyāṃ ṣaḍviṃśodhyāyaḥ ||26||
      Colophon: f. [V]69r:
saṃvat || 1886 || caitrakṛṣṇatṛtīyāśukravāsaretaddine kāśpāṃharabhaṭajośilikhitaṃ kṛṣṇabhaṭakArIsKa?syedaṃ
      Language:Sanskrit in Devanagari script

      Work 1.5.2

      Locus:[V]1v-[V]69r (complete)
      Author:kṛṣṇa dvaipāyana vyāsa
      Title:bhāgavatapurāṇa
      Incipit: f. ?:
rājovāca || priyavrato bhāgavata ātmārāmaḥ kathaṃ mune ||
      Explicit: f. [V]69r:
... 67
(BhP. 5.26.39))
      Final rubric: f. [V]69r:
iti śrīmadbhāgavate mahāpurāṇe paṃcamaskaṃdhe ṣṭādaśasāhasyāṃ pāramahaṃsyāṃ saṃhitāyāṃ śukaparīkṣitsaṃvādena rakānuvarṇanaṃ nāmaṣadviṃśodhyāyaḥ samāptaḥ ||26||
      Language:Sanskrit in Devanagari script

   Work 1.6

   Title:skandha 6

      Work 1.6.1

      Locus:??? (complete)
      Author:śrīdharasvāmin fl. 1350-1450
      Incipit: f. ?:
oṃ namaḥ paramahaṃsāsvādita(raṇakamalacinmakaraṃdāya bhakta(janamānasanivāsāya śrīrāmacaṃdrāya || puṇyāraṇye nṛsiṃhaika nāmasiṃho virājate ||
      Final rubric: f. [V]54r left column:
itiśrībhā*ṭī*ṣaṣṭa*ekonaviṃśodhyāyaḥ ||19||
      Colophon: f. [V]54r left column:
saṃvat 1887 caitraśu*13 da?ṃdavāra
      Language:Sanskrit in Devanagari script

      Work 1.6.2

      Locus:??? (complete)
      Author:kṛṣṇa dvaipāyana vyāsa
      Title:bhāgavatapurāṇa
      Incipit: f. ?:
rājovāca || nivṛttimārgaḥ kathita ādaubhagavatāyathā
Note: akSaras "ya" and "tA" are reversed by scribe, but numbered in order to correct mistake
||
      Explicit: f. [V]54r:
... 27
(BhP. 6.19.28)
      Final rubric: f. [V]54r:
iti śrībhā*ma*ṣaṣṭa*ekonaviṃśodhyāyaḥ ||19||
      Language:Sanskrit in Devanagari script

   Work 1.7

   Title:skandha 7

      Work 1.7.1

      Locus:??? (complete)
      Author:śrīdharasvāmin fl. 1350-1450
      Incipit: f. ?:
svabhaktapakṣapātena tadvipakṣavidāraṇaṃ ||
nṛsiṃhamadbhutaṃ vaṃde paramānaṃ davigrahaṃ ||1|| ūtiḥ paṃcadaśādhyāyaiḥ saptame varṇyate dhunā ||
      Final rubric: f. [VII]55r:
iti śrīmadbhāgavatabhāvāryadīpikāyāṃpaṃcadaśodhyāyaḥ ||15||
      Colophon: f. ?:
saṃvat || 18 || 87 || vaiśākhaśukrunavamīmaṃde
      Language:Sanskrit in Devanagari script

      Work 1.7.2

      Locus:??? (complete)
      Author:kṛṣṇa dvaipāyana vyāsa
      Title:bhāgavatapurāṇa
      Incipit: f. ?:
rājovāca || saṃaḥ priyaḥ suhṛd brahman ||
      Explicit: f. [VII]55r:
...
(BhP. 7.15.80)
      Final rubric: f. [VII]55r:
śrī || iti śrīmadbhāgavate mahāpurāṇe saptamaskaṃdhe śukaparīkṣitsaṃvādesadācāranirṇayo nāmapaṃcadaśodhyāyaḥ || 15 || ... tailādrakṣaijalādrakṣerakṣe(labaṃdhanā( ||
mūrkhahastena dātavyaṃe evaṃ vadati pustakaṃ ||1||
      Language:Sanskrit in Devanagari script

   Work 1.8

   Title:skandha 8

      Work 1.8.1

      Locus:??? (complete)
      Author:śrīdharasvāmin fl. 1350-1450
      Incipit: f. ?:
oṃ namaḥ || paramahaṃsāsvāditacaraṇakamalacinmakaraṃdāya bhaktajanamānasanivāsāya śrīrāmāya ||
      Final rubric: f. [VII]55r:
iti śrīmadbhāgavate mahāpurāṇe aṣṭamaskaṃdheśrīdharasvāmīviricināyāṃṭīkācaturviṃśodhyāyaḥ samāptaḥ ||ca||24||ca||
      Colophon: f. [VIII]53r:
saṃvat 1887 ā?ṣṭabukladvitīyāsomavāsarelikhitaṃ ca || ca||
      Language:Sanskrit in Devanagari script

      Work 1.8.2

      Locus:??? (complete)
      Author:kṛṣṇa dvaipāyana vyāsa
      Title:bhāgavatapurāṇa
      Incipit: f. ?:
rājovāca || svāyaṃbhuvasyeha guro vaṃśo yaṃ vistarāc chrutaḥ ||
      Explicit: f. [VIII]53r:
...
(BhP. 8.24.61???)
      Final rubric: f. [VIII]53r:
iti śrībhāgavate ṣṭamaskaṃdhe ṣṭādaśasāha[s]syāparamahaṃsyāṃ saṃhitāyāṃ bhagavato matsyāvatāravaṛṇanaṃ nāmacaturviṃśaḥ ||24||
      Language:Sanskrit in Devanagari script

   Work 1.9

   Title:skandha 9

      Work 1.9.1

      Locus:??? (complete)
      Author:śrīdharasvāmin fl. 1350-1450
      Incipit: f. [IX]1v:
guṇā yaṃ guṇatāvāptyai vṛṇate karuṇānidhiṃ ||
      Final rubric: f. [IX]52r:
ti śrībhāgavate śrīdharasvāmiviracitāyāṃ navamaskaṃdhe caturviṃśodhyāyaḥ samāptaḥ ||24||
      Colophon: f. [IX]52r:
saṃvat || 18 || 87 || śrīvaṇakṛṣṇādaśamī 110? guruvāsare likhita || śubhaṃ ||
      Language:Sanskrit in Devanagari script

      Work 1.9.2

      Locus:??? (complete)
      Author:kṛṣṇa dvaipāyana vyāsa
      Title:bhāgavatapurāṇa
      Incipit: f. ?:
rājovāca || macaṃtarāṇi sarvāṇi tvayoktāni śrutāni me ||
      Explicit: f. [IX]52r:
...
(BhP. 9.24.67)
      Final rubric: f. ?:
iti śrībhāgavate mahāpurāṇe navamaskaṃdhe caturviṃśodhyāyaḥ ||24||
      Language:Sanskrit in Devanagari script

   Work 1.10

   Title:skandha 10|1

      Work 1.10.1

      Locus:??? (complete)
      Author:śrīdharasvāmin fl. 1350-1450
      Incipit: f. ?:
viśvasargavisargādi navalakṣaṇalakṣitaṃ ||
      Final rubric: f. ?:
iti śrīmadbhāgavate mahāpurāṇE bhāvārthadīpikāyāṃ śrīdharasvāmiviracitāyāṃ daśamaskaṃdhe ekonapaṃcāśatamodhyāyaḥ saptāptirastu ||
      Language:Sanskrit in Devanagari script

      Work 1.10.2

      Locus:??? (complete)
      Author:kṛṣṇa dvaipāyana vyāsa
      Title:bhāgavatapurāṇa
      Incipit: f. ?:
rājovāca kathito vaṃśavistāro bhavatā somasūryayoḥ ||
      Explicit: f. [Xa]145r:
...
(BhP. 10.49.31))
      Final rubric: f. [Xa}145r:
iti śrīmadbhāgavate mahāpurāṇe daśamaskaṃdhe ekonapaṃcāśatamodhyāyaḥ ||49|| śrīrādhākṛṣṇābhyāṃ namaḥ || śrījayatu || ca || dvādaśyāṃ guruvāre canakṣatre śravaṇe tathā || harabhaṭṭena li(taḥ pūrvārdvādaśamasyatu ||1|| saṃvat 18||86|| bhādrapadaśudvadvādaśyāṃ || guruvāsare taddine likhitaṃ svārthaṃ parārthaṃ ca ||
      Language:Sanskrit in Devanagari script

   Work 1.11

   Title:skandha 10|2

      Work 1.11.1

      Locus:??? (complete)
      Author:śrīdharasvāminfl. 1350-1450
      Incipit: f. ?:
tataḥ paṃcāśattametu jarāsaṃdhabhayādiva ||
kārayitvāṃ budhau durgaṃtaṃnināyanijaṃjanaṃ ||1||
      Final rubric: f. ?:
iti śrīmadbhāgavate bhāvārthadīpīkāyāṃ śrīdhasvāmīviracitāyāṃ daśamaskaṃdhe navatitamodhyāyaḥ samāptaḥ
      Colophon: f. ?:
saṃvat 1886 mārgaśīrṣapacabhyāṃ ravivāsare tad dine likhitaṃ svārthaṃ parārthaṃ ca ||
      Language:Sanskrit in Devanagari script

      Work 1.11.2

      Locus:??? (complete)
      Author:kṛṣṇa dvaipāyana vyāsa
      Title:bhāgavatapurāṇa
      Incipit: f. ?:
śrīśuka uvāca || aśtiḥ prāptiś ca kaṃsasya mahiṣyau bharatarṣabha ||
      Explicit: f. [Xb]116:
Note: numbered as 51
(BhP. 10.90.50)
      Final rubric: f. [Xb]116:
iti śrīmadbhagavate mahāpurāṇe daśamaskaṃdhe śrīkṛṣṇalīlāvarṇanaṃnāmanavatitamodhyāyaḥ samāptaḥ||51||
      Colophon: f. [Xb]116:
paṃcabhyāṃ ravivāre camārgaśīrṣepunarvasau || harabhaṭṭena likhato daśamaḥ sthiracetasā ||
      Language:Sanskrit in Devanagari script

   Work 1.12

   Title:skandha 11

      Work 1.12.1

      Locus:[XI]1v" to="[XI]110r (complete)
      Author:śrīdharasvāmin fl. 1350-1450
      Incipit: f. [XI]1v:
oṃ namaḥ paramahaṃsāsvāditacaraṇakamalacinmakaraṃdāya bhaktajanamānasanivāsāya śrīrāmāya || vijayaṃte parānaṃda kṛṣṇapādarajasrajaḥ ||
      Final rubric: f. [XI]110r:
iti śrībhāgavate mahāpurāṇe ekādaśaskaṃdhe bhāvārthadīpikāyāṃ śrīdharasvāmiviracitāyāṃ ekatriṃśodhyāyaḥ ||31||
      Colophon: f. [XI]110r:
saṃvat 1886 haimata--taupauṣaśuklasaptamyāṃ bhṛguvāsare taddine likhitaṃ samāptaṃ ||
      Language:Sanskrit in Devanagari script

      Work 1.12.2

      Locus:[XI]2r" to="[XI]110r (complete)
      Author:kṛṣṇa dvaipāyana vyāsa
      Title:bhāgavatapurāṇa
      Incipit: f. [XI]2r:
śrībādarāyaṇir u || kṛtvā daityavadhaṃ kṛṣṇaḥ sarāmo yadubhir vṛtaḥ ||
      Explicit: f. [XI]110r:
... 27
(BhP. 11.31.28)
      Final rubric: f. ?:
iti śrīmadbhagavate mahāpurāṇe ekādaśaskaṃdhe śukaparīkṣitsaṃvāde mausalaṃ nāmaikatriṃśodhyāyaḥ samāptaḥ ||31||
      Language:Sanskrit in Devanagari script

   Work 1.13

   Title:skandha 12

      Work 1.13.1

      Locus:ff. [XII]1-[XII]37r (complete)
      Author:śrīdharasvāmin fl. 1350-1450
      Incipit: f. [XII]1:
jayati śrīparānaṃdakṛpā 'pāṃgalasat dṛśaḥ ||
      Final rubric: f. [XII]37r:
iti śrībhāgavate bhāvārthadīṣikāyāṃ śrīdharasvāmiviracitāyāṃ dvādaśaskaṃdhe trayodaśodhyāyaḥ ||13||
      Colophon: f. [XII]37r:
saṃvat 18 || 86 || māghakṛṣṇapakādaśīsaumyavāsare || māghakṛṣṇe cajyeṣṭāyāṃ dvādaśayāṃ saumyavāsare || harabhaṭṭena likhito dvādaśaḥ pūrṇatāṃgataḥ ||
      Language:Sanskrit in Devanagari script

      Work 1.13.2

      Locus:ff. [XII]1-[XII]37r (complete)
      Author:kṛṣṇa dvaipāyana vyāsa
      Title:bhāgavatapurāṇa
      Incipit: f. [XII]1:
parikṣid u || svadhāmānugate kṛṣṇe yaduvaṃśavibhūṣaṇe ||
kasya vaṃśo {'}bhavat pṛthyāmetadācakṣa me mune ||1|| śrīśuka uvāca || yoṃtpaḥ puraṃjano nāma bhaviṣyo bārahadrathaḥ nṛpaḥ ||
Note: (Fleming) does not quite parallel the Gretil e-text; but does parallel closely the edition with commentary (e.g., see Sb12_001.tif)
      Explicit: f. [XII]37r:
...
(BhP. 12.13.23))
      Final rubric: f. ?:
iti {śrī}madbhagavate mahāpurāṇe {'}ṣṭā daśasāhasyāṃ pāramahaṃsyāṃ saṃhitāyāṃ sūtaśaunakasaṃvāde purāṇasaṃkhyā varṇanaṃ nāmatrayodaśodhyāyaḥ ||13||
      Language:Sanskrit in Devanagari script

Physical description

Form:folia
Material:paper
Extent:940
Dimension:16.5 x 33.3 cm
Foliation: Recto and verso of the first and last folio of each skandha is blank except for the yellow bands. Nothing is written to indicate the skandha number on these folios. different Skandha are foliated individually; start from f.1r, etc. skandha 1, 70ff; skandha 2, 40ff; skandha 3, 108ff; skandha 4, 91ff; skandha 5, 69ff; skandha 6, 54ff; skandha 7, 55ff; skandha 8, 53ff; skandha 9, 52ff; skandha 10, pUrvArdha, 144ff; Skandha 10, uttarArdha, 116ff; skandha 11, 110ff; skandha 12, 37ff
Note: (Fleming) Levitt mistakingly notes that skandha 10 part 1 has "185" folios, but it has 144. The nAgarI "4" looks like a roman "8" so he simply may have slipped up here.
formula: I: 1-70; II: 1-11, 13a, 13b-40; III: 1-108; IV: 1-91; V: 1-69; VI: 1-54; VII: 1-55; VIII: 1-53; IX: 1-52; Xa: 1-44; Xb: 1-78, 80-116; XI: 1-110; XII: 1-37
Condition:

very good - some folios are damaged by insects

Final folio is worn; used as base on which mss is set; only folio 1 of Skandha one, folio xx of Skandha 10(2) and the folio 37 of Skandha 12 are so worn; Also folio 1 of Skandha 10(1) is reinforced. Suggesting that Skandha 10 parts one and 2 were separated out and carried about, used as a separate text. The rest of the text does not suggest such individual, separate usage. See also the extra commentarial additions by a reader (?) in skandha 10; reinforcing the idea of its individual usage.

Layout:folio 54r of 6th skandha and folio 105v of 10th skandha (part 1) both have 18 lines - [bf]

The commentary runs above and below the mUla which is in slightly larger print.

The text continues into the right margin on many folios.

Hands

Additions:

Marginal corrections. Mistakes covered over with yellow.

f.[III]91v has many added notations in margins by different hand; it does not supply any ommitted commentary of ZrIdhara, which is complete, dealing with verses 13-21 of chapter 28; is perhaps another layer of commentary.

f. [VIII]35 has long additions in different hand (possibly)

red text inserted or imprinted accidentally on the right bottom corner of folio [Xa}15r.

dried flower pressed into middle of folio [Xa]19v; obscures some of text

f. [Xb]27v has extra notes in margin on right bottom.

ff. [Xb}93v-[Xb]94v there is extensive notation in a different hand or hands. This occurs at the end of chapter 86 and the beginning of chapter 87; see also folio [Xb]103r-v

Decoration

Color:Invocations, colophons, introduction of speakers, and double daNDas, in red. Mistakes covered over with yellow.
Border:yellow column bands left and right on every folio.
Illustration:There is /are center panels bordered with same yellow on some folios (e.g. first and last of each skandha) which are perhaps for illustrations or inserted text; but they remain blank.

History

Origin:harabhaTTa saMvat 1886/87
Acquisition: (David Nelson (2000: 203)) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:

“ The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet.

Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892-1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown. ”

Subject headings

SubjectLC:Bhāgavatapurāṇa
SubjectLC:Manuscripts, Sanskrit -- 18th century.
SubjectLC:Manuscripts -- India -- 18th century.

Facsimile

page1.png
page2.png

Transcription

f. [I]1v:
śrīgaṇeśāya namaḥ | oṃ namaḥ paramahaṃsāsvāditacaraṇakamacinmakaraṃdāya bhaktajanamānasanivāsāya śrīrāmacaṃd(āya || vāgīśā yasya vadane lakṣmīr yasya ca vakṣasi ||
...
f. 70r:
iti prathame ekonaviṃśaḥ ||19||
f. 70r:
saṃva 1887 bhā-kṛ-3-vudhe-
f. 1v:
oṃ namo bhagavate vāsudevāya || ja(mādhasya yato {'}nvayād itarataś cārtheṣv abhijñaḥ svarāṭ || tene brahma hṛdā ya ādikavaye muhyanti yatsūrayaḥ || ...
f. 70r:
...
(BhP. 1.19.40) iti śrī bhāgavate mahāpurāṇe prathamaskaṃdhe śukāgamanaṃ nāma ekonaviṃśaḥ ||19||
f. [II]1v:
śrīgaṇeśāya namaḥ || śrīkṛṣṇāya namaḥ || dvitīye tu daśādhyāye śrībhāgavatam āditaḥ ||
...
f. 40r:
... saṃvat 1887 || āśvinakrṣṇadvitīyāmaṃ davāsare likhitaṃ ||
oṃ namo bhaga(va)te vāsudevāya || śrīśuka u || varīyāneṣa te praśnaḥ kṛto lokahitaṃ nṛpa || ...
f. [II]40r:
...
(BhP. 2.10.51) iti śrībhāga*mahāpu*dvitīyaskaṃdhe daśamodhyāyaḥ ||10||
śrīgaṇeśāya namaḥ || tṛtīye tu trayastriṃśad adhyāyaiḥ sargavarṇanaṃ ||
īśekṣayā guṇakṣobhātsargo brahmāṃḍasaṃbhavaḥ ||1|| ...
f. [III]108r:
... itibhā*tṛ* ṭī*trayatriṃśaḥ ||33|| saṃvat 1886 ?*kṛ*paravivā*
f. [III]1:
śukadeva u || evam etat purā pṛṣṭo maitraiyo bhagavān kila ||
...
f. [III]108r:
...
(BhP. 3.33.37) iti śrībhā*tṛ*trayatriṃśatamodhyāyaḥ ||33|| ||
f. [IV]1:
śrīgaṇeśāya namaḥ || athaikatriṃśatādhyāyair visargas turya īryate ||
visargas trīśvarādhīnair brahmaman vādibhiḥ kṛtaḥ ||1||
...
f. [IV]91r:
... itiśrībhāgavate mahāpurāṇe caturthaskaṃdhe śrīdharasvāmināviraci*ekatiṃśaḥ || [saṃmat] 1887 āṣā kṛ* tṛtī*kujai ||
f. [IV]1:
śrīmaitreya u || manos tu śatarūpāyāṃ tisraḥ kanyāś ca jajñire || ...
f. [IV]91r:
... 30
(BhP. 4.31.31)) iti śrībhāgavate mahāpurāṇe caturthaskaṃdhe pracetasopākhyāne pāramahaṃsyāṃ saṃhitāyāṃ ekatriṃ śodhyāyaḥ samāptaḥ ||31|| śrīrastu ||
f. [V]1v:
śrīgaṇeśāya namaḥ || oṃ namaḥ paramahaṃsāsvāditacaraṇakamalacinmakaraṃdāya bhaktajanmānasanivāsāya śrīrāmāya || ...
f. [V]69r:
... itiśrībhāgavate mahāpurāṇe paṃcamaskaṃdhaṭīkāyāṃ śrīdharasvāmiviracitāyāṃ ṣaḍviṃśodhyāyaḥ ||26|| saṃvat || 1886 || caitrakṛṣṇatṛtīyāśukravāsaretaddine kāśpāṃharabhaṭajośilikhitaṃ kṛṣṇabhaṭakArIsKa?syedaṃ
f. [V]1r:
bhāgavatapaṃcamaskaṃda adhyāya 26 patrasaṃkhyā 67 rājovāca || priyavrato bhāgavata ātmārāmaḥ kathaṃ mune ||...
f. [V]69r:
... 57
(BhP. 5.26.39)) iti śrīmadbhāgavate mahāpurāṇe paṃcamaskaṃdhe ṣṭādaśasāhasyāṃ pāramahaṃsyāṃ saṃhitāyāṃ śukaparīkṣitsaṃvādena rakānuvarṇanaṃ nāmaṣadviṃśodhyāyaḥ samāptaḥ || 26 ||
f. [VI]1:
śrīgaṇeśāya namaḥ || oṃ namaḥ paramahaṃsāsvādita(raṇakamalacinmakaraṃdāya bhakta(janamānasanivāsāya śrīrāmacaṃdrāya || puṇyāraṇye nṛsiṃhaika nāmasiṃho virājate ||
...
f. [V]54r:
... itiśrībhā*ṭī*ṣaṣṭa*ekonaviṃśodhyāyaḥ ||19|| saṃvat 1887 caitraśu*13 da?ṃdavāra
f. [VI]1:
rājovāca || nivṛttimārgaḥ kathita ādaubhagavatāyathā
Note: akSaras "ya" and "tA" are reversed by scribe, but numbered in order to correct mistake
|| ...
f. [V]54r:
... 27
(BhP. 6.19.28)) iti śrībhā*ma*ṣaṣṭa*ekonaviṃśodhyāyaḥ ||19||
f. [VII]1:
śrīgaṇeśāya namaḥ || svabhaktapakṣapātena tadvipakṣavidāraṇaṃ ||
nṛsiṃhamadbhutaṃ vaṃde paramānaṃ davigrahaṃ ||1||
ūtiḥ paṃcadaśādhyāyaiḥ saptame varṇyate dhunā ||
...
f. [VII]55r:
... ti śrīmadbhāgavatabhāvāryadīpikāyāṃpaṃcadaśodhyāyaḥ ||15|| saṃvat || 18 || 87 || vaiśākhaśukrunavamīmaṃde
f. [VII]1:
oṃ naṃo bhagavate vāsudevāya || rājovāca || saṃaḥ priyaḥ suhṛd brahman ||
...
f. [VII]55r:
...
(BhP. 7.15.80) śrī || iti śrīmadbhāgavate mahāpurāṇe saptamaskaṃdhe śukaparīkṣitsaṃvādesadācāranirṇayo nāmapaṃcadaśodhyāyaḥ ||15|| śrīrādhākṛṣṇābhyāṃ namaḥ || tailādrakṣaijalādrakṣerakṣe(labaṃdhanā( ||
mūrkhahastena dātavyaṃe evaṃ vadati pustakaṃ ||1||
f. [VIII]1:
śrīgaṇeśāya namaḥ || oṃ namaḥ || paramahaṃsāsvāditacaraṇakamalacinmakaraṃdāya bhaktajanamānasanivāsāya śrīrāmāya || ...
f. [VII]55r:
... iti śrīmadbhāgavate mahāpurāṇe aṣṭamaskaṃdheśrīdharasvāmīviricināyāṃṭīkācaturviṃśodhyāyaḥ samāptaḥ ||ca||24||ca|| saṃvat 1887 ā?ṣṭabukladvitīyāsomavāsarelikhitaṃ ca ||ca||
f. [VIII]1:
rājovāca || svāyaṃbhuvasyeha guro vaṃśo yaṃ vistarāc chrutaḥ ||
...
f. [VIII]53r:
...
(BhP. 8.24.61???) iti śrībhāgavate ṣṭamaskaṃdhe ṣṭādaśasāha[s]syāparamahaṃsyāṃ saṃhitāyāṃ bhagavato matsyāvatāravaṛṇanaṃ nāmacaturviṃśaḥ ||24||
f. [IX]1:
śrīgaṇeśāyanamaḥ || guṇā yaṃ guṇatāvāptyai vṛṇate karuṇānidhiṃ ||
...
f. [IX]52r:
... iti śrībhāgavate śrīdharasvāmiviracitāyāṃ navamaskaṃdhe caturviṃśodhyāyaḥ samāptaḥ ||24|| saṃvat ||18||87|| śrīvaṇakṛṣṇādaśamī 110? guruvāsare likhita || śubhaṃ ||
f. [IX]1:
rājovāca || macaṃtarāṇi sarvāṇi tvayoktāni śrutāni me ||
...
f. [IX]52r:
...
(BhP. 9.24.67) iti śrībhāgavate mahāpurāṇe navamaskaṃdhe caturviṃśodhyāyaḥ ||24||
f. [Xa]1:
śrīgaṇeśāya namaḥ || viśvasargavisargādinavalakṣaṇalakṣitaṃ ||
...
f. [Xa}145r:
... iti śrīmadbhāgavate mahāpurāṇE bhāvārthadīpikāyāṃ śrīdharasvāmiviracitāyāṃ daśamaskaṃdhe ekonapaṃcāśatamodhyāyaḥ saptāptirastu || śrīrādhākṛṣṇābhyāṃ namo namaḥ ||
f. [Xa]1:
|| oṃ namo bhagavate vāsudevāya || rājovāca kathito vaṃśavistāro bhavatā somasūryayoḥ ||
...
f. [Xa}145r:
...
(BhP. 10.49.31)) iti śrīmadbhāgavate mahāpurāṇe daśamaskaṃdhe ekonapaṃcāśatamodhyāyaḥ ||49|| śrīrādhākṛṣṇābhyāṃ namaḥ || śrījayatu ||ca|| dvādaśyāṃ guruvāre canakṣatre śravaṇe tathā || harabhaṭṭena li(taḥ pūrvārdvādaśamasyatu ||1|| saṃvat 18||86|| bhādrapadaśudvadvādaśyāṃ || guruvāsare taddine likhitaṃ svārthaṃ parārthaṃ ca ||
f. [Xb]1:
śrīgaṇeśāyanamaḥ || tataḥ paṃcāśattametu jarāsaṃdhabhayādiva ||
kārayitvāṃ budhau durgaṃtaṃnināyanijaṃjanaṃ ||1||
...
f. ?:
... iti śrīmadbhāgavate bhāvārthadīpīkāyāṃ śrīdhasvāmīviracitāyāṃ daśamaskaṃdhe navatitamodhyāyaḥ samāptaḥ saṃvat 1886 mārgaśīrṣapacabhyāṃ ravivāsare tad dine likhitaṃ svārthaṃ parārthaṃ ca || rādhākṛṣṇābhyāṃ namaḥ ||
f. [Xb]1:
śrīśuka uvāca || aśtiḥ prāptiś ca kaṃsasya mahiṣyau bharatarṣabha ||
...
f. [Xb]116:
... 51
(BhP. 10.90.50) iti śrīmadbhagavate mahāpurāṇe daśamaskaṃdhe śrīkṛṣṇalīlāvarṇanaṃnāmanavatitamodhyāyaḥ samāptaḥ||51|| paṃcabhyāṃ ravivāre camārgaśīrṣepunarvasau || harabhaṭṭena likhato daśamaḥ sthiracetasā || rādhākṛṣṇo jayati
f. [XI]1v:
śrīgaṇeśāya namaḥ || oṃ namaḥ paramahaṃsāsvāditacaraṇakamalacinmakaraṃdāya bhaktajanamānasanivāsāya śrīrāmāya || vijayaṃte parānaṃdakṛṣṇapādarajasrajaḥ || ...
f. [XI]110r:
... iti śrībhāgavate mahāpurāṇe ekādaśaskaṃdhe bhāvārthadīpikāyāṃ śrīdharasvāmiviracitāyāṃ ekatriṃśodhyāyaḥ ||31|| saṃvat 1886 haimata--taupauṣaśuklasaptamyāṃ bhṛguvāsare taddine likhitaṃ samāptaṃ || śrīrastu || rādhākṛdamābhyāṃ namaḥ
f. [XI]23:
śrībādarāyaṇir u || kṛtvā daityavadhaṃ kṛṣṇaḥ sarāmo yadubhir vṛtaḥ ||
...
f. [XI]110r:
... 27
(BhP. 11.31.28)) iti śrīmadbhagavate mahāpurāṇe ekādaśaskaṃdhe śukaparīkṣitsaṃvāde mausalaṃ nāmaikatriṃśodhyāyaḥ samāptaḥ ||31|| śrīrādhākṛṣṇābhyāṃ namaḥ ||
f. [XII]1:
śrīgaṇeśāya namaḥ || jayati śrīparānaṃdakṛpā 'pāṃgalasat dṛśaḥ || ...
f. [XII]37r:
... iti śrībhāgavate bhāvārthadīṣikāyāṃ śrīdharasvāmiviracitāyāṃ dvādaśaskaṃdhe trayodaśodhyāyaḥ ||13|| saṃvat 18||86|| māghakṛṣṇapakādaśīsaumyavāsare || māghakṛṣṇe cajyeṣṭāyāṃ dvādaśayāṃ saumyavāsare || harabhaṭṭena likhito dvādaśaḥ pūrṇatāṃgataḥ ||ca||1||ca||ca|| gopīman(mohakāya namaḥ
f. [XII]1:
parikṣid u || svadhāmānugate kṛṣṇe yaduvaṃśavibhūṣaṇe ||
kasya vaṃśo {'}bhavat pṛthyāmetadācakṣa me mune ||1|| śrīśuka uvāca || yoṃtpaḥ puraṃjano nāma bhaviṣyo bārahadrathaḥ nṛpaḥ ||
...
Note: (Fleming) does not quite parallel the Gretil e-text; but does parallel closely the edition with commentary (e.g., see Sb12_001.tif)
f. [XII]37r:
...
(BhP. 12.13.23) iti {śrī}madbhagavate mahāpurāṇe {'}ṣṭā daśasāhasyāṃ pāramahaṃsyāṃ saṃhitāyāṃ sūtaśaunakasaṃvāde purāṇasaṃkhyā varṇanaṃ nāmatrayodaśodhyāyaḥ ||13|| oṃ namaḥ kṛṣṇāya namaḥ ||ca||
Record revised:???date mo.??? 2010