Manuscript Identifiers

Collection:UPenn Ms. Coll. 390
Item:2197
Repository:Rare Book & Manuscript Library
Institution:University of Pennsylvania
Location:Philadelphia, Pennsylvania, United States of America
Catalog:Poleman
Item:911

Contents

Work 1

Locus:ff. 1v-53v (complete)
Author:kṛṣṇa dvaipāyana vyāsa
Title:mahābhārata
Part:anuśāsanaparvan
Incipit: ff. 1v-2r:
yasya smaraṇamātreṇa janmasaṃsārabaṃdhanāt ||
vimucyate namas ta
f. 2r:
smai viṣṇave prabhaviṣṇave ||1|| namaḥ samastabhūtānām ādibhūtāya bhūbhṛte ||
anekarūparūpāya viṣṇave prabhaviṣṇave ||2|| vaiśaṃpāyana uvāca || śrutvā dharmān aśeṣena ...
(MBh. 13.135.1)
Explicit: ff. 51r-52v:
... devaṃ janārdanaṃ 21
Note: 121
(Mbh. 13*0639_05-06) yo naraḥ paṭhate nityaṃ trikālaṃ keśavālaye ||
dvikālam ekakālaṃ vā krūraṃ sarvaṃ vyapohati 30
Note: 130
...
f. 52r:
... naro muktim avāpnoti cakrapāṇir vaco yathā
brahmahatyādikaṃ pāpaṃ sarvapāpaṃ
f. 52v:
vinaśyati 34
Note: 134
||
Final rubric: ff. 52v-53r:
iti śrīmanmahābhārate śatasāhasrasaṃhitāyāṃ vaiyyāsikyāṃ anuśāsinī parvaṇi dānadharmottare bhīṣmayudhiṣṭhirasaṃvāde śrīviṣṇur divyasaha
f. 53r:
sranāmastotraṃ saṃpūrṇam astu ||
Colophon: ff. 53r-53v:
śake || 1777 samaṃta 1912 || revā uttaratire prabhavanāma saṃvatsare āśāḍhakṛṣṇa 13 bhṛguvāsare rāje śrīdājīkhaḍeṃrāvayāprata paṭhaṇartha śrī gurucaraṇāṃkītadājī goviṃda upādhe
f. 53v:
tale gāvakaramukāmasā
Note: cold be jhA
sīsa lekhanaḥ śrīr astu || ||
Note: Below this is written the famous gAyAtrI mantra complete with Vedic accents.
Language:Sanskrit in Devanagari script

Physical description

Form:folia
Material:paper
Extent:53
Dimension:11.2 x 16.1 cm
Foliation:53 leaves, foliated 1-53.
formula: 1-53
Layout:Written in 5 lines per leaf.

Decoration

Color:The paper of many folios is colored yellow. Invocation, introduction of speakers, and double daṇḍas, when written, in red. Brown ink use.

History

Origin: zake 1777; saMvat 1912; [= 1855]
Acquisition: (David Nelson (2000: 203)) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:

“ The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet.

Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892-1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown. ”

Subject headings

SubjectLC:Mahābhārata -- Viṣṇusahasranāmastotra.
SubjectLC:Manuscripts, Sanskrit -- 19th century.
SubjectLC:Manuscripts -- India -- 19th century.
SubjectSL:Mahābhārata

Facsimile

page1.png
page2.png

Transcription

f. 1v:
śrīgaṇeśāya namaḥ ||
śrīsarasvatyai namaḥ ||
śrīgurunāthāya namaḥ ||
śrīmatsītārāmāya namaḥ ||
hariḥ oṃ || yasya smaraṇamātreṇa janmasaṃsārabaṃdhanāt ||
vimucyate namas ta
f. 2r:
smai viṣṇave prabhaviṣṇave ||1|| namaḥ samastabhūtānām ādibhūtāya bhūbhṛte ||
anekarūparūpāya viṣṇave prabhaviṣṇave ||2|| vaiśaṃpāyana uvāca || śrutvā dharmān aśeṣena ...
(MBh. 13.135.1)
f. 51r:
... devaṃ janārdanaṃ 21
Note: 121
(Mbh. 13*0639_05-06) yo naraḥ paṭhate nityaṃ trikālaṃ keśavālaye ||
dvikālam ekakālaṃ vā krūraṃ sarvaṃ vyapohati 30
Note: 130
...
f. 52r:
... naro muktim avāpnoti cakrapāṇir vaco yathā
brahmahatyādikaṃ pāpaṃ sarvapāpaṃ
f. 52v:
vinaśyati 34
Note: 134
|| iti śrīmanmahābhārate śatasāhasrasaṃhitāyāṃ vaiyyāsikyāṃ anuśāsinī parvaṇi dānadharmottare bhīṣmayudhiṣṭhirasaṃvāde śrīviṣṇur divyasaha
f. 53r:
sranāmastotraṃ saṃpūrṇam astu || śrīkṛṣṇārpaṇam astu || śake || 1777 samaṃta 1912 || revā uttaratire prabhavanāma saṃvatsare āśāḍhakṛṣṇa 13 bhṛguvāsare rāje śrīdājīkhaḍeṃrāvayāprata paṭhaṇartha śrī gurucaraṇāṃkītadājī goviṃda upādhe
f. 53v:
tale gāvakaramukāmasā
Note: cold be jhA
sīsa lekhanaḥ śrīr astu || || śubha bhavṃtu ||
Note: Below this is written the famous gAyAtrI mantra complete with Vedic accents.
Record revised:???date mo.??? 2010