Transcription (Manuscript Layout)
f.0r
Line 1:
.. śrīviṣṇusahasranāmaprāraṁbha ..
f.1v
Line 1:
śrīgaṇeśāya namaḥ ..
saccidānaṁdarūpāya kṛṣṇāyākli
Line 2: ṣṭakāriṇe ..
namo vedāṁtavedyāya gurave buddhisākṣiṇe ..1..
ya
Line 3: sya smaraṇamātreṇa janmasaṁsārabaṁdhanāt ..
vimucyate na
Line 4: mas tasmai viṣṇave prabhaviṣṇave ..2..
vaiśaṁpāyana uvāca ..
śru
Line 5: tvā dharmān aśeṣeṇa pāvanāni ca sarvaśaḥ ..
yudhiṣṭhiraḥ śāṁta
Line 6: navaṁ punar evābhyabhāṣata ..3..
[
f.21r
Line 3:
[
viśveśvaram ajaṁ devaṁ jagataḥ prabhavāpya
Line 4: yaṁ ..
bhajaṁti ye puṣkarākṣaṁ na te yāṁti parābhavaṁ ..132..
[
Line 6:
[
śrībhagavān u
Line 7: vāca ..
yo māṁ nāmasahasreṇa stotum ichati pāṁḍava
so
f.21v
Line 1: ham ekena ślokena stuta eva na saṁśayaḥ ..134..
namo stv a
Line 2: naṁtāya sahasramūrtaye
sahasrapādākṣiśirorubāha
Line 3: ve ..
sahasranāmne puruṣāya śāśvate
sahasrakoṭīyuga
Line 4: dhāriṇe namaḥ ..135..
iti śrīmahābhārate śatasāhasrya
Line 5: saṁhitāyāṁ anuśāsanaparvaṇi dānadharme yudhiṣṭhirabhī
Line 6: ṣmasaṁvāde śrīviṣṇusahasranāmastotraṁ saṁpūrṇaṁ ..
cha ..
f.22r
Line 1:
śubhaṁ bhavat ..
śrīkṛṣṇārpaṇam astu ..
f.22v
Line 1:
.. śrīviṣṇusahasranāmasamāptaḥ ..
Transcription (Verse Structure)
.. śrīviṣṇusahasranāmaprāraṁbha ..
śrīgaṇeśāya namaḥ ..
saccidānaṁdarūpāya kṛṣṇāyākli
ṣṭakāriṇe ..
namo vedāṁtavedyāya gurave buddhisākṣiṇe ..1..
ya
sya smaraṇamātreṇa janmasaṁsārabaṁdhanāt ..
vimucyate na
mas tasmai viṣṇave prabhaviṣṇave ..2..
vaiśaṁpāyana uvāca ..
śru
tvā dharmān aśeṣeṇa pāvanāni ca sarvaśaḥ ..
yudhiṣṭhiraḥ śāṁta
navaṁ punar evābhyabhāṣata ..3..
MBh. 13.135.1
...
viśveśvaram ajaṁ devaṁ jagataḥ prabhavāpya
yaṁ ..
bhajaṁti ye puṣkarākṣaṁ na te yāṁti parābhavaṁ ..132..
MBh. 13.135.142
...
śrībhagavān u
vāca ..
yo māṁ nāmasahasreṇa stotum ichati pāṁḍava
so
ham ekena ślokena stuta eva na saṁśayaḥ ..134..
MBh. 13.135.142*635, lines 3–4
namo stv a
naṁtāya sahasramūrtaye
sahasrapādākṣiśirorubāha
ve ..
sahasranāmne puruṣāya śāśvate
sahasrakoṭīyuga
dhāriṇe namaḥ ..135..
MBh. 13.135.142*635, lines 5–8
iti śrīmahābhārate śatasāhasrya
saṁhitāyāṁ anuśāsanaparvaṇi dānadharme yudhiṣṭhirabhī
ṣmasaṁvāde śrīviṣṇusahasranāmastotraṁ saṁpūrṇaṁ ..
cha ..
śubhaṁ bhavat ..
śrīkṛṣṇārpaṇam astu ..
.. śrīviṣṇusahasranāmasamāptaḥ ..