Collection: | UPenn Ms. Coll. 390 |
Item: | ??? |
Repository: | Rare Book & Manuscript Library |
Institution: | University of Pennsylvania |
Location: | Philadelphia, Pennsylvania, United States of America |
Catalog: | Poleman |
Item: | 1599, ?, ?, 1576, 3147, 4531, 1567, 1133, 1369, 1673, 1664, 1757, 1909, 612, 1740, 1857 |
Colophon: |
ff. 15v-15v: śrīparameśvarārpaṇam astu || pāṭaṇakaropādhyāyasmagoviṃdabhadṛsyastū | nu āpānalikhitaṃ || || svārthaṃ parārbhaṃ || śrīgajānanaprasaṃta || śake 1711 saumyanāmasaṃvatsare udagayane mādhe māsi kṛṣṇapakṣe caturthyāṃ tithau || tad dine sarvo payo gī{tā}sārapustakaṃ samāptaṃ || khyārthaṃ parārthaṃ ca || || śrī || śrīprasaṃna || śrīsāṃbasadāśivaprasaṃnna || śrīkṛṣṇaprasaṃnna || śrīrāmacaṃdraprasaṃna || || |
Locus: | ff. 1-2v (complete) |
Part: | 1) skandapurāṇa, ṣūryakavaca |
Incipit: |
devāsuraiḥ sadāvaṃdhyaṃ grahaiś ca pariveṣṭitaṃ ||
dhyāyaṃ stavaṃ paṭhan nisaṃ mādi sa kavacaṃ sadā ||1|| |
Explicit: |
f. 2v l. 1-2: ādityasya namaskāraṃ ye kurvaṃti dine dine || janmāṃtarasahasreṣṭa dārityaṃ nopajāyate ||17|| |
Final rubric: |
f. 2v l.2: iti śrīskaṃdapurāṇe gaurī proktaṃ sūryakavacaṃ saṃpūrṇaṃ || |
Language: | Sanskrit in Devanagari script |
Locus: | f. 2v-5v (complete) |
Incipit: |
f. 2v: asya śrīśanaiścarastotramahāmaṃtrasya || kaśyapaṛṣiḥ anuṣṭupchaṃdaḥ || maṃ dagatiḥ saurir devatā || śaṃ bījaṃ || naṃ śaktiḥ || kṛṣṇavarṇam iti kīlakaṃ || śanaiścaraprasādasi{d}dhyarthaṃ jape viniyogaḥ || oṃ śanaiścarāya aṃ guṣṭhābhyāṃ namaḥ || ... |
Explicit: |
f. 5v l. 11: sarvapīḍāvinirmukto dīrghanī vibhaven naraḥ || |
Final rubric: |
f. 5v: iti śrī skaṃdapurāṇe śanaiścarastotraṃ saṃpūrṇaṃ || |
Language: | Sanskrit in Devanagari script |
Locus: | f. 6r (incomplete) |
Part: | 3) unidentified saturn-stotra [skandapurANa] |
Incipit: |
f. 6r: krūrāvalokanavaśād bhuvaṃ nāśayati yo graho ruṣṭaḥ || tuṣṭo dhanakanakasukhaṃ dadātu so 'smān śanaiścaraḥ pātu ||1|| yaḥ punar naṣṭarājyāya nalāya paritoṣitaḥ || svapne dadau nijaṃ rājyaṃ sa me sauriḥ prasīdatuḥ ||2|| |
Explicit: |
f. 6r: yo ṣṭabhir nāmabhiḥ stauti tasya tuṣṭo dadāty asau || tadīyaṃ tu bhayaṃ tasya svapne pi na bhaviṣyati ||6|| |
Language: | Sanskrit in Devanagari script |
Locus: | ff. 6r-7r (complete) |
Part: | 4) skandapurARa śanistuti |
Incipit: |
f. 6r l. 8: koṇasthaḥ piṃgalo babhruḥ kṛṣṇo rauṃdro{raudro'}ṃtako yamaḥ || sauriḥ śanaiścaro maṃdo pippalādena saṃstutaḥ || |
Explicit: |
f. 7r l. 3: nāradaṃ samanujñāya jagāma nijam āśramaṃ ||15|| |
Final rubric: |
f. 7r: iti śrī śanistutiḥ samāptā || |
Language: | Sanskrit in Devanagari script |
Locus: | ff. 7r-7v (complete) |
Part: | 5) vidhānamālā| śanyaṣṭaka |
Incipit: |
7r. l. 4: koṇaṃtako raudrayamo'tha babhuḥ kṛṣṇaḥ śaniḥ piṃgalasaurimaṃdaḥ || nisaṃ smṛto yo harate ca pīḍaṃ tasmai namaḥ śrīravinaṃdanāya ||1|| |
Explicit: |
f. 7v: sauriḥ śanaiścaro maṃdaḥ pippalādena saṃstutaḥ ||10|| etāni śani nāmāni prātar utthāya yaḥ padet || śanaiścarakrtāḥ vīḍā na bhavaṃti kadācana ||11|| |
Final rubric: |
f. 7v: iti vidhānamālāyāṃ śanyaṣṭakaṃ saṃpūrṇaṃ || |
Language: | Sanskrit in Devanagari script |
Locus: | f. 7v (incomplete) |
Part: | 6) mānasapūjā |
Incipit: |
f. 7v: ratnaiḥ kalpitam āsanaṃ himajalaiḥ snānaṃ ca divyāṃ varaṃ nānāratnavibhūṣitāṃ mṛgamadāmodāṃkitaṃ caṃdanaṃ || jātīcaṃpakavilvapatraracitaṃ puṣPaṃ ca dhūpaṃ tathā dīpaṃdevadayānidhepaśu†XXX†{pate hṛtkalpitaṃ gṛhyatām || 1 ||} Note: Text is cut off because folio 8 is missing - bf |
Language: | Sanskrit in Devanagari script |
Locus: | f. 9r- (incomplete) |
Part: | 7) skandapurāṇa brahamottarakhaṇḍa, pradoṣastotra |
Incipit: |
f. 9r: vā ||1|| ye nārcayaṃti giriśaṃ samaye pradoṣe ye py arcitaṃ paśupatiṃ praṇamaṃti nānye || ye tat kathā śrutipuṭair na pibaṃti mūḍhās te janmajanmasu bhavaṃti narā daridrāḥ ||2|| |
Final rubric: |
f. 9r: iti śrīskaṃdapurāṇe brahmotarakhaṃḍe pradoṣastotraṃ saṃpūrṇaṃ || |
Language: | Sanskrit in Devanagari script |
Locus: | f. 9v (complete) |
Part: | 8) Padmapurāṇa, ṣaṃkaṣṭanāśanastotra |
Incipit: |
f. 9v l. 1: punar daityaṃ samāyātaṃ dṛṣṭvā devāḥ savāsavāḥ || bhayaprakaṃ pitāḥ sarve viṣṇuṃ stotuṃ pracakramuḥ ||1|| |
Final rubric: |
f. 9v l. 9: iti śrīpadmapurāṇe saṃkaṣṭanāśanaṃ stotraṃ saṃspūrṇaṃ || |
Language: | Sanskrit in Devanagari script |
Locus: | ff. 9v-10r (complete) |
Part: | 9) Bhāgavata Purāṇa, ṣkandha 2, Catuḥślokībhāgavata |
Incipit: |
f. 9v: śrībhagavān uvāca śānaṃ paramaguhyaṃ te yad vitānasamanvitaṃ || sarahasyaṃ tad aṃgaṃ ca gṛhāṇa gaditaṃ mayā ||1|| |
Final rubric: |
f. 10r: iti śrībhāgavate mahāpurāṇe dvitiyaskaṃde catuḥślokībhāgavatasaṃpūrṇaṃ || ca || |
Language: | Sanskrit in Devanagari script |
Locus: | ff. 10r-11r (complete) |
Part: | 9) saptaślokīgītā |
Incipit: |
f. 10r l. 10: oṃm iti sarvataḥ sthāne kavim ūrdhvam ataḥ paraṃ || sarvasya manmanā ceti sūkṣmagītā prakīrtitaḥ ||1|| |
Final rubric: |
f. 11r l. 1-2: hariḥ 'oṃ0m tat sad iti śrīmadbhagavadgītā 0saptaślokīgītā samāptaḥ || || |
Language: | Sanskrit in Devanagari script |
Locus: | ff. 11r-12r (complete) |
Part: | 11) ṅītāsāra |
Incipit: |
f. 11r: oṃ asya śrībhagavadgītāsāramālāmaṃtrottamasya || śrībhagavān vedavyāsaṛṣiḥ || anuṣṭup ādinānā chaṃdāsi || śrīkṛṣṇaḥ paramātmā devatā || |
Final rubric: |
f. 12r: hariḥ oṃm || tat sad iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyā gītāsāraṃsamāptaṃ || |
Language: | Sanskrit in Devanagari script |
Locus: | ff. 12r-13v (incomplete) |
Part: | 11) aparādhastotra |
Incipit: |
f. 12r: ādau karmaprasaṃgāt kalayati kaluṣāṃ mātrakukṣau sthitaṃ māṃ ta[nmu]nmutrāmedhyamadhye kathayati nitarāṃ jāṭharo jātavedaḥ || |
Final rubric: |
f. 13v: iti śrīmasaramahaṃ sa parivrājakācārya-śrīmadśaṃkarācārya-viravitaṃ aparādhastotraṃ saṃpūrṇaṃ || || ca || |
Language: | Sanskrit in Devanagari script |
Locus: | ff. 13v-14r (complete) |
Part: | 13) hanumantadvādaśanāmastotra |
Incipit: |
f. 13v: manojavaṃ m[o]ārutatulyavegaṃ || jiteṃdriyaṃ buddhimatāṃ variṣṭaṃ || vātātmajaṃ vānarayūthamukhyaṃ śrīrāmadūtaṃ śaraṇaṃ prapadye || 1 || |
Final rubric: |
f. 14r: iti hanumaṃtadvādaśanāmastotrasaAptamāptaḥ || || ca || |
Language: | Sanskrit in Devanagari script |
Locus: | ff. 13r-14v (complete) |
Part: | 14) ṇāmopaniṣad |
Incipit: |
f. 14r: śrīpāṃduraṃgāya namaḥ || || oṃ dvāpārāṃtenārado brahmāṇaṃprati jagāma || |
Final rubric: |
f. 14v: iti nāmopaniṣatsamāptaṃ || || śrīrāmakṛṣṇārpaṇam astu || |
Language: | Sanskrit in Devanagari script |
Locus: | ff. 14v-15v (complete) |
Part: | 15) gaṅgāṣṭakastotra |
Incipit: |
f. 14v l. 4: mātuḥ śailasutā sapatnakasudhā śṛṃgāra-hārāvalī svargā rohaṇa-vaijayaṃti bhavatīṃ bhāgīrathīṃ prārthaye || |
Final rubric: |
f. 15v: iti vālmi[ī]kīviracitaṃ gaṃgāṣṭakastotraṃ saṃpūrṇaṃ || |
Language: | Sanskrit in Devanagari script |
Locus: | ff. 15v-15v (complete) |
Part: | 15) *navārṇavāja |
Incipit: |
l. 5: acamya || prāṇān āyamya || tithyādisaṃkīrtya || evaṃ guṇaviśeṣeṇa viśiṣṭāyāṃ puṇyatithau mama sakalakuṭuṃ bāṇāṃ sabhāryāṇāṃ saputrāṇāṃ kṣemasthair ya āyuṣya ārogya aiśvarya prāptyarthaṃ sarva abhiṣṭasakalamano ... |
Language: | Sanskrit in Devanagari script |
Form: | folia |
Material: | European paper with watermarks |
Watermark: | ??? |
Extent: | 16 |
Dimension: | 10.2 x 20.6 cm |
Foliation: | formula: 1-7, 9-15 |
Condition: | excellent; part 7 lacks beginning |
Additions: |
Mistakes covered over with yellow. some Marginal corrections. |
Color: | Mistakes covered over with yellow. |
Origin: | ??? zaka 1711, magha, kRSNapakSa, 14. tithi; ISO 8601: 1790-02-03 |
Acquisition: |
(David Nelson (2000: 203)) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:
“ The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet. Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892-1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown. ” |
SubjectLC: | Manuscripts, Sanskrit -- 18th century. |
SubjectLC: | Manuscripts -- India -- 18th century. |
Record revised: | ???date mo.??? 2010 |
---|