Manuscript Identifiers

Collection:UPenn Ms. Coll. 390
Item:2248
Repository:Rare Book & Manuscript Library
Institution:University of Pennsylvania
Location:Philadelphia, Pennsylvania, United States of America
Catalog:Poleman
Item:990

Contents

Work 1 (complete)

Locus:ff. 1r–44v
Author:Mahādeva Paṇḍita
Title:Harivaṁśoddyota
Rubric: f. 1v
.. atha hari!b!<v>aṁśodyoto likhyate ..
Incipit: f. 1v
asaṁbhavam iti . vidyut . vidyotanamātrakarī .. aśanir haṁtrī . rohitam iṁdradhanur !evācakraṁ!<eva cakraṁ>/<vācakaṁ> .. anuśuśruma ity anena yajñena yajñam a!ma!<ya>jaṁta devāṇ[V] 10.90.16a iti srūtiḥ tatra pramāṇām iti darśitaṁ . uccāvacāni anekaprakārāṇi apsu bhavattvād āpavo brahmā .. virājaṁ brahmāṇaṁ viṣṇur asṛjat .. savirājaṁ manuṁ . tatra na saṁbhṛgvādirūpo nārāyaṇavisargaḥ .. !saṁtva!<sattvaṁ> !maha!<mahad> iti . puruṣo manuḥ ..
Explicit: f. 44r
<...> śakalabhārataśravaṇasamāpanayanam . tena daśakṛttvobhārataśravaṇāmokṣo pi durlabho yathoktācāravaṁtaḥ puṁsaḥ pratiparvakṛtyama hi na cocyamāne tu viprebhyo rājanyaḥ parvaṇi parvaṇīti . haviṣyaṁ yavavrīhitilamudgaghṛtāni . hiraṇyarūpamaṁtra . yad vā śobhanavarṇaṁ hiraṇyam !itty!<ity> anvayaḥ ..
Final rubric: f. 44r
.. iti hari!b!<v>aṁśodyotaḥ samāptaḥ ..
Colophon: f. 44r
varṣe saṁvat 1835 jyeṣṭamāse śuklapakṣe triyodaśyāṁ saṁpūrṇaṁ kṛtāḥ ..
Note:The manuscript contains a non-metrical commentary on the Harivaṁśa without the base text itself. The glossing of words and technical phrasing of commentaries such as iti śeṣaḥ and ity arthaḥ is prevalent throughout. Words and phrases cited do not correlate closely with the Pune critical edition of the Harivaṁśa itself, but most of the topics dealt with in the manuscript are found in the Harivaṁśa. Topics mentioned in final rubrics in the text include the following: pṛthūpākhyāna on f. 3r, ādityavaṁśānukīrtana on f. 4r, rukmiṇivadha on f. 15r, pārijātaharaṇa on f. 18v, jalakrīḍā on f. 21v, harivaṁśa on f. 22v, śambaravadha on f. 23r, hariharātmakastava on f. 24v, bāṇayuddha āścarya on f. 24v, bhaviṣya on f. 25v, prāgvaṁśapramāsṛṣṭi on f. 33v, puṣkaraprādurbhāva on f. 42r, varāhaprādurbhāva on f. 42v, kaśyapastava on f. 43v, and vāmanaprādurbhāva on f. 44r. The commentary, not mentioned explicitly by Parashuram Lakshman Vaidya in his introduction to the critical edition of the Harivaṁśa p. xiv, was probably appropriately considered by him a ṭippana.
Language:Sanskrit in Devanāgarī script

Physical description

Form:Folia
Material:Paper
Extent:43 folia
Dimension:39.9 x 16.5 cm (h x w)
Foliation: Foliated on the upper left and lower right on the verso of each folio but on the recto of the last, f. 44 . Folio number 15 is skipped, although the text appears to be continuous between f. 14 and f. 16 and the number 15 is written beneath number 14 on the verso of f. 14 by another hand by which is also written in a mixture of lang Sanskrit and lang Hindi in the upper left corner, "The number 14 and 15 occur on one and the same" ( quote caturdaśa pañcadaśa !ai!<ai>katra hai aṁka ).
   Formula:1–14, 16–44
   Signatures:harivaṁ0 u0 appears above the folio number in the upper left margin (harivaṁśa u0 on f. 1v, and hari0 u0 on f. 2f. 4, f. 6, and f. 10), and rāma appears above the folio number in the lower right margin on each folio.
Collation: single folia
Condition:Excellent.
Binding: Unbound
Seal: A circular stamp in green ink on the right of f. 1r and f. 44v reads Library University Pennsylvania.
Layout:Twelve lines per page.

Hands

Hand 1:Clearly written with a reed.
Additions:

Insertions appear in the bottom margin on f. 13r, and f. 19r; in the right margin on f. 35r, and in the left margin on f. 33r, and f. 37v.

Decoration

Color:The invocation, title, colophons, daṇḍas and double daṇḍas appear in red. Mistakes are covered over with yellow on f. 6v, f. 11v, f. 20r, f. 30v, and crossed out in red on f. 19v, f. 24v, f. 26r, f. 40r, f. 42r.
Border:Triple vertical lines in red frame the left and right margins and left and right edges of each page. On f. 1v and f. 44r the text is framed in a very attractive bordering device in yellow, black, and red.
Illustration:In the center of f. 1v and f. 44r is a drawing of a lotus in maroon, red, green, and yellow.

History

Origin:The colophon states that the manuscript was completed on the 13th day in the bright half in the month of {j}yezWa in the year 1835 of the vikramasaṁvat era, which corresponds with Monday, 8 June 1778 c.e..
Acquisition: David Nelson (2000: 203) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:

The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet.

Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892–1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown.

Subject headings

SubjectLC:Manuscripts, Sanskrit – 18th century.
SubjectLC:Manuscripts – India – 18th century.
SubjectSL:Itihāsa. Narrative, Epic, History

Record history

Revised: 4 December 2011

Facsimile  (work )

Whole image     Individual pages
f. 1r     f. 1r  
f. 1v, f. 2r     f. 1v  f. 2r  
f. 2v, f. 3r     f. 2v  f. 3r  
f. 3v, f. 4r     f. 3v  f. 4r  
f. 4v, f. 5r     f. 4v  f. 5r  
f. 5v, f. 6r     f. 5v  f. 6r  
f. 6v, f. 7r     f. 6v  f. 7r  
f. 7v, f. 8r     f. 7v  f. 8r  
f. 8v, f. 9r     f. 8v  f. 9r  
f. 9v, f. 10r     f. 9v  f. 10r  
f. 10v, f. 11r     f. 10v  f. 11r  
f. 11v, f. 12r     f. 11v  f. 12r  
f. 12v, f. 13r     f. 12v  f. 13r  
f. 13v, f. 14r     f. 13v  f. 14r  
f. 14v, f. 16r     f. 14v  f. 16r  
f. 16v, f. 17r     f. 16v  f. 17r  
f. 17v, f. 18r     f. 17v  f. 18r  
f. 18v, f. 19r     f. 18v  f. 19r  
f. 19v, f. 20r     f. 19v  f. 20r  
f. 20v, f. 21r     f. 20v  f. 21r  
f. 21v, f. 22r     f. 21v  f. 22r  
f. 22v, f. 23r     f. 22v  f. 23r  
f. 23v, f. 24r     f. 23v  f. 24r  
f. 24v, f. 25r     f. 24v  f. 25r  
f. 25v, f. 26r     f. 25v  f. 26r  
f. 26v, f. 27r     f. 26v  f. 27r  
f. 27v, f. 28r     f. 27v  f. 28r  
f. 28v, f. 29r     f. 28v  f. 29r  
f. 29v, f. 30r     f. 29v  f. 30r  
f. 30v, f. 31r     f. 30v  f. 31r  
f. 31v, f. 32r     f. 31v  f. 32r  
f. 32v, f. 33r     f. 32v  f. 33r  
f. 33v, f. 34r     f. 33v  f. 34r  
f. 34v, f. 35r     f. 34v  f. 35r  
f. 35v, f. 36r     f. 35v  f. 36r  
f. 36v, f. 37r     f. 36v  f. 37r  
f. 37v, f. 38r     f. 37v  f. 38r  
f. 38v, f. 39r     f. 38v  f. 39r  
f. 39v, f. 40r     f. 39v  f. 40r  
f. 40v, f. 41r     f. 40v  f. 41r  
f. 41v, f. 42r     f. 41v  f. 42r  
f. 42v, f. 43r     f. 42v  f. 43r  
f. 43v, f. 44r     f. 43v  f. 44r  
f. 44v     f. 44v  


Transcription (text structure)

.. śrīgaṇeśāya namaḥ ..

.. atha hari!b!<v>aṁśodyoto likhyate ..
asaṁbhavam iti . vidyut . vidyotanamātrakarī .. aśanir haṁtrī . rohitam iṁdradhanur !evācakraṁ!<eva cakraṁ>/<vācakaṁ> .. anuśuśruma ity anena yajñena yajñam a!ma!<ya>jaṁta devāṇ[V] 10.90.16a iti srūtiḥ tatra pramāṇām iti darśitaṁ . uccāvacāni anekaprakārāṇi apsu bhavattvād āpavo brahmā .. virājaṁ brahmāṇaṁ viṣṇur asṛjat .. savirājaṁ manuṁ . tatra na saṁbhṛgvādirūpo nārāyaṇavisargaḥ .. !saṁtva!<sattvaṁ> !maha!<mahad> iti . puruṣo manuḥ .. ( HV. 1.31–1.40 )
śatarūpākṛto jñāto jhyātetyāha .. apavasyeti . vairājād iti .. virāṭ sūnor manoḥ sā śatarūpā vīranāmānaṁ putram asūtā .. tasmāt kāmyāyāṁ kardamaprajāpatiputryāṁ priyavratottānapādauv iti .. sargāṁtaratvād vīrā patya!ttvaṁ!<tvaṁ> na viruddhaṁ .. tathā kāmyāyāḥ sodarāḥ kardamasya catvāraḥ .. !saṁ!<sa>mrāḍādayaḥ putrāḥ . vīrākāmye śatarūpā !putryā . vi!<putryāv i> !tty!<ty> eke . tad acāru .. vīraṁ śatarūpā vyajāyata .. kāmyā nāma mahāvāho karddamasya prajāpateḥ .. kanyeti darśanāt . vīrāt kāmye ti paṁcamī darśanāt. vic ca . apaśyaṁtamāḥ anyad atiriktaṁ tatrāṁtaram anālocayaṁtaṁ . apaspatiṁ . apām īśaṁ . tasmai auttanapādāya . brahmā tra vyāpakatvād viṣṇur eva . putra iti nāmāvṛkaṇam iti . vṛkeraṇapratyaye mūrddhanyāṁ taṁ auśija iti ṣaṣṭasya nāma . apacāreṇa . rājadharma tyāgena mahān ṛṣiḥ . rājaṛṣiḥ . pṛthuḥ .. aṁtarddhinekaḥ . pādī cāparaḥ . aṁtarddhāno ṁtarddhir eva . vyajaś cājinaś ceti dvau vyajājinau . haviddhānād anaṁtaraṁ . pra jāvarddhitā ity anvayaḥ . prācīnāgrāḥ kuśāś cirajīvitvād vidyamāne pitṛpitāma!ha!<hā>diṣu paitryakarmābhāvāt daivikaśrāddhaparatvam etat .. saṁtates tatra ca prācīnāgrā eva kuśā ity arthaḥ . prācīnaṁ varhir iti .. samudrasya pṛthivītalacāriṇaḥ . śaṁtanuvad devakāryavaśād avanim a vatīrṇaispa/isya/drasya<indrasya>/<rudrasya> tanayāyāṁ savarṇāyāṁ kṛtadāro bhavad !itty!<ity> anvayaḥ .. apṛthak ekam eva dharmaṁ caraṁti te .. militvety arthaḥ .. atra dakṣasya paścāt śatakanyākathanaṁ ṣaṣṭikanyāvarṇṇanena purāṇādau na viruddhaṁ .. sargāṁtaratvāt .. aṁguṣṭād dakṣiṇād brahmaṇaḥ saṁbhūya kathaṁ prācetasatvaṁ . prāyetya trottaraṁ .. utpattiś ca nirodhaś ceti .. tenāsya janmāṁtaram iti . na virodhaḥ .. jyeṣṭyaṁ śvaśuratvādinā kāniṣṭyaṁ jāmātṛtvādinā cara api tu tapa eva garīyo jyeṣṭatāhetuḥ . ( HV. 2.1–2.55 )
yaṁ kaśyapa iti dakṣaśāpabhayād yaṁ kaśyapo dakṣaduhitari janayām āsa .. asiknyām eveti . brahmaṇaḥ prā gjātas tato tikruddhena dakṣeṇa !sa!<śa>ptatvād asiknyāṁ vīraṇaprajāpatikanyāyāṁ dakṣād evotpanna iti nākulatākāpī!tty!<ty> arthaḥ . parameṣṭhinā kaśyapena nāgavīthī .. yāmyāḥ kanyāḥ yāminyaḥ yāmīputryāḥ . viṣalavānāmno jajñe .. āpa !itty!<ity> akārāṁtadīrghā ca nāmaṁ . pādena sra ṣṭavyajātasya yat tejas tac caturthāṁśena . !ttva!<tva>ṣṭuś caivā!ttma!<tma>jā iti . vaṁśakathanaprastāvād rudrasya tvaṣṭu-viśvarūpa-hara-vahurūpa-tryaṁvakāparā jitā paṁca putrāḥ kathitāḥ .. etenājaikapād-ahirvudhna-tvaṣṭṛ-rudra-vṛṣākapiḥ śaṁbhu-kaparddi-raivata-mṛgavyādhi-sarpa-kapālina ekādaśaru drā iti siddhaṁ .. śataṁ tv evam iti .. tvaṣṭrusaṁtativadanāṁtarudrasaṁtatyā pūraṇīyam iti na purāṇavirodhaḥ .. vasuprastāvād uktasya kaśyapā patyānuktyāropāt kāsyapasaṁtatiṁ vita!!ttyā<tyā>ha . ( HV. 3.2–3.93 )
<...> ttyayairūḍhaṁ .. paṇyaṁ vikrayasthānaṁ ..
pṛ!thu!<thū>pākhyānaṁ ..6.. ( HV. 4.1–6.49 )
tathaiva merusāvarṇā ity anena purāṇaprasiddhaṁ sāvarṇānāṁ pṛthag viśeṣaṇaṁ kaṭākṣitaṁ . ta
<...> darśitāni yena saḥ kratuparṇaḥ .. na tu kratuparṇa iti tannāmāgre tatputrasyārttaparṇir ity apatyapratyayena darśanāt ..
ādi!tyaṁ!<tya>vaṁśānukīrttanaṁ .. ( HV. 8.1–10.80 )
<...> vāt . sauvarṇena suvarṇamayena aṣṭāpadena sārīphalakena . vāsudevena na hata ity ādi ..
vaiśaṁpāyanavacaḥ . rukmiṇivadhaḥ . ( HV. 82.1–91.1 )
āvarji taṁ vakram iva baladevamahātmyaṁ ..
<...> vṛṣaketunā maheśvareṇa . satabhāgaṁ niyogam ābharaṇaṁ gaṇārājādīnāṁ samūhāḥ .. pāṁḍavāś cānayām āsetyādiparyālocanāt ..
iti pārijātaharaṇaṁ .. ( HV. 92.63–94.23 )
<...> gena pradyumnaparivarttitena viśiṣṭāś cākāreti śeṣaḥ .. paṁcabhir iṁdratulyaiḥ kṛṣṇa-rāma-pradyumnāniruddha-sāmbaiḥ . kusumārajātichālikya chāyayā sukumāratarāṁgāḥ gaṁdharvajātiḥ . śāstrānuga iva vitrīkṛtya pravarttitā .. sthaleṣu uttamasthāneṣu devavrāhmaṇāgre ata evo ktaṁ ma!rttye!<rttye>ṣu ma!rttyā!<rtyā>n deśīrāgān eva ..
iti jalakrīḍā samāptā .. ( HV. 55.39–56.46 )
aśvādhīne avasara .. iti kādācitke kanyāharaṇāvasara ity a
<...> didhāraṇam api rājāna eva cakrur ity arthaḥ . parivarhān parichadān ..
iti haribaṁśaḥ .. ( HV. 94.28 )
ādāścaryapaṁcathan .. narakavadhaṁ ma[ma]ṇipa rvatādikathā prasaṁgāgatapārijātaharavistarakvanaprasaṁgāgatī dhakavadhaṣadhuravadhatanmadhyekīrttitaḥ . nikuṁbhadehatrayakīrttanaprasaṁ gāgatajalakrīḍābhāṇumatīharaṇatikuradvitīyadehavadhatatprasaṁgāgatava[jña]jranābhavadher aṁnatireti na kīrttanagavasaraprāptā [militā]
<...> sahānuvajñāśvena bhrātā vajranābhamurnoneruddhasyayaḥ sasānuvarttāḥ . nāthinyāḥ sopatāyāyāḥ devarājamukhena māyāvatyāra titvakathanaṁ pradyumnasya cakāra .. saiṁnyā sainyasaṁvaddhā vīrāḥ .. saṁbodhayapūrvajātiṁ .. sākṣayavaitamasmād vyasanāghorād ity arthaḥ
<...>
.. [va]śaṁvaravadhaḥ .. ( HV. 97.25 )
<...> pāṭhaḥ .. yajuṣā stutety eke paṭhaṁti . [darśayan pārśvam āgatāḥ]
.. hariharātmakastavaḥ .. ( HV. 31.72 )
<...>
<...>
.. iti vāṇayuddhaṁ ā ścaryaṁ sarvaṁ samāptaṁ .. ( HV. 111.1–113.82 )
<...>
<...>
.. bhaviṣyaṁ samāptaṁ .. ( HV. 115.24–117.44 )
<...>
<...>
.. prāgvaṁśapramāsṛṣṭiḥ .. ( HV. 31.7–31.26 )
<...>
<...>
.. puṣkaraprādu[ra]rbhāvaḥ samāptaḥ .. ( HV. 31.71 )
<...>
<...>
.. varāhaprādurbhāvaḥ samā ptaḥ .. ( HV. 31.72–33.24 )
<...>
<...>
kaśyapastava .. ( HV. 3.93–3.103 )
<...>
<...>
vāmanaprādurbhāvaḥ samā !ptāḥ!<ptaḥ> .. ( HV. 3.66 )
<...> śakalabhārataśravaṇasamāpanayanam . tena daśakṛttvobhārataśravaṇāmokṣo pi durlabho yathoktācāravaṁtaḥ puṁsaḥ pratiparvakṛtyama hi na cocyamāne tu viprebhyo rājanyaḥ parvaṇi parvaṇīti . haviṣyaṁ yavavrīhitilamudgaghṛtāni . hiraṇyarūpamaṁtra . yad vā śobhanavarṇaṁ hiraṇyam !itty!<ity> anvayaḥ ..
.. iti hari!b!<v>aṁśodyotaḥ samāptaḥ ..
varṣe saṁvat 1835 jyeṣṭamāse śuklapakṣe triyodaśyāṁ saṁpūrṇaṁ kṛtāḥ ..
śubhaṁ ..