Manuscript Identifiers

Collection:Indic Manuscripts
Item:36
Repository:John Hay Library
Institution:Brown University
Location:Providence, Rhode Island, United States of America
Catalog:Poleman
Item:811

Contents

Work 1

Author:kṛṣṇa dvaipāyana vyāsa
Title:mahābhārata
Part:parvan 13-18
Cover rubric: left side of cover:
Sanscrit Mahabharata. 13. Anusasaneeka Parvam. 14. Aswametha Parvam. 15. Ausramavasa Parvam. 16. Mousala Parvam. 17. Mahaprastaneeka Prarvam 18. Swargarohana Parvam
Cover rubric: right side of cover:
saṃskṛtamahābhāratamu
13. anuśāsananīka parvamu
14. aśvametha parvamu
15. āśrama vāsa parvamu
16. Mousala mausala parvamu
17. mahāprasthānīka parvamu
18. svargārohāṇa parvamu

   Work 1.1

   Locus:f. [I]1-[I]145 (complete)
   Author:kṛṣṇa dvaipāyana vyāsa
   Title:mahābhārata
   Part:parvan 13 =anuSAsanaparvan
   Incipit: f. [I]1r:
yudhiṣṭhirauvāca śamo bahuvidhākāraḥ sūkṣma uktaḥ pitāmaha
(MBh. 13.1.1ab)
   Explicit: f. [I]145r:
anujñāpya ca te sarve nyavartanta janādhipāḥ
(MBh. 13.54.34.cd)
   Final rubric: f. [I]145r, line 8-9:
iti śrīmahābhārate śatasahasrikāyāṃ saṃhitāyāṃ vaiyāśikyāṃ ānuśāsanikeparvaṇi bhīṣmasvargārohaṇaṃ nāma saptacatvāriṃśaduttaradvitaśatatamo dhyāyaḥ || ānuśāsanikaparvaṇisamāptaṃ ||
   Language:Sanskrit in Telugu script

   Work 1.2

   Locus:ff. [II]1-[II]84 (complete)
   Author:kṛṣṇa dvaipāyana vyāsa
   Title:mahābhārata
   Part:parvan 14 =aSvamedhaparvan
   Incipit: f. [II]1r:
vaiśaṃpāyanaḥ | kṛtodakaṃ tu rājānaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ |
(MBh. 14.1ab)
   Explicit: f. [II]84r:
cintayasva nadāviṣṇumattari kurūdvahā || tenachasinanyena tad viṣṇo pparamaṃ padaṃ ||
(MBh. ??)
   Final rubric: f. [II]84r, line 7:
iti śrīmahābhārate śatasahasrikāyāṃ saṃhitāyāṃ vaiyyāśikyāṃ śrīmad āśvamedhake parvaṇi vaiṣṇasadharmaśāstre śrībhagavadvārikāprayāṇaṃ nāma śatābhikeṣaṣṭo dhyāyaḥ ||
   Colophon: f. [II]84r, line 7-9:
vikrama nāma saṃvatsaranijaje10 budhavāraṃ varkuyiṃkkolliśaṃkkarayyagārikicuṃḍḍiśītā
rāmayavrāśina aśvamedhaparvaṇinamāptaḥ || ī
   Language:Sanskrit in Telugu script

   Work 1.3

   Locus:ff. [II]86-102 (complete)
   Author:kṛṣṇa dvaipāyana vyāsa
   Title:mahābhārata
   Part:parvan 15 =ASramavAsaparvan
   Incipit: f. [II]86r:
janamejayaḥ prāpya rājyaṃ mahābhāgāḥ pāṇḍavā me pitāmahāḥ
katham āsan mahārāje dhṛtarāṣṭre mahātmani
(MBh. 15.1.1)
   Explicit: f. [II]102v, line 5:
yudhiṣṭhiras tu nṛpatir nātiprītamanās tadā
kaurayām āsa tad rājyaṃ nihatajñātibāndhavaṃ
(MBh. 15.47.27)
   Final rubric: >f. [II]102v, line 5:
iti śrīmahābhārate śatasahasrikāyāṃ saṃhitāyāṃ vaiyyāśikyāṃ āśramavāsaparvaṇi paṃcacatvāviṃśodhyāyaḥ | āśramavāsaparva samāptaṃ ||
   Language:Sanskrit in Telugu script

   Work 1.4

   Locus:ff. [II]103-[II]107 (complete)
   Author:kṛṣṇa dvaipāyana vyāsa
   Title:mahābhārata
   Part:parvan 16 =mOsalaparvan
   Incipit: f. [II]103r:
vaiṣaṃpāyanaḥ | ṣaṭtriṃśe tv atha saṃprāpte varṣe kauravanandanaḥ
dadarśa viparītāni nimittāni yudhiṣṭhiraḥ ||
(MBh. 16.1.1)
   Explicit: f. [II]107v:
praviśya ca purīṃ vīraḥ samāsādya yudhiṣṭhiram
ācaṣṭa tad yathāvṛttaṃ vṛṣṇyandhakajanaṃ prati
(MBh. 16.9.38)
   Final rubric: f. [II]107v, line 6:
iti śrīmahābhārate śatasahasrikāyāṃ saṃhitāyāṃ vaiyyāśikyāṃ mausalaparvaṇi navamo dhyāyaḥ |
   Language:Sanskrit in Telugu script

   Work 1.5

   Locus:ff. [II]108-109 (complete)
   Author:kṛṣṇa dvaipāyana vyāsa
   Title:mahābhārata
   Part:parvan 17 =mahAprasTAnikaparvan
   Incipit: f. [II]108r:
janamejayaḥ | evaṃ vṛṣṇyandhakakule śrutvā mausalam āhavaṃ
pāṇḍavāḥ kiṃ akurvaṃta tathā kṛṣṇe divaṃ gate
(MBh. 17.1.1)
   Explicit: f. [II]109v, line 8-9:
yatra sā bṛhatī śyāmā buddhisattvaguṇānvitā
draupadī yoṣitāṃ śreṣṭhā yatra caiva priyā mama
(MBh. 17.3.36)
   Final rubric: f. [II]109v, line 9:
iti śrīmahābhārate śatasahasrikāyāṃ saṃhitāyāṃ vaiyyāśikyāṃ mahāprasthānike parvaṇi tṛtiyo dhyāyaḥ |
   Colophon: f. [II]109v, line 9:
śrīrāmācaṃdrāye namaḥ ||
   Language:Sanskrit in Telugu script

   Work 1.6

   Locus:ff. [II]110-[II]113 (complete)
   Author:kṛṣṇa dvaipāyana vyāsa
   Title:mahābhārata
   Part:parvan 18 =svargArohaRaparvan
   Incipit: f. [II]110r:
janamejayaḥ | svargaṃ triviṣṭapaṃ prāpya mama pūrvapitāmahāḥ
pāṃḍavā dhārtarāṣṭrāś ca kāni sthānāni bhejire
(MBh. ???)
   Explicit: [II]113r, lines 2-4:
itihāsam imaṃ puṇyaṃ mahārthaṃ vedasammitaṃ |
śrāvayed yas tu varṇāṃs trīn kṛtvā brāhmaṇam agrataḥ ||
(MBh. 18.5.43) iha kīrtiṃ parāṃparaṃ prāya bhogavān sukham aśnute |
vyāsaprasādena punari svargalokaṃ ca gacchati |
etad viditvā sarvaṃ tu sarvavedārdhavidbhavet |
pūjanīyasrasatataṃ mānanīyyo bhavedvijaḥ |
(MBh. 18*0052_2-5)
   Final rubric: [II]113r, lines 4-5:
iti śrīmahābhārate śatasahasrikāyāṃ saṃhitāyāṃ vaiyyāśikyāṃ svargārohaṇaparvaṇi pañcamo dhyāyaḥ |
   Language:Sanskrit in Telugu script

Physical description

Form:folia
Material:palm leaf
Extent:259
Dimension:5 x 49 cm
Foliation:Two sets of numbering; The 2nd numbering immediately follows where the first set ends; 2nd numbering missing folio 85; Appears that the text is all there but the scribe misnumbered the folios leaving out 85.
formula: [i-ii], I: 1-145; II: 1-84, 86-113
Condition:Very good condition; browned leaves; minimal fraying at the edges; a few cracked and split leaves that don't interfere with legibility; occassional worm holes that can create lacunae; a spot of white paste appears in some margins on the recto of each folio, often covering the number; A small upper right corner fragment is included with the manuscript, however there were no folios missing a section that would match up with this fragment.
Binding: Wooden covers with tying cord and a metal peg through lateral holes.
Condition: good.

Hands

Additions:

Uninked, etched note mid center of folio “anuśāsanīkaparvaṃ” 147 Illegible writing followed by number 56 Illegible writing followed by number 11 folio [i]r

Note in center of folio in black ink, unetched: “anuśāsanīkaṃ” Note in center in black ink written over some text crossed out: “aśvameta” Note in center uninked, etched: “āśramavāsaṃ” 45 “mavusalaparvaṃ” 6 “mahāprastanikaṃ” 3 “svargārohāṇaṃ” 5 folio [ii]r

Note in left margin: Etched and inked: “śubhamastu” “anuśāsanīkaṃ” “śrīrāmā” In black ink, unetched: “pat|trik|ā i” “ā” 145 folio [I]1r

Note in left margin: “śrīgaṇādhi” “pataye namaḥ” “viṣṇusaha” “sranāmālu” “śrīrāmā” folio [I]130r

Note in left margin: Appears to be from the anuśāsanaparvan 13.135.26a-28b: “rudrobahu” ? “rābabhṇrvi” “śvayoniśśuci” “śravāḥ | amṛtaḥ” “śśāśvatasdhāṇu” “rvarāroho” “mahātapāḥ |” “sarvagassarvavi” “dbhānurvihvakse” “nojanārdanaḥ” “vedovedavidavyaṃ” “govedāṃgove” “davitkaviḥ | lokā” “dyakṣaḥsurādhyakṣo” “dharmādhyakṣaḥkṛtā” “kṛtaḥ” folio [I]130v

Note in left margin: “śrīgaṇādhipata” “yenamaḥ || śrī” “śivasahasranā” “mālū ||” 139 (page numbering) “śrīrāmā” folio [I]139r

Note in left margin: Inked and etched: “śrīmahāgaṇādhi” “patayenamaḥ” “śubhamastu” “avighnamastu” “śrīrāmajayaṃ” “aśvamedhapa” “rvaṇi śrī śrī śrī” In upper left corner of margin in black ink, unetched: “patri” ? In mid left margin in black ink, unetched: “ā” 84 folio [II]1r

Note in left margin in black ink, unetched: 84 folio [II]84r

Note in left margin: Inked and etched: “śubhamastu” “āśramavā” “saparva” “śrīrāmā” In black ink, unetched: “patri” ? “ā” 17 folio [II]86r

Note in margin in black ink: 17 folio [II]102r

Note in left margin: Etched and inked: “mausala” “parvaṃ” “śrīrāmā” In black ink, unetched: 103 “patri” ? “ā” 51 folio [II]103r

Note in left margin: Etched and inked: “śubhamastu” “mahāprasdhā” “nikaparvaṃ ||” “śrīrāmā” In black ink, unetched: “patri” ? “ā” 2 folio [II]108r

Note in left margin in black ink, unetched: 2 folio [II]109r

Note in left margin: Etched and inked “śubhamastu” “svargāro” “haṇaparva ||” “śrīrāmā” In black ink, unetched: “patri” ? “ā” 4 folio [II]110r

Note in left margin in black ink, unetched: 4 folio [II]113r

Decoration

Illustration:flowers in some left margins

History

Origin:cuMqqiSItArAmaya Finished writing the aśvamedhaparvan on Wednesday the 10th, in the year Vikrama.

[II]84r, line 8:
“yādṛśaṃ pustukaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā | śrī|badh|v|aṃvāsubad|ṣ|aṃvā mama doṣena vidyate || vikrama nāma saṃvatsaranijajes 10 budhavāraṃvarkuy iṃkkolliśaṃkkarayya gāriki cuṃḍḍiśītā”

Acquisition: (Stuart C. Sherman (1977: 79)) describes the acquisition of the Indic manuscripts in the Brown University Library as follows:

Indic Manuscripts

A collection of fifty-three codices (not after 1800) in Burmese, Cambodian, Telugu Skandhas, Bengali, and Sinhalese script on palm leaves with lacquered wood covers tied with cords. Subjects include Buddhist canon, Pālī grammar and lexicons, Epics, Dance, Drama, and a treatise on midwifery and diseases of women. Recorded in ( A Census of Indic Manuscripts in the United States and Canada, by Horace I. Poleman, New Haven: American Oriental Society, 1938. ) Register available.

Gift of Baptist missionaries to Burma, among whom was Adoniram Judson Brown Class of 1807, who first translated the Bible into Burmese.

Subject headings

SubjectLC:Mahābhārata
SubjectLC:Manuscripts, Sanskrit -- 18th century
SubjectLC:Manuscripts -- India -- 18th century

Facsimile

page1.png
page2.png

Transcription

parvan 13:
f. [I]1r:
yudhiṣṭhirauvāca śamo bahuvidhākāraḥ sūkṣma uktaḥ pitāmaha ...
(MBh. 13.1.1ab)
f. [I]145r:
... anujñāpya ca te sarve nyavartanta janādhipāḥ
(MBh. 13.54.34.cd) f. [I]145r.l8:
iti śrīmahābhārate śatasahasrikāyāṃ saṃhitāyāṃ vaiyāśikyāṃ ānuśāsanikeparvaṇi bhīṣmasvargārohaṇaṃ nāma saptacatvāriṃśaduttaradvitaśatatamo dhyāyaḥ || ānuśāsanikaparvaṇisamāptaṃ ||
f. [I]145r.l9:
ānuśāsanikaparva śṛtvā bhaktisamavitaḥ |
saubhāgyadānaṃ kūrvīta hemakapyapurassaraṃ |
maṇividrāmamuktanāṃ caṃvanāgaruvāsasāṃ |
kastūrikuṃkumārināṃ sugaṃdhānāṃ ca sarvaśaḥ |
saurabheyagavāṃ caiva vājināṃ javaśālināṃ
f. [I]145v.l1:
annodakānāṃ viprebhyaḥ mālyāni ca phalāni
yudhāśaktikaro datvā phalapūrṇam avāpnuyāt |
trayodaśaṃ sarvaśubhaṃ trivargaphaladāyakaṃ |
śṛtvādāpatrayomatyaḥ sadyo mucyet asaṃśayaḥ | śrīkṛśṇārpaṇamastu | śrīvāsudevabrahmaṇe namaḥ | śrīrāmacaṃdrabrahmaṇenamaḥ śrīhayagrivāya namaḥ | śrīvedavyāsāya namaḥ | śrīlakṣminṛsiṃhabrahmaṇe namaḥ parvan 14:
f. [II]1r:
śrīrāmakṛṣṇāyanamaḥ | hariḥ || vaiśaṃpāyanaḥ | kṛtodakaṃ tu rājānaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ | ...
(MBh. 14.1ab)
f. [II]84r:
... cintayasva nadāviṣṇumattari kurūdvahā || tenachasinanyena tad viṣṇo pparamaṃ padaṃ ||
(MBh. ??)
f. [II]84r.l7:
iti śrīmahābhārate śatasahasrikāyāṃ saṃhitāyāṃ vaiyyāśikyāṃ śrīmad āśvamedhake parvaṇi vaiṣṇasadharmaśāstre śrībhagavadvārikāprayāṇaṃ nāma śatābhikeṣaṣṭo dhyāyaḥ ||
f. [II]84r.l7:
śrīrāmā
kṛṣṇārpaṇam astu śrīlakṣmīnṛsiṃhmārpaṇam astu || || hariḥ || dīṃ || yādṛśaṃ pustukaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā |
śrī|badh|v|aṃvāsubad|ṣ|aṃ vā mama doṣe na vidyate || vikrama nāma saṃvatsaranijaje10 budhavāraṃ varkuyiṃkkolliśaṃkkarayyagārikicuṃḍḍiśītā
rāmayavrāśina aśvamedhaparvaṇinamāptaḥ || śrīmaṃgaḷamahā śrī śrīṃjeyunu śrī śrī śrī śrī śrī karakṛtam avarādhaṃ kṣaṃtum arhati naṃtaḥ || śrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīr a parvan 15:
f. [II]86r:
janamejayaḥ prāpyar ājyaṃ mahābhāgāḥ pāṇḍavā me pitāmahāḥ
katham āsan mahārāje dhṛtarāṣṭre mahātmani ...
(MBh. 15.1.1)
f. [II]102v.l5:
... yudhiṣṭhiras tu nṛpatir nātiprītamanās tadā
kaurayām āsa tad rājyaṃ nihatajñātibāndhavaṃ
(MBh. 15.47.27) iti śrīmahābhārate śatasahasrikāyāṃ saṃhitāyāṃ vaiyyāśikyāṃ āśramavāsaparvaṇi paṃcacatvāviṃśodhyāyaḥ | āśramavāsaparva samāptaṃ ||
f. [II]102v.l6:
śrīrāmācaṃdrāye namaḥ || parvan 16:
f. [II]103r:
vaiṣaṃpāyanaḥ | ṣaṭtriṃśe tv atha saṃprāpte varṣe kauravanandanaḥ
dadarśa viparītāni nimittāni yudhiṣṭhiraḥ || ...
(MBh. 16.1.1)
f. [II]107v:
... praviśya ca purīṃ vīraḥ samāsādya yudhiṣṭhiram
ācaṣṭa tad yathāvṛttaṃ vṛṣṇyandhakajanaṃ prati
(MBh. 16.9.38)
f. [II]107v.l6:
iti śrīmahābhārate śatasahasrikāyāṃ saṃhitāyāṃ vaiyyāśikyāṃ mausalaparvaṇi navamo dhyāyaḥ | śrīrāmācaṃdrāyenamaḥ || parvan 17:
f. [II]108r:
janamejayaḥ | evaṃ vṛṣṇyandhakakule śrutvā mausalam āhavaṃ
pāṇḍavāḥ kiṃ akurvaṃta tathā kṛṣṇe divaṃ gate ...
(MBh. 17.1.1)
f. [II]109v.l8:
... yatra sā bṛhatī śyāmā buddhisattvaguṇānvitā
draupadī yoṣitāṃ śreṣṭhā yatra caiva priyā mama
(MBh. 17.3.36) iti śrīmahābhārate śatasahasrikāyāṃ saṃhitāyāṃ vaiyyāśikyāṃ mahāprasthānike parvaṇi tṛtiyo dhyāyaḥ | śrīrāmācaṃdrāye namaḥ || parvan 13:
f. [II]110r:
janamejayaḥ | svargaṃ triviṣṭapaṃ prāpya mama pūrvapitāmahāḥ
pāṃḍavā dhārtarāṣṭrāś ca kāni sthānāni bhejire ...
(MBh. ???)
f. [II]113r.l2:
... itihāsam imaṃ puṇyaṃ mahārthaṃ vedasammitaṃ |
śrāvayed yas tu varṇāṃs trīn kṛtvā brāhmaṇam agrataḥ ||
(MBh. 18.5.43) iha kīrtiṃ parāṃparaṃ prāya bhogavān sukham aśnute |
vyāsaprasādena punari svargalokaṃ ca gacchati |
etad viditvā sarvaṃ tu sarvavedārdhavidbhavet |
pūjanīyasrasatataṃ mānanīyyo bhavedvijaḥ |
(MBh. 18*0052_2-5)
f. [II]113r.l4:
oṃ tat sad iti śrīmahābhārate śatasahasrikāyāṃ saṃhitāyāṃ vaiyyāśikyāṃ svargārohaṇaparvaṇi pañcamo dhyāyaḥ | śrīrāmācaṃdrabrahmaṇe namaḥ | śrīvedavyāsāya namaḥ | śrī śrī śrīyai namaḥ |
Record revised:25 December 2009