Transcription (text structure)
śrīgaṇeśāya namaḥ .. ..
śatānaka uvāca .. ..
mayā hi devadevasya viṣṇor amitatejasaḥ
śrutvā saṁbhūtayaḥ sarvā gadatas tava suvrata 1
(Anuṣṭubh)
yadi prasanno bhagavān anugrāhyo smi vā
yadi
tad ahaṁ śrotum ichāmi nṛṇāṁ duḥsvapnanāśanaṁ 2
(Anuṣṭubh)
svapnā
hi sumahābhāga dṛśyaṁte ye śubhāśubhāḥ
phalāni prayachaṁti tadguṇāny eva bhārgava 3
(Anuṣṭubh)
tādṛkpuṇyaṁ pavitraṁ ca nṛṇām ati śubhapradaṁ
duḥsvapnāś ca śamaṁ yāṁti tan me vistarato vada
4
(Anuṣṭubh)
śaunaka uvāca ..
idam eva mahābhāga pṛṣṭavāṁś ca pitāmahaṁ
bhīṣmaṁ dharmabhṛtāṁ śreṣṭhaṁ dharmaputro yudhiṣṭhiraḥ ..5..
(Anuṣṭubh)
yudhiṣṭhira uvāca ..
jitaṁ te puṁḍarīkākṣa namas te viśvabhāvana
namas te
stu hṛṣīkeśa mahāpuruṣapūrvaja 6
(
MBh. 12.323.39c–40b ; 13.135.142*640, lines 1–2
)
(Anuṣṭubh)
āgraṁ puruṣam īśānaṁ
puruhūtaṁ purātaṁ
ṛtam ekākṣaraṁ brahma vyaktāvyakta sanātanaṁ 7
(Anuṣṭubh)
asac ca sac ca viśvaṁ yan nityaṁ sadasataḥ paraṁ
paraṁ purāṇaṁ sraṣṭāraṁ purāṇaṁ param avyayaṁ 8
(Anuṣṭubh)
māṁgalyaṁ maṁgalaṁ viṣṇuṁ
vareṇyaṁ mānadaṁ śubhaṁ
namaskṛtya hṛṣīkeśaṁ carācaraguruṁ hariṁ 9
(Anuṣṭubh)
pravakṣyāmi mahāpuṇyaṁ kṛṣṇadvaipāyanasya ca
yenoktena śrutenāpi mucyate sarvapātakaiḥ 10
(Anuṣṭubh)
nārāyaṇasamo devo na bhuto na bhaviṣyati
etena satyavākyena sarvārthān
sādhayāmy ahaṁ 11
(Anuṣṭubh)
kiṁ tasya bahubhir maṁtraiḥ kiṁ tasya bahubhir vratai
oṁ
namo nārāyaṇāyeti maṁtraḥ sarvārthasādhakaḥ 12
(
MBh. 12.202, Appendix I, no. 17B, lines 166–167 (except pAda b)
)
(Anuṣṭubh)
jajñe bahujñaṁ param atyudāraṁ
yaṁ dvīpamadhye sutam ātmayogāt
(
MBh. 12.337.3ab
)
(Triṣṭubh)
<
Folio 3, containing verses 13cd–21a inclusive of fragmentary verse quarters, is missing.
>
<>raṇye saṁvādaṁ nāradasya ca
śṛṇu rājan mahābāho kathayiṣye
hi śāṁtikaṁ 21
(Anuṣṭubh)
duḥkhapradarśane jāpyaṁ yad vā nityaṁ samāhitaiḥ
atrāpy udāharaṁtīmam itihāsaṁ purātanaṁ 22
(
22cd = MBh. 12.24.2ab
)
(Anuṣṭubh)
gajeṁdramokṣaṇaṁ puṇyaṁ kṛṣṇasyākliṣṭakarmaṇaḥ
sarvaratnamayaḥ
śrīmāṁs trikūṭo nāma parvataḥ 23
(Anuṣṭubh)
sutaḥ parvatarājasya sumeror bhāskaradyute
kṣīrodajalavīcyagrair dhautāmalaśilātalaḥ 24
(Anuṣṭubh)
utthitaṁ sāgaraṁ bhittvā devarṣigaṇasevitaḥ
akṣarobhiḥ parivrataḥ śrīmān prasravaṇākulaḥ 25
(Anuṣṭubh)
<...>
<...>
naivedyaṁ manasā dhyātvā pūjāṁ kṛtvā janārddane
āpadvimokṣam anvichan gajastotram udairayat ..57..
(Anuṣṭubh)
gajendra uvāca ..
namo mūlaprakṛtaye ajitāya mahātmane
anāśrayāya devāya nispṛhāya namo namaḥ 58
(Anuṣṭubh)
<...>
<...>
tāvad bhavatu me duḥkhaṁ ciṁtā saṁsārasāgare
yāvat kamalapatrākṣaṁ nama<s> smarāmi janārdanaṁ
(Anuṣṭubh)
śrībhīṣma uvāca ..
bhaktiṁ tasyānusaṁciṁtya nāgasyāmoghasaṁstavān
prītimān abhavad rāja śrutvā cakragadādharaḥ 92
(Anuṣṭubh)
<...>
<...>
sa hi
devalaśāpena hūhū gaṁdharvasattamaḥ ..
idam asya paraṁ guhyaṁ rājan puṇyatamaṁ śṛṇu ..96..
(Anuṣṭubh)
yudhiṣṭhira uvāca ..
kathaṁ śāpo
[?]vaṁ nāma gaṁdharvāṇāṁ mahātmanāṁ
etad ichāmy ahaṁ śrotuṁ vistareṇa pitāmaha 97..
(Anuṣṭubh)
śrībhīṣma uvāca ..
hāhā hūhūr iti
khyātau gītavādyaviśāradau
iti tau śāpitau tena devalena mahātmanā 98
(Anuṣṭubh)
urvaśīmenakāraṁbhā<s> tathā cāny!oḥ!<e '>psarogaṇāḥ śakrasya purato rājan nṛtyaṁte tāḥ sumadhyamāḥ
99
(Anuṣṭubh)
tata!ḥ!s tau gāyamānau tu gaṁdharvau rājasadmani
anyo
nyaṁ cakratuḥ spardhāṁ śakrasya puratas tadā 100
(Anuṣṭubh)
<...>
<...>
idaṁ caiva mahābāho gajasya ca prabhāṣitaṁ
bhajaṁtaṁ gajarājānam avadan madhusūdanaḥ ..23..
(Anuṣṭubh)
śrībhagavān uvāca ..
ye māṁ tvāṁ ca saraś caiva grāhasya ca vidāraṇaṁ
āmrakīcakaveṇūnāṁ rūpaṁ caivam amāśrayaḥ 24
(Anuṣṭubh)
aśvatthaṁ bhāskaraṁ gaṁgāṁ naimiṣāraṇyapuṣkaraṁ
prayāgaṁ brahmatīrthaṁ ca daṁḍakāraṇya!ṁ!m eva ca 25
(Anuṣṭubh)
purāṇaṁ rāmacaritaṁ bhāratākhyānam uttamaṁ
vibhūtiṁ viśvarūpaṁ ca stavarājam anusmṛtiṁ 26
(Anuṣṭubh)
praṇavaṁ ca kurukṣetraṁ garuḍaṁ meruparvataṁ
rūpaṁ kāṁcam ajulmānāṁ rūpaṁ meroḥ sutasya ca 27
(Anuṣṭubh)
ye saṁsmaraṁti manujāḥ prayatāḥ sthirabuddhayaḥ
duḥsvapno naśyate teṣāṁ susvapnaś ca bhaviṣyati 28
(Anuṣṭubh)
aniruddhaṁ gajaṁ grāhaṁ vāsudevamahādyutiṁ
saṁkarṣaṇaṁ mahātmānaṁ pradyumnaṁ ca tathaiva ca 29
(Anuṣṭubh)
matsyaṁ
kūrmaṁ varāhaṁ ca vāmanaṁ tārkṣyam eva ca
nārasiṁhaṁ ca nāgeṁdra
sṛṣṭisaṁhārakārakaṁ 30
(Anuṣṭubh)
viśvarūpaṁ hṛṣīkeśaṁ goviṁdaṁ madhusūdanaṁ
tridaśair vaṁditaṁ devadṛḍhabhaktimanā hariṁ
31
(Anuṣṭubh)
vaikuṁṭhaṁ duṣṭadamanaṁ bhaktidaṁ madhusūdanaṁ
etāni prātar utthāya saṁsmaraṁti ca ye janāḥ 32
(Anuṣṭubh)
sarvapāpai pramucyaṁ
<
Missing the last leaf of the manuscript, numbered 18, probably containing the closing verse.
>
Transcription (manuscript layout)
f.1v
Line 1:
śrīgaṇeśāya namaḥ .. ..
śatānaka uvāca .. ..
mayā hi de
Line 2: vadevasya viṣṇor amitatejasaḥ
śrutvā saṁbhūtayaḥ sarvā gadata
Line 3: s tava suvrata 1
yadi prasanno bhagavān anugrāhyo smi vā
Line 4: yadi
tad ahaṁ śrotum ichāmi nṛṇāṁ duḥsvapnanāśanaṁ 2
svapnā
Line 5: hi sumahābhāga dṛśyaṁte ye śubhāśubhāḥ
phalāni prayachaṁ
Line 6: ti tadguṇāny eva bhārgava 3
tādṛkpuṇyaṁ pavitraṁ ca nṛṇā
Line 7: m ati śubhapradaṁ
duḥsvapnāś ca śamaṁ yāṁti tan me vistarato vada
f.2r
Line 1: 4
śaunaka uvāca ..
idam eva mahābhāga pṛṣṭavāṁś ca pitāmahaṁ
Line 2:
bhīṣmaṁ dharmabhṛtāṁ śreṣṭhaṁ dharmaputro yudhiṣṭhiraḥ ..5..
yudhiṣṭhi
Line 3: ra uvāca ..
jitaṁ te puṁḍarīkākṣa namas te viśvabhāvana
namas te
Line 4: stu hṛṣīkeśa mahāpuruṣapūrvaja 6
āgraṁ puruṣam īśānaṁ
Line 5: puruhūtaṁ purātaṁ
ṛtam ekākṣaraṁ brahma vyaktāvyakta sanā
Line 6: tanaṁ 7
asac ca sac ca viśvaṁ yan nityaṁ sadasataḥ paraṁ
paraṁ pu
Line 7: rāṇaṁ sraṣṭāraṁ purāṇaṁ param avyayaṁ 8
māṁgalyaṁ maṁgalaṁ viṣṇuṁ
f.2v
Line 1: vareṇyaṁ mānadaṁ śubhaṁ
namaskṛtya hṛṣīkeśaṁ carācaraguruṁ ha
Line 2: riṁ 9
pravakṣyāmi mahāpuṇyaṁ kṛṣṇadvaipāyanasya ca
yenokte
Line 3: na śrutenāpi mucyate sarvapātakaiḥ 10
nārāyaṇasamo de
Line 4: vo na bhuto na bhaviṣyati
etena satyavākyena sarvārthān
Line 5: sādhayāmy ahaṁ 11
kiṁ tasya bahubhir maṁtraiḥ kiṁ tasya bahubhi
Line 6: r vratai
oṁ
namo nārāyaṇāyeti maṁtraḥ sarvārthasādhakaḥ 12
Line 7:
jajñe bahujñaṁ param atyudāraṁ
yaṁ dvīpamadhye sutam ātmayogāt
Line 1:
<
Folio 3, containing verses 13cd–21a inclusive of fragmentary verse quarters, is missing.
>
<>
f.4r
Line 1:
Line 1: raṇye saṁvādaṁ nāradasya ca
śṛṇu rājan mahābāho kathayiṣye
Line 2: hi śāṁtikaṁ 21
duḥkhapradarśane jāpyaṁ yad vā nityaṁ samāhi
Line 3: taiḥ
atrāpy udāharaṁtīmam itihāsaṁ purātanaṁ 22
gajeṁ
Line 4: dramokṣaṇaṁ puṇyaṁ kṛṣṇasyākliṣṭakarmaṇaḥ
sarvaratnamayaḥ
Line 5: śrīmāṁs trikūṭo nāma parvataḥ 23
sutaḥ parvatarājasya su
Line 6: meror bhāskaradyute
kṣīrodajalavīcyagrair dhautāmalaśilā
Line 7: talaḥ 24
utthitaṁ sāgaraṁ bhittvā devarṣigaṇasevitaḥ
f.4v
Line 1:
akṣarobhiḥ parivrataḥ śrīmān prasravaṇākulaḥ 25
<...>
f.8r
Line 1:
<...>
naivedyaṁ manasā dhyātvā pū
Line 5: jāṁ kṛtvā janārddane
āpadvimokṣam anvichan gajastotra
Line 6: m udairayat ..57..
gajendra uvāca ..
namo mūlaprakṛtaye a
Line 7: jitāya mahātmane
anāśrayāya devāya nispṛhāya na
f.8v
Line 1:
Line 1: mo namaḥ 58
<...>
f.12v
Line 1:
<...>
tāvad bhavatu me duḥkhaṁ ciṁtā saṁsārasāgare
f.13r
Line 1:
yāvat kamalapatrākṣaṁ nama smarāmi janārdanaṁ
śrībhī
Line 2: ṣma uvāca ..
bhaktiṁ tasyānusaṁciṁtya nāgasyāmoghasaṁstavā
Line 3: n
prītimān abhavad rāja śrutvā cakragadādharaḥ 92
<...>
f.13v
Line 1:
<...>
sa hi
Line 2: devalaśāpena hūhū gaṁdharvasattamaḥ ..
idam asya paraṁ guhyaṁ rāja
Line 3: n puṇyatamaṁ śṛṇu ..96..
yudhiṣṭhira uvāca ..
kathaṁ śāpo
Line 4: [?]vaṁ nāma gaṁdharvāṇāṁ mahātmanāṁ
etad ichāmy ahaṁ śrotuṁ vi
Line 5: stareṇa pitāmaha 97..
śrībhīṣma uvāca ..
hāhā hūhūr iti
Line 6: khyātau gītavādyaviśāradau
iti tau śāpitau tena devale
Line 7: na mahātmanā 98
urvaśīmenakāraṁbhā tathā cāny!oḥ!psa
f.14r
Line 1:
Line 1: rogaṇāḥ śakrasya purato rājan nṛtyaṁte tāḥ sumadhyamāḥ
Line 2: 99
tata!ḥ!s tau gāyamānau tu gaṁdharvau rājasadmani
anyo
Line 3: nyaṁ cakratuḥ spardhāṁ śakrasya puratas tadā 100
<...>
f.16v
Line 1:
<...>
idaṁ caiva mahābāho gajasya ca prabhāṣi
Line 6: taṁ
bhajaṁtaṁ gajarājānam avadan madhusūdanaḥ ..23..
śrībhagavān uvāca ..
ye māṁ tvāṁ ca saraś caiva grāhasya ca vidāra
f.17r
Line 1:
Line 1: ṇaṁ
āmrakīcakaveṇūnāṁ rūpaṁ caivam amāśrayaḥ 24
a
Line 2: śvatthaṁ bhāskaraṁ gaṁgāṁ naimiṣāraṇyapuṣkaraṁ
prayāgaṁ brahmatī
Line 3: rthaṁ ca daṁḍakāraṇya!ṁ!m eva ca 25
purāṇaṁ rāmacaritaṁ bhāratā
Line 4: khyānam uttamaṁ
vibhūtiṁ viśvarūpaṁ ca stavarājam anusmṛ
Line 5: tiṁ 26
praṇavaṁ ca kurukṣetraṁ garuḍaṁ meruparvataṁ
rūpaṁ kāṁca
Line 6: m ajulmānāṁ rūpaṁ meroḥ sutasya ca 27
ye saṁsmaraṁti manu
Line 7: jāḥ prayatāḥ sthirabuddhayaḥ
duḥsvapno naśyate teṣāṁ susvapna
f.17v
Line 1:
Line 1: ś ca bhaviṣyati 28
aniruddhaṁ gajaṁ grāhaṁ vāsudevamahādyu
Line 2: tiṁ
saṁkarṣaṇaṁ mahātmānaṁ pradyumnaṁ ca tathaiva ca 29
matsyaṁ
Line 3: kūrmaṁ varāhaṁ ca vāmanaṁ tārkṣyam eva ca
nārasiṁhaṁ ca nāgeṁdra
Line 4: sṛṣṭisaṁhārakārakaṁ 30
viśvarūpaṁ hṛṣīkeśaṁ goviṁ
Line 4: daṁ madhusūdanaṁ
tridaśair vaṁditaṁ devadṛḍhabhaktimanā hariṁ
Line 5: 31
vaikuṁṭhaṁ duṣṭadamanaṁ bhaktidaṁ madhusūdanaṁ
etāni prā
Line 7: tar utthāya saṁsmaraṁti ca ye janāḥ 32
sarvapāpai pramucyaṁ
<
Missing the last leaf of the manuscript, numbered 18, probably containing the closing verse.
>