Collection: | UPenn Ms. Coll. 390 |
Item: | 2437 |
Repository: | Rare Book & Manuscript Library |
Institution: | University of Pennsylvania |
Location: | Philadelphia, Pennsylvania, United States of America |
Catalog: | Poleman |
Item: | 1309 |
Locus: | ff. III:41r–XII:21v |
Author: | Kṛṣṇa Dvaipāyana Vyāsa |
Title: | Devībhāgavatapurāṇa |
Part: | 3.20.48c–12.12.12 |
Colophon: | none |
Note: | The manuscript contains fragments of skandhas 3–12 of the Devībhāgavatapurāṇa. |
Language: | Sanskrit in Devanāgarī script |
Locus: | ff. III:41r–III:46v |
Part: | Skandha 3 |
Part: | 3.20.48c–3.23.54 |
Locus: | f. III:41r |
Part: | Adhyāya 20 |
Part: | 3.20.48c–72 |
Incipit: |
f. III:41r
yaḥ kariṣyati vairaṁ me saṁprā!pto!<ptas> tu sa phalaṁ tathā 48 (Anuṣṭubh) vyāsa u0 ity uktās te tathā tena saṁtuṣṭāḥ bhūbhujaḥ sthitāḥ so <'>pi svam āśramaṁ prāpya susthitaḥ [49] saṁ!va!<ba>bhūva ha 49 (Anuṣṭubh) ( devIbhAgavata 3.20.49 ) |
Final rubric: |
f. III:41v
iti śrībhagavatībhāgavate mahāpurāṇe tṛtīyaskaṁdhe viṁśo 'dhyāyaḥ 20 |
Locus: | f. III:41r–f. III:43v |
Part: | Adhyāya 21 |
Final rubric: |
f. III:43v
iti śrībhagavatībhāgavate mahāpurāṇe tṛtīyaskaṁdhe ekaviṁśo 'dhyāyaḥ 21 |
Locus: | f. III:43v–f. III:45r |
Part: | Adhyāya 22 |
Final rubric: |
f. III:45r
iti śrībhagavatībhāgavate mahāpurāṇe tṛ0 !dvī!<dvā>viṁśo 'dhyāyaḥ 22 |
Locus: | f. III:45r–f. III:46v |
Part: | Adhyāya 23 |
Part: | 3.23.1–53 |
Explicit: |
f. III:46v
no cet kaśraṁ sa parigṛhya sutāṁ mahīvāṁ bālaḥ sudarśana [. 5] ripaughaṁ jitvā vraje kuśalanabalaḥ salilaṁ vijṛṁbhate janati te tra krapākaṭākṣaḥ 53 śaktāsi janmamaraṇādibhayaṁ viharttu kiṁ citra maṁtrakalabhaktajana <> |
Locus: | f. IV:29r–f. IV:31v |
Part: | Skandha 4 |
Part: | 4.16.37–4.18.29 |
Locus: | f. IV:29r–f. IV:29v |
Part: | Adhyāya 16 |
Part: | 4.16.37–59 |
Incipit: |
f. IV:29r
harṣaśokādayo bhā!vo!<vā> nidrātaṁdrālasādayaḥ sarveṣāṁ sa!rba!<rva>dā rājan dehāsaṁdehasaṁ!ṣu!tāḥ 37 (Anuṣṭubh) a(ma)rā nirjarā proktā devāś ca graṁthakārakaiḥ !abhidhāṁnataścorthatā nate bhūttā daśā! kvacit 38 (Anuṣṭubh) |
Final rubric: |
f. IV:29v
iti śrībhagavatībhāgavate mahāpurāṇe caturthaskaṁdhe ṣoḍaśo <'>dhyāyaḥ ..16.. |
Locus: | f. IV:29v–f. IV:31r |
Part: | Adhyāya 17 |
Final rubric: |
f. IV:31r
iti śrībhagavatībhāgavate mahāpurāṇe caturthaskaṁdhe saptadaśo <'>dhyāyaḥ 17 |
Locus: | f. IV:31r–f. IV:31v |
Part: | Adhyāya 18 |
Part: | 4.18.1–29 |
Explicit: |
f. IV:31v
etāvān mahimāne <'>sti na ko vetti jagattraye tvaṁ karttā cātiharttā tvaṁ tvaṁ sarvagatir īśvaraḥ 28 (Anuṣṭubh) (vyāsa u0) iti!ḍitaḥ!<uktaḥ> prabhur viṣṇu<ḥ>prasanne (Anuṣṭubh) |
Locus: | ff. V:39r–V:42v |
Part: | Skandha 5 |
Part: | 5.23.1–5.25.13a |
Locus: | f. V:39r–f. V:40v |
Part: | Adhyāya 23 |
Part: | 5.23.1–65 |
Incipit: |
f. V:39r
vyāsa u0 evaṁ stutā tadā devī devaiḥ śatrutāpitaiḥ svaśīrā dvitīyaṁ rūpaṁ prāduḥ bhūtaṁ cakāra ha (Anuṣṭubh) ( devIbhAgavata 5.23.1 ) parvatyās tu śarīrād vai nisṛtā caṁḍikā yadā kauśikīti samasteṣu tato lokeṣu gīyate 2 (Anuṣṭubh) ( devIbhAgavata 5.23.2 ) |
Final rubric: |
f. V:40v
iti śrībha0bhā0 ma0 paṁ0 trayoviṁśo <'>dhyāyaḥ 23 |
Locus: | f. V:40v–f. V:42v |
Part: | Adhyāya 24 |
Final rubric: |
f. V:42v
iti śrībha0bhā0 ma0 paṁ0 de0 ma0 caturviṁśo <'>dhyāyaḥ 24 |
Locus: | f. V:42v |
Part: | Adhyāya 25 |
Part: | 5.25.1–13a |
Explicit: |
f. V:42v
vyāsa u0 ta<c>chrutvā !ba!<va>canaṁ daityaḥ saṁgṛtya kārmukaṁ dṛḍhaṁ kālikātaṁ śarāsāraiś cichedātiśilāśitaiḥ 12 (Anuṣṭubh) ( devIbhAgavata 5.25.12 ) devā<ḥ> suprekṣyakāsta (Anuṣṭubh) ( devIbhAgavata 5.25.13 ) |
Locus: | ff. VI:31r–VI:33v |
Part: | Skandha 6 |
Part: | 6.17.51b–6.19.29b |
Locus: | f. VI:31r–f. VI:31v |
Part: | Adhyāya 17 |
Part: | 6.17.51b–65 |
Incipit: |
f. VI:31r
hayaratnamanoharaṁ jagāma viṣṇusadanaṁ vaikuṁṭhaṁ bhāskarātmajaḥ (Anuṣṭubh) bhagavaṁ darśanākāṁkṣī hayāruḍho yadāgataḥ dadatus tu tadā dṛṣṭau lakṣya sauravidaṁdaṁ naḥ (Anuṣṭubh) |
Final rubric: |
f. VI:31v
iti śrībhagavatībhāgavate mahāpurāṇe ṣaṣṭhamaskaṁdhe lakṣmīśāpo nāma saptadaśo <'>dhyāyaḥ 17 |
Locus: | f. VI:31v–f. VI:33r |
Part: | Adhyāya 18 |
Final rubric: |
f. VI:33r
iti śrībhagavatībhāgavate mahāpurāṇe ṣaṣṭhamaskaṁdhe lakṣmīvaraprāpti nāmāṣṭādaśo 'dhyāyaḥ 18 |
Locus: | f. VI:33r–f. VI:33v |
Part: | Adhyāya 19 |
Part: | 6.19.1–29b |
Explicit: |
f. VI:33v
sukhinām bhavanāṁ prāpya vallabhāṁ cāruhāsinī kāṁtāvirahajaṁ dukhaṁ smarāmy aham anāturaḥ (Anuṣṭubh) mama bhāryāṁ mṛtāṁ viṣṇo dakṣayajñe satī (Anuṣṭubh) |
Locus: | ff. VII:30r–VII:31v |
Part: | Skandha 7 |
Part: | 7.16.52d–7.18.5c |
Locus: | f. VII:30r–f. VI:31v |
Part: | Adhyāya 16 |
Part: | 7.16.52d–60 |
Incipit: |
f. VII:30r
prāpitaḥ kila[ā] 52 (Anuṣṭubh) tenaiva prītiyo(ge)na kuru me vacanaṁ nṛpa muṁce taṁ !vā!<bā>lakaṁ dīnaṁ rudaṁtaṁ bhṛśam āturaṁ 53 (Anuṣṭubh) |
Final rubric: |
f. VII:30r
iti śrībhagavatībhāgavate mahāpu0 saptamaskaṁdhe ṣoḍaśo <'>dhyāyaḥ 16 |
Locus: | f. VII:30r–f. VII:31v |
Part: | Adhyāya 17 |
Final rubric: |
f. VII:31v
iti śrībhagavatībhāga0 maha0 saptamaskaṁdhe saptada śo <'>dhyāyaḥ 17 |
Locus: | f. VII:31v |
Part: | Adhyāya 18 |
Part: | 7.18.1–5c |
Explicit: |
f. VII:31v
navādhavā patirājye rākṣase <'>dhiparāṁganāṁ taṁ hanti tarasvāṁ kāṁte yas tvāṁ vadhayate bhṛśaṁ 4 (Anuṣṭubh) brūhi duḥkhaṁ varārohe svasthā bhava kṛśodari viṣa (Anuṣṭubh) |
Locus: | ff. VIII:18r–VIII:20v |
Part: | Skandha 8 |
Part: | 8.19.7b–8.22.39 |
Locus: | f. VIII:18r |
Part: | Adhyāya 19 |
Part: | 8.19.7b–32 |
Incipit: |
f. VIII:18r
gāyutabalo mahān ātmānaṁ manyamānas manmadāṁdha iva kathyate 7 (Anuṣṭubh) evaṁ proktā sthitiś cātra atalasya ca nārada dvitīyavivarasyātra vitalasya ni!vo!<bo>dhataḥ 8 (Anuṣṭubh) |
Final rubric: |
f. VIII:18r
iti śrībhagavatībhāgavate ma0 'ṣṭa0 'dholo!ko!<ka>varṇane e!kā!<ko>naviṁśo <'>dhyāyaḥ 19 |
Locus: | f. VIII:18r–f. VIII:19r |
Part: | Adhyāya 20 |
Final rubric: |
f. VIII:19r
iti śrībhagavatībhāgavate mahāpurāṇe 'ṣṭa!0!<>ma0 <'>dho [ko]lokavarṇane viṁśo <'>dhyāyaḥ 20 |
Locus: | f. VIII:19r–f. VIII:19v |
Part: | Adhyāya 21 |
Final rubric: |
f. VIII:19v
iti śrībhagavatībhāgavate ma0 'ṣṭama0 <'>dholokavarṇanaṁ nāma ekaviṁśo 'dhyāyaḥ 21 |
Locus: | f. VIII:19v–f. VIII:20v |
Part: | Adhyāya 22 |
Part: | 8.22.1–39 |
Explicit: |
f. VIII:20v
ātmanā ciyujaṁty eva nāsubhiś cāpi nārada svakena karmapākenopatayaṁti ca sarvataḥ (Anuṣṭubh) |
Locus: | ff. IX:64r–IX:67v |
Part: | Skandha 9 |
Part: | 9.32.1–9.34.33a |
Locus: | f. IX:64r–f. IX:66r |
Part: | Adhyāya 32 |
Part: | 9.32.1–93 |
Incipit: |
f. IX:64r
sāvitry uvāca haribhaktiṁ dehi mahyaṁ sārāṇāṁ caiva sārakaṁ puṁsāṁ muktidvāravījaṁ narakārṇavatārakaṁ 1 (Anuṣṭubh) ( devIbhAgavata 9.32.1 ) |
Final rubric: |
f. IX:66r
iti śrībha0bhā0 ma0 na0 nāradanārāyaṇasaṁvāde sāvitryupākhyāne dvātriṁśatitamo <'>dhyāyaḥ ..32 |
Locus: | f. IX:66r–f. IX:67r |
Part: | Adhyāya 33 |
Final rubric: |
f. IX:67r
iti śrībha0bhā0 ma0 na0 nāradanārāyaṇasaṁvāde trayastriṁśatitamo <'>dhyāyaḥ 33 |
Locus: | f. IX:67r–f. IX:67v |
Part: | Adhyāya 34 |
Part: | 9.34.1–33a |
Explicit: |
f. IX:67v
yo mūḍho <'>pi cataspānnaṁ vṛthā māṁ sānibhakṣyati śivaliṁgapramattānnaṁ yad dattaṁ śūdrayājinā 32 (Anuṣṭubh) cikitsa (Anuṣṭubh) |
Locus: | ff. IX:83r–IX:86v |
Part: | Skandha 9 |
Part: | 9.43.9b–9.46.22c |
Locus: | f. IX:83r–f. IX:66r |
Part: | Adhyāya 43 |
Part: | 9.43.9b–43 |
Incipit: |
f. IX:83r
mudā viprāś ca munisaṁtuṣṭā gatvā ca manasāṁtikaṁ 9 (Anuṣṭubh) manasāṁ pūjayā māsu sustuṣṭuvuś ca pṛthak pṛthak śatasaṁbhṛtaśe bhāṣya bhaktiyuktaḥ sadāśuciḥ 10 (Anuṣṭubh) |
Final rubric: |
f. IX:84r
iti śrībha0bhā0 ma0 na0 nāradanārāyaṇasaṁvāde tricatvāriṁśo <'>dhyāyaḥ ..43.. |
Locus: | f. IX:84r–f. IX:84v |
Part: | Adhyāya 44 |
Final rubric: |
f. IX:84v
iti śrībha!ḥ!<0>bhā0 ma0 na0 nāradanārāyaṇasaṁvāde catuścatvāriṁśo 'dhyāyaḥ 44 |
Locus: | f. IX:84v–f. IX:86r |
Part: | Adhyāya 45 |
Final rubric: |
f. IX:86r
iti śrībha0bhā0 ma0 na0 nāradanārāyaṇasaṁvāde paṁcacatvāriṁśo <'>dhyāyaḥ 45 |
Locus: | f. IX:86r–f. IX:86v |
Part: | Adhyāya 46 |
Part: | 9.46.1–22c |
Explicit: |
f. IX:86v
rādhāprakopabhītāś ca prāṇāṁs tyajati tatkṣaṇāt virajā liṁ (Anuṣṭubh) |
Locus: | ff. X:11r–X:11v |
Part: | Skandha 10 |
Part: | 10.10.23–10.11.28a |
Locus: | f. X:11r |
Part: | Adhyāya 10 |
Part: | 10.10.23–26 |
Incipit: |
f. X:11r
saṁhāre hararūpeṇa saṁharaty eva bhūmipa kāmadātrī mahāmāyā kālarātrir duratyayā 23 (Anuṣṭubh) |
Final rubric: |
f. X:11r
iti śrībhagavatībhāgavate mahāpurāṇe daśamaskaṁdhe devībhagava tīmahātmye daśamo 'dhyāyaḥ 10 |
Locus: | f. X:11r–f. X:11v |
Part: | Adhyāya 11 |
Part: | 10.11.1–28a |
Explicit: |
f. X:11v
sadaiva bhagavān viṣṇuḥ paramātmā jagatpatiḥ pra!vo!<bo>dham āpa deveśo dadṛśe dānavauttamau 27 (Anuṣṭubh) tadā tau dānavau ghorau (Anuṣṭubh) |
Locus: | ff. XI:28r–XI:30v |
Part: | Skandha 11 |
Part: | 11.21.22b–11.23.27 |
Locus: | f. XI:28r |
Part: | Adhyāya 11 |
Part: | 11.21.22b–26 |
Incipit: |
f. XI:28r
pi ca sarasvatīṁ veda mātaram evātra sākṛtiṁ tadvad eva ca 22 (Anuṣṭubh) saṁdhyāṁ vṛddhāṁ tathā viṣṇurūpiṇīṁ uṣasīṁ tathā nirmṛjī taṁ ca sarvārthasiddhīnāṁ kāriṇīṁ tathā (Anuṣṭubh) |
Final rubric: |
f. XI:28r
iti śrībha0bhā0 ma0 e0 sadācāre trikālasaṁdhyāvarṇanaṁ ekāviṁśo <'>dhyāyaḥ 21 |
Locus: | f. XI:28r–f. XI:30r |
Part: | Adhyāya 22 |
Final rubric: |
f. XI:30r
iti śrībhagavatībhā0 ma0 e0 gāyatryādimaṁtrapuraścaraṇavidhir dvāviṁśo <'>dhyāyaḥ 22 |
Locus: | f. XI:30r–f. XI:30v |
Part: | Adhyāya 23 |
Part: | 11.23.1–27 |
Explicit: |
f. XI:30v
parijñānena mucyaṁte narā pātakaki!lvi!<lbi>ṣaiḥ vidhinā bhujyate yena mucyate sa ṛṇa (Anuṣṭubh) |
Locus: | ff. XII:20r–XII:21v |
Part: | Skandha 12 |
Part: | 12.10.33d–12.12.12a |
Locus: | f. XII:20r |
Part: | Adhyāya 10 |
Part: | 12.10.33d–40 |
Incipit: |
f. XII:20r
sa!rbe!<rve>ṣāṁ munisattama 33 (Anuṣṭubh) dīkṣāraṁbhanimittārthaṁ daśabhāgavyavasthayā maṁtrapūjādhikārārthaṁ homaṁ kuryāt tato paraṁ 34 (Anuṣṭubh) |
Final rubric: |
f. XII:20r
iti śrībhagavatībhāgavate mahāpurāṇe dvādaśaskaṁdhe dīkṣā!ci!<vi>cāro nā ma daśamo <'>dhyāyaḥ 10 |
Locus: | f. XII:20r–f. XII:21v |
Part: | Adhyāya 11 |
Final rubric: |
f. XII:21v
iti śrībhagavatībhāgavate mahāpurāṇe dvādaśaskaṁdhe śaktimaṁtradīkṣāyām ekādaśo 'dhyāyaḥ 11 |
Locus: | f. XII:21v |
Part: | Adhyāya 12 |
Part: | 12.12.1–12a |
Explicit: |
f. XII:21v
pū<r>ṇāhutiṁ pradānena vauṣaḍaṁtena nārada evaṁ pūrṇahutiṁ tad yāt saṁbhogārtham anaṁtaraṁ 11 (Anuṣṭubh) mokṣārthaṁ pā (Anuṣṭubh) |
Form: | Folia |
Material: | Paper |
Extent: | 35 folia |
Dimension: | 16.1 x 29.8 cm (h x w) |
Foliation: | Foliated in the upper left and lower right margins on the verso of each folio in eleven fragments of ten foreign skandha s III–XII: |
Formula: | III: 41–46; IV: 29–31; V: 39–42; VI: 31–33; VII: 30–31; VIII: 18–20; IX: 64–67, 83–86; X: 11; XI: 28–30; XII: 20–21 |
Signatures: | bha0bhā0 followed by the abbreviation of the ordinal number of the skandha is written above the folio number in the upper left margin, thus bha0bhā0 tṛ0 on f. III:41v–f. III:46v; bha0bhā0 ca0 on f. IV:29v–f. IV:31v; bha0bhā0 pa0 on f. V:39v–f. V:42v; bha0bhā0 ṣa0 on f. VI:31v–f. VI:33v; bha0bhā0 sa0 on f. VII:30v–f. VII:31v; bha0bhā0 aṣṭama0 on f. VIII:18v, and bha0bhā0 aṣṭa0f. VIII:19v–[[facs=fVI:20v, locus=f. VI:20v]]; bha0bhā0 na0 on f. IX:64v–f. IX:67v, f. IX:83v–f. IX:86v; bha0bhā0 da0 on f. X:11v; bha0bhā0 e0 on f. XI:28v–[[facs=fX:30v, locus=f. X:30v]]; bha0bhā0 dvā0 on f. XII:20v–f. XII:21v. In the lower right margin kṛṣṇaḥ is written above the folio number on f. III:41v–f. III:46v, f. IV:29v–f. IV:31v, [[facs=fV:31v, locus=f. V:31v]]–[[facs=fV:32v, locus=f. V:32v]], f. VIII:18v–f. VIII:20v, f. X:11v, f. XII:21v; śivaḥ is on f. V:41v–f. V:42v, f. VI:33v, f. VII:30v, f. IX:64v–f. IX:67v, f. IX:83v–f. IX:86v, f. XI:28v–f. XI:30v; and rāmaḥ on f. XII:20v. |
Condition: | Fragmentary manuscript. There is a tear in the upper right corner of f. VII:31, not affecting the text. The edges of f. I:41–f. I:43 are frayed. There are water stains on f. VII:31–f. XII:21, and corners are bent on several folia. |
Binding: | Unbound |
Layout: | Written in 15–22 lines per page. |
Hand 1: | Each skandha is written in a different hand. |
Additions: |
Mistakes are covered over with yellow. There are minor marginal corrections. |
Color: | Yellow is used to cover mistakes. Orange is rubbed over final rubrics, introductions of speakers, and numbers. |
Origin: | 18– |
Acquisition: |
David Nelson (2000: 203) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:
The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet. Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892–1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown. |
SubjectLC: | Puranas – Devibhāgavatapurāṇa – Selections. |
SubjectLC: | Manuscripts, Sanskrit – 19th century. |
SubjectLC: | Manuscripts – India – 19th century. |
SubjectSL: | Purāṇa. Ancient Cosmogony, Genealogy, Narrative |
Whole image | Individual pages | |
---|---|---|
f. III:46v, f. IV:29r | f. III:46v f. IV:29r | |
f. IV:29v, f. IV:30r | f. IV:29v f. IV:30r | |
f. IV:30v, f. IV:31r | f. IV:30v f. IV:31r | |
f. IV:31v, f. V:39r | f. IV:31v f. V:39r |
Whole image | Individual pages | |
---|---|---|
f. V:42v, f. VI:31r | f. V:42v f. VI:31r | |
f. VI:31v, f. VI:32r | f. VI:31v f. VI:32r | |
f. VI:32v, f. VI:33r | f. VI:32v f. VI:33r | |
f. VI:33v, f. VII:30r | f. VI:33v f. VII:30r |
Whole image | Individual pages | |
---|---|---|
f. XI:30v, f. XII:20r | f. XI:30v f. XII:20r | |
f. XII:20v, f. XII:21r | f. XII:20v f. XII:21r | |
f. XII:21v | f. XII:21v |
Whole image | Individual pages | |
---|---|---|
f. IX:86v, f. X:11r | f. IX:86v f. X:11r | |
f. X:11v, f. XI:28r | f. X:11v f. XI:28r |
Whole image |
---|
Whole image |
---|