Manuscript Identifiers

Collection:UPenn Ms. Coll. 390
Item:2579
Repository:Rare Book & Manuscript Library
Institution:University of Pennsylvania
Location:Philadelphia, Pennsylvania, United States of America
Catalog:Poleman
Item:898

Contents

Work 1

Locus:ff. 1v-9r (complete)
Author:kṛṣṇa dvaipāyana vyāsa
Title:mahābhārata
Part:śāntiparvan
Incipit: f. 1r:
yasya smeraṇamātreṇa janmasaṃsāravaṃdhanāt ||
vimucyate namas tasmai viṣṇave prabhaviṣṇave ||1|| namaḥ samastabhūtānām ādibhūtāyabhūbhṛte ||
anekarūparūpāya viṣṇave prabhaviṣṇave ||2|| vaisaṃpāyana uvāca śrutvā dhārmāny aśeṣeṇa ...
(MBh. 13.135.001)
Explicit: ff. 8r-8v:
...śahasrakoṭiyugadhāriṇe namaḥ ||150||
(Mbh. 13*0635_08) namaḥ kamalanābhāya namas te jalaśāyine ||
namas te ...
f. 8v:
nāro muktim avāpnoti cakrapāṇer vaco yathā ||
brahmahatyādikaṃ pāpa sarvapāpaṃ vinaśyati 163
Final rubric: 8v-9r:
iti śrīmahābhārate śatasahasrasaṃhitāyāṃ vaiyāsikyāṃ sāṃtiparvaṇi utamānuśāsane dā
f. 9r:
Note: [TK] eye slipped
naśyati
Note: [TK]from verse
||163|| iti śrī mahābhārate śatasahasrasaṃhitāyāṃ vaiyāsikyāṃ sāṃ{ti}parvaṇi uttamānuśāsane dānadharmottare || || śrīviṣṇur nāma sahasraṃ saṃpūrṇaṃ samāptaṃ ||
Colophon: f. 9r:
śrīkṛṣṇabhallāpakṣāmāsakārthikha saṣṭi tāreki śanivārādina || || śrīnṛsiṃha
Note: hna
ru
Note: ? or just erased
khaḍāmadhye li{khi}taṃ haridāsa* vaiṣṇava hari || śrīrāmālāla | tri
Note: ? uncear, maybe erased
laskari hari dasāśrī || || phaḍhanārti śrīr ga(patirasāji || śrīviṣṇuṃr nāmāḥ sahasraṃ saṃpūrṇaṃ ||
Language:Sanskrit in Devanagari script

Physical description

Form:folia
Material:European paper, French. Chain lines. Blue.
Watermark:The watermark on f. 9 reads: Brut Jeune's
Extent:9
Dimension:28.3 x 15.7 cm
Foliation:9 leaves, foliated 1-9.
formula: 1-9
Layout:Written in 10-11 lines per leaf.

Decoration

Color:daNDas written in red. Yellow pigment used for erasing text. Blank ink also used to erase. Marginalia in both red and black ink by other hands.

History

Origin: 18--
Acquisition: (David Nelson (2000: 203)) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:

“ The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet.

Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892-1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown. ”

Subject headings

SubjectLC:Mahābhārata -- Viṣṇusahasranāmastotra.
SubjectLC:Manuscripts, Sanskrit -- 19th century.
SubjectLC:Manuscripts -- India -- 19th century.
SubjectSL:Mahābhārata

Facsimile

page1.png
page2.png

Transcription

f. 1r:
śrīmate rāmānujāya namaḥ || oṃ yasya smeraṇamātreṇa janmasaṃsāravaṃdhanāt ||
vimucyate namas tasmai viṣṇave prabhaviṣṇave ||1|| namaḥ samastabhūtānām ādibhūtāyabhūbhṛte ||
anekarūparūpāya viṣṇave prabhaviṣṇave ||2|| vaisaṃpāyana uvāca śrutvā dhārmāny aśeṣeṇa ...
(MBh. 13.135.001)
f. 8r:
... śahasrakoṭiyugadhāriṇe namaḥ ||150||
(Mbh. 13*0635_08) namaḥ kamalanābhāya namas te jalaśāyine ||
namas te ...
f. 8v:
nāro muktim avāpnoti cakrapāṇer vaco yathā ||
brahmahatyādikaṃ pāpa sarvapāpaṃ vinaśyati 163 8v-9r:
iti śrīmahābhārate śatasahasrasaṃhitāyāṃ vaiyāsikyāṃ sāṃtiparvaṇi utamānuśāsane dā
f. 9r:
Note: [TK] eye slipped
naśyati
Note: [TK]from verse
||163|| iti śrī mahābhārate śatasahasrasaṃhitāyāṃ vaiyāsikyāṃ sāṃ{ti}parvaṇi uttamānuśāsane dānadharmottare || || śrīviṣṇur nāma sahasraṃ saṃpūrṇaṃ samāptaṃ || cha || f. 9r:
śrīkṛṣṇabhallāpakṣāmāsakārthikha saṣṭi tāreki śanivārādina || || śrīnṛsiṃha
Note: hna
ru
Note: ? or just erased
khaḍāmadhye li{khi}taṃ haridāsa* vaiṣṇava hari || śrīrāmālāla | tri
Note: ? uncear, maybe erased
laskari hari dasāśrī || || phaḍhanārti śrīr ga{ṇa}patirasāji || śrīviṣṇuṃr nāmāḥ sahasraṃ saṃpūrṇaṃ || śrī rāmā rāmā rāmā rāmā rāmā rāmā
Record revised:???date mo.??? 2010