Manuscript Identifiers

Collection:UPenn Ms. Coll. 390
Item:2249
Repository:Rare Book & Manuscript Library
Institution:University of Pennsylvania
Location:Philadelphia, Pennsylvania, United States of America
Catalog:Poleman
Item:1316

Contents

Work 1 (complete)

Locus:(primary foliation scheme) ff. 1r–74v
Author:Kṛṣṇa Dvaipāyana Vyāsa
Title:Rāsapañcādhyāyī
Part:Skandha 26–30
Incipit: (primary foliation scheme) f. 1v

Mūla:

śrīśuka uvāca..
bhagavān api tā rātrīḥ śāradotphullamallikāḥ .
vīkṣya raṁtuṁ manaś cakre yogamāyām upāśritaḥ ..1 (Anuṣṭubh)
BhP. 10.29.1
Explicit: f. 73vf. 74r

Mūla:

vikrīḍitaṁ vrajavadhūbhir idaṁ ca viṣṇoḥ
śraddhānvito nuśṛṇuyād athevarṇavadhaḥ ..
bhaktiṁ parāṁ bhagavati pratilabhya kāmaṁ
hṛdyogam āśv apahinoty acireṇa dhīraḥ ..40.. ( BhP. 10.33.40 )
(Vasantatilakā)
Final rubric:none
Colophon:none
Note:Although the title Rāsapañcādhyāyī does not appear in the manuscript, it is the proper term for the group of five chapters of the tenth skandha of the Bhāgavatapurāṇa that deals with the love-play of Kṛṣṇa and the gopīs called the Rāsalīlā or Rāsakrīḍā. The five chapters numbered 26–30 in this manuscript correspond with BhP. 29–33.
Language:Sanskrit in Devanāgarī script

Work 2 (complete)

Locus:(primary foliation scheme) ff. 1r–74v
Author:Vallabhadīkṣita
Part:adhyāya 10, skandha 26–30
Rubric: (primary foliation scheme) f. 1r
atha vallabhakṛtasubodhinīprāraṁbhaḥ
Incipit: (primary foliation scheme) f. 1v
brahmānadāt samuddhṛtya bhajanānandayojane ..
līlāyā yujyate samyak sā turye vinirūpyate 1 (Anuṣṭubh)
laukikastrīṣu saṁsiddhaḥ taddhārā puruṣo bhavet ..
svānandānubhavārthāṁ ha yogy api nirūpitāḥ ..2.. (Anuṣṭubh)
tato hi bhajanānaṁdaḥ strīṣu samyak vidhīyate..
taddhārā puruṣāṇāṁ ca bhaviṣyati na cānyathā ..3.. (Anuṣṭubh)
striya eva hitaṁ yātuṁ śaktyā tāsu tataḥ pumān ..
ato hi bhagavān kṛṣṇaḥ strīpureme hy aharniśam ..4.. (Anuṣṭubh)
bāhyābhyaṁtarabhedena āntaraṁ tu paraṁ phalaṁ
tataḥ śabdātmikā līlā nirduṣya sā nirūpyate ..5.. (Anuṣṭubh)
tato rūpaprapaṁcasya paṁcadhā ramaṇaṁ mataṁ ..
ātmanā prathamā līlā manasā tu nataḥ parā 6 (Anuṣṭubh)
vākprāṇais tu tṛtīyā syād iṁdriyais tu tataḥ parā ..
śārīrī paṁcamī vācyā tato rūpaṁ pratiṣṭitaṁ ..7.. (Anuṣṭubh)
ṣaḍviṁśe tu hariḥ pūrvaṁ jīvanānandayat svayaṁ ..
te cet samarpitātmānas tatropāyaś ca rūpyate ..8.. (Anuṣṭubh)
ātmā yāvatprasaṁnno bhūt tāvaṁd vairamate hariḥ ..
sotaḥ karaṇasaṁvaṁdhī tirodhatte hariś ca saḥ ..9.. (Anuṣṭubh)
prathamaṁ bhajanānaṁdaṁ nirūpayituṁ strīṣu svānaṁdaṁ sthāpanīya iti tāsu ratyarthaṁ icchāṁ kṛtavān ity āha ..
Explicit: (primary foliation scheme) f. 74r
vrajavadhūbhiḥ saha bhagavata idaṁ viśeṣeṇa krīditaṁ śraddhānvito bhūtvā samyak kathyamānam upaśṛṇuyāt athavā varṇayet śravaṇānāṁtaram eva kīrttanam ity athaśabdaḥ ya iti nātra varṇādibhi niyamaḥ kiṁ tu yaḥ kaścana bhagavato māhātmyaśravaṇadaivam api mocayatīti bhaktānāṁ ca sarvathā pratipattiśravaṇācca bhagavati parāṁ bhaktim upagatas tato bhaktyā aṁtaḥ sthirībhūtayā hṛdayasya rogarūpaṁ kāmasyāśu śīghram evāpahinoti yaḥ pūrvaṁ hṛdayavādhakatvena sthitaḥ śīghram eva cā vādhakarttā tam āśv eva dūrīkaroti śravaṇamātreṇaiva tataḥ pūrvavāsanayā punarūddhame acireṇaiva dhīro bhavati ata idaṁ sābhiprāyaṁ śrotavyam iti kalakaraṇāt phalam uktam ..40.. BhP. with eleven commentaries, edited by Kṛṣṇaśaṅkara Śāstrin vol. 10, part 3, p. 838, lines 12–17
Final rubric: (primary foliation scheme)
iti śrībhāgavatasubodhinyāṁ śrīmadvallabhadīkṣitaviracitāyāṁ daśamaskaṁdhavivaraṇe triṁśo dhyāyavivaraṇaṁ ..30..
Colophon: (primary foliation scheme) f. 74r

śrīkṛṣṇaḥ śaraṇaṁ mametiparamo mantro yam aṣṭākṣaraḥ ..
śrīsamaṁta 1880.. kātīka vadi ..10..
Final rubric: (primary foliation scheme) f. 74v
.. iti vallabhakṛtasubodhinī samāptā ..
Note:The final rubrics of each aDyAya identifies the author; the final rubric of the 26th aDyAya reports that he is the son of {l}akzmaRaBawwa.
Language:Sanskrit in Devanāgarī script

Physical description

Form:Folia
Material:Country paper
Extent:75 folia
Dimension:13.9 x 34.8 cm (h x w)
Foliation: Foliated in the upper left and lower right margins on the verso of each folio as well as on the recto of the last folio, f. 74r . Two folia are numbered 18. On f. 15v the number 24 appears erroneously in the upper left margin. Folia 44 and 45 were numbered in reverse sequence, although the smaller numbers on these folia (12 and 13) are in the correct sequence.
   Formula:(primary) 1–18[a], 18[b]–43, 45, 44, 46–74
   Signatures:bhā0 su0 bo0 appears above the folio number in the upper left margin (bhā0 su0 dhi0 on f. 23vf. 26v, f. 28vf. 29v, f. 31vf. 37v, f. 59v; su0 bhā0 da0 on f. 38v; su0 bhā0 yaṁ0 on f. 39v, f. 65vf. 67v; bhā0 su0 yaṁ0 on f. 40vf. 42v, f. 46vf. 54v, f. 56v, f. 58v, f. 63vf. 64v; bhā0 da0 su0 yaṁ0 on f. 43v, f. 73vf. 74r; bhā0 su0 yaṁ0 da0 on f. 44v; bhā0 da0 su0 on f. 44v; bhā0 paṁ0 dhā0 on f. 55v; bhā0 da0 yaṁ0 on f. 57v, f. 62v; bhā0 dhi0 bhā0 da0 on f. 60v; bhā0 su0 da0 on f. 61v; bhā0 su0 da0 yaṁ on f. 68vf. 72v), and rāma0 appears above the folio number in the lower right margin, on the verso of each folio except f. 74v where instead the signatures appear on f. 74r.
Foliation: Smaller numbers 1–41 appear in the lower right corner on the verso of folios 33–73.
   Formula:(small) 1–41
Collation: Single folia
Condition:Excellent, stain on f. 71.
Binding: Unbound
Seal: A circular stamp on the right of f. 1r and f. 74v reads Library University Pennsylvania.
Layout:Written in 10–11 lines per page. The base text is written in red continuous with the commentary in black.

Hands

Hand 1:Written in clear, bold characters tilted left in irregular sizes in straight lines.
Additions:

At the bottom of f. 74r is added a line containing the following verse and benediction:
anena prIyatAM devo BagavAn kamalApatiH lakzmInfsiMhaH pUrvezAm asmAkaM kule dEvataM..

SrImatgopIjanamAnamohanAyAnaMdakaMdAya pItAMbaraDAriRe SrIgopAlakfzRAya namaH

Decoration

Color:The base text, final rubrics, and double daṇḍas are written in red.

History

Origin:The colophon states that the manuscript was completed on the 10th tithi of the dark fortnight in the month of kārttika in the year 1880 of the saṁvat era, which corresponds with Friday 28 November 1823 A.D..
Acquisition: David Nelson (2000: 203) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:

The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet.

Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892–1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown.

Subject headings

SubjectLC:Bhāgavatapurāṇa
SubjectLC:Manuscripts, Sanskrit – 19th century.
SubjectLC:Manuscripts – India – 19th century.
SubjectSL:Purāṇa. Ancient Cosmogony, Genealogy, Narrative

Record history

Revised: 12 April 2012

Facsimile  (work )

Whole image     Individual pages
f. 1r     f. 1r  
f. 1v, f. 2r     f. 1v  f. 2r  
f. 2v, f. 3r     f. 2v  f. 3r  
f. 3v, f. 4r     f. 3v  f. 4r  
f. 4v, f. 5r     f. 4v  f. 5r  
f. 5v, f. 6r     f. 5v  f. 6r  
f. 6v, f. 7r     f. 6v  f. 7r  
f. 7v, f. 8r     f. 7v  f. 8r  
f. 8v, f. 9r     f. 8v  f. 9r  
f. 9v, f. 10r     f. 9v  f. 10r  
f. 10v, f. 11r     f. 10v  f. 11r  
f. 11v, f. 12r     f. 11v  f. 12r  
f. 12v, f. 13r     f. 12v  f. 13r  
f. 13v, f. 14r     f. 13v  f. 14r  
f. 14v, f. 15r     f. 14v  f. 15r  
f. 15v, f. 16r     f. 15v  f. 16r  
f. 16v, f. 17r     f. 16v  f. 17r  
f. 17v, f. 18[a]r     f. 17v  f. 18[a]r  
f. 18[a]v, f. 18[b]r     f. 18[a]v  f. 18[b]r  
f. 18[b]v, f. 19r     f. 18[b]v  f. 19r  
f. 19v, f. 20r     f. 19v  f. 20r  
f. 20v, f. 21r     f. 20v  f. 21r  
f. 21v, f. 22r     f. 21v  f. 22r  
f. 22v, f. 23r     f. 22v  f. 23r  
f. 23v, f. 24r     f. 23v  f. 24r  
f. 24v, f. 25r     f. 24v  f. 25r  
f. 25v, f. 26r     f. 25v  f. 26r  
f. 26v, f. 27r     f. 26v  f. 27r  
f. 27v, f. 28r     f. 27v  f. 28r  
f. 28v, f. 29r     f. 28v  f. 29r  
f. 29v, f. 30r     f. 29v  f. 30r  
f. 30v, f. 31r     f. 30v  f. 31r  
f. 31v, f. 32r     f. 31v  f. 32r  
f. 32v, f. 33r     f. 32v  f. 33r  
f. 33v, f. 34r     f. 33v  f. 34r  
f. 34v, f. 35r     f. 34v  f. 35r  
f. 35v, f. 36r     f. 35v  f. 36r  
f. 36v, f. 37r     f. 36v  f. 37r  
f. 37v, f. 38r     f. 37v  f. 38r  
f. 38v, f. 39r     f. 38v  f. 39r  
f. 39v, f. 40r     f. 39v  f. 40r  
f. 40v, f. 41r     f. 40v  f. 41r  
f. 41v, f. 42r     f. 41v  f. 42r  
f. 42v, f. 43r     f. 42v  f. 43r  
f. 43v, f. 45r     f. 43v  f. 45r  
f. 45v, f. 44r     f. 45v  f. 44r  
f. 44v, f. 46r     f. 44v  f. 46r  
f. 46v, f. 47r     f. 46v  f. 47r  
f. 47v, f. 48r     f. 47v  f. 48r  
f. 48v, f. 49r     f. 48v  f. 49r  
f. 49v, f. 50r     f. 49v  f. 50r  
f. 50v, f. 51r     f. 50v  f. 51r  
f. 51v, f. 52r     f. 51v  f. 52r  
f. 52v, f. 53r     f. 52v  f. 53r  
f. 53v, f. 54r     f. 53v  f. 54r  
f. 54v, f. 55r     f. 54v  f. 55r  
f. 55v, f. 56r     f. 55v  f. 56r  
f. 56v, f. 57r     f. 56v  f. 57r  
f. 57v, f. 58r     f. 57v  f. 58r  
f. 58v, f. 59r     f. 58v  f. 59r  
f. 59v, f. 60r     f. 59v  f. 60r  
f. 60v, f. 61r     f. 60v  f. 61r  
f. 61v, f. 62r     f. 61v  f. 62r  
f. 62v, f. 63r     f. 62v  f. 63r  
f. 63v, f. 64r     f. 63v  f. 64r  
f. 64v, f. 65r     f. 64v  f. 65r  
f. 65v, f. 66r     f. 65v  f. 66r  
f. 66v, f. 67r     f. 66v  f. 67r  
f. 67v, f. 68r     f. 67v  f. 68r  
f. 68v, f. 69r     f. 68v  f. 69r  
f. 69v, f. 70r     f. 69v  f. 70r  
f. 70v, f. 71r     f. 70v  f. 71r  
f. 71v, f. 72r     f. 71v  f. 72r  
f. 72v, f. 73r     f. 72v  f. 73r  
f. 73v, f. 74r     f. 73v  f. 74r  
f. 74v     f. 74v  


Transcription (text structure)


Adhyāya 26:

Commentary:
atha vallabhakṛtasubodhinīprāraṁbhaḥ
śrīgaṇeśāya namaḥ..
brahmānadāt samuddhṛtya bhajanānandayojane ..
līlāyā yujyate samyak sā turye vinirūpyate 1 (Anuṣṭubh)
laukikastrīṣu saṁsiddhaḥ taddhārā puruṣo bhavet ..
svānandānubhavārthāṁ ha yogy api nirūpitāḥ ..2.. (Anuṣṭubh)
tato hi bhajanānaṁdaḥ strīṣu samyak vidhīyate..
taddhārā puruṣāṇāṁ ca bhaviṣyati na cānyathā ..3.. (Anuṣṭubh)
striya eva hitaṁ yātuṁ śaktyā tāsu tataḥ pumān ..
ato hi bhagavān kṛṣṇaḥ strīpureme hy aharniśam ..4.. (Anuṣṭubh)
bāhyābhyaṁtarabhedena āntaraṁ tu paraṁ phalaṁ
tataḥ śabdātmikā līlā nirduṣya sā nirūpyate ..5.. (Anuṣṭubh)
tato rūpaprapaṁcasya paṁcadhā ramaṇaṁ mataṁ ..
ātmanā prathamā līlā manasā tu nataḥ parā 6 (Anuṣṭubh)
vākprāṇais tu tṛtīyā syād iṁdriyais tu tataḥ parā ..
śārīrī paṁcamī vācyā tato rūpaṁ pratiṣṭitaṁ ..7.. (Anuṣṭubh)
ṣaḍviṁśe tu hariḥ pūrvaṁ jīvanānandayat svayaṁ ..
te cet samarpitātmānas tatropāyaś ca rūpyate ..8.. (Anuṣṭubh)
ātmā yāvatprasaṁnno bhūt tāvaṁd vairamate hariḥ ..
sotaḥ karaṇasaṁvaṁdhī tirodhatte hariś ca saḥ ..9.. (Anuṣṭubh)
prathamaṁ bhajanānaṁdaṁ nirūpayituṁ strīṣu svānaṁdaṁ sthāpanīya iti tāsu ratyarthaṁ icchāṁ kṛtavān ity āha ..

Mūla:

śrīśuka uvāca..
bhagavān api tā rātrīḥ śāradotphullamallikāḥ .
vīkṣya raṁtuṁ manaś cakre yogamāyām upāśritaḥ ..1 (Anuṣṭubh)
BhP. 10.29.1

Commentary:
mayemā raṁsyatha kṣapā iti rātrayo varatvena dattāḥ ..
strīṇāṁ ramaṇārthās tā rātrir bhagavān parigṛhya sarvāsv eṣu rātriṣu tā ādhidaivakīr āropya pūrṇatvāt tāsāṁ pūrṇimā rūpāḥ kṛtvā ṛtum api śaradam eva kṛtvā tasyā pi kāryaṁ puṣpāṇy eva kṛtvā rasoddīpakatvena sarvāṁtyām agnīviṁdhāya paścād ramaṇārthaṁ svānaṁdaprakāśakaṁ kāmapitāmahaṁmana utpāditavān ..
<...>
<...>
iti śrībhāgavate subodhinyāṁ śrīmallakṣmaṇabhaṭṭātmajaśrīvallabhadīkṣitaviracitāyāṁ daśamaskaṁdhavivaraṇe ṣaḍviṁśo dhyāyavivaraṇaṁ ..

Adhyāya 27:

Commentary:
<...>
<...>
iti śrībhāgavatasubodhinyāṁ śrīmadvallabhadīkṣitaviracitāyāṁ daśamaskaṁdhavivaraṇe sa[ma]ptaviṁśo dhyāyavivaraṇaṁ ..27..

Adhyāya 28:

Commentary:
<...>
<...>
iti śrīmadvallabhadīkṣitaviracitāyāṁ subodhinyāṁ aṣṭaviṁśo dhyāyavivaraṇaṁ ..28..

Adhyāya 29:

Commentary:
<...>
<...>
iti śrībhāgavatasubodhinyāṁ śrīmadvallabhadīkṣitaviracitāyāṁ daśamaskaṁdhavivaraṇe ekonatriṁśo dhyāyavivaraṇaṁ ..29..

Adhyāya 30:

Commentary:
<...>

Mūla:

vikrīḍitaṁ vrajavadhūbhir idaṁ ca viṣṇoḥ
śraddhānvito nuśṛṇuyād athevarṇavadhaḥ ..
bhaktiṁ parāṁ bhagavati pratilabhya kāmaṁ
hṛdyogam āśv apahinoty acireṇa dhīraḥ ..40.. ( BhP. 10.33.40 )
(Vasantatilakā)

Commentary:
vrajavadhūbhiḥ saha bhagavata idaṁ viśeṣeṇa krīditaṁ śraddhānvito bhūtvā samyak kathyamānam upaśṛṇuyāt athavā varṇayet śravaṇānāṁtaram eva kīrttanam ity athaśabdaḥ ya iti nātra varṇādibhi niyamaḥ kiṁ tu yaḥ kaścana bhagavato māhātmyaśravaṇadaivam api mocayatīti bhaktānāṁ ca sarvathā pratipattiśravaṇācca bhagavati parāṁ bhaktim upagatas tato bhaktyā aṁtaḥ sthirībhūtayā hṛdayasya rogarūpaṁ kāmasyāśu śīghram evāpahinoti yaḥ pūrvaṁ hṛdayavādhakatvena sthitaḥ śīghram eva cā vādhakarttā tam āśv eva dūrīkaroti śravaṇamātreṇaiva tataḥ pūrvavāsanayā punarūddhame acireṇaiva dhīro bhavati ata idaṁ sābhiprāyaṁ śrotavyam iti kalakaraṇāt phalam uktam ..40.. BhP. with eleven commentaries, edited by Kṛṣṇaśaṅkara Śāstrin vol. 10, part 3, p. 838, lines 12–17
iti śrībhāgavatasubodhinyāṁ śrīmadvallabhadīkṣitaviracitāyāṁ daśamaskaṁdhavivaraṇe triṁśo dhyāyavivaraṇaṁ ..30..

śrīkṛṣṇaḥ śaraṇaṁ mametiparamo mantro yam aṣṭākṣaraḥ ..
śrīsamaṁta 1880.. kātīka vadi ..10..

.. iti vallabhakṛtasubodhinī samāptā ..