Manuscript Identifiers

Collection:UPenn Ms. Coll. 390
Item:351
Repository:Rare Book %amp; Manuscript Library
Institution:University of Pennsylvania
Location:Philadelphia, Pennsylvania, United States of America
Catalog:Poleman
Item:877

Contents

Work 1

Locus:ff. 1r-33v (complete)
Author:kṛṣṇa dvaipāyana vyāsa
Title:mahābhārata
Part:śāntiparvan, mokṣadharmaparvan, paṭala 3 ???
Incipit: f. 1v:
janmejaya uvāca || bhagavan śrotum ikṣāmi satyaṃ sukka?sya suvrataṃ ||
pa?ra?sa?
Note: these three syllables very faint, and maybe three syllables lost in damage after that
vādaṃ vyāsasya ca sukasya ca ||
me kaputreṇa yadbhutaṃ tan me brūhi pitāmaha || vaiśaṃpāyana uvāca śṛṇu[missing: ]
Note: (Toke) maybe 3-4 characters lost in damage
to rājan yathā teṣāṃ mahātmanaḥ |
saṃvādaṃ tadbhutasya yatra vṛtraṃ kathaṃ canaḥ
Explicit: f. 33r:
akṣayaṃ labhate lokān viṣṇulokaṃ sa gachati ||
nityam abhyāsa me yogī yogīno mokṣam āpnuyāt ||
Final rubric: 33r:
iti śrīmahābhārate satasāhasryāṃ sihitāyāṃ mokṣadharmmaśāstre vyāsaśukasaṃvāde tṛtīyapaṭala samāptā || ||
Colophon: f. 33v:
saṃvata 1582 samaye srāvanavadi dvatī bhrāguru vāsare || liṣitaṃ pa
Note: [TK] partly rubbed off
ḍitabhra
Note: [TK] best guess, near illegible; one or maybe two--judging by no characters missing end of next line--characters destroyed by damage
na
Note: [TK] presumably ending something in the instrumental]
paṃḍitalodīkasya pāṭhārthaṃ
Note: [TK] = Sunday, 6 August, 1525
Language:Sanskrit in Devanagari script

Physical description

Form:folia
Material:paper
Extent:33
Dimension:6.6 x 22.8 cm
Foliation:33 leaves, foliated 1-33.
formula: 1-33
Condition:Most folios are water-stained. Folio 33 is worn away such as to obscure some of the writing on the right of the folio. |
Layout:Written in 4-5 lines per leaf.

Hands

Hand 1:Regularly substitutes s for ś, e.g. srībhhagavān on f. 5v, line 2, ṛ for ri, e.g. mṛyate on f. 6v, line 1.
Additions:

DN: Mistakes indicated by two vertical strokes above the syllable in question. A few marginal corrections.

TK: F. 1r:
has five lines of seemingly unrelated text in a different hand, quite faded and damaged, thus hard to read. It starts: sū?nna?chiddhibhajanaṃ ||. {text very faded} ends: manasvī punān ||2|| Below is noted: bhaga(tagītā

TK: F. 33v: :
Below, written upside down, are two lines in a different hand that has been crossed out, starting: {beginning destroyed} hī mṛtātāmacaturthī dha?m || kiṃ karomi kariṣyāmi and ending: na vasyāmi hi trailokya yo bhave X[unclear character]ja rāmarama || subham astu

Decoration

Color:Evidence that the margins of many of the folios and some of the folios themselves were once colored yellow. Orange powder rubbed in over double daṇḍas and every other syllable of the invocation, the introduction of speakers, and part of the colophon.

History

Origin: saMvat 1582; Sunday, 1525-08-06; (not 1639 [DN])
Acquisition: (David Nelson (2000: 203)) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:

“ The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet.

Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892-1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown. ”

Subject headings

SubjectLC:Mahābhārata.
SubjectLC:Manuscripts, Sanskrit -- 16th century.
SubjectLC:Manuscripts -- India -- 16th century.
SubjectSL:Mahābhārata

Facsimile

page1.png
page2.png

Transcription

pawala 1:
f. 1v:
oṃ namo bhagavate vāsudevāya || janmejaya uvāca || bhagavan śrotum ikṣāmi satyaṃ sukka?sya suvrataṃ ||
†parasa???†
Note: these three syllables very faint, and maybe three syllables lost in damage after that
Line 2:
vādaṃ vyāsasya ca sukasya ca ||
me kaputreṇa yadbhutaṃ tan me brūhi pitāmaha || vaiśaṃpāyana uvāca śṛṇu [missing: ]
Note: maybe 3-4 characters lost in damage
Line 3:
to rājan yathā teṣāṃ mahātmanaḥ |
saṃvādaṃ tadbhutasya yatra vṛtraṃ kathaṃ canaḥ tatrāśrame pade ramye si†sa???†
Line 4:
sevite
trailokya vicaraṃsthānaṃ †ṛśivṛṃ†dānisevite || nānādbhumalatākīrṇaṃ cakravākopi[missing: ]
Line 5:
bhitaṃ || śrutādairmmacuraiḥśaddhaiḥ padmasya bhramārākulaiḥ
sevyamānai sadā satyai brahmaṇair munipuṃgavai
f. 2r:
paṭhanti ṣrusvarair vvedai hūyate cāgniyod vidhi ||
śatruhṛṣṭāṃ vane ramye tapasāṃ tu mahātmanāṃ || vasaṃti mi
Line 2:
hamānaṃ ca yathāmiva suhṛjjanā ||
viḍālamūśakās tatra siśisarppa vasaṃti te || vyāghragāvaś ca tatraiva
Line 3:
vasaṃti mahatāśraye ||
virāvaṃ nīsmisatvānāṃ munīnāṃ ca mahātmanāṃ ||
kurugāś citrakās tatra vānarā
Line 4:
bhallukās tathā || svānas tatra śṛgālāś ca anye pi vanajantuṣu ||
ratnaṃ paśyati śailāyāṃ vanauṣadhisa
Line 5:
manvitā || pārāsarasya saṃtoṣaṃ virocaṃnāsti bhārata .
bhāryāprativratāṣ caiva rājā ṛṣiviśe
f. 2v:
ṣaṇa . tatrāṣramapade ramye tiṣṭhate bhagavān muni
[pārāsa]{parāśara}suto vyāsa veda śāstraṃ mahātapā || tasya bhā
Line 2:
ryā ṣubhā nāma bhārttārasya prativratā ||
devānāṃ †ṛkhibhasthāṃ† ca satyavanti satīṃ subhāṃ || ṛtukāla sa
Line 3:
mutpanno garbhaṃ tasyai ca saṃbhave†t† ||
saṃpūrṛāṃ daṣame māṣe prasavena kadācana || udaraṃ varddhate tasya vāla candraṃ tathā bhavet ||
Line 4:
tasyodare sthito yogī smarato jātikāni na ārāccitvā vedaṣāstraṃ udara
Line 5:
m acyetubuddhimān
pīḍitā mātarastāna yāvad varṣāṇi dvādaṣaḥ || śrauśac caṃmaṃtravādaṃ ca praṣavet ka
f. 3r:
dācanaḥ .
strī vyathād duḥKitā vyāsa idaṃ vacanam abravīt || vyāsa uvāca || || yadi devo ca gāṃ carvvekinna
Line 2:
rauragarānjasa ||
siddho †vAYcya†/†aTa† viprandrostrī hatyākinnagfduti || ṣuka uvāca || abhivāda tvayā vyā
Line 3:
sa [||] sukohṃmudaras tathā ||
ṣṛṇu tāta dvijaṣreṣṭha munīnāṃ ca mahāmune || ataḥ kiṃ vaḍunoktena vaddhopā
Line 4:
saurahasthita ||
vaddhauhaṃvaiṣṛavīmāyā nāhanirjjā munisvara || yadi saṃāgato viṣṇur mama pāśve
f. 3v:
mahāmuni
tasya tad v[ā]{a}canaṃ śrutvā niḥkrayāmi nacenyathā || tasya tad vacanaṃ śrutvā vyāso harṣam upā ||
Line 2:
gataḥ ||
śīghraṃ tatragato vyāsa yatra devo janārddanaḥ śrībhagavān uvāca || kena kāryena bho vi
Line 3:
pra dūra tvā camupāgataḥ ||
muni tvā deśatāṃ śīghraṃ kiṃ kāryāni dvijottama || vyāsa uvāca || gurvvi
Line 4:
ṇīvyama bhāryā ca vedanā cāt prapīḍitā ||
varṣa ca dvādaṣaṃ tasya prasavena kadācana udaresthaḥ
Line 5:
tato yogī vadaty evam imāṃ prabhu
nirggacchanti mahātāta viṣṇor vvacana nānyathā || dayāṃ ca kuru
f. 4r:
deveśa śīghraṃ gacchatu keśava || śrībhagavān uvāca || vadāmi tava kāryaṃ ca ṛṣinām āśramas tathā ||
Line 2:
ardhaiyūṣyai samabhyasyaṃ ṛṣibhiḥ keśavas tathā || śrībhagavān uvāca || udare tiṣṭhate kopi
Line 3:
kena vakras tathaiva ca ||
striyā yo kena pāpena saṃgfhyasi durātmanaḥ || śuka uvāca || || Line 4:
svāgataṃ devadeveśa[ṃ] āsanaṃ śukam āsthitaṃ ||
anyo haṃ mama deveśa tava vākyaṃ śrūyate mayā Line 5:
tyajāmi deva narakaṃ saṃvādas tu tad ucyate ||
namas te viśvarūpāya namas te sahaśramūnnaye
f. 4v:
namaste paramānaṃdaṃ namas te jagadvyāpita ||
evam stuvividhai stotrai śrutvā devaṃ janārddanaṃ || †im†āṃ ca
Line 2:
devagovinda prasīda madhusūdana || śrībhagavān uvāca || || nir†jartva† ca mahāsatya buddhi†vantaysa†ni
Line 3:
rmmala ||
mukto smi tvayā deva kiṃcid vākyaṃ vadāmy aham śukauvāca || || athaṃ ca kathayiṣyā
Line 4:
mi jānāmi madhūsūdana ||
yadi kopena mekaṣcit kiṃcid vākyaṃ [pra]{bra}vīmi te || śrībhagavān uvāca || Line 5:
vada satyam ṛṣisevvya yat te manasi rocate ||
abhayaṃ te mayā dattaṃ yathāma{no} vadasva me || ||
f. 5r:
śukauvāca || kāyāstho caiva veśyāvadūtakārasya madyata ||
naṭe dhūrtai tathaivaṃ ca viśvāsaṃ na janārdana ||
Line 2:
śarīre paṃcabhūtāni tvayā vyāptaṃ janārdana ||
prabhur ekatva†yākaṣṭaṃ† mohitaṃ sacarācaram || jihvā
Line 3:
svādayate bhogaṃ manaḥ suratim eva ca ||
sa vane gītagaṃdha carghaprāṇodhivivasthitaḥ | cakṣuḥ prārtha
Line 4:
yate rūpaṃ vyāptaṃ tava māyayā ||
rahaṭaḥ ghaṭikāṃ deva saṃsāro vahurupinaḥ | yasya tulyo ṛṣīkeśa
Line 5:
bhramasaṃsāradustaram ||
manas tu caṃcalaṃ deva bhramat saṃsāradutare || jane dharmmaṃ jane pāpaṃ krodhalo
Line 6:
bhaṃ janes tathā ||
rātrau ciṃtāmite dharmme ta†śa†gāṃ devakūpayo prabhāte gacchate lobhaṃ mohite tava
f. 5v:
māyayā ||
trisatyaṃ jadi deveśa mukto smi mama māyayā || niḥkrayāmi tvayā śīghram mājayāte svace svaca ||
Line 2:
srībhagavān [uvān] uvāca || śuka tvaṃ niḥkrayate śīghraṃ muktosmi mama māyayāt ||
satyaṃ satyaṃ punaḥ
Line 3:
satyaṃ tribhiḥ satyaṃ punaḥ punaḥ mukto si tvaṃ mahābhagāvuddhivakeś ca nirmmalaḥ |
viṣṇuvākyaṃ ta
Line 4:
to śrutvā śuko vā[bha] garbhaniḥkrame || śuka uvāca || adha me saphalaṃ janma adhāhaṃ puṇyam eva ca ||
Line 5:
adha mukto smi deveśa saṃsārārṇavadustaram || cCa|| iti SrI <sic>ma</sic>Darmma<del>SAstre</del>mokzaSAstre SukagarBaniHkramo nAma praTamapawalasamApta .. pawala 2:
vaiśaṃpāyana uvāca || bhagavan kṛtasaṃvādaṃ
f. 6r:
śuddhena ca mahātmanā ||
gatas tu gagaṇe viṣṇo svasthāne ca janārddana || ānātā ṛṣayas tatra muni
Line 2:
[r]bhis tu dv[a]{i}jātibhiḥ |
āśrayaṃ ucchraye rājan | saṃtuṣṭā munayo dvijāḥ || saṃpūrṇaṃ vedaśāstrā
Line 3:
rthaṃ tatvajñāne subuddhayaḥ
āgatā tatra rājāna śukaṃ dṛṣṭvā susobhanam | pārāsarasu
Line 4:
to vyāsa vedāgamaviśāradaḥ |
sarvvasāstravivarddhas tu pituś caiva tu bhāvyate upasaṃgu
Line 5:
hyaṃ varaṇaṃ idaṃ vacanam abravīt || śukauvāca || āhāraṃ vividhaṃ kṛtvā vividhaṃ ca
f. 6v:
pitaras tathā ||
jāto haṃ m[ṛ]{ri}yateścaiva janme janme pitā mama || ma†dh†yā ca duḥkṛtaṃ dṛṣṭvā janmaṃ
Line 2:
ca karmma duḥkṛtam ||
ekākī tena gacchāmi gatasuphalabhojanam | garbhacintām ame tāta
Line 3:
satyaṃ dharmmādhikā k[ṛ]{ri}yā |
yadā tu [bha]garbhaniḥkrāmo[dbuāgha] dvivaṃśeva jāyate || vyāsauvā
Line 4:
ca || kathaṃ nai tvaṃ śuko nāma kathayasva mahāyaśa ||
mama kautuhalaṃ kivit prakāśaṃ cai
Line 5:
va viprataḥ ||| śukauvāca anekajñāti haṃ jāto saṃsāre ghorarūpinaḥ |
vihaṃ
f. 7r:
gamo śuko bhūtvā a†l†arghedī mahā[su]mune || [missing: ] [missing: ]
f. 24v:
[missing: ] <trailer>iti mokza <lb break='no' n='3'/>DarmmaSAstre raMBASukasaMvAde nirASakaraRaM nAma<sic>H</sic> dvitIyo pawalaH ..</trailer> pawala 3:
vaiśaṃ
Line 4:
pāyana uvāca || atha[ḥ] sā niḥphalā raṃbhā vihvalā naṣṭacetasā ||
Line 5:
[missing: ]
f. 33r:
[missing: ] akṣayaṃ labhate lokān viṣṇulokaṃ sa gachati ||
nityam abhyāsa me yogī yogīno mokṣam āpnuyāt || cha || <trailer>iti SrImahABArate satasAhasryAM sihitAyAM mokzaDarmmaSAstre vyAsaSukasaMvAde tftIyapawala samAptA .. .. </trailer>
subham astu
f. 33v:
saṃvata 1582 samaye srāvanavadi dvatī bhrāguru vāsare || liṣitaṃ pa
Note: [TK] partly rubbed off
ḍitabhra
Note: [TK] best guess, near illegible; one or maybe two--judging by no characters missing end of next line--characters destroyed by damage
na
Note: [TK] presumably ending something in the instrumental]
paṃḍitalodīkasya pāṭhārthaṃ
Note: [TK] = Sunday, 6 August, 1525 [MA: ???]
yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ liṣitaṃ mayā
yadi
Note: [TK] apparently no syllables missing
śuddham aśucaṃ vā mama doṣo na dīyate || subham astu || rāma rāma ||
Record revised:???date mo.??? 2010