Collection: | UPenn Ms. Coll. 390 |
Item: | 2367 |
Repository: | Rare Book & Manuscript Library |
Institution: | University of Pennsylvania |
Location: | Philadelphia, Pennsylvania, United States of America |
Catalog: | Poleman |
Item: | 964 |
Locus: | ff. [III:]7r–[XII:]17r (incomplete) |
Author: | Kṛṣṇa Dvaipāyana Vyāsa |
Title: | Bhagavadgītā |
Part: | adhyāya 3–12 |
Incipit: |
f. [III:]7r, lines 5–7: jyāyasī ce t karmaṇas te matā buddhir janārdana .. tat kiṁ karmaṇi ghore māṁ niyoja yasi keśava ..1.. Note: BhG. 3.1; MBh. 6.25.1 |
Explicit: |
f. [XII:]17r, lines 4–6: ye tu dharmyāmṛtam idaṁ ya thoktaṁ paryupāsate .. śraddadhānā matparamā bhaktās te tīva me priyā() ..20.. Note: BhG. 12.20; MBh. 6.34.20 |
Final rubric: | none |
Colophon: | none |
Language: | Sanskrit in Devanāgarī script |
Locus: | ff. [III:]1r–[XII:]18v (incomplete) |
Author: | Śaṅkara |
Part: | adhyāya 3–12 |
Locus: | ff. [III:]1–35v (complete) |
Part: | Adhyāya 3 Sannyāsayoga |
Cover rubric: |
f. [III:]1r: .. śrīgītābhāṣyatritīyo dhyāyaḥ prāraṁbhaḥ .. |
Incipit: |
fIII:1v-fIII:2r:
śāstrasya pravṛttinivr
|
Final rubric: |
f. [III:]35v: iti śrīśāṁkare bha gavadgītābhāṣye sanyāsayogo nāma tṛtīyo dhyāyaḥ ..3.. |
Colophon: | None |
Locus: | ff. IV:1r–43v (complete) |
Part: | Adhyāya 4 Brahmayajñapraśaṁsā () |
Cover rubric: |
f. [IV:]1r: .. śrīgītābhāṣyacaturtho dhyāyaḥ prāraṁbhaḥ .. |
Incipit: |
f. [IV:]1v:
“
()
|
Final rubric: |
f. [IV:]43v: iti śrībhagavadgītābhāṣye śaṅkarabhagavataḥ kṛ tau brahmayajñapraśaṁsā() nāma caturtho dhyāyaḥ ..4.. |
Colophon: | None |
Locus: | ff. V:1r–31v (complete) |
Part: | Adhyāya 5 Pravṛttigarbha () |
Cover rubric: |
f. [V:]1r: .. śrīgītābhāṣyapañcamo dhyāyaḥ prāraṁbhaḥ .. |
Incipit: |
fV:1v-fV:2r:
“karmaṇy akarma yaḥ
|
Final rubric: |
f. [V:]31v: iti śrībhagavadgītābhāṣye śaṅkarabhagavataḥ kṛte pravṛti garbho () nāma paṁcamo dhyāyaḥ ..5.. |
Colophon: | None |
Locus: | ff. [VI:]1r–39v (complete) |
Part: | Adhyāya 6 samayogo () |
Cover rubric: |
f. [VI:]1r: .. śrīgītābhāṣyaṣaṣṭhādhyāyaḥ prāraṁbhaḥ .. |
Incipit: |
f. [VI:]1v:
śrībha
|
Final rubric: |
f. [VI:]39r: iti śrībhagavadgītābhāṣye śaṅkarabhagavataḥ kṛte samayogo () nāma ṣaṣṭho dhyāyaḥ ..6.. |
Final rubric: |
f. [VI:]39v: .. śrīgītābhāṣyaṣaṣṭhādhyāyaḥ samāptaḥ .. |
Locus: | ff. [VII:]1r–20v (complete) |
Part: | Adhyāya 7 matprasūti()yoga |
Cover rubric: |
f. [VII:]1r: .. śrīgītābhāṣyasaptamādhyāyaḥ prāraṁbhaḥ .. |
Incipit: |
fVII:1v-fVII:2r:
“
śrī bhagavā
|
Final rubric: |
f. [VII:]20v: iti śrībhagavadgītāsūpaniṣatsu bhāṣye śaṅkarabhaga vataḥ kṛte matprasūti()yogo nāma saptamo dhyāyaḥ ..7.. |
Colophon: | None |
Locus: | ff. VIII:1r–20v (complete) |
Part: | Adhyāya 8 mahāpuruṣa()yoga |
Cover rubric: |
f. [VIII:]1r: .. gītābhāṣyaaṣṭamādhyāyaprāraṁbhaḥ .. |
Incipit: |
fVIII:1v-fVIII:2r:
“
()
|
Final rubric: |
f. [VIII:]20r: iti śrībhagavadgītābhāṣye śaṅkarabhagavataḥ kṛ te mahāpuruṣa()yogo nāmaāṣṭamo dhyāyaḥ ..8.. |
Final rubric: |
f. [VIII:]20v: .. śrīgītābhāṣyaaṣṭamādhyāyaḥ samāptaḥ .. |
Locus: | ff. IX:1r–24v (complete) |
Part: | Adhyāya 9 () |
Cover rubric: |
f. [IX:]1r: .. śrīgītābhāṣyanavamo dhyāyaḥ prāraṁbhaḥ .. |
Incipit: |
fIX:1v-fIX:2r:
“
śrī bhagavān uvā
|
Final rubric: |
f. [IX:]20v: iti śrīmadbhagavadgītāsūpaniṣa tsu bhāṣye śaṅkarabhagavataḥ kṛte () navamo dhyāyaḥ ..9.. |
Colophon: | None |
Locus: | ff. [X:]1r–22v (complete) |
Part: | Adhyāya 10 vibhūtiyoga |
Cover rubric: |
f. [X:]1r: .. śrīgītābhāṣyadaśamodhyāyaprāraṁbhaḥ .. |
Incipit: |
f. [X:]1v:
“
śrī bhaga
|
Final rubric: |
f. [X:]22r: iti śrībhagavadgītābhāṣye śa<ṅ>karabhagavataḥ kṛte vibhūti yogo nāma daśamo dhyāyaḥ ..10.. |
Final rubric: |
f. [X:]22v: .. gītābhāṣyadaśamo dhyāyaḥ samāptaḥ .. |
Locus: | ff. [XI:]1r–37v (complete) |
Part: | Adhyāya 11 viśvarūpadarśana |
Cover rubric: |
f. [XI:]1r: gītābhāṣya!ye!<e>kādaśādhyāyaprāraṁbhaḥ .. |
Incipit: |
f. [XI:]1v:
“
arjuna uvāca ..
|
Final rubric: |
f. [XI:]37v: iti śrīgītābhāṣye śaṁkarabhagavataḥ kṛte viśvarūpadarśano nāmaikādaśo dhyāyaḥ ..11.. |
Final rubric: |
f. [XI:]37v: .. gītābhāṣya ekādaśo dhyāyaḥ samāptaḥ .. |
Locus: | ff. [XII:]1r–18v (complete) |
Part: | Adhyāya 12 bhaktiyoga |
Cover rubric: |
f. [XII:]1r: .. gītābhāṣyadvādaśo dhyāyaḥ prāraṁbhaḥ .. |
Incipit: |
fXII:1v-fXII:2r:
dvi
|
Explicit: |
fXII:18r-fXII:18v:
“priyo hi jñānino tyartham”
|
Final rubric: |
f. [XII:]18v: iti śrībhagava dgītābhāṣye śaṁkarabhagavataḥ kṛte bhaktiyogo nāma dvādaśo dhyāyaḥ .. |
Colophon: | None |
Colophon: | none |
Note: | The manuscript contains Śaṅkara's commentary on adhyāyas 3-12 of the Bhagavadgītā; adhyāyas 1-2 and 13-18 are not included. |
Language: | Sanskrit in Devanāgarī script |
Form: | Folia |
Material: | Paper. |
Extent: | 289 |
Dimension: | 13.9 x 26.5 cm |
Collation: | Single folios. |
Condition: | Good. The first folio has frayed edges, and the last has minor tears in the margins. |
Binding: | Bound between two Rosewood boards, the top one of which measures 13.5cm high x 29cm wide and is wrapped with two layers of paper. On the bottom layer is written some verse in Sanskritized Hindi, but all but a couple of lines is obscured by a blank top layer of paper both inside and outside. On the inside top layer is written "SrI". The bottom board, measuring 14.5 cm high by 25cm wide, has a flower etched on the left side. A phrase written in black on the top is scratched out and illegible. |
Layout: | Written in 6–7 lines per page. The base text is included in line with the commentary highlighted with red powder. |
Hand 1: | Written with a brush in large, clear, irregular characters in uneven lines. |
Additions: |
Mistakes are covered over with yellow and there are occasional marginal corrections. |
Color: | Mistakes are covered over with yellow. Orange powder is rubbed in over final rubrics, numbers, verses of the base text, cited terms and pratīkas. |
Border: | Vertical double red lines, often merged into a single thick line, rule the left and right margins of the text on each page. |
Acquisition: |
David Nelson (2000: 203) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:
“ The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet. Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892–1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown. ” |
SubjectLC: | Mahābhārata – Bhagavadgītā. |
SubjectLC: | Manuscripts, Sanskrit – 19th century. |
SubjectLC: | Manuscripts – India – 19th century. |
SubjectSL: | Mahābhārata |
śāstrasya pravṛttinivr
Line 3: ttiviṣayabhūte dve buddhī bhagavatā nirdiṣṭe sāṁkhye buddhir yoge buddhi
Line 4: r iti ca
tatra “prajahāti yadā kāmān”
(BhG. 2.55)
ity ārabhyādhyāyasamāpteḥ
Line 5: sāṁkhyabuddhyāśritānāṁ saṁnyāsaṁ karttavyam uktvā teṣāṁ tanniṣṭhatayai
Line 6: va ca kṛtārthatoktaiṣā brāhmī sthitir
(BhG. 2.72)
i[ti]() arjunāya ca
“karma
Line 7: ṇy evādhikāras te
[
mā te saṁgo stv akarmaṇīti”
(BhG. 2.47) karmaiva karttavyam ukta
f.III:2r
Line 1: vān yogabuddhim āśritya na tata eva śreyaḥ prāptim uktavān ta
Line 2: d etad ālakṣya paryākulībhūtabuddhir arjjuna uvāca .. kathaṁ bhaktāya śreyo 'rthine yat sākṣā chreyaḥ sādhanaṁ sāṁkhyabuddhiniṣṭhā śvāva
Line 3: yitvā māṁ karmaṇi dṛṣṭā'dṛṣṭānekānarthayukte phāraṁparyeṇāpy anai
Line 4: kāṁtikaśreyaḥ prāptiphale niyuṁjād iti yuktaḥ paryākulībhā
Line 5: vo rjunasya tadanuktapaścapraśno “jyāyasī ced”
(BhG. 3.1) ityādi ..
“
()
imaṁ vivasvate yogaṁ
Line 3: proktavān aham avyayam ..
vivasvān manave prāha manur ikṣvāka
Line 4: ve 'bravīt ..1..
”
(BhG. 4.1ab)
yo 'yaṁ yogo 'dhyāyadvaye
Line 5: nokto jñānaniṣṭhālakṣaṇaḥ sa saṁnyāsaḥ karmayogopāyo
Line 6: yasmin vedārthaḥ parisamāptaḥ pravṛttilakṣaṇo nivṛttilakṣaṇaś cā ..
gītāsu ca sarvāsv ayam eva yogo vivakṣito bhagavatā ..
“karmaṇy akarma yaḥ
Line 3: paśyed”
(BhG. 4.18a)
ity ārabhya
“sa yuktaḥ kṛtsnakarmakṛt ..”
(BhG. 4.18d)
“jñānāgnidagdha
Line 4: karmāṇaṁ”
(BhG. 4.19c)
“śārīraṁ kevalaṁ karma kurvan”
(BhG. 4.21cd)
“yadṛchālābhasaṁtuṣṭo”
(BhG. 4.22a)
Line 5:
“brahmārpaṇaṁ brahmahaviḥ”
(BhG. 4.24a)
“karmjān viddhi tān sarvān”
(BhG. 4.32c)
“sarvaṁ ka
Line 6: rmākhilaṁ pārtha”
(BhG. 4.33c)
“jñānāgniḥ sarvakarmāṇi”
(BhG. 4.37c)
“yogasanyasta
Line 7: karmāṇam”
(BhG. 4.41a)
ity aṁtaiḥ vacanaiḥ sarvakarmāṇāṁ sanyāsam avoca
f.V:2r
Line 1: d bhagavān ..
śrībha
Line 3: gavān uvāca ..
atītānaṁtarādhyāyāṁte dhyānayogasya
Line 4: samyagdarśanaṁ praty aṁtaraṁgasya sūtrabhūtāḥ ślokāḥ
“sparśā
Line 5: n kṛtvā bahir”
(BhG. 5.27a)
ity ādaya upadiṣṭās teṣāṁ vṛttisthānīyo
Line 4: yaṁ ṣaṣṭho dhyāya !abhyate! ..
“
śrī bhagavā
Line 3: n uvāca ..
mayy āsaktamanāḥ pārtha yogaṁ yuñjan madāśrayaḥ ..
Line 4:
asaṁśayaṁ samagraṁ māṁ yathā jñāsyasi tac chṛṇu ..1..
”
(BhG. 7.1)
“
yogi
Line 5: nām api sarveṣāṁ madgatenāntarātmanā ..
śraddhāvān bhajate yo
Line 6: māṁ sa me yuktatamo mata<ḥ>
”
(BhG. 6.47)
iti praśnabījam upanyasya svaya
Line 7: m evedṛśaṁ madīyatatvam evaṁ madgatāṁtarātma syād ity etad vivakṣu
f.VII:2r
Line 1: r bhagavān uvāca .. mayīti ..
“
()
kiṁ
Line 3: tad brahma kim adhyātmaṁ kiṁ karma puruṣottama ..
adhibhūtaṁ
Line 4: ca kiṁ proktam adhidaivaṁ kim ucyate ..1..
adhiyajñaḥ kathaṁ
Line 5: ko 'tra dehe 'smin madhusūdana ..
prayāṇakāle ca kathaṁ jñe
Line 6: yo 'si niyatātmabhiḥ ..2..
”
(BhG. 8.1–2)
“te brahma tad viduḥ kṛtsna
Line 7: m”
(BhG. 7.29)
ity ādinā bhagavatārjunasya praśnabījāni upadi
f.VII:2r
Line 1: ṣṭāni
atas tatpraśnārtham arjuna uvāca ..2..
“
śrī bhagavān uvā
Line 3: ca ..
idaṁ tu te guhyatamaṁ pravakṣyāmy anasūyave ..
jñānaṁ vijñāna
Line 4: sahitaṁ yaj jñātvā mokṣyase 'śubhāt ()..
”
(9.1)
aṣṭamenādidvāre
Line 5: ṇa dhāraṇāyogaḥ saguṇa uktas
tasya ca phalam agnyarci
Line 6: rādikrameṇa kālāṁtare brahmaprāptilakṣaṇam evānāvṛtti
Line 7: rūpaṁ nirdiṣṭaṁ
tatrānenaivaprakāreṇa mokṣaprāptiphalam adhi
f.IX:2r
Line 1: gamyate nānyatheti tadāśaṁkāvivṛtsayā .. idam iti
Line 2: ..
“
śrī bhaga
Line 3: vān uvāca ..
bhūya eva mahābāho śṛṇu me paramaṁ vacaḥ ..
ya
Line 4: t te 'haṁ prīyamāṇāya vakṣyāmi hitakāmyayā ..1..
”
(BhG. 10.1)
saptame
Line 5: dhyāye bhagavatas tatvavibhūtayaś ca prakāśitāḥ navame ca
Line 6: ..
athedānīṁ yeṣu yeṣu bhāveṣu ciṁtyo bhagavān te bhāvā!ṁ!<> va
Line 7: ktavyāḥ ..
“
arjuna uvāca ..
madanu
Line 3: grahāya paramaṁ guhyam adhyātmasaṁjñitam ..
yat tvayoktaṁ vacas tena
Line 4: moho 'yaṁ vigato mama ..10..
”
(BhG. 11.1ab)
śrībhagavato vibhūtaya uktās
tatra
Line 5: ca
“
viṣṭabhyāham idaṁ kṛtsnam ekāṁśena sthito jagad
”
(BhG. 10.42ab)
i() bhagavatā
Line 6: bhihitaṁ śrutvā yaj jagadātmarūpam ādyam aiśvaraṁ tat sākṣātka
Line 7: [rttu]()michannarjuna uvāca .. mad iti ..
dvi
Line 3: tīyaprabhṛtiṣv adhyāyeṣu vibhūtyaṁteṣu paramātmano bra()
Line 4: ṇo kṣarasya vidhvastasarvaviśeṣaṇasyopāsanam u
Line 5: ktaṁ
sarvayogaiśvaryasarvajñānaśaktimatsarvopādher īśvara
Line 6: sya tava copāsanaṁ tatra tatroktaṁ
visvarūpādhyāye tu ai
Line 7: śvaram ādyaṁ samastajagadātmarūpaṁ visvarūpaṁ tvadīyaṁ
f.XII:2r
Line 1: darśitam upāsanārtham eva tvayā
tac ca darśayitvoktavān
[
“priyo hi jñānino tyartham”
(7.17)
iti yat sūcitaṁ
Line 2: tad vyākhyāyehopasaṁhṛtaṁ bhaktās te tīva me priyā iti ya
Line 3: smād dharmyāmṛtam idaṁ yathoktam anutiṣṭhan bhagavato vi
Line 4: ṣṇoḥ parameśvarasyātīva me priyo bhavati tasmād idaṁ
Line 5: dharmyāmṛtam mumukṣuṇā yatnato nuṣṭheyaṁ viṣṇoḥ priyaṁ paraṁ
Line 6: dhāma jigamiṣuṇeti vākyārthaḥ ..20..
Record revised: | 15 February 2012 |
---|