Manuscript Identifiers

Collection:UPenn Ms. Coll. 390
Item:2688
Repository:Rare Book & Manuscript Library
Institution:University of Pennsylvania
Location:Philadelphia, Pennsylvania, United States of America
Catalog:Poleman
Item:1360

Contents

Work 1

Locus:ff. 42r–45v (incomplete)
Author:Kṛṣṇa Dvaipāyana Vyāsa
Title:Bhāgavatapurāṇa
Part:skandha 10
Colophon:none
Note:This item is a fragmentary manuscript that contains Bhāgavatapurāṇa 10.13.40–10.14.9 with Śrīdharasvāmin's commentary Bhāgavatabhāvārthadīpikā.
Language:Sanskrit in Devanāgarī script

   Work 1.1

   Part:adhyāya 13
   Incipit: f. 42r:

yāvanto gokule bālāḥ savatsāḥ sarva eva hi ..
māyāśaye śayānām enādyāpi punar utthitāḥ ..41..
Note:
BhP. 10.13.41

tāvad etyātmabhū
r ātmamānena truṭyanehasā ..
purovad ābdaṁ krīḍaṁtaṁ dadṛśe sakalaṁ harim ..40..
Note:
BhP. 10.13.40
   Explicit: f. 43v:

śanair athotthāya vimṛjya locane mukundam udvīkṣya vina
mrakaṁdharaḥ ..
kṛtāñjaliḥ praśrayavān samāhitaḥ savepathur gadgadayailatelayā ..64..
Note:
BhP. 10.13.64
   Final rubric: f. 43v:
iti daśame trayodaśo
<'> dhyāyaḥ ..13..
   Colophon:None

   Work 1.2

   Part:adhyāya 14
   Incipit: f. 44r:

naumīḍya te 'bhravapuṣe taḍidaṁbarāya guṁjāvataṁsa-paripi<c> chalasanmukhāya ..
vanyasraje kavalavetraviṣāṇaveṇu lakṣmaśriye
mṛdupade paśupāṅgajāya ..1..
   Explicit: f. 45v:

paśyeśa me <'> nāryam ananta ādye parātmani tvayy api māyimāyini ..
māyāṁ vitatyekṣitum ātmavaibhavaṁ hy ahaṁ kiyān ai<c> cham ivārcir agnau ..9..
Note:
BhP. 10.14.9
   Colophon:None

Work 2

Locus:ff. 42r–45v (incomplete)
Author:Śrīdharasvāmin
Part:ad skandha 10
Colophon:none
Language:Sanskrit in Devanāgarī script

   Work 2.1

   Part:ad adhyāya 13
   Incipit: f. 42r:

tata<ḥ> kiṁ vṛttam ity apekṣāyām āha .. tāvad iti .. varṣe jāte ātmano mānena truṭyanehasā truṭimātreṇa kālena sakalaṁ sānuca
raṁ hariṁ dadarśa ..40..
Note:
Kṛṣṇaśaṅkara Śāstrin 1965 vol. 10.2, p. 94, ad 10.13.40

   Explicit: f. 43v:

savepathuḥ sakaṁpaḥ ata e
va gadgadayā anukaraṇam etat .. ilayā vācā aila!t!<tā> .. astaut ..
Note:
Kṛṣṇaśaṅkara Śāstrin 1965 vol. 10.2, p. 125, ad 10.13.64

   Final rubric: f. 43v:
iti śrībhāgavate mahāpurāṇe daśama
skaṁdhe nāma trayodaśo <'> dhyāyaḥ ..13..
   Colophon:None

   Work 2.2

   Part:ad adhyāya 14
   Incipit: f. 44r:

caturdaśe <'> dbhutaṁ dṛṣṭvā pūrvāgaṁtukaniścayaṁ ..
anīśaḥ karttum astauṣīt kṛṣṇaṁ brahmāpi mohitaḥ ..
Note:
Kṛṣṇaśaṅkara Śāstrin 1965 vol. 10.2, p. 133, 10.14 intro.

svakṛtāparādhena bhiyā sakaṁpa
tayā bhagavan mahimānam anavagāhamāno yathādṛṣṭarūpam eva kīrtayannāha .. naumīti ..
Note:
Kṛṣṇaśaṅkara Śāstrin 1965 vol. 10.2, p. 133, ad 10.14.1

   Explicit: f. 45v:

tad evaṁ
stutvā bhagavaṁtaṁ kṣamāpayituṁ svāparādhaṁ nivedayati .. paśyeti .. he īśa me 'nāryaṁ daurjanyaṁ paśya yad ahaṁ māyinām api
māyini vimohake tvayy api svamāyāṁ prasārya ātmaiśvaryam īkṣitum ai<c> cha<ṁ> abhilaṣitavān .. aho evaṁ karttuṁ tvayi
ahaṁ kiyān na kiyān !ni!<na> kiṁ cit yathāgner udbhūtā jvālā'gnau na kiṁ cit tadvad iti ..9..
Note:
Kṛṣṇaśaṅkara Śāstrin 1965 vol. 10.2, p. 165, ad 10.14.9

   Colophon:None

Physical description

Form:Folia
Material:Paper.
Extent:4
Dimension:14.7 x 31.2 cm
Collation: Single folios.
Condition:Good. The leaves are quite brittle and small chips are missing from the left and right margins.
Binding: Unbound.
Layout:Written in 14–19 lines per page in an hourglass arrangement with commentary above and below the base text. The text continues into the right margin on f. 42r, f. 43v, and f. 44v.

Hands

Hand 1:Written in clear, erect, regular characters in straight lines.
Additions:

Mistakes are covered over with yellow (f. 44v), written over (f. 44v), or crossed out (f. 43r). On f. 42r, where verse 40 is written following verse 41, the numeral “2” is written above either end of verse 41 and the numeral “1” above either end of verse 40 to indicate that the order should be reversed.

Decoration

Color:Yellow is used to cover mistakes.
Border:Vertical double red lines rule the left and right margins of the text on each page f42r-f44v.

History

Origin: 18–
Acquisition: David Nelson (2000: 203) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:

“ The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet.

Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892–1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown. ”

Subject headings

SubjectLC:Puranas – Bhāgavatapurāṇa – 10. skandha.
SubjectLC:Manuscripts, Sanskrit – 19th century.
SubjectLC:Manuscripts – India – 19th century.
SubjectSL:Purāṇa. Ancient Cosmogony, Genealogy, Narrative

Facsimile

Whole imageIndividual pages
f. 42rf. 42r  
f. 42v,f. 43rf. 42v  f. 43r  
f. 43v,f. 44rf. 43v  f. 44r  
f. 44v,f. 45rf. 44v  f. 45r  
f. 45vf. 45v  


Transcription (Manuscript Layout)

mū:
aDyAya 13:
f.42r
Line 6: yāvanto gokule bālāḥ savatsāḥ sarva eva hi .. māyāśaye śayānām enādyāpi punar utthitāḥ ..41.. tāvad etyātmabhū
Line 7: r ātmamānena truṭyanehasā .. purovad ābdaṁ krīḍaṁtaṁ dadṛśe sakalaṁ harim ..40.. [
f.43v
Line 11: [ śanair athotthāya vimṛjya locane mukundam udvīkṣya vina
Line 12: mrakaṁdharaḥ .. kṛtāñjaliḥ praśrayavān samāhitaḥ savepathur gadgadayailatelayā ..64..
iti daśame trayodaśo
Line 1: <'> dhyāyaḥ ..13..
aDyAya 14:
[
f.44r
Line 7: brahmovāca .. naumīḍya te 'bhravapuṣe taḍidaṁbarāya guṁjāvataṁsa-paripi<c> chalasanmukhāya .. vanyasraje kavalavetraviṣāṇaveṇu lakṣmaśriye
Line 8: mṛdupade paśupāṅgajāya ..1.. [
f.45v
Line 8: [ paśyeśa me <'> nāryam ananta ādye parātmani tvayy api māyimāyini ..
Line 9: māyāṁ vitatyekṣitum ātmavaibhavaṁ hy ahaṁ kiyān ai<c> cham ivārcir agnau ..9.. Commentary:
aDyAya 13:
f.42r
Line 1:

tata<ḥ> kiṁ vṛttam ity apekṣāyām āha .. tāvad iti .. varṣe jāte ātmano mānena truṭyanehasā truṭimātreṇa kālena sakalaṁ sānuca
Line 2: raṁ hariṁ dadarśa ..40..

[
f.43v
Line 15: [

savepathuḥ sakaṁpaḥ ata e
Line 16: va gadgadayā anukaraṇam etat .. ilayā vācā aila!t!<tā> .. astaut ..

iti śrībhāgavate mahāpurāṇe daśama
Line 2: skaṁdhe nāma trayodaśo <'> dhyāyaḥ ..13.. ..
aDyAya 14:
f.44r
Line 1: caturdaśe <'> dbhutaṁ dṛṣṭvā pūrvāgaṁtukaniścayaṁ .. anīśaḥ karttum astauṣīt kṛṣṇaṁ brahmāpi mohitaḥ ..

svakṛtāparādhena bhiyā sakaṁpa
Line 2: tayā bhagavan mahimānam anavagāhamāno yathādṛṣṭarūpam eva kīrtayannāha .. naumīti ..

[
f.45v
Line 13: [

tad evaṁ
Line 14: stutvā bhagavaṁtaṁ kṣamāpayituṁ svāparādhaṁ nivedayati .. paśyeti .. he īśa me 'nāryaṁ daurjanyaṁ paśya yad ahaṁ māyinām api
Line 15: māyini vimohake tvayy api svamāyāṁ prasārya ātmaiśvaryam īkṣitum ai<c> cha<ṁ> abhilaṣitavān .. aho evaṁ karttuṁ tvayi
Line 16: ahaṁ kiyān na kiyān !ni!<na> kiṁ cit yathāgner udbhūtā jvālā'gnau na kiṁ cit tadvad iti ..9..

Record revised:1 May 2012