Origin: | The colophon states that the manuscript was completed on Sunday, on the 3rd tithi of the dark fortnight in the month of kārtika in the year 1733, called prajāpati, of the śaka era, which corresponds to 5 October 1811 A.D..
|
Acquisition: |
David Nelson (2000: 203) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:
“
The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from
India, there are also a number of manuscripts from
Burma,
Thailand,
Sri Lanka, and
Tibet.
Some of the manuscripts had been acquired in chance fashion by the
Library and the
University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892–1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the
Faculty Research Fund, and the
Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in
India, between 1930 and 1935, under the direction of Professor W. Norman Brown.
”
|
Transcription (Manuscript Layout)
f.1r
Line 1:
.. viṣṇusahasranāmaprāraṁbhaḥ ..
f.1v
Line 1:
śrīgaṇeśāya namaḥ .. ..
yasya smaraṇamātre
Line 2: ṇa janmasaṁsārabaṁdhanāt ..
vimucyate namas ta
Line 3: smai viṣṇave prabhaviṣṇave ..1..
vaiśaṁpāyana uvāca
Line 4:
śrutvā dharmān aśeṣeṇa pāvanāni ca sarvaśaḥ ..
yu
Line 5: dhiṣṭhiraḥ śāṁtanavaṁ punar evābhyabhāṣata ..2..
[
f.18r
Line 9:
[
viśveśvaram ajaṁ devaṁ jagataḥ prabhavāvyayaṁ
f.18v
Line 1:
bhajaṁti ye puṣkarākṣaṁ na te yāṁti parābhavam ..22..
[
f.18v
Line 9:
[
eṣa niḥṣkaṁṭakaḥ paṁthā yatra saṁpūjyate hariḥ
f.19r
Line 1:
kupathaṁ taṁ vijānīyād goviṁdarahitāgamā ..26..
Line 2:
itī śrīmanmahābhārate śatasahasrasaṁhitāyāṁ
Line 3: vaiyyāśakyāṁ śāṁtiparvaṇi dānadharme bhīṣmayu
Line 4: dhiṣṭhirasaṁvāde viṣṇor divyasahasranāmastotraṁ
Line 5: saṁpūrṇaṁ ..
śrīkṛṣṇārpaṇam astu ..
śrīrāmacaṁdrā
Line 6: rpaṇam astu ..
śake 1733 .. prajāpati nāma saṁva
Line 7: tsare .. kārtikakṛṣṇatṛtīyā bhānuvāsare taddine
Line 8: idaṁ pustakaṁ samāptaṁ .. ..
śrīrāmacaṁdra .. ..
f.20v
Line 1:
iti viṣṇusahasranāma samāptaṁ
Transcription (Verse Structure)
.. viṣṇusahasranāmaprāraṁbhaḥ ..
śrīgaṇeśāya namaḥ .. ..
yasya smaraṇamātre
ṇa janmasaṁsārabaṁdhanāt ..
vimucyate namas ta
smai viṣṇave prabhaviṣṇave ..1..
vaiśaṁpāyana uvāca
śrutvā dharmān aśeṣeṇa pāvanāni ca sarvaśaḥ ..
yu
dhiṣṭhiraḥ śāṁtanavaṁ punar evābhyabhāṣata ..2..
MBh. 13.135.1
...
viśveśvaram ajaṁ devaṁ jagataḥ prabhavāvyayaṁ
bhajaṁti ye puṣkarākṣaṁ na te yāṁti parābhavam ..22..
MBh. 13.135.142
...
eṣa niḥṣkaṁṭakaḥ paṁthā yatra saṁpūjyate hariḥ
kupathaṁ taṁ vijānīyād goviṁdarahitāgamā ..26..
MBh. 13.135.142*637, lines 5–6
itī śrīmanmahābhārate śatasahasrasaṁhitāyāṁ
vaiyyāśakyāṁ śāṁtiparvaṇi dānadharme bhīṣmayu
dhiṣṭhirasaṁvāde viṣṇor divyasahasranāmastotraṁ
saṁpūrṇaṁ ..
śrīkṛṣṇārpaṇam astu ..
śrīrāmacaṁdrā
rpaṇam astu ..
śake 1733 .. prajāpati nāma saṁva
tsare .. kārtikakṛṣṇatṛtīyā bhānuvāsare taddine
idaṁ pustakaṁ samāptaṁ .. ..
śrīrāmacaṁdra .. ..
iti viṣṇusahasranāma samāptaṁ