Manuscript Identifiers

Collection:UPenn Ms. Coll. 390
Item:???
Repository:Rare Book & Manuscript Library
Institution:University of Pennsylvania
Location:Philadelphia, Pennsylvania, United States of America
Catalog:Poleman
Item:1599, ?, ?, 1576, 3147, 4531, 1567, 1133, 1369, 1673, 1664, 1757, 1909, 612, 1740, 1857

Contents

Work 1

Colophon: ff. 15v-15v:
śrīparameśvarārpaṇam astu || pāṭaṇakaropādhyāyasmagoviṃdabhadṛsyastū | nu āpānalikhitaṃ || || svārthaṃ parārbhaṃ || śrīgajānanaprasaṃta || śake 1711 saumyanāmasaṃvatsare udagayane mādhe māsi kṛṣṇapakṣe caturthyāṃ tithau || tad dine sarvo payo gī{tā}sārapustakaṃ samāptaṃ || khyārthaṃ parārthaṃ ca || || śrī || śrīprasaṃna || śrīsāṃbasadāśivaprasaṃnna || śrīkṛṣṇaprasaṃnna || śrīrāmacaṃdraprasaṃna || ||

   Work 1.1

   Locus:ff. 1-2v (complete)
   Part:1) skandapurāṇa, ṣūryakavaca
   Incipit: devāsuraiḥ sadāvaṃdhyaṃ grahaiś ca pariveṣṭitaṃ ||
dhyāyaṃ stavaṃ paṭhan nisaṃ mādi sa kavacaṃ sadā ||1||
   Explicit: f. 2v l. 1-2:
ādityasya namaskāraṃ ye kurvaṃti dine dine ||
janmāṃtarasahasreṣṭa dārityaṃ nopajāyate ||17||
   Final rubric: f. 2v l.2:
iti śrīskaṃdapurāṇe gaurī proktaṃ sūryakavacaṃ saṃpūrṇaṃ ||
   Language:Sanskrit in Devanagari script

   Work 1.2

   Locus:f. 2v-5v (complete)
   Incipit: f. 2v:
asya śrīśanaiścarastotramahāmaṃtrasya || kaśyapaṛṣiḥ anuṣṭupchaṃdaḥ || maṃ dagatiḥ saurir devatā || śaṃ bījaṃ || naṃ śaktiḥ || kṛṣṇavarṇam iti kīlakaṃ || śanaiścaraprasādasi{d}dhyarthaṃ jape viniyogaḥ || oṃ śanaiścarāya aṃ guṣṭhābhyāṃ namaḥ || ...
   Explicit: f. 5v l. 11:
sarvapīḍāvinirmukto dīrghanī vibhaven naraḥ ||
   Final rubric: f. 5v:
iti śrī skaṃdapurāṇe śanaiścarastotraṃ saṃpūrṇaṃ ||
   Language:Sanskrit in Devanagari script

   Work 1.3

   Locus:f. 6r (incomplete)
   Part:3) unidentified saturn-stotra [skandapurANa]
   Incipit: f. 6r:
krūrāvalokanavaśād bhuvaṃ nāśayati yo graho ruṣṭaḥ ||
tuṣṭo dhanakanakasukhaṃ dadātu so 'smān śanaiścaraḥ pātu ||1|| yaḥ punar naṣṭarājyāya nalāya paritoṣitaḥ ||
svapne dadau nijaṃ rājyaṃ sa me sauriḥ prasīdatuḥ ||2||
   Explicit: f. 6r:
yo ṣṭabhir nāmabhiḥ stauti tasya tuṣṭo dadāty asau ||
tadīyaṃ tu bhayaṃ tasya svapne pi na bhaviṣyati ||6||
   Language:Sanskrit in Devanagari script

   Work 1.4

   Locus:ff. 6r-7r (complete)
   Part:4) skandapurARa śanistuti
   Incipit: f. 6r l. 8:
koṇasthaḥ piṃgalo babhruḥ kṛṣṇo rauṃdro{raudro'}ṃtako yamaḥ ||
sauriḥ śanaiścaro maṃdo pippalādena saṃstutaḥ ||
   Explicit: f. 7r l. 3:
nāradaṃ samanujñāya jagāma nijam āśramaṃ ||15||
   Final rubric: f. 7r:
iti śrī śanistutiḥ samāptā ||
   Language:Sanskrit in Devanagari script

   Work 1.5

   Locus:ff. 7r-7v (complete)
   Part:5) vidhānamālā| śanyaṣṭaka
   Incipit: 7r. l. 4:
koṇaṃtako raudrayamo'tha babhuḥ kṛṣṇaḥ śaniḥ piṃgalasaurimaṃdaḥ ||
nisaṃ smṛto yo harate ca pīḍaṃ tasmai namaḥ śrīravinaṃdanāya ||1||
   Explicit: f. 7v:
sauriḥ śanaiścaro maṃdaḥ pippalādena saṃstutaḥ ||10|| etāni śani nāmāni prātar utthāya yaḥ padet ||
śanaiścarakrtāḥ vīḍā na bhavaṃti kadācana ||11||
   Final rubric: f. 7v:
iti vidhānamālāyāṃ śanyaṣṭakaṃ saṃpūrṇaṃ ||
   Language:Sanskrit in Devanagari script

   Work 1.6

   Locus:f. 7v (incomplete)
   Part:6) mānasapūjā
   Incipit: f. 7v:
ratnaiḥ kalpitam āsanaṃ himajalaiḥ snānaṃ ca divyāṃ varaṃ
nānāratnavibhūṣitāṃ mṛgamadāmodāṃkitaṃ caṃdanaṃ ||
jātīcaṃpakavilvapatraracitaṃ puṣPaṃ ca dhūpaṃ tathā
dīpaṃdevadayānidhepaśu†XXX†{pate hṛtkalpitaṃ gṛhyatām || 1 ||}
Note: Text is cut off because folio 8 is missing - bf
   Language:Sanskrit in Devanagari script

   Work 1.7

   Locus:f. 9r- (incomplete)
   Part:7) skandapurāṇa brahamottarakhaṇḍa, pradoṣastotra
   Incipit: f. 9r:
vā ||1|| ye nārcayaṃti giriśaṃ samaye pradoṣe
ye py arcitaṃ paśupatiṃ praṇamaṃti nānye ||
ye tat kathā śrutipuṭair na pibaṃti mūḍhās
te janmajanmasu bhavaṃti narā daridrāḥ ||2||
   Final rubric: f. 9r:
iti śrīskaṃdapurāṇe brahmotarakhaṃḍe pradoṣastotraṃ saṃpūrṇaṃ ||
   Language:Sanskrit in Devanagari script

   Work 1.8

   Locus:f. 9v (complete)
   Part:8) Padmapurāṇa, ṣaṃkaṣṭanāśanastotra
   Incipit: f. 9v l. 1:
punar daityaṃ samāyātaṃ dṛṣṭvā devāḥ savāsavāḥ ||
bhayaprakaṃ pitāḥ sarve viṣṇuṃ stotuṃ pracakramuḥ ||1||
   Final rubric: f. 9v l. 9:
iti śrīpadmapurāṇe saṃkaṣṭanāśanaṃ stotraṃ saṃspūrṇaṃ ||
   Language:Sanskrit in Devanagari script

   Work 1.9

   Locus:ff. 9v-10r (complete)
   Part:9) Bhāgavata Purāṇa, ṣkandha 2, Catuḥślokībhāgavata
   Incipit: f. 9v:
śrībhagavān uvāca śānaṃ paramaguhyaṃ te yad vitānasamanvitaṃ ||
sarahasyaṃ tad aṃgaṃ ca gṛhāṇa gaditaṃ mayā ||1||
   Final rubric: f. 10r:
iti śrībhāgavate mahāpurāṇe dvitiyaskaṃde catuḥślokībhāgavatasaṃpūrṇaṃ || ca ||
   Language:Sanskrit in Devanagari script

   Work 1.10

   Locus:ff. 10r-11r (complete)
   Part:9) saptaślokīgītā
   Incipit: f. 10r l. 10:
oṃm iti sarvataḥ sthāne kavim ūrdhvam ataḥ paraṃ ||
sarvasya manmanā ceti sūkṣmagītā prakīrtitaḥ ||1||
   Final rubric: f. 11r l. 1-2:
hariḥ 'oṃ0m tat sad iti śrīmadbhagavadgītā 0saptaślokīgītā samāptaḥ || ||
   Language:Sanskrit in Devanagari script

   Work 1.11

   Locus:ff. 11r-12r (complete)
   Part:11) ṅītāsāra
   Incipit: f. 11r:
oṃ asya śrībhagavadgītāsāramālāmaṃtrottamasya || śrībhagavān vedavyāsaṛṣiḥ || anuṣṭup ādinānā chaṃdāsi || śrīkṛṣṇaḥ paramātmā devatā ||
   Final rubric: f. 12r:
hariḥ oṃm || tat sad iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyā gītāsāraṃsamāptaṃ ||
   Language:Sanskrit in Devanagari script

   Work 1.12

   Locus:ff. 12r-13v (incomplete)
   Part:11) aparādhastotra
   Incipit: f. 12r:
ādau karmaprasaṃgāt kalayati kaluṣāṃ mātrakukṣau sthitaṃ māṃ ta[nmu]nmutrāmedhyamadhye kathayati nitarāṃ jāṭharo jātavedaḥ ||
   Final rubric: f. 13v:
iti śrīmasaramahaṃ sa parivrājakācārya-śrīmadśaṃkarācārya-viravitaṃ aparādhastotraṃ saṃpūrṇaṃ || || ca ||
   Language:Sanskrit in Devanagari script

   Work 1.13

   Locus:ff. 13v-14r (complete)
   Part:13) hanumantadvādaśanāmastotra
   Incipit: f. 13v:
manojavaṃ m[o]ārutatulyavegaṃ || jiteṃdriyaṃ buddhimatāṃ variṣṭaṃ || vātātmajaṃ vānarayūthamukhyaṃ śrīrāmadūtaṃ śaraṇaṃ prapadye || 1 ||
   Final rubric: f. 14r:
iti hanumaṃtadvādaśanāmastotrasaAptamāptaḥ || || ca ||
   Language:Sanskrit in Devanagari script

   Work 1.14

   Locus:ff. 13r-14v (complete)
   Part:14) ṇāmopaniṣad
   Incipit: f. 14r:
śrīpāṃduraṃgāya namaḥ || || oṃ dvāpārāṃtenārado brahmāṇaṃprati jagāma ||
   Final rubric: f. 14v:
iti nāmopaniṣatsamāptaṃ || || śrīrāmakṛṣṇārpaṇam astu ||
   Language:Sanskrit in Devanagari script

   Work 1.15

   Locus:ff. 14v-15v (complete)
   Part:15) gaṅgāṣṭakastotra
   Incipit: f. 14v l. 4:
mātuḥ śailasutā sapatnakasudhā śṛṃgāra-hārāvalī svargā rohaṇa-vaijayaṃti bhavatīṃ bhāgīrathīṃ prārthaye ||
   Final rubric: f. 15v:
iti vālmi[ī]kīviracitaṃ gaṃgāṣṭakastotraṃ saṃpūrṇaṃ ||
   Language:Sanskrit in Devanagari script

   Work 1.16

   Locus:ff. 15v-15v (complete)
   Part:15) *navārṇavāja
   Incipit: l. 5:
acamya || prāṇān āyamya || tithyādisaṃkīrtya || evaṃ guṇaviśeṣeṇa viśiṣṭāyāṃ puṇyatithau mama sakalakuṭuṃ bāṇāṃ sabhāryāṇāṃ saputrāṇāṃ kṣemasthair ya āyuṣya ārogya aiśvarya prāptyarthaṃ sarva abhiṣṭasakalamano ...
   Language:Sanskrit in Devanagari script

Physical description

Form:folia
Material:European paper with watermarks
Watermark:???
Extent:16
Dimension:10.2 x 20.6 cm
Foliation: formula: 1-7, 9-15
Condition:excellent; part 7 lacks beginning

Hands

Additions:

Mistakes covered over with yellow. some Marginal corrections.

Decoration

Color:Mistakes covered over with yellow.

History

Origin:??? zaka 1711, magha, kRSNapakSa, 14. tithi; ISO 8601: 1790-02-03
Acquisition: (David Nelson (2000: 203)) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:

“ The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet.

Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892-1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown. ”

Subject headings

SubjectLC:Manuscripts, Sanskrit -- 18th century.
SubjectLC:Manuscripts -- India -- 18th century.

Facsimile

page1.png
page2.png

Transcription

śrīgaṇeśāya namaḥ || śrī sūryakavacaprāra{ṃ}bhaḥ || devāsuraiḥ sadāvaṃdhyaṃ grahaiś ca pariveṣṭitaṃ ||
dhyāyaṃ stavaṃ paṭhan nisaṃ mādi sa kavacaṃ sadā ||1||
f. 2v.l1:
ādityasya namaskāraṃ ye kurvaṃti dine dine ||
janmāṃtarasahasreṣṭa dārityaṃ nopajāyate ||17||
f. 2v.l2:
iti śrīskaṃdapurāṇe gaurī proktaṃ sūryakavacaṃ saṃpūrṇaṃ ||
f. 2v:
atha śanaiścarastotraprāraṃbhaḥ || asya śrīśanaiścarastotramahāmaṃtrasya || kaśyapaṛṣiḥ anuṣṭupchaṃdaḥ || maṃ dagatiḥ saurir devatā || śaṃ bījaṃ || naṃ śaktiḥ || kṛṣṇavarṇam iti kīlakaṃ || śanaiścaraprasādasi{d}dhyarthaṃ jape viniyogaḥ || oṃ śanaiścarāya aṃ guṣṭhābhyāṃ namaḥ || ...
f. 5v.l11:
sarvapīḍāvinirmukto dīrghanī vibhaven naraḥ || iti śrī skaṃdapurāṇe śanaiścarastotraṃ saṃpūrṇaṃ ||
f. 6r:
krūrāvalokanavaśād bhuvaṃ nāśayati yo graho ruṣṭaḥ ||
tuṣṭo dhanakanakasukhaṃ dadātu so 'smān śanaiścaraḥ pātu ||1|| yaḥ punar naṣṭarājyāya nalāya paritoṣitaḥ ||
svapne dadau nijaṃ rājyaṃ sa me sauriḥ prasīdatuḥ ||2||
f. 6r:
yo ṣṭabhir nāmabhiḥ stauti tasya tuṣṭo dadāty asau ||
tadīyaṃ tu bhayaṃ tasya svapne pi na bhaviṣyati ||6||
athaśanistutiḥ ||
f. 6r.l8:
koṇasthaḥ piṃgalo babhruḥ kṛṣṇo rauṃdro{raudro'}ṃtako yamaḥ ||
sauriḥ śanaiścaro maṃdo pippalādena saṃstutaḥ ||
f. 7r.l3:
nāradaṃ samanujñāya jagāma nijam āśramaṃ ||15||
f. 7r:
iti śrī śanistutiḥ samāptā ||
atha śanyaṣṭakaprāraṃbhaḥ ||
f. 7r:
koṇaṃtako raudrayamo'tha babhuḥ kṛṣṇaḥ śaniḥ piṃgalasaurimaṃdaḥ ||
nisaṃ smṛto yo harate ca pīḍaṃ tasmai namaḥ śrīravinaṃdanāya ||1||
f. 7v:
sauriḥ śanaiścaro maṃdaḥ pippalādena saṃstutaḥ ||10|| etāni śani nāmāni prātar utthāya yaḥ padet ||
śanaiścarakrtāḥ vīḍā na bhavaṃti kadācana ||11|| iti vidhānamālāyāṃ śanyaṣṭakaṃ saṃpūrṇaṃ || śrīkṛṣṇārpaṇam astu ||
f. 7v:
atha mānasapūjā || ratnaiḥ kalpitam āsanaṃ himajalaiḥ snānaṃ ca divyāṃ varaṃ
nānāratnavibhūṣitāṃ mṛgamadāmodāṃkitaṃ caṃdanaṃ ||
jātīcaṃpakavilvapatraracitaṃ puṣPaṃ ca dhūpaṃ tathā
dīpaṃdevadayānidhepaśu†XXX†{pate hṛtkalpitaṃ gṛhyatām || 1 ||}
Note: Text is cut off because folio 8 is missing - bf
f. 9r:
vā ||1|| ye nārcayaṃti giriśaṃ samaye pradoṣe
ye py arcitaṃ paśupatiṃ praṇamaṃti nānye ||
ye tat kathā śrutipuṭair na pibaṃti mūḍhās
te janmajanmasu bhavaṃti narā daridrāḥ ||2||
f. 9r:
iti śrīskaṃdapurāṇe brahmotarakhaṃḍe pradoṣastotraṃ saṃpūrṇaṃ || śrīsadāśivārpaṇam astu ||
f. 9v:
atha saṃkaṣṭanāśanastotraṃ || punar daityaṃ samāyātaṃ dṛṣṭvā devāḥ savāsavāḥ ||
bhayaprakaṃ pitāḥ sarve viṣṇuṃ stotuṃ pracakramuḥ ||1||
f. 9v:
iti śrīpadmapurāṇe saṃkaṣṭanāśanaṃ stotraṃ saṃspūrṇaṃ ||
f. 9v:
atha catuślokībhāgavataṃ || || śrībhagavān uvāca śānaṃ paramaguhyaṃ te yad vitānasamanvitaṃ ||
sarahasyaṃ tad aṃgaṃ ca gṛhāṇa gaditaṃ mayā ||1||
f. 10r:
iti śrībhāgavate mahāpurāṇe dvitiyaskaṃde catuḥślokībhāgavatasaṃpūrṇaṃ || ca ||
f. 10r:
atha saptaślokīgītā || || prābaṃbhaḥ || || oṃm iti sarvataḥ sthāne kavim ūrdhvam ataḥ paraṃ ||
sarvasya manmanā ceti sūkṣmagītā prakīrtitaḥ ||1||
f. 11r.l1:
hariḥ 'oṃ0m tat sad iti śrīmadbhagavadgītā 0saptaślokīgītā samāptaḥ || || ca || ca ||
f. 11r.l2:
atha gītāḥ sāraprāraṃbhaḥ || ||
f. 11r:
oṃ asya śrībhagavadgītāsāramālāmaṃtrottamasya || śrībhagavān vedavyāsaṛṣiḥ || anuṣṭup ādinānā chaṃdāsi || śrīkṛṣṇaḥ paramātmā devatā ||
f. 12r:
hariḥ oṃm || tat sad iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyā gītāsāraṃsamāptaṃ || śrīkṛṣṇārpaṇam astu ||
f. 12r:
atha aparādhastotraprāraṃbhaḥ || ādau karmaprasaṃgāt kalayati kaluṣāṃ mātrakukṣau sthitaṃ māṃ ta[nmu]nmutrāmedhyamadhye kathayati nitarāṃ jāṭharo jātavedaḥ ||
f. 13v:
iti śrīmasaramahaṃ sa parivrājakācārya-śrīmadśaṃkarācārya-viravitaṃ aparādhastotraṃ saṃpūrṇaṃ || || ca ||
f. 13v:
atha hanumaṃtadvādaśanāmaprāraṃbhaḥ || manojavaṃ m[o]ārutatulyavegaṃ || jiteṃdriyaṃ buddhimatāṃ variṣṭaṃ || vātātmajaṃ vānarayūthamukhyaṃ śrīrāmadūtaṃ śaraṇaṃ prapadye ||1||
f. 14r:
iti hanumaṃtadvādaśanāmastotrasaAptamāptaḥ || ||ca||
f. 14r.l3:
athanāmopaniṣat prāraṃbhaḥ ||
f. 14r:
śrīpāṃduraṃgāya namaḥ || || oṃ dvāpārāṃtenārado brahmāṇaṃprati jagāma ||
f. 14v:
iti nāmopaniṣatsamāptaṃ || || śrīrāmakṛṣṇārpaṇam astu ||
f. 14v.l4:
atha gaṃgāṣṭakaprāraṃbhhaḥ || || śrīgaṇeśāya namaḥ || mātuḥ śailasutā sapatnakasudhā śṛṃgāra-hārāvalī svargā rohaṇa-vaijayaṃti bhavatīṃ bhāgīrathīṃ prārthaye ||
f. 15v:
iti vālmi[ī]kīviracitaṃ gaṃgāṣṭakastotraṃ saṃpūrṇaṃ || śrīkṛṣṇārpaṇam astu || || śrīrāmacaṃdrārpaṇam astu || || ca || ca || ca ||
f. 15v:
atha na[r]vārṇavājapaprāraṃbhaḥ || acamya || prāṇān āyamya || tithyādisaṃkīrtya || evaṃ guṇaviśeṣeṇa viśiṣṭāyāṃ puṇyatithau mama sakalakuṭuṃ bāṇāṃ sabhāryāṇāṃ saputrāṇāṃ kṣemasthair ya āyuṣya ārogya aiśvarya prāptyarthaṃ sarva abhiṣṭasakalamano ...
f. 15v:
śrīparameśvarārpaṇam astu || pāṭaṇakaropādhyāyasmagoviṃdabhadṛsyastū | nu āpānalikhitaṃ || || svārthaṃ parārbhaṃ || śrīgajānanaprasaṃta || śake 1711 saumyanāmasaṃvatsare udagayane mādhe māsi kṛṣṇapakṣe caturthyāṃ tithau || tad dine sarvo payo gī{tā}sārapustakaṃ samāptaṃ || khyārthaṃ parārthaṃ ca || || śrī || śrīprasaṃna || śrīsāṃbasadāśivaprasaṃnna || śrīkṛṣṇaprasaṃnna || śrīrāmacaṃdraprasaṃna || ||
Record revised:???date mo.??? 2010