Manuscript Identifiers

Collection:UPenn Ms. Coll. 390
Item:2186
Repository:Rare Book & Manuscript Library
Institution:University of Pennsylvania
Location:Philadelphia, Pennsylvania, United States of America
Catalog:Poleman
Item:916

Contents

Work 1

Locus:ff. 1r–3v (complete)
Author:Śaṅkara
Incipit: f. 1r:

itīdam ity anena nāmasahasram anyūnādhikam uktam iti darśayati
VSNBh. 121

prakra
me kiṁ japan mucyate jaṁtur iti japaśabdopādānāt kīrtayed ity anenāpi trividho
japo lakṣyate uccopāṁśumānasalakṣaṇas trividho japaḥ 1

Explicit: f. 3v:

sahasranāmasaṁbaddhā vyākhyā
sarvasukhāvahā ..
śrutismṛtinyayamūlā racitā haripādayoḥ ..
Note:
VSNBh. 142, p. 430, lines 4-5
Final rubric: f. 3v:
iti śrīmachaṁka
rācāryaviracitaṁ viṣṇusahasranāmaphala!śṛ!<śru>tibhāṣyaṁ saṁpūrṇaṁ..
Colophon:None
Note:The manuscript includes the commentary on the final section known as the phalaśruti of the Viṣṇusahasranāmastotra attributed to Śaṁkara. The final rubric, the rubric of the subcommentary, and the final rubric of the subcommentary all mention the Bhāṣya composed by Śaṁkarācārya, and the final rubric of the subcommentary declares the end of the Viṣṇusahasranāmaphalaśṛtibhāṣya of Śaṅkara the student of Govinda.
Language:Sanskrit in Devanāgarī script

Work 2

Locus:ff. 1r–8[b]v (complete)
Author:unknoṭn
Incipit: f. 3v:

ekaikanāmastavanasya puṇyaviśeṣaphalasādhanatvaṁ sarvasādhanatvaṁ ca darśayataḥ
śrīviṣṇudharmottarasyādhyāyaikādaśasyātra nāmasahasravyākhyāne pāṭhaḥ sa
hasranāmasaṁkīrtane śaktasya katipayanāmasaṁkīrtanenāpi samastapurūṣārthāḥ
sidhyaṁtīti darśayituṁ

Explicit: f. 8[a]r:

samacara
ṇasarojaṁ sāṁdranālāṁbudābhaṁ jaghana na hitapāṇiṁ maṁḍanaṁ maṁḍanānāṁ
taruṇatu
lasimālākaṁdharaṁ kaṁjanetraṁ sadayadhavalahāsaṁ viṭhalaṁ ciṁtayāmi
Final rubric: f. 8[a]r:
iti śrī
goviṁdabhagavatpūjyapādaśiṣyaśaṁkarabhagavataḥ kṛtau śrīviṣṇusahasranāma
phalaśṛtibhāṣyaṁ samāptaṁ
Colophon:none
Note:The manuscript contains a subcommentary by an unknown author on the Viṣṇusahasranāmaphalaśrutibhāṣya attributed to Śaṅkara. The rubric announces the beginning of the Ṭīkā on the Bhāṣya composed by Śaṁkarācārya. The work includes the Bhāṣya uninterrupted on f. 1r–f. 3v, then includes aDyAya 11 of the {v}izRuDarmottarapurARa, and several verses from the {m}ahABArata. The subcommentary itself adds just a few sentences to the cited passages.
Language:Sanskrit in Devanāgarī script

Physical description

Form:Folia
Material:On blue European paper with chain lines and watermarks.
Watermark:On f. 1 is clearly seen (mentioned: CAPRONY) and on f. 7 (mentioned: J CAPERONY) .
Extent:9
Dimension:10.5 x 20 cm
Formula:1-2, 3, 4-5, 6, 7, [8a]-8[b]
Condition:Very good with browned edges.
Binding: Unbound.
Layout:Written in 9 lines per page.

Hands

Additions:None.

History

Origin: 18–
Acquisition: David Nelson (2000: 203) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:

“ The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet.

Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892–1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown. ”

Subject headings

SubjectLC:Mahābhārata – Viṣṇusahasranāmastotra – Viṣṇusahasranāmaphalaśrutibhāṇya.
SubjectLC:Manuscripts, Sanskrit – 19th century.
SubjectLC:Manuscripts – India – 19th century.
SubjectSL:Mahābhārata

Facsimile

Whole imageIndividual pages
f. 1rf. 1r  
f. 1v,f. 2rf. 1v  f. 2r  
f. 2v,f. 3rf. 2v  f. 3r  
f. 3v,f. 4rf. 3v  f. 4r  
f. 4v,f. 5rf. 4v  f. 5r  
f. 5v,f. 6rf. 5v  f. 6r  
f. 6v,f. 7rf. 6v  f. 7r  
f. 7v,f. [8a]rf. 7v  f. [8a]r  
f. [8a]v,f. 8[b]rf. [8a]v  f. 8[b]r  
f. 8[b]vf. 8[b]v  


Transcription (Manuscript Layout)

f.1r
Line 1: śrīgaṇeśāya namaḥ atha śaṁkarācāryakṛtabhāṣya itīdaṁkīrtanīyasya ṭīkām āra
Line 2: bhyate mū:
f.1r
Line 1:

itīdam ity anena nāmasahasram anyūnādhikam uktam iti darśayati
VSNBh. 121

prakra
Line 3: me kiṁ japan mucyate jaṁtur iti japaśabdopādānāt kīrtayed ity anenāpi trividho
Line 4: japo lakṣyate uccopāṁśumānasalakṣaṇas trividho japaḥ 1


VSNBh. 122 [
f.3v
Line 2: [ sahasranāmasaṁbaddhā vyākhyā
Line 3: sarvasukhāvahā .. śrutismṛtinyayamūlā racitā haripādayoḥ ..
iti śrīmachaṁka
Line 4: rācāryaviracitaṁ viṣṇusahasranāmaphala!śṛ!<śru>tibhāṣyaṁ saṁpūrṇaṁ.. cha ..
Commentary:
Line 5:

ekaikanāmastavanasya puṇyaviśeṣaphalasādhanatvaṁ sarvasādhanatvaṁ ca darśayataḥ
Line 6: śrīviṣṇudharmottarasyādhyāyaikādaśasyātra nāmasahasravyākhyāne pāṭhaḥ sa
Line 7: hasranāmasaṁkīrtane śaktasya katipayanāmasaṁkīrtanenāpi samastapurūṣārthāḥ
Line 8: sidhyaṁtīti darśayituṁ

ekasyaiva samastasya brahmaṇodvijasattama namnāṁ saha
Line 9: sraṁ lokānāṁ upakārakaraṁ śṛṇu
nimittaśaktayo nāmnām bhedinyas tad udīritāḥ
f.4r
Line 1: vibhinnany eva sādhyaṁte phalāni dvijasattama yachakti nāma tat tasya tat tasminne
Line 2: va vastuni sādhakaṁ purūṣavyāghra saumya krūreṣu vastuṣu vāsudevācyutānaṁta sa
Line 3: tyājya purūṣottama [
f.7v
Line 2: aheyam akṣayaṁ śuddhaṁ asaṁbhūtaṁ niraṁjanaṁ kṛṣṇākhyaṁ ca paraṁ brahma yad vai paśyaṁti sū
Line 3: rayaḥ
iti śrīviṣṇudharmottare ekādaśe dhyāye nārāyaṇākhyaṁ paraṁ brahma dhyeyaṁ .. ”
Line 4:

āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ idaṁ ekaṁ suniṣpannaṁ dhyeyo nārā
Line 5: yaṇaḥ sadā ”
iti vacanajñānān mokṣaḥ “ ślokaṁ vāpy anugṛhīte tathārddhaślokam eva ca
Line 6: api pādaṁ paṭhen nityaṁ na ca nirbhārato bhavet ”

yasmād evam uktaṁ bhagavataiva “ atro
Line 7: paniṣadaṁ puṇyāṁ kṛṣṇadvaipāyano bravīt bhāratādhyayanāt puṇyād api pādam adhī
Line 8: yataḥ śraddhadhānasya bhūyaṁte sarvapāpāny aśeṣataḥ
śamādisaṁpatsaṁyuktair dhyeyo
Line 9: yaḥ puruṣottamaḥ tasmai namo stu kṛṣṭṇāya saṁsārakleśahāriṇe
asatkīrtanakāṁ
f.8ar
Line 1: tāraparivartanapāṁsulāṁ vācaṁ śaurikathālāpair gaṁgātoyaiḥ punīmahe ”

samacara
Line 2: ṇasarojaṁ sāṁdranālāṁbudābhaṁ jaghana na hitapāṇiṁ maṁḍanaṁ maṁḍanānāṁ taruṇatu
Line 3: lasimālākaṁdharaṁ kaṁjanetraṁ sadayadhavalahāsaṁ viṭhalaṁ ciṁtayāmi
iti śrī
Line 4: goviṁdabhagavatpūjyapādaśiṣyaśaṁkarabhagavataḥ kṛtau śrīviṣṇusahasranāma
Line 5: phalaśṛtibhāṣyaṁ samāptaṁ śrīkṛṣṇārpaṇam astu
Record revised:23 February 2012