Collection: | UPenn Ms. Coll. 390 |
Item: | 2247 |
Repository: | Rare Book & Manuscript Library |
Institution: | University of Pennsylvania |
Location: | Philadelphia, Pennsylvania, United States of America |
Catalog: | Poleman |
Item: | 835 |
Locus: | ff. 1r–324v (complete) |
Author: | Kṛṣṇa Dvaipāyana Vyāsa |
Title: | Mahābhārata |
Part: | Bhīṣmaparvan |
Incipit: |
f. 1v: nārāyaṇaṁ namaskṛtya naraṁ caiva narottamaṁ .. devīṁ sarasvatīṁ caiva tato jayam udīrayet ..1.. janamejaya uvāca .. kathaṁ yuyudhire vīrāḥ kurupāṁḍavasomakāḥ pārthivāś sumahātmāno nānādeśasamāgatāḥ ..2.. Note: MBh. 6.1.1 |
Explicit: |
f. 323v: .. saṁjaya uvāca .. .. ity uktavati gāṁgeye abhivādya prarudya ca .. rādheyo ratham āruhya prāyāt tava sutaṁ prati ..39.. .. Note: MBh. 6.117.34 |
Final rubric: |
f. 323v: iti śrīmahābhārate śatasāhasrasaṁhitāyāṁ vaiyāsikyāṁ bhīṣmaparva samāptam
asyānaṁtaraṁ droṇaparva bhaviṣyati .. ..
asyāyam ādyaślokaḥ .. ..
“
janamejaya uvāca .. ..
|
Locus: | f. 324r (complete) |
Author: | unknown |
Incipit: |
f. 324r: .. vaiśaṁpāyana uvāca .. .. yudhaṁ kṛtvāmahāghoraṁ daśāhāni mahābalaḥ .. gāṁgeyo nihato rājan brahmalokam avāptavān ..2.. |
Explicit: |
f. 324r: vācakāya tato dadyād gāṁsu varṇādisaṁyutāṁ .. kāṁsya pātraṁ tato deyaṁ tāmrapātraṁ tathai va ca .. annaṁ bahuvidhaṁ deyaṁ śayanānyāsanāni ca ..9.. .. .. |
Colophon: | None |
Final rubric: |
f. 324r: iti śrīmahābhārate śatasāhasryāṁ saṁhitāyāṁ vaiyāsikyāṁ bhīṣmaparva samāptam iti .. .. |
Colophon: |
f. 324r: yādṛśam iti nyāyān na me doṣaḥ .. .. saṁbhūṣyaṁ sadayat pavat parakarād rakṣaṁ ca sukṣetravat saṁśodhyaṁ vraṇitāṁgavat pra tidinaṁ vīkṣyaṁ ca sanmitravat .. badhyaṁ vadhyavad aślathaṁ na ca havismaryaṁ harer nnāmavan naivaṁ sīdati pustakaṁ kila kadāpy etad guṇāṁvaca ..1.. .. |
Final rubric: |
f. 324v: iti śrīmahābhārate bhīṣmaparva saṁpūrṇa samāptaḥ .. |
Note: | The manuscript includes the text of the Bhīṣmaparvan and closes with an indication of the beginning of the {d}roRaparvan on f. 323v. Nine verses describing the benefits of hearing the text and making donations to the reciter continue on f. 324r followed by a colophon that excuses the scribe from fault and encourages care for the manuscript. |
Language: | Sanskrit in Devanāgarī script |
Locus: | ff. 1v–323v (no commentary ff. 205r–323r) (complete) |
Author: | Nīlakaṇṭhabhaṭṭa |
Part: | Bhīṣmaparvan |
Incipit: |
f. 1v: śrīlakṣmaṇāryagurave jaḍajaṁtucakṣur baṁdhāpanodanam ṛte na hi rocate 'nyat .. pādāvane janamukhā'pacitis tatas tu śrībhī ṣmaparvaṇi ()dadhmahi bhāvadīpaṁ ..
pūrvasmin parvaṇi bhagavadbhaktaḥ saty api sāmarthye yaḥ satyaṁ pālayati aiśvaryaṁ ca na prakāśayati kāle prāpte 'nya
|
Explicit: |
f. 204v: ..39.. .. |
Final rubric: |
f. 323v: iti śrīmatpa<da>vākyapramāṇamaryādādhuraṁ dharacaturdharavaṁśāvataṁsaśrīgoviṁdasūrisūnoḥ śrīnīlakaṁṭhasya kṛtau bhārata bhāvadīpe bhīṣmaparvārthaprakāśaśatopari!tṛya!<trayo>viṁśo dhyāyaḥ .. ..123.. ..śrībhīṣmaparva saṁpūrṇa samāptaḥ .. |
Colophon: | None |
Note: | The commentary ceases on f. 204v with remarks on 6.47.39 corresponding to (MBh. 6.47.39), and indications of the numbers for 6.47.40 corresponding to (MBh. 6.45.40) and 6.47.51 corresponding to (MBh. 6.45.51) without any text. There is no commentary at all on f205r-f323r. The commentary reappears at the very end of the manuscript, on f. 323v, where it consists solely of the number 39, without any text. The number indicates verse 6.123.39 corresponding to (MBh. 6.117.34). |
Language: | Sanskrit in Devanāgarī script |
Form: | Folia |
Material: | Paper. |
Extent: | 324 |
Dimension: | 17.5 x 39.5 cm |
Collation: | Single folios. |
Condition: | Very good with browned leaves and frayed edges. |
Binding: | Unbound. |
Layout: | Written in 10–13 lines per page. Where there is commentary, the base text appears indented flanked above and below by commentary in an hour-glass arrangment. |
Additions: |
Mistakes written over very neatly. |
Color: | Orange powder rubbed in over invocations, final rubrics, numbers, double daṇḍas, and the introduction of speakers. |
Border: | Two sets of vertical double red lines filled with a yellow band rule the left and right margins of the text on each page while additional sets of vertical double red lines line the left and right edges of each page. |
Origin: | 17– |
Acquisition: |
David Nelson (2000: 203) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:
“ The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet. Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892–1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown. ” |
SubjectLC: | Mahābhārata. |
SubjectLC: | Mahābhārata – Bhagavadgītā. |
SubjectLC: | Manuscripts, Sanskrit – 18th century. |
SubjectLC: | Manuscripts – India – 18th century. |
SubjectSL: | Mahābhārata |
asyānaṁtaraṁ droṇaparva bhaviṣyati .. ..
asyāyam ādyaślokaḥ .. ..
“
janamejaya uvāca .. ..
tam apratimasatvaujo
Line 4: balavīryaparākramaṁ ..
hataṁ śāṁtanavaṁ śrutvā pāñcālyena śikhaṁḍinā ..
”
ity ādi ..1..
śrīrāmāya namaḥ baḥ ..
end :
iti śrīmahābhārate śatasāhasryāṁ saṁhitāyāṁ vaiyāsikyāṁ bhīṣmaparva
Line 9: samāptam iti .. ..
yādṛśam iti nyāyān na me doṣaḥ .. ..
śrīrāmakṛṣṇaparamātmane namaḥ .. .. baḥ .. .. śrīgopījanavallabhāya namaḥ .. baḥ .. .. baḥ ..
pūrvasmin parvaṇi bhagavadbhaktaḥ saty api sāmarthye yaḥ satyaṁ pālayati aiśvaryaṁ ca na prakāśayati kāle prāpte 'nya
Line 3: smai upakāroti ceti pāṁḍavācārapradarśanavyājena darśitaṁ
tam evaṁbhūtaṁ svayaṁ bhagavān hitopadeśenānugṛhṇāti
tadīyāṁ pratijñāṁ ca svaprati
Line 9: jñāṁ ca svapratijñābādhenaiva satyāṁ karotīty arjuno padeśena bhīṣmavadhārthaṁ bhagavataḥ śastradhāraṇena ca darśayiṣyan bhīṣmaparvāra!ma!<bha>te ..
pūrva
Line 10: tra yuddhodyogaṁ śrutvā yuddhaṁ śrotukāmo janamejaya uvāca kathaṁ yuyudhire vīrā iti ..1..
tamaḥ mohaṁ .. pramuktaṁ hastād galitaṁ aṁkuśādikaṁ yasya ..39..
..40..
51..
[..39.. ..
Record revised: | 28 February 2012 |
---|