Manuscript Identifiers

Collection:UPenn Ms. Coll. 390
Item:2688
Repository:Rare Book & Manuscript Library
Institution:University of Pennsylvania
Location:Philadelphia, Pennsylvania, United States of America
Catalog:Poleman
Item:1360

Contents

Work 1 (incomplete)

Locus:ff. 42r–45v
Author:Kṛṣṇa Dvaipāyana Vyāsa
Title:Bhāgavatapurāṇa
Part:Skandha 10
Part:10.13.40–10.14.9
Colophon:none
Note:This item is a fragmentary manuscript that contains Bhāgavatapurāṇa 10.13.40–10.14.9 with Śrīdharasvāmin's commentary Bhāgavatabhāvārthadīpikā.
Language:Sanskrit in Devanāgarī script

   Work 1.1 (incomplete)

   Part:Adhyāya 13
   Incipit: f. 42r
yāvanto gokule bālāḥ savatsāḥ sarva eva hi ..
māyāśaye śayānām enādyāpi punar utthitāḥ ..41.. ( BhP. 10.13.41 ) (Anuṣṭubh)
tāvad etyātmabhūr ātmamānena truṭyanehasā ..
purovad ābdaṁ krīḍaṁtaṁ dadṛśe sakalaṁ harim ..40.. ( BhP. 10.13.40 ) (Anuṣṭubh)
   Explicit: f. 43v
śanair athotthāya vimṛjya locane
mukundam udvīkṣya vinamrakaṁdharaḥ ..
kṛtāñjaliḥ praśrayavān samāhitaḥ
savepathur gadgadayailatelayā ..64.. ( BhP. 10.13.64 ) (Triṣṭubh)
   Final rubric: f. 43v
iti daśame trayodaśo<'>dhyāyaḥ ..13..

   Work 1.2 (incomplete)

   Part:Adhyāya 14
   Incipit: f. 44r
naumīḍya te 'bhravapuṣe taḍidaṁbarāya
guṁjāvataṁsa-paripi<c>chalasanmukhāya ..
vanyasraje kavalavetraviṣāṇaveṇu
lakṣmaśriye mṛdupade paśupāṅgajāya ..1.. (Triṣṭubh)
   Explicit: f. 45v
paśyeśa me <'>nāryam ananta ādye
parātmani tvayy api māyimāyini ..
māyāṁ vitatyekṣitum ātmavaibhavaṁ
hy ahaṁ kiyān ai<c>cham ivārcir agnau ..9.. ( BhP. 10.14.9 ) (Triṣṭubh)

Work 2 (incomplete)

Locus:ff. 42r–45v
Author:Śrīdharasvāmin
Part:ad skandha 10
Part:ad 10.13.40–10.14.9
Colophon:none
Language:Sanskrit in Devanāgarī script

   Work 2.1 (incomplete)

   Part:ad adhyāya 13
   Incipit: f. 42r
tata<ḥ> kiṁ vṛttam ity apekṣāyām āha ..
tāvad iti ..
varṣe jāte ātmano mānena truṭyanehasā truṭimātreṇa kālena sakalaṁ sānucaraṁ hariṁ dadarśa ..40.. ( Kṛṣṇaśaṅkara Śāstrin 1965 vol. 10.2, p. 94, ad 10.13.40 )
   Explicit: f. 43v
savepathuḥ sakaṁpaḥ ata eva gadgadayā anukaraṇam etat ..
ilayā vācā aila!t!<tā> .. astaut .. ( Kṛṣṇaśaṅkara Śāstrin 1965 vol. 10.2, p. 125, ad 10.13.64 )
   Final rubric: f. 43v
iti śrībhāgavate mahāpurāṇe daśamaskaṁdhe nāma trayodaśo <'>dhyāyaḥ ..13..

   Work 2.2 (incomplete)

   Part:ad adhyāya 14
   Incipit: f. 44r
caturdaśe <'>dbhutaṁ dṛṣṭvā pūrvāgaṁtukaniścayaṁ ..
anīśaḥ karttum astauṣīt kṛṣṇaṁ brahmāpi mohitaḥ .. ( Kṛṣṇaśaṅkara Śāstrin 1965 vol. 10.2, p. 133, 10.14 intro. ) (Anuṣṭubh)
svakṛtāparādhena bhiyā sakaṁpatayā bhagavan mahimānam anavagāhamāno yathādṛṣṭarūpam eva kīrtayannāha ..
naumīti .. ( Kṛṣṇaśaṅkara Śāstrin 1965 vol. 10.2, p. 133, ad 10.14.1 )
   Explicit: f. 45v
tad evaṁ stutvā bhagavaṁtaṁ kṣamāpayituṁ svāparādhaṁ nivedayati ..
paśyeti ..
he īśa me 'nāryaṁ daurjanyaṁ paśya yad ahaṁ māyinām api māyini vimohake tvayy api svamāyāṁ prasārya ātmaiśvaryam īkṣitum ai<c>cha<ṁ> abhilaṣitavān ..
aho evaṁ karttuṁ tvayi ahaṁ kiyān na kiyān !ni!<na> kiṁ cit yathāgner udbhūtā jvālā'gnau na kiṁ cit tadvad iti ..9.. ( Kṛṣṇaśaṅkara Śāstrin 1965 vol. 10.2, p. 165, ad 10.14.9 )

Physical description

Form:Folia
Material:Paper
Extent:4 folia
Dimension:14.7 x 31.2 cm (h x w)
Foliation: Foliated in the upper left and lower right margins on the verso of each folio.
   Formula:42–45
   Signatures:bhā0 ṭī0 da0 pū0 appears above the folio number in the upper left margin on the verso of each folio, except on f. 44v where bhā0 ṭī0 da0 skaṁ0 pū0 is written. In the lower right margin śrīrāma is written above the folio number on f. 43v and f. 45v; śrīrāma on f. 44v .
Collation: Single folia
Condition:Good. The leaves are quite brittle and small chips are missing from the left and right margins.
Binding: Unbound
Layout:Written in 14–19 lines per page in an hourglass arrangement with commentary above and below the base text. The text continues into the right margin on f. 42r, f. 43v, and f. 44v.

Hands

Hand 1:Written in clear, erect, regular characters in straight lines.
Additions:

Mistakes are covered over with yellow (f. 44v), written over (f. 44v), or crossed out (f. 43r). On f. 42r, where verse 40 is written following verse 41, the numeral 2 is written above either end of verse 41 and the numeral 1 above either end of verse 40 to indicate that the order should be reversed.

Decoration

Color:Yellow is used to cover mistakes.
Border:Vertical double red lines rule the left and right margins of the text on each page f. 42rf. 44v.

History

Origin: 18–
Acquisition: David Nelson (2000: 203) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:

The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet.

Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892–1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown.

Subject headings

SubjectLC:Puranas – Bhāgavatapurāṇa – 10. skandha.
SubjectLC:Manuscripts, Sanskrit – 19th century.
SubjectLC:Manuscripts – India – 19th century.
SubjectSL:Purāṇa. Ancient Cosmogony, Genealogy, Narrative

Record history

Revised: 1 May 2012

Facsimile  (work )

Whole image     Individual pages
f. 42r     f. 42r  
f. 42v, f. 43r     f. 42v  f. 43r  
f. 43v, f. 44r     f. 43v  f. 44r  
f. 44v, f. 45r     f. 44v  f. 45r  
f. 45v     f. 45v  


Transcription (text structure)


Mūla:

Adhyāya 13:
yāvanto gokule bālāḥ savatsāḥ sarva eva hi ..
māyāśaye śayānām enādyāpi punar utthitāḥ ..41.. ( BhP. 10.13.41 ) (Anuṣṭubh)
tāvad etyātmabhūr ātmamānena truṭyanehasā ..
purovad ābdaṁ krīḍaṁtaṁ dadṛśe sakalaṁ harim ..40.. ( BhP. 10.13.40 ) (Anuṣṭubh)
<...>
<...>
śanair athotthāya vimṛjya locane
mukundam udvīkṣya vinamrakaṁdharaḥ ..
kṛtāñjaliḥ praśrayavān samāhitaḥ
savepathur gadgadayailatelayā ..64.. ( BhP. 10.13.64 ) (Triṣṭubh)
iti daśame trayodaśo<'>dhyāyaḥ ..13..

Adhyāya 14:
<...>
brahmovāca ..
naumīḍya te 'bhravapuṣe taḍidaṁbarāya
guṁjāvataṁsa-paripi<c>chalasanmukhāya ..
vanyasraje kavalavetraviṣāṇaveṇu
lakṣmaśriye mṛdupade paśupāṅgajāya ..1.. (Triṣṭubh) ( BhP. 10.14.1 )
<...>
<...>
paśyeśa me <'>nāryam ananta ādye
parātmani tvayy api māyimāyini ..
māyāṁ vitatyekṣitum ātmavaibhavaṁ
hy ahaṁ kiyān ai<c>cham ivārcir agnau ..9.. ( BhP. 10.14.9 ) (Triṣṭubh)

Commentary:

Adhyāya 13:
tata<ḥ> kiṁ vṛttam ity apekṣāyām āha ..
tāvad iti ..
varṣe jāte ātmano mānena truṭyanehasā truṭimātreṇa kālena sakalaṁ sānucaraṁ hariṁ dadarśa ..40.. ( Kṛṣṇaśaṅkara Śāstrin 1965 vol. 10.2, p. 94, ad 10.13.40 )
<...>
<...>
savepathuḥ sakaṁpaḥ ata eva gadgadayā anukaraṇam etat ..
ilayā vācā aila!t!<tā> .. astaut .. ( Kṛṣṇaśaṅkara Śāstrin 1965 vol. 10.2, p. 125, ad 10.13.64 )
iti śrībhāgavate mahāpurāṇe daśamaskaṁdhe nāma trayodaśo <'>dhyāyaḥ ..13..
..

Adhyāya 14:
caturdaśe <'>dbhutaṁ dṛṣṭvā pūrvāgaṁtukaniścayaṁ ..
anīśaḥ karttum astauṣīt kṛṣṇaṁ brahmāpi mohitaḥ .. ( Kṛṣṇaśaṅkara Śāstrin 1965 vol. 10.2, p. 133, 10.14 intro. ) (Anuṣṭubh)
svakṛtāparādhena bhiyā sakaṁpatayā bhagavan mahimānam anavagāhamāno yathādṛṣṭarūpam eva kīrtayannāha ..
naumīti .. ( Kṛṣṇaśaṅkara Śāstrin 1965 vol. 10.2, p. 133, ad 10.14.1 )
<...>
<...>
tad evaṁ stutvā bhagavaṁtaṁ kṣamāpayituṁ svāparādhaṁ nivedayati ..
paśyeti ..
he īśa me 'nāryaṁ daurjanyaṁ paśya yad ahaṁ māyinām api māyini vimohake tvayy api svamāyāṁ prasārya ātmaiśvaryam īkṣitum ai<c>cha<ṁ> abhilaṣitavān ..
aho evaṁ karttuṁ tvayi ahaṁ kiyān na kiyān !ni!<na> kiṁ cit yathāgner udbhūtā jvālā'gnau na kiṁ cit tadvad iti ..9.. ( Kṛṣṇaśaṅkara Śāstrin 1965 vol. 10.2, p. 165, ad 10.14.9 )