Manuscript Identifiers

Collection:UPenn Ms. Coll. 390
Item:2514
Repository:Rare Book & Manuscript Library
Institution:University of Pennsylvania
Location:Philadelphia, Pennsylvania, United States of America
Catalog:Poleman
Item:1599, ?, ?, 1576, 3147, 4531, 1567, 1133, 1369, 1673, 1664, 1757, 1909, 612, 1740, 1857

Contents

Work 1

Locus:ff. 1r–16v (incomplete)
Colophon: f. 16v:
pāṭaṇakaropādhyāyasya goviṁdabhaṭṭasya sūnu āpāna likhitaṁ .. ..svārthaṁ parā
rthaṁ ..
śake 1711 saumyanāmasaṁvatsare udagayane māghe māsi kṛṣṇapakṣe
caturthyāṁ tithau ..
tad dine sarvopayogīsārapustakaṁ samāptaṁ ..svārthaṁ parārthaṁ ca ..
Note:As the title given to the manuscript as a whole suggests, the manuscript consists of a collection of hymns and prose passages for recitation. The colophon additionally states that the compilation is a book containing the essence useful for every purpose (sarvopayogīsārapustaka) and not just once but twice mentions that it was composed for the scribe's own use (svārtha) as well as the use of others (parārtha). Several of the hymns are dedicated to Saturn.
Language:Sanskrit in Devanāgarī script

   Work 1.1

   Locus:f. 1v–f. 2v (complete)
   Title:Sūryakavaca
   Incipit: f. 1v:

devāsuraiḥ sadāvaṁdhyaṁ grahaiś ca pariveṣṭi
taṁ ..
dhyāyaṁ stavaṁ paṭhen nityaṁm ādityakavacaṁ sadā ..1..
   Explicit: f. 2v:

ādityasya namaskāraṁ ye kurvaṁti dine dine ..
janmāṁtarasaha
sreṣu dāridryaṁ nopajāyate ..17..
   Final rubric: f. 2v, line 2:
iti śrīskaṁdapurāṇe gaurīproktaṁ sūryakavacaṁ saṁpūrṇaṁ ..
   Colophon:None
   Note:The final rubric situates the text in the Skandhapurāṇa.

   Work 1.2

   Locus:ff. 2v–5v (complete)
   Title: Śanaiścarastotra
   Incipit: f. 2v:

asya śrīśanaiścarastotramahāmaṁtrasya .. kaśyapa ṛṣiḥ
anuṣṭup chaṁdaḥ .. maṁdagatiḥ saurir devatā .. śaṁ bījaṁ .. naṁ śaktiḥ .. kṛṣṇavarṇam iti kīlakaṁ ..
śanaiścaraprasādasi<d>dhyarthaṁ jape viniyogaḥ .. õ śanaiścarāya aṁguṣṭhābhyāṁ namaḥ ..

   Explicit: f. 5v, lines 10–11:

sarvapīḍāvinirmukto
dīrghajīvī bhaven naraḥ ..
   Final rubric: f. 5v, line 11:
iti śrīskaṁdapurāṇe śanaiścarastotraṁ saṁpūrṇaṁ ..
   Colophon:None
   Note:The final rubric situates the text in the Skandhapurāṇa. The signatures call the text the Śanistotra.

   Work 1.3

   Locus:f. 6r (complete)
   Title:unidentiṛied
   Incipit: f. 6r:

krūrāvalokanavaśād bhuvaṁ nāśayati yo graho ruṣṭaḥ ..
tuṣṭo dhanakanakasukhaṁ dadātu so <'>smā
n śanaiścaraḥ pātu ..1..

yaḥ punar naṣṭarājyāya nalāya paritoṣitaḥ ..
svapne dadau nijaṁ rā
jyaṁ sa me sauriḥ prasīdatu!ḥ! ..2..
   Explicit: f. 6r:

ya e
bhir nāmabhiḥ stauti tasya tuṣṭo dadāty asau ..
tadīyaṁ tu bhayaṁ tasya svapne <'>pi na bhaviṣya
ti ..6..
   Final rubric:none
   Colophon:None
   Note:Levitt mistakenly places the work on f. 6v.

   Work 1.4

   Locus:ff. 6r–7r (complete)
   Part:Śanistuti
   Incipit: f. 6r lines 8–9:

koṇasthaḥ piṁgalo babhruḥ kṛṣṇo rau!ṁ!<>dro <'>ṁtako ya
maḥ ..
sauriḥ śanaiścaro maṁdo pippalādena saṁstutaḥ ..
   Explicit: f. 7r, lines 3–4:

evam uktaḥ śanis tena bāḍham ity eva ja!tmya!<pya> ca ..
nāradaṁ samanujñāya ja
gāma nijam āśramaṁ ..15..
   Final rubric: f. 7r, line 4:
iti śrī śanistutiḥ samāptā ..
   Colophon:None

   Work 1.5

   Locus:f7r-f7v (complete)
   Author:Nṛsiṁha Bhaṭṭa
   Title:Śanyaṣṭaka
   Incipit: f. 7r, lines 5–6:

koṇaṁtako raudrayamo<'>tha babhruḥ kṛṣṇaḥ śaniḥ piṁgalasaurimaṁdaḥ ..
nisaṁ
smṛto yo harate ca pīḍaṁ tasmai namaḥ śrīravinaṁdanāya ..1..
   Explicit: f. 7v, lines 6–8:

koṇasthaḥ piṁgalo babhruḥ kṛṣṇo rau!ṁ!<>dro <'>ṁtako yamaḥ ..
sauriḥ
śanaiścaro maṁdaḥ pippalādena saṁstutaḥ ..10..

etāni śanināmāni prātar utthāya yaḥ
paṭhet ..
śanaiścarakrtāḥ pīḍā na bhavaṁti kadācana ..11..
   Final rubric: f. 7v, lines 8–9:
iti vidhānamālāyāṁ
śanyaṣṭakaṁ saṁpūrṇaṁ ..
   Colophon:None
   Note:The final rubric situates the Śanyaṣṭaka within the Vidhānamālā.

   Work 1.6

   Locus:f. 7v (incomplete)
   Title:Mānasapūjā
   Incipit: f. 7v, lines 9-11:

ratnaiḥ kalpi
tam āsanaṁ himajalaiḥ snānaṁ ca divyāṁvaraṁ nānāratnavibhūṣitāṁ mṛgamadāmodāṁki
taṁ caṁdanaṁ ..
jātīcaṁpakavilvapatraracitaṁ puṣpaṁ ca dhūpaṁ tathā dīpaṁ devadayānidhe paśu <pate hṛtkalpitaṁ gṛhyatām .. 1 ..>
   Colophon:None
   Note:Folio 8, containing the end of the Mānasapūjā is missing.

   Work 1.7

   Locus:f9r-f9v (incomplete)
   Title:Pradoṣastotra
   Incipit: f. 9r, lines 1–2:

vā ..1..

ye nārcayaṁti giriśaṁ samaye pradoṣe ye py arcitaṁ paśupatiṁ praṇamaṁti nānye ..
ye tat kathā
śrutipuṭair na pibaṁti mūḍhās te janmajanmasu bhavaṁti narā daridrāḥ ..2..
   Explicit: f. 9r, line 10:

ataḥ pradoṣe siva eka eva pūjyo ta nānyo hari padmajādyāḥ ..
tasmin maheśe vidhinejamāne sarve prasīdaṁtu surādhināthā<ḥ> ..7..
   Final rubric: f9r-f9v:
iti śrī
skaṁdapurāṇe brahmotarakhaṁḍe pradoṣastotraṁ saṁpūrṇaṁ ..
   Colophon:None
   Note:Folio 8, containing the beginning of the Pradoṣastotra is missing. The final rubric situates the work in the Brahamottarakhaṇḍa of the Skandapurāṇa.
   Note:beginning on missing f. 8

   Work 1.8

   Locus:f. 9v (complete)
   Title:Saṁkaṣṭanāśanastotra
   Incipit: f. 9v, lines 2–3:

punar daityaṁ samāyātaṁ dṛṣṭvā devāḥ savāsavāḥ ..
bhayaprakaṁpitāḥ sarve
viṣṇuṁ stotuṁ pracakramuḥ ..1..
   Explicit: f. 9v lines 8–9:
nārada uvāca ..
saṁkaṣṭanāsanaṁ stotram etad ya
s tu paṭhen naraḥ ..
sa kadācin na saṁkaṣṭaiḥ pīḍyate kṛpayā hareḥ ..5..
   Final rubric: f. 9v lines 9–10:
iti śrīpa
dmapurāṇe saṁkaṣṭanāśanaṁ stotraṁ saṁ[s]pūrṇaṁ ..
   Colophon:None
   Note:The final rubric situates the work in the Padmapurāṇa.

   Work 1.9

   Locus:ff. 9v–10r (complete)
   Title:Catuḥślokībhāgavata
   Incipit: f9v-f10r:
śrībhagavān uvāca
jñānaṁ paramaguhyaṁ te yad vijñānasamanvitaṁ ..
sarahasyaṁ tadaṁgaṁ
ca gṛhāṇa gaditaṁ mayā ..1..
Note:
BhP. 2.9.30
   Final rubric: f. 10r:

eta
n mataṁ samātiṣṭha parameṇa samādhinā ..
bhavān kalpavikalpeṣu na vimuhyati karhi
cit ..7..
Note:
BhP. 2.9.36
   Colophon:None
   Note:The final rubric situates the work in the Dvitīyaskandha of the Bhāgavatapurāṇa from which the verses that the text comprises are drawn. Although the term Cataḥślokī means 'consisting of four verses', the Cataḥślokīsaṁhitā consists of a selection of seven verses from the Bhāgavatapurāṇa included in the text of the 1965 edition of the text at BhP. 2.9.30–36. UPenn Ms. Coll. 390, Item 2228, calls the work by its grammatically correct name Cataḥślokīsaṁhitā, while the present manuscript uses the grammatically incorrect, yet more precisely descriptive term, Catuḥślokībhāgavata.

   Work 1.10

   Locus:ff. 10r–11r (complete)
   Title:Saptaślokīgītā
   Incipit: f. 10r, lines 9–10:
śrī
bhagavān uvāca ..

õm iti sarvataḥ sthā
ne kavim ūrdhvam ataḥ paraṁ ..
sarvasya manmanā ceti sūkṣmagītā prakīrtitaḥ ..1..
   Explicit: f10v-f11r:
śrī
bhagavān uvāca ..

yo māṁ gītāsama
stena stutim i<c>chati pāṁḍava ..
tenāhaṁ sa!ma!<pta>bhiḥ ślo!ke!<kaiḥ> stuta eva na samśayaḥ ..9..
   Final rubric: f. 11r, line 2:
iti śrīmadbhagavadgītā0 saptaślokīgītā samāptaḥ ..
   Colophon:None
   Note:

The Saptaślokīgītā consists of a selection of seven verses from the Bhagavadgītā. Some versions add an introductory verse that gives the pratīkas of the seven verses, and a final phalaśruti verse. The seven core verses from the Bhagavadgītā are included in the text of the critical edition of the Mahābhārata at BhG. 8.9, MBh. 6.30.09; BhG. 8.13, MBh. 6.30.13; BhG. 11.36, MBh. 6.33.36; BhG. 13.13, MBh. 6.35.13; BhG. 15.1, MBh. 6.37.1; BhG. 15.15, MBh. 6.37.15; BhG. 18.65, MBh. 6.40.65. The introductory and final verses are not included in the critical text or the critical apparatus.

The present manuscript reorders the verses, includes an introductory verse adapted to present the order used, and includes the final phalaśruti verse as well. The final rubric situates the work in the Bhagavadgītā.

   Work 1.11

   Locus:ff. 11r–12r (complete)
   Title:Gītāsāra
   Incipit: f. 11r, lines 3–6:

asya śrībhagavadgītāsāramālāmaṁtrottamasya .. śrībhagavān veda
vyāsaṛṣiḥ .. anuṣṭu!pā!dinānā chaṁdāsi .. śrīkṛṣṇaḥ paramātmā devatā .. śrīkrṣṇaprī
tyarthe jape viniyogaḥ

arjuna uvāca ..
na kāṁkṣe vijayaṁ kṛṣṇa na ca rājyaṁ sukhāni
ca ..
kiṁ no rājyena goviṁda kiṁ bhogair jīvitena vā ..1..
Note:
BhG. 1.32; MBh. 6.23.32
   Explicit: f. 12r, lines 4–6:
saṁjaya uvā
ca ..

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanur!d!dharaḥ ..
tatra śrī<r> vijayo bhūtir dhruvā nītir ma
tir mama ..19..
Note:
BhG. 1.1; MBh. 6.40.78
   Final rubric: f. 12r, lines 6–7:
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavi
dyā0 gītāsāraṁ samāptaṁ ..
   Colophon:None
   Note:

The Aṣṭādaśaślokīgītā, also known as the Gītāsāra, consists of a selection of eighteen verses from the Bhagavadgītā plus the final phalaśruti verse of the Bhagavadgītā. All nineteen verses are included in the text of the critical edition of the Mahābhārata at MBh. BhG. 1.32, MBh. 6.23.32; BhG. 2.20, MBh. 6.24.20; BhG. 3.28, MBh. 6.25.28; BhG. 4.24, MBh. 6.26.24; BhG. 5.18, MBh. 6.27.18; BhG. 6.25, MBh. 6.28.25; BhG. 7.4, MBh. 6.29.4; BhG. 8.13, MBh. 6.30.13; BhG. 9.22, MBh. 6.31.22; BhG. 10.42, MBh. 6.32.42; BhG. 11.36, MBh. 6.33.36 (including the speaker line introducing it); BhG. 12.16, MBh. 6.34.16; BhG. 13.32, MBh. 6.35.32; BhG. 14.22, MBh. 6.36.22; BhG. 15.14, MBh. 6.37.14; BhG. 16.23, MBh. 6.38.23; BhG. 17.15, MBh. 6.39.15; BhG. 18.73, MBh. 6.40.73 (including the speaker line introducing it); BhG. 18.74, MBh. the speaker line introducing 6.40.74 BhG. 18.78, MBh. 6.40.78.

The final rubric situates the work in the Bhagavadgītā.

   Work 1.12

   Locus:ff. 12r–13v (complete)
   Author:Paramahaṁsaparivrājakācārya Śaṁkarācārya
   Part:Aparādhastotra
   Incipit: f. 12r, lines 8–11:

ādau karmaprasaṁgāt kalayati kaluṣāṁ mātrakukṣau sthitaṁ māṁ ta[nmu]nmutrāmedhya
madhye kathayati nitarāṁ jāṭharo jātavedaḥ ..
yad yad vā tatra duḥkhaṁ vyathayati nitarāṁ
śakyate kena vaktuṁ kṣaṁtavyo me <'>parādhaḥ śiva śiva śiva bho śrī mahā
deva śaṁbho ..1..
Note:
SAKS. 1
   Explicit: f. 13v, lines 5–7:

karacaraṇakṛtaṁ vā kāyajaṁ karmajaṁ vā śravaṇanayanajaṁ vā
mānasaṁ vāparādhaṁ ..
vihitam a<vi>hitaṁ vā sarvam etat kṣamasva jaya jaya karuṇābdhe śrīmahādeva
śaṁbho ..14..
Note:
SAKS. 16
   Final rubric: f. 13v, lines 7–8:
iti śrīmatparamahaṁsaparivrājakācāryaśrīma<c>chaṁkarācāryaviravitaṁ
aparādhastotraṁ saṁpūrṇaṁ ..
   Colophon:None
   Note:The final rubric attributes the work to Paramahaṁsaparivrājakācārya Śaṁkarācārya, which may be a title either of the original [{]śaṅkara[}], or of any one of the directors of the four seats of spiritual knowledge that trace their origin to his disciples.

   Work 1.13

   Locus:ff. 13v–14r (complete)
   Part:Hanumantadvādaśanāmastotra
   Incipit: f. 13v, lines 8–10:

manojavaṁ
mā[o]rutatulyavegaṁ .. jiteṁdriyaṁ buddhimatāṁ variṣṭaṁ ..
vātātmajaṁ vānarayūthamukhyaṁ śrīrāma
dūtaṁ śaraṇaṁ prapadye ..1..
   Explicit: f. 14r, lines 1–2:

etāni dvādaśanāmāni kapīṁdrasya mahātmanaḥ ..
svāpa
prabodhe ca yātrākāle viśeṣataḥ ..4..

tasya rogabhayaṁ nāsti sarvatra vijayībhavet .. ..
   Final rubric: f. 14r, lines 2–3:
i
ti hanumaṁtadvādaśanāmastotra sa[āpta]māptaḥ ..
   Colophon:None
   Note:Since the work recites the 12 names of Hanumat, it would correctly be named Hanumaddvādaśanāmastotra.

   Work 1.14

   Locus:ff. 14r–14v (complete)
   Part:Nāmopaniṣad
   Incipit: f. 14r, lines 4–6:

dvāpārāṁtenārado brahmāṇaṁ prati jagāma .. kathaṁ nu bhagavan gāṁ pa
ryaṭan kaliṁ saṁtareyam iti .. sa hovāca sādhu puṣṭo <'>smi sarvaśrutirahasyaṁ gopyaṁta chṛ
ṇu ..

   Explicit: f14r-f14v:

yadāsya ṣoḍaśakasya sārdhatri
koṭir japati tadā brahmahatyās tarati vīrahatyās tarati nirharaty anyāni suvarṇasteyavṛṣalīga
manamaithunāni pitror devānaṁ manuṣyāṇām ṛṇānapakaraṇāt svasvadharmakarmaparityāgapāpā
t sadyaḥ śucitām āpnuyāt sadyo mucyate
ity atharvaṇopaniṣat samāptaṁ ..

   Final rubric: f. 14v, lines 3–4:
iti nāmo
paniṣatsamāptaṁ ..
   Colophon:None
   Note:The explicit end with the final rubric of the Atharvaṇopaniṣad thereby indicating that the Nāmopaniṣad may consist of an extract or retelling of the Atharvaṇopaniṣad.

   Work 1.15

   Locus:ff. 14v–15v (complete)
   Part:Gaṅgāṣṭakastotra
   Incipit: f. 14v, lines 5–6:

śrīgaṇeśāya namaḥ .. mātuḥ śailasutā sapatnavasudhā śṛṁgārahārāvaḷī svargāro
haṇa vaijayaṁti bhavatīṁ bhāgīrathīṁ prārthaye ..

   Explicit: f. 15v, lines 1–3:

gaṁgāṣṭa!ka!<>kaṁ paṭhati yaḥ prayataḥ prabhāte vālmīkinā viracitaṁ śubhadaṁ ma
nuṣyaḥ ..
prakṣālya gātrakalikalmaṣapaṁkam āśu mākṣaṁ labhet patati naiva naro bhavā
bdhau .. ..9..
   Final rubric: f. 15v, line 3:
iti vālmi[ī]kīviracitaṁ gaṁgāṣṭakastotraṁ saṁpūrṇaṁ ..
   Colophon:None

   Work 1.16

   Locus:f. 15v (complete)
   Part:Navārṇavajapa
   Incipit: f. 15v, lines 5–9:

!a!<ā>camya .. prāṇān āyamya .. tithyādisaṁkīrtya .. evaṁ gu
ṇaviśeṣeṇa viśiṣṭāyāṁ puṇyatithau mama sakaḷakuṭuṁbāṇāṁ sabhāryāṇāṁ saputrāṇāṁ
kṣemasthairyaāyuṣyaārogyaaiśvaryaprāptyarthaṁ sarvaa!bhi!<bhī>ṣṭasakalamanoratha
si<d>dhyarthaṁ śrīmahākāḷīśrīmahālakṣmīśrīmahāsarasvatīprītyarthaṁ navārṇavā
japākhyaṁ kariṣye ..

   Explicit: f. 16v, lines 6–7:

sarvamaṁgalamāṁgalye śive sarvārthasādhake ..
śaraṇye
tyaṁbake gaurī nārāyaṇi namo <'>stu te ..1..
   Final rubric:none
   Colophon:None
   Note:The rubric announces the beginning of the recitation (japa) of the nine (nava) seas (arṇava). The term Navārṇavājapa used there, however, is a compound of the word japa with the plural form Navārṇavāḥ which has lost its final visarga due to sandhi. The title added in the margin on f. 15v and f. 16v is Navārṇavajapa.

Physical description

Form:Folia
Material:European paper with watermarks
Watermark:A crown as in Ms. Coll. 390, Items 2184 and 2352.
Extent:15
Dimension:10.2 x 20.6 cm
Collation: Single folios.
Condition:Excellent, but for the missing f. 8. Slightly browned edges.
Binding: Unbound.
Layout:Written in 10-11 lines per page.

Hands

Hand 1:A different hand has written a collective title on the f. 1r and the titles of each work in the upper left margin on nearly every page.
Additions:

Mistakes covered over with yellow. Some Marginal corrections.

Decoration

Color:Mistakes covered over with yellow.

History

Origin:The colophon states that the manuscript was completed on the 4th tithi of the dark fortnight in the month of māgha in the year 1711, called saumya, of the śaka era, which corresponds to Wednesday, 3 February 1790 A.D.. In addition, the beginning of the colophon states that the manuscript was written, which usually means copied but here may mean compiled as well, by {A}pana, son of {g}ovinda {B}awwa, the recitation teacher.
Acquisition: David Nelson (2000: 203) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:

“ The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet.

Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892–1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown. ”

Subject headings

SubjectLC:Manuscripts, Sanskrit – 18th century.
SubjectLC:Manuscripts – India – 18th century.
SubjectLC:Siva – Hindu deity.
SubjectLC:Hindu hymns – Sanskrit.
SubjectSL:Mahābhārata

Facsimile

Whole imageIndividual pages
f. 1r,f. 1vf. 1r  f. 1v  
f. 2r,f. 2vf. 2r  f. 2v  
f. 3rf. 3r  
f. 3v,f. 4rf. 3v  f. 4r  
f. 4v,f. 5rf. 4v  f. 5r  
f. 5v,f. 6rf. 5v  f. 6r  
f. 6v,f. 7rf. 6v  f. 7r  
f. 7v,f. 9rf. 7v  f. 9r  
f. 9v,f. 10rf. 9v  f. 10r  
f. 10v,f. 11rf. 10v  f. 11r  
f. 11v,f. 12rf. 11v  f. 12r  
f. 12v,f. 13rf. 12v  f. 13r  
f. 13v,f. 14rf. 13v  f. 14r  
f. 14v,f. 15rf. 14v  f. 15r  
f. 15v,f. 16rf. 15v  f. 16r  
f. 16vf. 16v  


Transcription (Manuscript Layout)

f.1r
Line 1: anekapraka!rṇe!<raṇe> work 1:
f.1v
Line 1: śrīgaṇeśāya namaḥ .. śrī sūryakavacaprāra<ṁ>bhaḥ .. devāsuraiḥ sadāvaṁdhyaṁ grahaiś ca pariveṣṭi
Line 2: taṁ .. dhyāyaṁ stavaṁ paṭhen nityaṁm ādityakavacaṁ sadā ..1.. [
f.2v
Line 1: [ ādityasya namaskāraṁ ye kurvaṁti dine dine .. janmāṁtarasaha
Line 2: sreṣu dāridryaṁ nopajāyate ..17..
iti śrīskaṁdapurāṇe gaurīproktaṁ sūryakavacaṁ saṁpūrṇaṁ ..

Line 3:
atha śanaiścarastotraprāraṁbhaḥ ..

asya śrīśanaiścarastotramahāmaṁtrasya .. kaśyapa ṛṣiḥ
Line 4: anuṣṭup chaṁdaḥ .. maṁdagatiḥ saurir devatā .. śaṁ bījaṁ .. naṁ śaktiḥ .. kṛṣṇavarṇam iti kīlakaṁ ..
Line 5: śanaiścaraprasādasi<d>dhyarthaṁ jape viniyogaḥ .. õ śanaiścarāya aṁguṣṭhābhyāṁ namaḥ ..

[
f.5v
Line 10: [ sarvapīḍāvinirmukto
Line 11: dīrghajīvī bhaven naraḥ ..
iti śrīskaṁdapurāṇe śanaiścarastotraṁ saṁpūrṇaṁ ..

f.6r
Line 1: krūrāvalokanavaśād bhuvaṁ nāśayati yo graho ruṣṭaḥ .. tuṣṭo dhanakanakasukhaṁ dadātu so <'>smā
Line 2: n śanaiścaraḥ pātu ..1..
yaḥ punar naṣṭarājyāya nalāya paritoṣitaḥ .. svapne dadau nijaṁ rā
Line 3: jyaṁ sa me sauriḥ prasīdatu!ḥ! ..2.. [
Line 6: [
ya e
Line 7: bhir nāmabhiḥ stauti tasya tuṣṭo dadāty asau .. tadīyaṁ tu bhayaṁ tasya svapne <'>pi na bhaviṣya
Line 8: ti ..6..
atha śanistutiḥ .. koṇasthaḥ piṁgalo babhruḥ kṛṣṇo rau!ṁ!<>dro <'>ṁtako ya
Line 9: maḥ .. sauriḥ śanaiścaro maṁdo pippalādena saṁstutaḥ .. [
f.7r
Line 3: [ evam uktaḥ śanis tena bāḍham ity eva ja!tmya!<pya> ca .. nāradaṁ samanujñāya ja
Line 4: gāma nijam āśramaṁ ..15..
iti śrī śanistutiḥ samāptā ..

atha śanyaṣṭa
Line 5: kaprāraṁbhaḥ ..
koṇaṁtako raudrayamo<'>tha babhruḥ kṛṣṇaḥ śaniḥ piṁgalasaurimaṁdaḥ .. nisaṁ
Line 6: smṛto yo harate ca pīḍaṁ tasmai namaḥ śrīravinaṁdanāya ..1.. [
f.7v
Line 6: [ koṇasthaḥ piṁgalo babhruḥ kṛṣṇo rau!ṁ!<>dro <'>ṁtako yamaḥ .. sauriḥ
Line 7: śanaiścaro maṁdaḥ pippalādena saṁstutaḥ ..10..
etāni śanināmāni prātar utthāya yaḥ
Line 8: paṭhet .. śanaiścarakrtāḥ pīḍā na bhavaṁti kadācana ..11..
iti vidhānamālāyāṁ
Line 9: śanyaṣṭakaṁ saṁpūrṇaṁ .. śrīkṛṣṇārpaṇam astu ..

atha mānasapūjā .. ratnaiḥ kalpi
Line 10: tam āsanaṁ himajalaiḥ snānaṁ ca divyāṁvaraṁ nānāratnavibhūṣitāṁ mṛgamadāmodāṁki
Line 11: taṁ caṁdanaṁ .. jātīcaṁpakavilvapatraracitaṁ puṣpaṁ ca dhūpaṁ tathā dīpaṁ devadayānidhe paśu <pate hṛtkalpitaṁ gṛhyatām .. 1 ..>
[missing 1 leaf, Missing folio 8 containing the end of the last quarter of verse 1 and verses 2-5 corresponding to
Śivamānasapūjā 1d–5 ]
[missing 1 leaf, Missing folio 8 containing most of verse 1.]
f.9r
Line 1: vā ..1.. ye nārcayaṁti giriśaṁ samaye pradoṣe ye py arcitaṁ paśupatiṁ praṇamaṁti nānye .. ye tat kathā
Line 2: śrutipuṭair na pibaṁti mūḍhās te janmajanmasu bhavaṁti narā daridrāḥ ..2.. [
Line 10: [
ataḥ pradoṣe siva eka eva pūjyo ta nānyo hari padmajādyāḥ .. tasmin maheśe vidhinejamāne sarve prasīdaṁtu surādhināthā<ḥ> ..7..
iti śrī
f.9v
Line 1: skaṁdapurāṇe brahmotarakhaṁḍe pradoṣastotraṁ saṁpūrṇaṁ .. śrīsadāśivārpaṇam astu ..

atha saṁ
Line 2: kaṣṭanāśanastotraṁ ..
punar daityaṁ samāyātaṁ dṛṣṭvā devāḥ savāsavāḥ .. bhayaprakaṁpitāḥ sarve
Line 3: viṣṇuṁ stotuṁ pracakramuḥ ..1.. [
Line 8: [
nārada uvāca .. saṁkaṣṭanāsanaṁ stotram etad ya
Line 9: s tu paṭhen naraḥ .. sa kadācin na saṁkaṣṭaiḥ pīḍyate kṛpayā hareḥ ..5..
iti śrīpa
Line 10: dmapurāṇe saṁkaṣṭanāśanaṁ stotraṁ saṁ[s]pūrṇaṁ ..

atha catu<ḥ>ślokībhāgavataṁ .. ..
Line 11:
śrībhagavān uvāca jñānaṁ paramaguhyaṁ te yad vijñānasamanvitaṁ .. sarahasyaṁ tadaṁgaṁ
f.10r
Line 1: ca gṛhāṇa gaditaṁ mayā ..1.. [
Line 6: [ eta
Line 7: n mataṁ samātiṣṭha parameṇa samādhinā .. bhavān kalpavikalpeṣu na vimuhyati karhi
Line 8: cit ..7..
iti śrībhāgavate mahāpurāṇe dvitiyaskaṁde catuḥślokībhāgavatasaṁ
Line 9: pūrṇaṁ .. cha ..

atha saptaślokīgītā .. .. prāraṁbhaḥ .. .. õm iti sarvataḥ sthā
Line 10: ne kavim ūrdhvam ataḥ paraṁ .. sarvasya manmanā ceti sūkṣmagītā prakīrtitaḥ ..1..
śrī
f.10v
Line 1: bhagavān uvāca .. õm ity ekākṣaraṁ brahma vyāharan mām anu[sva]sma<ra>n .. yaḥ prayāti tyajan de
Line 2: haṁ sa yāti paramāṁ gatim ..2..
sarvataḥ pāṇipādaṁ tat sarvato kṣiśiromukham .. sarvataḥ
Line 3: <śru>timal loke sarvam āvṛtya tiṣṭhati ..3.. [
Line 9: [
manmanā bhava madbhakto madyājī māṁ
Line 10: namaskuru .. mām evaiṣyasi satyaṁ te pratijāne priyo <'>si me ..8..
yo māṁ gītāsama
f.11r
Line 1: stena stutim i<c>chati pāṁḍava .. tenāhaṁ sa!ma!<pta>bhiḥ ślo!ke!<kaiḥ> stuta eva na samśayaḥ ..9..
hariḥ 'oṁ3m
Line 2: tat sad iti śrīmadbhagavadgītā0 saptaślokīgītā samāptaḥ .. .. ca .. ca ..

atha gītā
Line 3: sāraprāraṁbhaḥ .. .. oṁ

asya śrībhagavadgītāsāramālāmaṁtrottamasya .. śrībhagavān veda
Line 4: vyāsaṛṣiḥ .. anuṣṭu!pā!dinānā chaṁdāsi .. śrīkṛṣṇaḥ paramātmā devatā .. śrīkrṣṇaprī
Line 5: tyarthe jape viniyogaḥ

arjuna uvāca .. na kāṁkṣe vijayaṁ kṛṣṇa na ca rājyaṁ sukhāni
Line 6: ca .. kiṁ no rājyena goviṁda kiṁ bhogair jīvitena vā ..1.. [
f.12r
Line 4: [ saṁjaya uvā
Line 5: ca ..
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanur!d!dharaḥ .. tatra śrī<r> vijayo bhūtir dhruvā nītir ma
Line 6: tir mama ..19..
hariḥ ' oṁ3m .. tat sad iti śrīmadbhagavadgītāsūpaniṣatsu brahmavi
Line 7: dyā0 gītāsāraṁ samāptaṁ .. śrīkṛṣṇārpaṇam astu .. .. cha ..

atha aparādhastotraprāraṁ
Line 8: bhaḥ ..
ādau karmaprasaṁgāt kalayati kaluṣāṁ mātrakukṣau sthitaṁ māṁ ta[nmu]nmutrāmedhya
Line 9: madhye kathayati nitarāṁ jāṭharo jātavedaḥ .. yad yad vā tatra duḥkhaṁ vyathayati nitarāṁ
Line 10: śakyate kena vaktuṁ kṣaṁtavyo me <'>parādhaḥ śiva śiva śiva bho śrī mahā
Line 11: deva śaṁbho ..1.. [
f.13v
Line 5: [ karacaraṇakṛtaṁ vā kāyajaṁ karmajaṁ vā śravaṇanayanajaṁ vā
Line 6: mānasaṁ vāparādhaṁ .. vihitam a<vi>hitaṁ vā sarvam etat kṣamasva jaya jaya karuṇābdhe śrīmahādeva
Line 7: śaṁbho ..14..
iti śrīmatparamahaṁsaparivrājakācāryaśrīma<c>chaṁkarācāryaviravitaṁ
Line 8: aparādhastotraṁ saṁpūrṇaṁ .. .. cha ..

atha hanumaṁtadvādaśanāmaprāraṁbhaḥ .. manojavaṁ
Line 9: mā[o]rutatulyavegaṁ .. jiteṁdriyaṁ buddhimatāṁ variṣṭaṁ .. vātātmajaṁ vānarayūthamukhyaṁ śrīrāma
Line 10: dūtaṁ śaraṇaṁ prapadye ..1.. [
f.14r
Line 1: [ etāni dvādaśanāmāni kapīṁdrasya mahātmanaḥ .. svāpa
Line 2: prabodhe ca yātrākāle viśeṣataḥ ..4..
tasya rogabhayaṁ nāsti sarvatra vijayībhavet .. ..
i
Line 3: ti hanumaṁtadvādaśanāmastotra sa[āpta]māptaḥ .. ..cha..

atha nāmopaniṣatprāraṁbhaḥ .. śrī
Line 4: pāṁduraṁgāya namaḥ .. .. õ

dvāpārāṁtenārado brahmāṇaṁ prati jagāma .. kathaṁ nu bhagavan gāṁ pa
Line 5: ryaṭan kaliṁ saṁtareyam iti .. sa hovāca sādhu puṣṭo <'>smi sarvaśrutirahasyaṁ gopyaṁta chṛ
Line 6: ṇu ..

[
Line 12: [

yadāsya ṣoḍaśakasya sārdhatri
f.14v
Line 1: koṭir japati tadā brahmahatyās tarati vīrahatyās tarati nirharaty anyāni suvarṇasteyavṛṣalīga
Line 2: manamaithunāni pitror devānaṁ manuṣyāṇām ṛṇānapakaraṇāt svasvadharmakarmaparityāgapāpā
Line 3: t sadyaḥ śucitām āpnuyāt sadyo mucyate ity atharvaṇopaniṣat samāptaṁ ..

iti nāmo
Line 4: paniṣatsamāptaṁ .. .. śrīrāmakṛṣṇārpaṇam astu .. ..

atha gaṁgāṣṭakaprāraṁbhaḥ .. .. ..
Line 5:

śrīgaṇeśāya namaḥ .. mātuḥ śailasutā sapatnavasudhā śṛṁgārahārāvaḷī svargāro
Line 6: haṇa vaijayaṁti bhavatīṁ bhāgīrathīṁ prārthaye ..

[
f.15v
Line 1: [ gaṁgāṣṭa!ka!<>kaṁ paṭhati yaḥ prayataḥ prabhāte vālmīkinā viracitaṁ śubhadaṁ ma
Line 2: nuṣyaḥ .. prakṣālya gātrakalikalmaṣapaṁkam āśu mākṣaṁ labhet patati naiva naro bhavā
Line 3: bdhau .. ..9..
iti vālmi[ī]kīviracitaṁ gaṁgāṣṭakastotraṁ saṁpūrṇaṁ .. śrīkṛṣṇārpaṇam a
Line 4: stu .. .. śrīrāmacaṁdrārpaṇam astu .. .. ca .. ca .. ca .. ..

Line 5:
atha na[r]vārṇavājapaprāraṁbhaḥ ..

!a!<ā>camya .. prāṇān āyamya .. tithyādisaṁkīrtya .. evaṁ gu
Line 6: ṇaviśeṣeṇa viśiṣṭāyāṁ puṇyatithau mama sakaḷakuṭuṁbāṇāṁ sabhāryāṇāṁ saputrāṇāṁ
Line 7: kṣemasthairyaāyuṣyaārogyaaiśvaryaprāptyarthaṁ sarvaa!bhi!<bhī>ṣṭasakalamanoratha
Line 8: si<d>dhyarthaṁ śrīmahākāḷīśrīmahālakṣmīśrīmahāsarasvatīprītyarthaṁ navārṇavā
Line 9: japākhyaṁ kariṣye ..

[
f.16v
Line 6: [ sarvamaṁgalamāṁgalye śive sarvārthasādhake .. śaraṇye
Line 7: tyaṁbake gaurī nārāyaṇi namo <'>stu te ..1..
cha .. .. cha ..
śrīparameśvarārpaṇam a
Line 8: stu ..
pāṭaṇakaropādhyāyasya goviṁdabhaṭṭasya sūnu āpāna likhitaṁ .. .. svārthaṁ parā
Line 8: rthaṁ .. śrīgajānana prasaṁna ..
śake 1711 saumyanāmasaṁvatsare udagayane māghe māsi kṛṣṇapakṣe
Line 9: caturthyāṁ tithau ..
tad dine sarvopayogīsārapustakaṁ samāptaṁ .. svārthaṁ parārthaṁ ca .. .. śrī ..
Line 10: śrī prasaṁna .. śrīsāṁbasadāśiva prasaṁnna .. śrīkṛṣṇa prasaṁnna .. śrīrāmacaṁdra prasaṁna .. ..
Record revised:26 February 2012