Transcription (Manuscript Layout)
f.1r
Line 1:
.. atha anusmṛtiratnaprāraṁbhaḥ ..
f.2r
Line 1:
śrīgaṇeśāya namaḥ ..
atha anusmṛtiprā
Line 2: ra<ṁ>bhaḥ ..
śatānīka uvāca ..
mahāmate mahā
Line 3: prājña sarvaśāstraviśārada ..
akṣīṇakarma
Line 4: ba[ṁ]dhaś ca puruṣo dvijasattama ..1..
maraṇe ya
Line 4: j japan prāpyaṁ yaṁ ca bhāvam anusmaran ..
paraṁ
Line 5: padam avāpnoti tan me vada mahāmune ..2..
[
f.18r
Line 2:
kṛ
Line 3: ṣṇe ratāḥ kṛṣṇam anusmaraṁti
rātrau ca kṛṣṇaṁ
Line 4: punar uthitā ye ()
te bhinnadehā prativiśaṁti
Line 5: kṛṣṇaṁ
havir yathā maṁtrahutaṁ hutāśe ..98..
go
Line 6: viṁdeti sadā snānaṁ goviṁdeti sadā japaḥ ..
Line 7:
goviṁdeti sadā dhyānaṁ sadā goviṁdakīrttanaṁ ..
f.18v
Line 1: ..99..
.. iti śrīmahābhārate śa<ta>sahasra
Line 2: saṁhitāyāṁ vaiyyāsikyāṁ śāṁtiparvaṇi vi
Line 3: ṣṇudharmottare śaunakāśatā!ni!<nī>kasaṁvāde
Line 4: viṣṇunoktā vedānusmṛtiḥ saṁpūrṇaṁ ..
.. śrī
Line 5: kṛṣṇārpaṇam astu ..
.. ratna ..4..
.. śrīrāma ..
Line 4:
.. cha .. .. cha .. .. cha .. .. cha ..
Transcription (Verse Structure)
.. atha anusmṛtiratnaprāraṁbhaḥ ..
śrīgaṇeśāya namaḥ ..
atha anusmṛtiprā
ra<ṁ>bhaḥ ..
śatānīka uvāca ..
mahāmate mahā
prājña sarvaśāstraviśārada ..
akṣīṇakarma
ba[ṁ]dhaś ca puruṣo dvijasattama ..1..
Ms. Coll.390, Item 489, verse 1
maraṇe ya
j japan prāpyaṁ yaṁ ca bhāvam anusmaran ..
paraṁ
padam avāpnoti tan me vada mahāmune ..2..
Ms. Coll.390, Item 489, verse 2
...
kṛ
ṣṇe ratāḥ kṛṣṇam anusmaraṁti
rātrau ca kṛṣṇaṁ
punar uthitā ye ()
te bhinnadehā prativiśaṁti
kṛṣṇaṁ
havir yathā maṁtrahutaṁ hutāśe ..98..
go
viṁdeti sadā snānaṁ goviṁdeti sadā japaḥ ..
goviṁdeti sadā dhyānaṁ sadā goviṁdakīrttanaṁ ..
..99..
.. iti śrīmahābhārate śa<ta>sahasra
saṁhitāyāṁ vaiyyāsikyāṁ śāṁtiparvaṇi vi
ṣṇudharmottare śaunakāśatā!ni!<nī>kasaṁvāde
viṣṇunoktā vedānusmṛtiḥ saṁpūrṇaṁ ..
.. śrī
kṛṣṇārpaṇam astu ..
.. ratna ..4..
.. śrīrāma ..
.. cha .. .. cha .. .. cha .. .. cha ..