Manuscript Identifiers

Collection:UPenn Ms. Coll. 390
Item:398
Repository:Rare Book & Manuscript Library
Institution:University of Pennsylvania
Location:Philadelphia, Pennsylvania, United States of America
Catalog:Poleman
Item:909

Contents

Work 1

Locus:ff. 1r–17v (complete)
Author:Kṛṣṇa Dvaipāyana Vyāsa
Title:Viṣṇusahasranāmastotra
Incipit: f. 1v:

yasya smaraṇamātreṇa
janmasaṁsārabadhanāt
vimucyate namas tasmai viṣṇave prabhaviṣṇave 1

namaḥ
samastabhūtānām ādibhūtāya bhūbhṛte
anekarūparūpāya viṣṇave prabhaviṣṇave
2
vaiśaṁpāyana uvāca
śrutvā dharmā()śeṣeṇa ()vanāni ca sarvaśaḥ
yudhiṣṭhiraḥ
śāṁtanavaṁ punar evābhyabhāṣata 3
Note:
MBh. 13.135.1
Explicit: f. 17r:

naro muktim avā
pnoti cakrapāṇer vaco yathā
brahmahatyādikaṁ pāpaṁ sa!ṁrva!<rvaṁ> sadyo vinaśyati 64
Final rubric: f. 17v:
iti śrīmahābhārate śatasahasryāṁ saṁhitāyāṁ vaiyāsakyāṁ śāṁ
tiparva!ṇī!<ṇi> utamānuśāsane dānadharmotare śrīviṣṇor nāmasahasraṁ saṁpūrṇam
Colophon: f. 17v:
saṁvat 18 79 44m iti bhādrapadakraṣṇapakṣe tithi 2
ravīvāsare līkhatuṁ kāśyāmadhye lekhaka rāmarātanabrahmamaṇagavaḍadesa0
Note:The Viṣṇusahasranāman is included in the Anuśāsanaparvan in the critical edition of the Mahābhārata at MBh. 13.135.1–142, yet the text as an independent treatise typically appends a phalaśruti not included in the critical text and most of which is also absent from the critical apparatus. The last verse of the text of the critical edition corresponds to verse 148 found on f. 15v. This verse is followed by nine verses included in the critical apparatus as well as several not included.
Language:Sanskrit in Devanāgarī script

Physical description

Form:Folia
Material:Paper.
Extent:17
Dimension:9.7 x 21.3 cm
Collation: Single folios.
Condition:Very good.
Binding: Unbound.
Layout:Written in 7 lines per page.

Hands

Hand 1:Written in clear, bold, regular characters tilted leftward in straight lines.
Additions:

Mistakes covered over with yellow, which has worn away in many places. Marginal and interlinear corrections and a few lengthy marginal additions.

Decoration

Color:Mistakes are painted over in yellow.

History

Origin:The colophon states that the manuscript was completed on Sunday, during the second tithi in the dark fortnight of the month of bhādrapada in the year 1879 of the saṁvat era in Kāśī by the brāhmaṇa Rāmarātana from Gavaḍadeśa. The date mentioned corresponds to Sunday, 4 August 1822.
Acquisition: David Nelson (2000: 203) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:

“ The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet.

Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892–1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown. ”

Subject headings

SubjectLC:Mahābhārata – Viṣṇusahasranāmastotra.
SubjectLC:Manuscripts, Sanskrit – 19th century.
SubjectLC:Manuscripts – India – 19th century.
SubjectSL:Mahābhārata

Facsimile

Whole imageIndividual pages
f. 1rf. 1r  
f. 1v,f. 2rf. 1v  f. 2r  
f. 2v,f. 3rf. 2v  f. 3r  
f. 3v,f. 4rf. 3v  f. 4r  
f. 4v,f. 5rf. 4v  f. 5r  
f. 5v,f. 6rf. 5v  f. 6r  
f. 6v,f. 7rf. 6v  f. 7r  
f. 7v,f. 8rf. 7v  f. 8r  
f. 8v,f. 9rf. 8v  f. 9r  
f. 9v,f. 10rf. 9v  f. 10r  
f. 10v,f. 11rf. 10v  f. 11r  
f. 11v,f. 12rf. 11v  f. 12r  
f. 12v,f. 13rf. 12v  f. 13r  
f. 13v,f. 14rf. 13v  f. 14r  
f. 14v,f. 15rf. 14v  f. 15r  
f. 15v,f. 16rf. 15v  f. 16r  
f. 16v,f. 17rf. 16v  f. 17r  
f. 17vf. 17v  


Transcription (Manuscript Layout)

f.1v
Line 1: śrīgaṇeśāya namaḥ õ namo bhagavate vāsudevāya [namaḥ] () yasya smaraṇamātreṇa
Line 2: janmasaṁsārabadhanāt vimucyate namas tasmai viṣṇave prabhaviṣṇave 1
namaḥ
Line 3: samastabhūtānām ādibhūtāya bhūbhṛte anekarūparūpāya viṣṇave prabhaviṣṇave
Line 4: 2
vaiśaṁpāyana uvāca śrutvā dharmā()śeṣeṇa ()vanāni ca sarvaśaḥ yudhiṣṭhiraḥ
Line 5: śāṁtanavaṁ punar evābhyabhāṣata 3 [
f.15v
Line 7: [ viśveśvaram ajaṁ devaṁ jagataḥ prabhavāvyayaṁ bhajaṁti ye puṣka
f.16r
Line 1: rākṣaṁ na te yāṁti parābhavam 49 yudhiṣṭhira uvāca padmapatraviśālākṣa padma
Line 2: nābha surottama bhaktānām anuraktānāṁ trātā bhava janārddana 49 śrībhagavā
Line 3: n uvāca
yo māṁ nāmasahasreṇa stotum ichati pāṁḍava so ham ekena ślokena stu
Line 4: ta eva na saṁśayaḥ 50
namo stv anaṁtāya sahasramūrtaye sahasrapādākṣiśiro
Line 5: ruvāhave sahasranāmne puruṣāya śāśvate sahasrakoṭīyugadhāriṇe namaḥ
Line 6: 51
namaḥ kamalanābhāya namas te jalaśāyine namas te keśavānaṁta vāsu
Line 7: deva namo stu te 52
vāsanāvāsudevasya vasitaṁ bhuvanatrayaṁ sarvabhūtani
f.16v
Line 1: vāsīnāṁ vāsudeva namo stu te 53 namo brahmaṇyadevāya govrāhmaṇahitā
Line 2: ya ca jagaddhitāya kṛṣṇāya goviṁdāya namo namaḥ 54
ākāśāt patitaṁ to
Line 3: yaṁ yathā gachati sāgaram sarvadeva<na>maskāraṁ keśavaṁ prati gacchati ..30..
eṣa niḥ
Line 3: kaṁṭakaḥ panthā yatra saṁpūjyate hariḥ kupathaṁ taṁ vijānīyād goviṁdarahitāgamaṁ 56
sarvavedeṣu yat puṇyaṁ sarvatīrtheṣu yat phalaṁ tat phalaṁ samavāpnoti stutvā devaṁ ja
Line 3: nārddana 57 [
f.17r
Line 6: [ naro muktim avā
Line 6: pnoti cakrapāṇer vaco yathā brahmahatyādikaṁ pāpaṁ sa!ṁrva!<rvaṁ> sadyo vinaśyati 64
f.17v
Line 1:
hariḥ õ tat !sīd!<sad> iti śrīmahābhārate śatasahasryāṁ saṁhitāyāṁ vaiyāsakyāṁ śāṁ
Line 2: tiparva!ṇī!<ṇi> utamānuśāsane dānadharmotare śrīviṣṇor nāmasahasraṁ saṁpūrṇam

Line 3: śubhaṁm astu
saṁvat 18 79 44m iti bhādrapadakraṣṇapakṣe tithi 2
Line 4: ravīvāsare līkhatuṁ kāśyāmadhye lekhaka rāmarātanabrahmamaṇagavaḍadesa0
Record revised:4 February 2012