Manuscript Identifiers

Collection:Indic Manuscripts
Item:35
Repository:John Hay Library
Institution:Brown University
Location:Providence, Rhode Island, United States of America
Catalog:Poleman
Item:830

Contents

Work 1

Locus:ff. 1-103 (complete)
Author:kṛṣṇa dvaipāyana vyāsa
Title:mahābhārata
Part:bhīṣmaparvan
Cover rubric: left side of cover:
Sanscrit Mahabharata.
Bheeshma Parvam
Cover rubric: right side of cover:
saṃskṛtamahābhāratamu
1. bhīṣmaparvamu
Incipit: f. 1r:
janamejayaḥ || kathaṃ yuyudhire vīrāḥ kurupāṇḍavasomakāḥ |
pārthivāś ca mahātmano nānādeśasamāgatāḥ
(MBh. 6.1.1)
Explicit: f. 103r, lines 1-2:
ityu bruvantaṃ gāṅgeyam abhivādya prasādya ca |
rādheyo ratham āruhya prāyāt tava sutaṃ prati |
(MBh. 6.117.34) vaiśaṃpaiyanaḥ | bhīṣmaparvaṇi rājeṃdrakathāṃte kurinaṃdana |
brāhmaṇan pūjayed bhyaktyā vastrālaṃkārabhojanaiḥ |
vaktāraṃ pūjayed bhaktyā vastrālaṃkaraṇavibhiṣi
saphalaṃ syāt tabhravaṇaṃ bhagavān mādate bhṛśaṃ |
Final rubric: f. 103r, lines 2-3:
iti śrībhīṣmaparvaṇi śrīmahābhārate śatasahasrikāyāṃsaṃ hitāyāṃ vaiyāsikyāṃ śrībhīṣmaparvaṇi bhīṣmakarṇasaṃvādā nāma ṣoḍaśottaraśatatamo dhyāyaḥ |
Colophon: f. 103r, lines 3-5:
karakṛtam aparādhaṃ kṣaṃttum arhaṃtti saṃttaḥ || suvarnnaṃ veṃkkaṭācalayyagāri bhīṣmaparvaṇi samāptaṃ ||
Language:Sanskrit in Telugu script

Physical description

Form:folia
Material:palm leaf
Extent:110
Dimension:5 x 48.5 cm
Foliation:Text for one folio is written on 2 palm leaves; 1st palm leaf is blank on the verso side with text on the recto side; the 2nd palm leaf is blank on the recto side with text on the verso side. blank folio folio 90(a)v blank folio folio 90(b)r
formula: 1-90[a], 90[b], 91-109
Condition:Good condition; browned leaves; minimal fraying at the edges; a few cracked and split leaves that don't interfere with legibility; minimal worm holes; some loss of text due to water damage and mold.
Binding: Wooden covers with tying cord and a metal peg through lateral holes

Hands

Additions:

Numerous notes in margins.

f. 41v:
Note in left margin: “dvitīyā
pahāraḥ”

f. 47v:
Note in left margin: “tritīyyāpa
hāraḥ”

f. 52v:
Note in left margin: “caturdhā
pahāraḥ”

f. 64r:
Note in left margin: “ṣaṣṭāpa
hāraḥ”

Decoration

Illustration:Flowers in some left margins.

History

Origin:suvarnnaṃveṃkkaṭācalayya

“f. 103r, lines 3-4:
karakṛtam aparādhaṃ kṣaṃttum arhaṃtti saṃttaḥ || suvarnnaṃveṃkkaṭācalayyagāribhīṣmaparvaṇisamāptaṃ ||”

Acquisition: (Stuart C. Sherman (1977: 79)) describes the acquisition of the Indic manuscripts in the Brown University Library as follows:

Indic Manuscripts

A collection of fifty-three codices (not after 1800) in Burmese, Cambodian, Telugu Skandhas, Bengali, and Sinhalese script on palm leaves with lacquered wood covers tied with cords. Subjects include Buddhist canon, Pālī grammar and lexicons, Epics, Dance, Drama, and a treatise on midwifery and diseases of women. Recorded in ( A Census of Indic Manuscripts in the United States and Canada, by Horace I. Poleman, New Haven: American Oriental Society, 1938. ) Register available.

Gift of Baptist missionaries to Burma, among whom was Adoniram Judson Brown Class of 1807, who first translated the Bible into Burmese.

Subject headings

SubjectLC:Mahābhārata
SubjectLC:Manuscripts, Sanskrit -- 18th century
SubjectLC:Manuscripts -- India -- 18th century

Facsimile

page1.png
page2.png

Transcription

f. 1r:
janamejayaḥ || kathaṃ yuyudhire vīrāḥ kurupāṇḍavasomakāḥ |
pārthivāś ca mahātmano nānādeśasamāgatāḥ ...
(MBh. 6.1.1)
f. 103r.l1:
ityu bruvantaṃ gāṅgeyam abhivādya prasādya ca |
rādheyo ratham āruhya prāyāt tava sutaṃ prati |
(MBh. 6.117.34) vaiśaṃpaiyanaḥ | bhīṣmaparvaṇi rājeṃdrakathāṃte kurinaṃdana |
brāhmaṇan pūjayed bhyaktyā vastrālaṃkārabhojanaiḥ |
vaktāraṃ pūjayed bhaktyā vastrālaṃkaraṇavibhiṣi
saphalaṃ syāt tabhravaṇaṃ bhagavān mādate bhṛśaṃ |
f. 103r.l2:
iti śrībhīṣmaparvaṇi śrīmahābhārate śatasahasrikāyāṃsaṃ hitāyāṃ vaiyāsikyāṃ śrībhīṣmaparvaṇi bhīṣmakarṇasaṃvādā nāma ṣoḍaśottaraśatatamo dhyāyaḥ |
f. 103r.l3:
śrīgaupālakṛṣṇabrahmaṇe namaḥ | śrīrāmacaṃdrāya namaḥ | karakṛtam aparādhaṃ kṣaṃttum arhaṃtti saṃttaḥ || suvarnnaṃ veṃkkaṭācalayyagāri bhīṣmaparvaṇi samāptaṃ || śrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrīśrī hariḥ oṃ śrīkṛṣṇārpaṇam astu || śrīvedavyāsāya namaḥ || jñānānaṃdamayaṃ devaṃ nirmalasphaṭisākṛtiṃ |
ādhāraṃ sarvavidyānāṃ hayagrivam upāsmahe ||
Record revised:25 December 2009