Manuscript Identifiers

Collection:UPenn Ms. Coll. 390
Item:351
Repository:Rare Book & Manuscript Library
Institution:University of Pennsylvania
Location:Philadelphia, Pennsylvania, United States of America
Catalog:Poleman
Item:877

Contents

Work 1

Locus:ff. 1r–33v (complete)
Author:unknoṭn
Title:Śukagarbhaniṣkrama
Colophon: f. 33v:
saṁvata 1582 samaye śrāvaṇavadi dvatī bhrāguru vāsare ..
Note: (TK) = Sunday, 6 August 1525
liṣitaṁ paṁḍitabhra (partly rubbed off; best guess, near illegible. Presumably something ending in the instrumental on the next line.) [missing 1 syllalbe, ?]
na paṁḍitalodīkasya pāṭhārthaṁ
Note:Three chapters termed paṭala narrate the birth of Vyāsa's son Śuka, the disappointment of Rambhā and the conversation between Śuka and Vyāsa. Indra and Viṣṇu also appear in the dialogues. According to the first chapter, after a period of twelve years in his mother's womb during which he overhears profound knowledge, Śuka refuses to be born into the world of suffering unless he meets [{]viṣṇu[}]. The final rubrics set the work within the Mokṣadharmaśāstra, and the third sets it within the Mahābhārata consisting of a hundred thousand verses. The text is not found, however, in the Pune critical edition nor in the critical apparatus. Sørensen (1963: sub voce) and Vettam Mani (1975: 328–329) narrate a different story of Śuka's birth: he is born from the seed of Vyāsa that fell on his fire-stick when he saw the naiad Ghṛtācī. The Pune edition narrates the latter story in MBh. 12.311.
Note:The text uses locatives in e in stems that don't end in a, e.g. janme for janmani on f. 6v, line 1 and uses visarga, rather than s, before unvoiced velars and labials.
Language:Sanskrit in Devanāgarī script

   Work 1.1

   Locus:ff. 1r–5v (incomplete)
   Part:Śuka
   Incipit: f. 1v:
janmejaya uvāca ..
bhagavan śrotum ikṣāmi satyaṁ sukkasya suvrataṁ ..
parāśa <rasya saṁ>
vādaṁ vyāsasya ca sukasya ca ..
ekaputreṇa yadbhutaṁ tan me brūhi pitāmaha ..
   Explicit: f. 5v:
śuka uvāca ..
adya me saphalaṁ janma adyāhaṁ puṇyam eva ca ..
adya mukto smi deveśa saṁsārārṇavadustaram ..
   Final rubric: f. 5v:
iti śrīma dharmma[śāstre]mokṣasāstre śukaga
rbhaniḥkramo nāma prathama paṭala samāpta .. ..
   Colophon:None

   Work 1.2

   Locus:ff. 5v–24v (incomplete)
   Part:Raṁbhāśukasaṁvāde nirāśakaraṇam
   Incipit: f5v-f6r:
vaiśaṁpāyana uvāca ..
bhagavan kṛtasaṁvāda
śukena ca mahātmanā ..
gatas tu gagaṇe viṣṇo svasthāne ca janārddana ..
āgatā ṛṣayas tatra muni
!r!bhis tu dv!a!<i>jātibhiḥ .
āśrayaṁ uchraye rājan . saṁtuṣṭā munayo dvijāḥ ..
saṁpūrṇaṁ vedaśāstrā
rthaṁ tatvajñāne subuddhayaḥ
āgatā tatra rājāna śukaṁ dṛṣṭvā susobhanam .
pārāsarasu
to vyāsa vedāgamaviśāradaḥ .
sarvvasāstravivarddhas tu pituś caiva tu bhāvyate
upasaṁgu
hyaṁ varaṇaṁ idaṁ vacanam avravīt ..
   Explicit: f. 24v:

ālekhyabhūtasarveśe dṛṣṭvā rūpaṁ ma
hātmanā ..
raṁbhā ca uttaraṁ nāsti tatravāntaradhīmatām .. ..
   Final rubric: f. 24v:
iti mokṣa
dharmmaśāstre raṁbhāśukasaṁvāde nirāśakaraṇaṁ nāma!ḥ! dvitīyo paṭalaḥ ..
   Colophon:None

   Work 1.3

   Locus:ff. 24v–33r (incomplete)
   Part:Vyāsaśukasaṁvāda
   Incipit: f24v-f25r:
vaiśaṁ
pāyana uvāca ..

atha!ḥ! sā niḥphalā raṁbhā vihvalā naṣṭacetasā ..
vasantamṛ
yogena gataḥ svarggāvatī purī ..
vyāsena dṛśyate raṁbhā nirāso bhavato muniḥ ..
āsāhaṁ para[mo]maṁ duḥkhaṁ nirāsāparamaṁ sukham ..
vyāso nirāsa rājandra punaḥ śukāsamaṁga
taḥ .
pārāsarasuto vyāsa mahāprasthānajātraye .. ..
   Explicit: f. 33r:

akṣayaṁ labhate lokān viṣṇulokaṁ sa gachati ..
nityam abhyāśrame yo
gī yogīno mokṣam āpnuyāt ..
   Final rubric: f. 33r:
iti śrīmahābhārate satasāhasryāṁ sihitāyāṁ
mokṣadharmmaśāstre vyāsaśukasaṁvāde tṛtīyapaṭala samāpta .. ..
   Colophon:None

Physical description

Form:Folia
Material:Paper.
Extent:33
Dimension:6.6 x 22.8 cm
Collation: Single folios.
Condition:Most folios are water-stained. The first and last leaves have frayed edges which show two layers of paper separating from each other. f33r-f33v is worn away such as to obscure some of the writing on its right.
Binding: Unbound.
Layout:Written in 4–6 lines per page.

Hands

Hand 1:Regularly substitutes s for ś, e.g. srībhhagavān on f. 5v, line 2, for ri, e.g. mṛyate on f. 6v, line 1. Usually drops final visarga. Frequently uses a figure 8, indistinguishable from visarga, before daṇḍa or double daṇḍa at line end. Places a dot below non-word-initial unconjoined y and v. Verse numbers are almost entirely lacking and where rarely present do not enumerate from the beginning of the chapter.
Additions:

Mistakes are indicated by two vertical strokes above the syllable in question. A few marginal corrections appear on f. 12v, f. 16r, f. 17v, f. 24r, f. 25v, and f. 28r.

Five lines of seemingly unrelated text in a different hand, quite faded and truncated by a few syllables at the end of each line due to damage, are written on f. 1r. Though very hard to read, the passage begins something like [?][?]chiddhibhajantaṁ/sūnnachiddhibhajanaṁ and ends manasvī punān ..2..

Below line 5 is noted in a different hand bhaga()tagītā; neither the text nor these two verses occur in the bhagavadgītā.

Below line 3 on f. 33v, two lines are written upside down in a different hand, crossed out. After several syllables destroyed by the damaged leaf edge and hidden behind the library stamp, they continue mṛtānām acaturvvidham ../hī mṛtātāmacaturthī dham .. kiṁ karomi kariṣyāmi and end na vasyāmi hi trailokya yo bhavet jarāmarama .. subham astu.

Decoration

Color:Evidence that the margins of many of the folios and some of the folios themselves were once colored yellow. Orange powder rubbed in over double daṇḍas and every other syllable of the invocation, the introduction of speakers, the final rubrics, and part of the colophon.

History

Origin: saMvat 1582; Sunday, 1525-08-06; (not 1639 [DN])
Acquisition: David Nelson (2000: 203) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:

“ The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet.

Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892–1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown. ”

Subject headings

SubjectLC:Mahābhārata.
SubjectLC:Manuscripts, Sanskrit – 16th century.
SubjectLC:Manuscripts – India – 16th century.
SubjectSL:Itihāsa. Narrative, Epic, History

Facsimile

Whole imageIndividual pages
f. 1rf. 1r  
f. 1v,f. 2rf. 1v  f. 2r  
f. 2v,f. 3rf. 2v  f. 3r  
f. 3v,f. 4rf. 3v  f. 4r  
f. 4v,f. 5rf. 4v  f. 5r  
f. 5v,f. 6rf. 5v  f. 6r  
f. 6v,f. 7rf. 6v  f. 7r  
f. 7v,f. 8rf. 7v  f. 8r  
f. 8v,f. 9rf. 8v  f. 9r  
f. 9v,f. 10rf. 9v  f. 10r  
f. 10v,f. 11rf. 10v  f. 11r  
f. 11v,f. 12rf. 11v  f. 12r  
f. 12v,f. 13rf. 12v  f. 13r  
f. 13v,f. 14rf. 13v  f. 14r  
f. 14v,f. 15rf. 14v  f. 15r  
f. 15v,f. 16rf. 15v  f. 16r  
f. 16v,f. 17rf. 16v  f. 17r  
f. 17v,f. 18rf. 17v  f. 18r  
f. 18v,f. 19rf. 18v  f. 19r  
f. 19v,f. 20rf. 19v  f. 20r  
f. 20v,f. 21rf. 20v  f. 21r  
f. 21v,f. 22rf. 21v  f. 22r  
f. 22v,f. 23rf. 22v  f. 23r  
f. 23v,f. 24rf. 23v  f. 24r  
f. 24v,f. 25rf. 24v  f. 25r  
f. 25v,f. 26rf. 25v  f. 26r  
f. 26v,f. 27rf. 26v  f. 27r  
f. 27v,f. 28rf. 27v  f. 28r  
f. 28v,f. 29rf. 28v  f. 29r  
f. 29v,f. 30rf. 29v  f. 30r  
f. 30v,f. 31rf. 30v  f. 31r  
f. 31v,f. 32rf. 31v  f. 32r  
f. 32v,f. 33rf. 32v  f. 33r  
f. 33vf. 33v  


Transcription (Manuscript Layout)

pawala 1:
f.1v
Line 1: õ namo bhagavate vāsudevāya .. janmejaya uvāca .. bhagavan śrotum ikṣāmi satyaṁ sukkasya suvrataṁ .. parāśa <rasya saṁ>
Line 2: vādaṁ vyāsasya ca sukasya ca .. ekaputreṇa yadbhutaṁ tan me brūhi pitāmaha .. vaiśaṁpāyana uvāca śṛṇu [missing 3 syllables, ?]
Line 3: to rājan yathā teṣāṁ mahātmanaḥ . saṁvādaṁ tadbhutasya yatra vṛtraṁ kathaṁ canaḥ tatrāśrame pade ramye sisa[?][?][?]
Line 4: sevite trailokya vicaraṁsthānaṁ ṛśivṛṁdānisevite .. nānādbhumalatākīrṇaṁ cakravākopi[missing 1 syllable, ?]
Line 5: bhitaṁ .. śrutādairmmadhuraiḥ śaddhaiḥ padmaś ca bhramārākulaiḥ sevyamānai sadā satyai brahmaṇair munipuṁgavai
f.2r
Line 1: paṭhanti ṣrusvarair vvedai hūyate cāgniyod vidhi .. śatruhṛṣṭāṁ vane ramye tapasāṁ tu mahātmanāṁ .. vasaṁti mi
Line 2: hamānaṁ ca yathāmiva suhṛjjanā .. viḍālamūśakās tatra siśisarppa vasaṁti te .. vyāghragāvaś ca tatraiva
Line 3: vasaṁti mahatāśraye .. virāvaṁ nīsmisatvānāṁ munīnāṁ ca mahātmanāṁ .. kurugāś citrakās tatra vānarā
Line 4: bhallukās tathā .. svānas tatra śṛgālāś ca anye pi vanajantuṣu .. ratnaṁ paśyati śailāyāṁ vanauṣadhisa
Line 5: manvitā .. pārāsarasya saṁtoṣaṁ virocaṁnāsti bhārata . bhāryāprativratāṣ caiva rājā ṛṣiviśe
f.2v
Line 1: ṣaṇa . tatrāṣramapade ramye tiṣṭhate bhagavān muni !pārāsa!<parāśara>suto vyāsa veda śāstraṁ mahātapā .. tasya bhā
Line 2: ryā ṣubhā nāma bhārttārasya prativratā .. devānāṁ ṛkhibhasthāṁ ca satyavanti satīṁ subhāṁ .. ṛtukāla sa
Line 3: mutpanno garbhaṁ tasyai ca saṁbhavet .. saṁpūrṛāṁ daṣame māṣe prasavena kadācana .. udaraṁ varddhate tasya vā
Line 4: lacandraṁ tathā bhavet .. tasyodare sthito yogī smarato jātikāni na ārādhitvā vedaṣāstraṁ udara
Line 5: m adhyetubuddhimān pīḍitā mātarastāna yāvad varṣāṇi dvādaṣaḥ .. śrauśadhaṁ maṁtravādaṁ ca praṇavena ka
f.3r
Line 1: dācanaḥ . strī vyathād duḥkhitā vyāsa idaṁ vacanam abravīt .. vyāsa uvāca .. .. yadi devo ca gāṁdharvvo kinna
Line 2: ro ragarānjasa .. siddho vā ñcya/athaviprandro strī hatyā kin nu gṛṇati .. ṣuka uvāca .. abhivādaṁ tvayā vyā
Line 3: sa !..! suko haṁm udaras tathā .. ṣṛṇu tāta dvijaṣreṣṭha munīnāṁ ca mahāmune .. ataḥ kiṁ vahunoktena vaddhopā
Line 4: saurahasthita .. vaddho haṁ vaiṣṇavī māyā nāhaṁ nirjjā munisvara .. yadi saṁāgato viṣṇur mama pāśve
f.3v
Line 1: mahāmuni .. tasya tad v!ā!<a>canaṁ śrutvā niḥkrayāmi na cenyathā .. tasya tad vacanaṁ śrutvā vyāso harṣam upā ..
Line 2: gataḥ .. śīghraṁ tatragato vyāsa yatra devo janārddanaḥ śrībhagavān uvāca .. kena kāryena bho vi
Line 3: pra dūra tvācam upāgataḥ .. muni tvā deśatāṁ śīghraṁ kiṁ kāryāni dvijottama .. vyāsa uvāca .. gurvvi
Line 4: ṇī mama bhāryā ca vedanā cāt prap!i!<ī>ḍitā .. varṣa ca dvādaṣaṁ tasya praśavena kadācana udaresthaḥ
Line 5: tato yogī vadaty evam imāṁ prabhu nirggacchanti mahātāta viṣṇor vvacana nānyathā .. dayāṁ ca kuru
f.4r
Line 1: deveśa śīghraṁ gacchatu keśava .. śrībhagavān uvāca .. vadāmi tava kāryaṁ ca ṛṣinām āśramas tathā ..
Line 2: ardhaiyūṣyai samabhyasyaṁ ṛṣibhiḥ keśavas tathā .. śrībhagavān uvāca .. udare tiṣṭhate ko pi
Line 3: kena vakras tathaiva ca .. striyā yo kena pāpena saṁgṛhyasi durātmanaḥ .. śuka uvāca .. .. Line 4: svāgataṁ devadeveśa!ṁ! āsanaṁ śukam āsthitaṁ .. dhanyo haṁ mama deveśa tava vākyaṁ śrūyate mayā ..
Line 5: tyajāmi deva narakaṁ saṁvādas tu tad ucyate .. namas te viśvarūpāya namas te sahaśramūnnaye
f.4v
Line 1: namaste paramānaṁda namas te jagadvyāpita .. evam stuvi vidhai stotrai śrutvā devaṁ janārddanaṁ .. jebhāṁ/imāṁ ca
Line 2: devagovinda prasīda madhusūdana .. śrībhagavān uvāca .. .. nirggartva ca mahāsatya buddhivantasyani
Line 3: rmmala .. mukto smi tvayā deva kiṁcid vākyaṁ vadāmy aham śukauvāca .. .. ayaṁ ca kathayiṣyā
Line 4: mi jānāsi madh!ū!<u>sūdana .. yadi kopena me kaścit kiṁcid vākyaṁ !pra!<bra>vīmi te .. śrībhagavān uvāca ..
Line 5: vada satyam ṛṣiśreṣṭha yat te manasi rocate .. abhayaṁ te mayā dattaṁ yathāma<no> vadasva me .. ..
f.5r
Line 1: śukauvāca .. kāyāstho caiva veśyāvadūtakārasya madyata .. naṭe dhūrte tathaivaṁ ca viśvāsaṁ na janārdana ..
Line 2: śarīre paṁcabhūtāni tvayā vyāptaṁ janārdana .. prabhur ekatva yākaṣṭaṁ mohitaṁ sacarācaram .. jihvā
Line 3: svādayate bhogaṁ manaḥ suratim eva ca .. sa vane gītagaṁ[vva]dharvva prāṇe gaṁdhavivasthitaḥ . cakṣuḥ prārtha
Line 4: yate rūpaṁ vyāptaṁ tava māyayā .. rahaṭaḥ ghaṭikāṁ deva saṁsāro vahurupinaḥ . yasya tuṣṭo ṛṣīkeśa
Line 5: bhramasaṁsāradustaram .. manas tu caṁcalaṁ deva bhramat saṁsāradutare .. jane dharmmaṁ jane pāpaṁ krodhalo
Line 6: bhaṁ janes tathā .. rātrau ciṁtāmite dharmme tadrāgāṁ devakūpayo prabhāte gacchate lobhaṁ mohite tava
f.5v
Line 1: māyayā .. trisatyaṁ jadi deveśa mukto smi mama māyayā .. niḥkrayāmi tvayā śīghram mā jayāte svace svaca ..
Line 2: srībhagavā[nuvā]n uvāca .. śuka tvaṁ niḥkrayate śīghraṁ mukto smi mama māyayāt .. satyaṁ satyaṁ punaḥ
Line 3: satyaṁ tribhiḥ satyaṁ punaḥ punaḥ mukto si tvaṁ mahābhāga vuddhivantaś ca nirmmalaḥ . viṣṇuvākyaṁ ta
Line 4: to śrutvā śuko vā[bha] garbhaniḥkrame .. śuka uvāca .. adya me saphalaṁ janma adyāhaṁ puṇyam eva ca ..
Line 5: adya mukto smi deveśa saṁsārārṇavadustaram ..

cha..

iti śrīma dharmma[śāstre]mokṣasāstre śukaga
Line 6: rbhaniḥkramo nāma prathama paṭala samāpta .. ..
pawala 2:
vaiśaṁpāyana uvāca .. bhagavan kṛtasaṁvāda
f.6r
Line 1: śukena ca mahātmanā .. gatas tu gagaṇe viṣṇo svasthāne ca janārddana .. āgatā ṛṣayas tatra muni
Line 2: !r!bhis tu dv!a!<i>jātibhiḥ . āśrayaṁ uchraye rājan . saṁtuṣṭā munayo dvijāḥ .. saṁpūrṇaṁ vedaśāstrā
Line 3: rthaṁ tatvajñāne subuddhayaḥ āgatā tatra rājāna śukaṁ dṛṣṭvā susobhanam . pārāsarasu
Line 4: to vyāsa vedāgamaviśāradaḥ . sarvvasāstravivarddhas tu pituś caiva tu bhāvyate upasaṁgu
Line 5: hyaṁ varaṇaṁ idaṁ vacanam avravīt .. śukauvāca .. āhāraṁ vividhaṁ kṛtvā vividhaṁ ca
f.6v
Line 1: pitaras tathā .. jāto haṁ m!ṛ!<ri>yateścaiva janme janme pitā mama .. ma[[?]]yā ca duḥkṛtaṁ dṛṣṭvā janmaṁ
Line 2: ca karmma duḥkṛtam .. ekākī tena gacchāmi gatasuphalabhojanam . garbhacintām ame tāta
Line 3: satyaṁ dharmmādhikā k!ṛ!<ri>yā . yadā tu [bha]garbhaniḥkrāmo!dbuāgha!<a>ddhivaṁśeva jāyate .. vyāsauvā
Line 4: ca ..
kathaṁ vai tvaṁ śuko nāma kathayasva mahāyaśa .. mama kautuhalaṁ ki<ṁ>cit prakāśaṁ cai
Line 5: va viprataḥ ... śukauvāca anekajñāti haṁ jāto saṁsāre ghorarūpinaḥ . vihaṁ
f.7r
Line 1: gamo śuko bhūtvā antarvvedī mahā[su]mune .. [
f.11v
Line 1: [ vyāsa uvāca .. [
Line 3: [ śukauvāca .. [
f.13r
Line 5: [ vyāsa uvāca .. [
f.14r
Line 1: [ śukauvāca .. [
Line 3: [ vyāsa uvāca .. [
f.14v
Line 1: śukauvāca .. [
Line 2: [ vyāsauvāca .. [
Line 4: śukauvāca .. [
f.16r
Line 2: [ vyāsa uvāca .. [
Line 3: [ śuka uvāca .. [
f.16v
Line 2: [ indra uvāca .. [
Line 3: [ vyāsa uvāca .. [
f.17r
Line 2: [ indra uvāca .. [
f.17v
Line 1: [ indra uvāca .. [
Line 4: [ indra uvāca .. [
f.18r
Line 1: [ raṁbha uvāca .. [
Line 3: [ sakra uvāca .. [
f.19v
Line 4: [ raṁbha uvāca .. [
f.20r
Line 2: [ śukauvāca .. [
Line 3: [ vidyādharī uvāca .. [
Line 6: [ śukauvāca .. [
f.20v
Line 1: [ raṁbha uvāca .. [
Line 3: [ śukauvāca .. [
Line 4: [ raṁbha uvāca .. [
f.21r
Line 1: [ śukauvāca .. [
Line 3: [ raṁbha uvāca .. [
Line 5: [ śukauvāca .. [
f.21v
Line 2: [ raṁbha uvāca .. [
Line 4: [ śukauvāca .. [
Line 5: [ raṁbha uvāca ..
f.22r
[
Line 2: [ śukauvāca .. [
Line 4: raṁbha uvāca .. [
Line 5: [ śukauvāca .. [
f.22v
Line 1: [ raṁbha uvāca .. [
f.24v
Line 1: ālekhyabhūtasarveśe dṛṣṭvā rūpaṁ ma
Line 2: hātmanā .. raṁbhā ca uttaraṁ nāsti tatravāntaradhīmatām .. ..

cha ..

iti mokṣa
Line 3: dharmmaśāstre raṁbhāśukasaṁvāde nirāśakaraṇaṁ nāma!ḥ! dvitīyo paṭalaḥ ..
pawala 3:
vaiśaṁ
Line 4: pāyana uvāca ..
atha!ḥ! sā niḥphalā raṁbhā vihvalā naṣṭacetasā .. vasantamṛ
Line 5: yogena gataḥ svarggāvatī purī .. vyāsena dṛśyate raṁbhā nirāso bhavato muniḥ ..
f.25r
Line 1: āsāhaṁ para[mo]maṁ duḥkhaṁ nirāsāparamaṁ sukham .. vyāso nirāsa rājandra punaḥ śukāsamaṁga
Line 2: taḥ . pārāsarasuto vyāsa mahāprasthānajātraye .. .. vyāsa uvāca .. mama tyaktvā kathaṁ putra
Line 3: ahaṁ tatra gamiṣyātāṁ .. yatrai tvaṁ gachate vatsa!ḥ! tatrāhaṁ tava saṁnidhau .. .. śukauvāca ahaṁ ta
Line 4: tra gamiṣyāmi yatra sthāne tathā/śrame .. tatra siddhe svaro devo pūjayāmi svabhāvanā .. [
f.25v
Line 5: [ vyāsa uvāca .. ..
f.26r
[
Line 2: śukauvāca .. .. [
Line 3: [ vyāsa uvāca .. [
Line 4: [ śukauvāca .. .. [
f.27r
Line 2: [ vyāsa uvāca .. [
Line 3: [ śukauvāca .. .. [
f.30r
Line 4: [ vyāsa uvāca .. [
Line 5: [ śukauvāca .. .. [
f.32v
Line 1: [

cha ..

vyāsa uvāca .. .. [
Line 4: [

cha ..

vaiśaṁpāyana uvāca .. [
f.33r
Line 3: [ akṣayaṁ labhate lokān viṣṇulokaṁ sa gachati .. nityam abhyāśrame yo
Line 4: gī yogīno mokṣam āpnuyāt ..

cha ..

iti śrīmahābhārate satasāhasryāṁ sihitāyāṁ
Line 5: mokṣadharmmaśāstre vyāsaśukasaṁvāde tṛtīyapaṭala samāpta .. ..

subham astu
f.33v
Line 1: saṁvata 1582 samaye śrāvaṇavadi dvatī bhrāguru vāsare .. liṣitaṁ paṁḍitabhra (partly rubbed off; best guess, near illegible. Presumably something ending in the instrumental on the next line.) [missing 1 syllalbe, ?]
Line 2: na paṁḍitalodīkasya pāṭhārthaṁ

yādṛśaṁ pustakaṁ dṛṣṭvā tādṛśaṁ liṣitaṁ mayā yadi
Line 3: śuddham aśudhaṁ vā mama doṣo na dīyate ..

subham astu .. rāma rāma ..

Record revised:11 November 2011