Origin: | The first sentence of the colophon states that the manuscript belonged to Dinakara. The addition in red gives his family name Sapre.
18–
|
Acquisition: |
David Nelson (2000: 203) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:
“
The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from
India, there are also a number of manuscripts from
Burma,
Thailand,
Sri Lanka, and
Tibet.
Some of the manuscripts had been acquired in chance fashion by the
Library and the
University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892–1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the
Faculty Research Fund, and the
Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in
India, between 1930 and 1935, under the direction of Professor W. Norman Brown.
”
|
Transcription (Manuscript Layout)
f.1v
Line 1:
.. śivasahasranāma ..
f.1v
Line 1:
śrīgaṇeśāya namaḥ ..
vāsudeva uvāca ..
tataḥ sa prayato bhū
Line 2: tvā mama tāta yudhiṣṭhira ..
prāṁjaliḥ prāha viprarṣir nā
Line 3: masaṁgrahām āditaḥ 1
[
f.29r
Line 2:
[
tavāpy aham amitraghna stavaṁ dadmy adya
Line 3: viśrutam
svargam ārogyam āyuṣmaṁ dhanyaṁ vedena saṁmitaṁ
Line 4: 49
nāsya vighnaṁ vikurvaṁti dānavā yakṣarākṣasāḥ
Line 5:
piśācā yātudhānā vā guhyakā bhujagā api
Line 6: 150
yaḥ paṭheta śuciḥ pārtha brahmacārī jiteṁdriyaḥ
f.29v
Line 1:
abhagnayāgo varṣaṁ tu so śvamedhaphalaṁ labhet 181
Line 2:
iti śrīmahābhārate śatasāhasryāṁ saṁhitāyāṁ vai
Line 3: yyāsikyāṁ śāṁtiparvaṇi dānadharme śivasahasra
Line 4: nāmastotraṁ saṁpūrṇaṁ ..
.. śrīsāṁbasadāśivārpaṇa
Line 5: m astu ..
dinakarasyedaṁ pustakaṁ .
upanāmaka sapre ..
f.30v
Line 1:
.. śivasahasranāma samāptaḥ ..
patrāṇi 30 ..
Transcription (Verse Structure)
.. śivasahasranāma ..
śrīgaṇeśāya namaḥ ..
vāsudeva uvāca ..
tataḥ sa prayato bhū
tvā mama tāta yudhiṣṭhira ..
prāṁjaliḥ prāha viprarṣir nā
masaṁgrahām āditaḥ 1
MBh. 13.17.1
...
tavāpy aham amitraghna stavaṁ dadmy adya
viśrutam
svargam ārogyam āyuṣmaṁ dhanyaṁ vedena saṁmitaṁ
49
MBh. 13.17.169
nāsya vighnaṁ vikurvaṁti dānavā yakṣarākṣasāḥ
piśācā yātudhānā vā guhyakā bhujagā api
150
MBh. 13.17.170
yaḥ paṭheta śuciḥ pārtha brahmacārī jiteṁdriyaḥ
abhagnayāgo varṣaṁ tu so śvamedhaphalaṁ labhet 181
MBh. 13.17.171
iti śrīmahābhārate śatasāhasryāṁ saṁhitāyāṁ vai
yyāsikyāṁ śāṁtiparvaṇi dānadharme śivasahasra
nāmastotraṁ saṁpūrṇaṁ ..
.. śrīsāṁbasadāśivārpaṇa
m astu ..
dinakarasyedaṁ pustakaṁ .
upanāmaka sapre ..
.. śivasahasranāma samāptaḥ ..
patrāṇi 30 ..