Manuscript Identifiers

Collection:UPenn Ms. Coll. 390
Item:749
Repository:Rare Book & Manuscript Library
Institution:University of Pennsylvania
Location:Philadelphia, Pennsylvania, United States of America
Catalog:Poleman
Item:1385

Contents

Work 1

Locus:ff. [I]1-[I]3 (incomplete)
Author:kāśīnātha
Title:tithinirṇayadīpikā
Incipit: f. [I]1:
praṇamya śrīguruṃ viṣṇuṃ dakṣiṇāmūrtiśaṃkaraṃ ||
jayarāmākhyapitaraṃ śrautasmārtaviśāradaṃ ||
kāśīnā[su]thena sudhiyā sāram uddhatya śāstrataḥ ||
śiṣṭānāṃ tanyate tuṣṭeme tithinirṇayadīpikā ||
tatra caitrakṛṣṇapradipadi kṛtyaviśeṣaḥ || bhavithe || caitre māsi māhābāho punyāpratipadāpurā || ...
Explicit: f. [I]3v:
... atra niśeṣo hemādrau bhavithe || vaiśākhe śukṛpakṣe tu tṛ
Language:Sanskrit in Devanagari script

Work 2

Locus:ff. [II]1-[II]6v (complete)
Author:kāśinātha bhaṭṭa
Incipit: f. [II]1:
yā viśvaṃ vitanoti pālayati yā saṃharti kalpakṣaye
brahmāṇaṃ ca hariṃ kharaṃ ca manasau vosādayaṃtī guṇauḥ ||
sāvitrīṃ caramām umāṃ ca tanujāṃ datvāthatebhyaḥ pṛthak
ajuṣṭā paśyati dṛśyate ca sakalaṃ tāṃ naumi niśveśvarīṃ ||1|| purāṇalakṣaṇaṃmātsye || ...
Explicit: f. [II]6v:
pūjanīyā parārāktir ni{r}guṇāsaguṇāthavā ity alam ativistareṇa ||
Final rubric: f. [II]6v:
iti śrīmad bhagepanāmaka japarāma suta vārāṇasīgarbhasaṃbhava kāśīnātha viravitā durjanamukhacapeṭikā samāptā || śrī ||
Colophon: f. [II]6v:
likhitam idaṃ pustakaṃ lakṣmīnāthabhayalaja girītātheta || ca ||
Note: etc., x 25.
Language:Sanskrit in Devanagari script

Physical description

Form:folia
Material:paper
Extent:9
Dimension:8.3 x 21.2 cm
Foliation:The text is two text by the same scribe, the first as noted by Levitt is incomplete ending on fol. 3 The second part is re-foliated, beginning on fol. 1.
formula: I: 1-3; II: 1-6
Condition:very good, kind of brown

Decoration

Color:Mistakes covered over with yellow, orange powder rubbed in over invocation, number, many lines, and many double daNDas. For part 2 see next

History

Origin:girinAtha "not given"
Acquisition: (David Nelson (2000: 203)) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:

“ The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet.

Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892-1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown. ”

Subject headings

SubjectLC:Manuscripts, Sanskrit -- 18th century.
SubjectLC:Manuscripts -- India -- 18th century.

Facsimile

page1.png
page2.png

Transcription

f. [I]1:
śrīgaṃ namaḥ || praṇamya śrīguruṃ viṣṇuṃ dakṣiṇāmūrtiśaṃkaraṃ ||
jayarāmākhyapitaraṃ śrautasmārtaviśāradaṃ ||
kāśīnā[su]thena sudhiyā sāram uddhatya śāstrataḥ ||
śiṣṭānāṃ tanyate tuṣṭeme tithinirṇayadīpikā ||
tatra caitrakṛṣṇapradipadi kṛtyaviśeṣaḥ || bhavithe || caitre māsi māhābāho punyāpratipadāpurā || ...
f. [I]3v:
atra niśeṣo hemādrau bhavithe || vaiśākhe śukṛpakṣe tu tṛ
f. [II]1:
śrīgaṇeśāya namaḥ || yā viśvaṃ vitanoti pālayati yā saṃharti kalpakṣaye
brahmāṇaṃ ca hariṃ kharaṃ ca manasau vosādayaṃtī guṇauḥ ||
sāvitrīṃ caramām umāṃ ca tanujāṃ datvāthatebhyaḥ pṛthak
ajuṣṭā paśyati dṛśyate ca sakalaṃ tāṃ naumi niśveśvarīṃ ||1|| purāṇalakṣaṇaṃmātsye || ...
f. [II]6v:
... pūjanīyā parārāktir ni{r}guṇāsaguṇāthavā ity alam ativistareṇa || iti śrīmad bhagepanāmaka japarāma suta vārāṇasīgarbhasaṃbhava kāśīnātha viravitā durjanamukhacapeṭikā samāptā || śrī || likhitam idaṃ pustakaṃ lakṣmīnāthabhayalaja girītātheta || ca ||
Note: etc., x 25.
Record revised:???date mo.??? 2010