Collection: | UPenn Ms. Coll. 390 |
Item: | 2367 |
Repository: | Rare Book & Manuscript Library |
Institution: | University of Pennsylvania |
Location: | Philadelphia, Pennsylvania, United States of America |
Catalog: | Poleman |
Item: | 964 |
Locus: | ff. [III:]7r–[XII:]17r |
Author: | Kṛṣṇa Dvaipāyana Vyāsa |
Title: | Bhagavadgītā |
Part: | Adhyāya 3–12 |
Rubric: | none |
Incipit: |
f. [III:]7r, lines 5–7
jyāyasī cet karmaṇas te matā buddhir janārdana .. tat kiṁ karmaṇi ghore māṁ niyojayasi keśava ..1.. ( BhG. 3.1= MBh. 6.25.1 ) (Anuṣṭubh) |
Explicit: |
f. [XII:]17r, lines 4–6
ye tu dharmyāmṛtam idaṁ yathoktaṁ paryupāsate .. śraddadhānā matparamā bhaktās te tīva me priyā(ḥ) ..20.. ( BhG. 12.20= MBh. 6.34.20 ) (Anuṣṭubh) |
Final rubric: | none |
Colophon: | none |
Language: | Sanskrit in Devanāgarī script |
Locus: | ff. [III:]1r–[XII:]18v |
Author: | Śaṅkara |
Part: | Adhyāya 3–12 |
Locus: | ff. [III:]1–35v |
Part: | Adhyāya 3 Sannyāsayoga |
Cover rubric: |
f. [III:]1r
.. śrīgītābhāṣyatritīyo dhyāyaḥ prāraṁbhaḥ .. |
Incipit: |
f. III:1v–f. III:2r
śāstrasya pravṛttinivrttiviṣayabhūte dve buddhī bhagavatā nirdiṣṭe sāṁkhye buddhir yoge buddhir iti ca tatra prajahāti yadā kāmān (BhG. 2.55) ity ārabhyādhyāyasamāpteḥsāṁkhyabuddhyāśritānāṁ saṁnyāsaṁ karttavyam uktvā teṣāṁ tanniṣṭhatayaiva ca kṛtārthatoktaiṣā brāhmī sthitir (BhG. 2.72) i[ti](ty) arjunāya ca karmaṇy evādhikāras te BhG. 2.47bc mā te saṁgo stv akarmaṇīti (BhG. 2.47) karmaiva karttavyam uktavān yogabuddhim āśritya na tata eva śreyaḥ prāptim uktavān tad etad ālakṣya paryākulībhūtabuddhir arjjuna uvāca .. kathaṁ bhaktāya śreyo 'rthine yat sākṣā chreyaḥ sādhanaṁ sāṁkhyabuddhiniṣṭhā śvāvayitvā māṁ karmaṇi dṛṣṭā'dṛṣṭānekānarthayukte phāraṁparyeṇāpy anaikāṁtikaśreyaḥ prāptiphale niyuṁjād iti yuktaḥ paryākulībhāvo rjunasya tadanuktapaścapraśno jyāyasī ced(BhG. 3.1) ityādi .. |
Final rubric: |
f. [III:]35v
iti śrīśāṁkare bhagavadgītābhāṣye sanyāsayogo nāma tṛtīyo dhyāyaḥ ..3.. |
Locus: | ff. IV:1r–43v |
Part: | Adhyāya 4 Brahmayajñapraśaṁsā (brahmārpaṇayoga) |
Cover rubric: |
f. [IV:]1r
.. śrīgītābhāṣyacaturtho dhyāyaḥ prāraṁbhaḥ .. |
Incipit: |
f. [IV:]1v
(śrībhagavān u0) imaṁ vivasvate yogaṁ proktavān aham avyayam .. vivasvān manave prāha manur ikṣvāka ve 'bravīt ..1.. (Anuṣṭubh) (BhG. 4.1ab) yo 'yaṁ yogo 'dhyāyadvayenokto jñānaniṣṭhālakṣaṇaḥ sa saṁnyāsaḥ karmayogopāyo yasmin vedārthaḥ parisamāptaḥ pravṛttilakṣaṇo nivṛttilakṣaṇaś cā .. gītāsu ca sarvāsv ayam eva yogo vivakṣito bhagavatā .. |
Final rubric: |
f. [IV:]43v
iti śrībhagavadgītābhāṣye śaṅkarabhagavataḥ kṛtau brahmayajñapraśaṁsā(brahmārpaṇayogo) nāma caturtho dhyāyaḥ ..4.. |
Locus: | ff. V:1r–31v |
Part: | Adhyāya 5 Pravṛttigarbha (sannyāsayoga) |
Cover rubric: |
f. [V:]1r
.. śrīgītābhāṣyapañcamo dhyāyaḥ prāraṁbhaḥ .. |
Incipit: |
f. V:1v–f. V:2r
karmaṇy akarma yaḥ paśyed (BhG. 4.18a) ity ārabhya sa yuktaḥ kṛtsnakarmakṛt .. (BhG. 4.18d) jñānāgnidagdhakarmāṇaṁ (BhG. 4.19c) śārīraṁ kevalaṁ karma kurvan (BhG. 4.21cd) yadṛchālābhasaṁtuṣṭo (BhG. 4.22a) brahmārpaṇaṁ brahmahaviḥ (BhG. 4.24a) karmjān viddhi tān sarvān (BhG. 4.32c) sarvaṁ karmākhilaṁ pārtha (BhG. 4.33c) jñānāgniḥ sarvakarmāṇi (BhG. 4.37c) yogasanyastakarmāṇam (BhG. 4.41a) ity aṁtaiḥ vacanaiḥ sarvakarmāṇāṁ sanyāsam avocad bhagavān .. |
Final rubric: |
f. [V:]31v
iti śrībhagavadgītābhāṣye śaṅkarabhagavataḥ kṛte pravṛtigarbho (saṁnyāsayogo) nāma paṁcamo dhyāyaḥ ..5.. |
Locus: | ff. [VI:]1r–39v |
Part: | Adhyāya 6 samayogo (abhyāsayoga) |
Rubric: |
f. [VI:]1r
.. śrīgītābhāṣyaṣaṣṭhādhyāyaḥ prāraṁbhaḥ .. |
Incipit: |
f. [VI:]1v
śrībhagavān uvāca .. atītānaṁtarādhyāyāṁte dhyānayogasya samyagdarśanaṁ praty aṁtaraṁgasya sūtrabhūtāḥ ślokāḥ sparśān kṛtvā bahir (BhG. 5.27a) ity ādaya upadiṣṭās teṣāṁ vṛttisthānīyo yaṁ ṣaṣṭho dhyāya !abhyate! .. |
Final rubric: |
f. [VI:]39r
iti śrībhagavadgītābhāṣye śaṅkarabhagavataḥ kṛte samayogo (abhyāsayogo) nāma ṣaṣṭho dhyāyaḥ ..6.. |
Final rubric: |
f. [VI:]39v
.. śrīgītābhāṣyaṣaṣṭhādhyāyaḥ samāptaḥ .. |
Locus: | ff. [VII:]1r–20v |
Part: | Adhyāya 7 matprasūti(paramahaṁsa)yoga |
Cover rubric: |
f. [VII:]1r
.. śrīgītābhāṣyasaptamādhyāyaḥ prāraṁbhaḥ .. |
Incipit: |
f. VII:1v–f. VII:2r
śrī bhagavān uvāca .. mayy āsaktamanāḥ pārtha yogaṁ yuñjan madāśrayaḥ .. asaṁśayaṁ samagraṁ māṁ yathā jñāsyasi tac chṛṇu ..1.. (Anuṣṭubh) (BhG. 7.1) yoginām api sarveṣāṁ madgatenāntarātmanā .. śraddhāvān bhajate yomāṁ sa me yuktatamo mata<ḥ> (Anuṣṭubh) (BhG. 6.47) iti praśnabījam upanyasya svayam evedṛśaṁ madīyatatvam evaṁ madgatāṁtarātma syād ity etad vivakṣur bhagavān uvāca .. mayīti .. |
Final rubric: |
f. [VII:]20v
iti śrībhagavadgītāsūpaniṣatsu bhāṣye śaṅkarabhaga vataḥ kṛte matprasūti(paramahaṁsa)yogo nāma saptamo dhyāyaḥ ..7.. |
Locus: | ff. VIII:1r–20v |
Part: | Adhyāya 8 mahāpuruṣa(akṣaraparabrahma)yoga |
Rubric: |
f. [VIII:]1r
.. gītābhāṣyaaṣṭamādhyāyaprāraṁbhaḥ .. |
Incipit: |
f. VIII:1v–f. VIII:2r
(arjuna uvāca ..) kiṁ tad brahma kim adhyātmaṁ kiṁ karma puruṣottama .. adhibhūtaṁ ca kiṁ proktam adhidaivaṁ kim ucyate ..1.. (Anuṣṭubh) adhiyajñaḥ kathaṁ ko 'tra dehe 'smin madhusūdana .. prayāṇakāle ca kathaṁ jñeyo 'si niyatātmabhiḥ ..2.. (Anuṣṭubh) (BhG. 8.1–2) te brahma tad viduḥ kṛtsnam (BhG. 7.29) ity ādinā bhagavatārjunasya praśnabījāni upadiṣṭāni atas tatpraśnārtham arjuna uvāca ..2.. |
Final rubric: |
f. [VIII:]20r
iti śrībhagavadgītābhāṣye śaṅkarabhagavataḥ kṛ te mahāpuruṣa(akṣaraparabrahma)yogo nāmaāṣṭamo dhyāyaḥ ..8.. |
Final rubric: |
f. [VIII:]20v
.. śrīgītābhāṣyaaṣṭamādhyāyaḥ samāptaḥ .. |
Locus: | ff. IX:1r–24v |
Part: | Adhyāya 9 (rājavidyārājaguhyayoga) |
Cover rubric: |
f. [IX:]1r
.. śrīgītābhāṣyanavamo dhyāyaḥ prāraṁbhaḥ .. |
Incipit: |
f. IX:1v–f. IX:2r
śrī bhagavān uvāca .. idaṁ tu te guhyatamaṁ pravakṣyāmy anasūyave .. jñānaṁ vijñānasahitaṁ yaj jñātvā mokṣyase 'śubhāt (..1).. (Anuṣṭubh) (9.1) aṣṭamenādidvāreṇa dhāraṇāyogaḥ saguṇa uktas tasya ca phalam agnyarcirādikrameṇa kālāṁtare brahmaprāptilakṣaṇam evānāvṛttirūpaṁ nirdiṣṭaṁ tatrānenaivaprakāreṇa mokṣaprāptiphalam adhigamyate nānyatheti tadāśaṁkāvivṛtsayā .. idam iti.. |
Final rubric: |
f. [IX:]20v
iti śrīmadbhagavadgītāsūpaniṣatsu bhāṣye śaṅkarabhagavataḥ kṛte (rājavidyārājaguhyayogo nāma) navamo dhyāyaḥ ..9.. |
Locus: | ff. [X:]1r–22v |
Part: | Adhyāya 10 vibhūtiyoga |
Rubric: |
f. [X:]1r
.. śrīgītābhāṣyadaśamodhyāyaprāraṁbhaḥ .. |
Incipit: |
f. [X:]1v
śrī bhagavān uvāca .. bhūya eva mahābāho śṛṇu me paramaṁ vacaḥ .. yat te 'haṁ prīyamāṇāya vakṣyāmi hitakāmyayā ..1.. (Anuṣṭubh) (BhG. 10.1) saptame dhyāye bhagavatas tatvavibhūtayaś ca prakāśitāḥ navame ca .. athedānīṁ yeṣu yeṣu bhāveṣu ciṁtyo bhagavān te bhāvā!ṁ!<> vaktavyāḥ .. |
Final rubric: |
f. [X:]22r
itiśrībhagavadgītābhāṣye śa<ṅ>karabhagavataḥ kṛte vibhūtiyogo nāma daśamo dhyāyaḥ ..10.. |
Final rubric: |
f. [X:]22v
.. gītābhāṣyadaśamo dhyāyaḥ samāptaḥ .. |
Locus: | ff. [XI:]1r–37v |
Part: | Adhyāya 11 viśvarūpadarśana |
Rubric: |
f. [XI:]1r
gītābhāṣya!ye!<e>kādaśādhyāyaprāraṁbhaḥ .. |
Incipit: |
f. [XI:]1v
arjuna uvāca .. madanugrahāya paramaṁ guhyam adhyātmasaṁjñitam .. yat tvayoktaṁ vacas tena moho 'yaṁ vigato mama ..10.. (Anuṣṭubh) (BhG. 11.1ab) śrībhagavato vibhūtaya uktās tatra ca viṣṭabhyāham idaṁ kṛtsnam ekāṁśena sthito jagad (Triṣṭubh) (BhG. 10.42ab) i(ti) bhagavatābhihitaṁ śrutvā yaj jagadātmarūpam ādyam aiśvaraṁ tat sākṣātka [rttu](rttu)michannarjuna uvāca .. mad iti .. |
Final rubric: |
f. [XI:]37v
iti śrīgītābhāṣye śaṁkarabhagavataḥ kṛte viśvarūpadarśano nāmaikādaśo dhyāyaḥ ..11.. |
Final rubric: |
f. [XI:]37v
.. gītābhāṣya ekādaśo dhyāyaḥ samāptaḥ .. |
Locus: | ff. [XII:]1r–18v |
Part: | Adhyāya 12 bhaktiyoga |
Cover rubric: |
f. [XII:]1r
.. gītābhāṣyadvādaśo dhyāyaḥ prāraṁbhaḥ .. |
Incipit: |
f. XII:1v–f. XII:2r
dvi tīyaprabhṛtiṣv adhyāyeṣu vibhūtyaṁteṣu paramātmano bra(hma) ṇo kṣarasya vidhvastasarvaviśeṣaṇasyopāsanam uktaṁ sarvayogaiśvaryasarvajñānaśaktimatsarvopādher īśvarasya tava copāsanaṁ tatra tatroktaṁ visvarūpādhyāye tu aiśvaram ādyaṁ samastajagadātmarūpaṁ visvarūpaṁ tvadīyaṁ darśitam upāsanārtham eva tvayā tac ca darśayitvoktavān <...> |
Explicit: |
f. XII:18r–f. XII:18v
priyo hi jñānino tyartham (7.17) iti yat sūcitaṁ tad vyākhyāyehopasaṁhṛtaṁ bhaktās te tīva me priyā iti yasmād dharmyāmṛtam idaṁ yathoktam anutiṣṭhan bhagavato viṣṇoḥ parameśvarasyātīva me priyo bhavati tasmād idaṁ dharmyāmṛtam mumukṣuṇā yatnato nuṣṭheyaṁ viṣṇoḥ priyaṁ paraṁ dhāma jigamiṣuṇeti vākyārthaḥ ..20.. |
Final rubric: |
f. [XII:]18v
iti śrībhagavadgītābhāṣye śaṁkarabhagavataḥ kṛte bhaktiyogo nāma dvādaśo dhyāyaḥ .. |
Colophon: | none |
Note: | The manuscript contains Śaṅkara's commentary on adhyāyas 3-12 of the Bhagavadgītā; adhyāyas 1-2 and 13-18 are not included. |
Language: | Sanskrit in Devanāgarī script |
Form: | Folia |
Material: | Paper |
Extent: | 289 folia |
Dimension: | 13.9 x 26.5 cm (h x w) |
Foliation: | Each of chapters 3–12 is individually foliated in the upper left margin and in the lower right margin on the verso of each folio by the original hand. |
Formula: | III: 1–35; IV: 1–43; V: 1–31; VI: 1–39; VII: 1–20; VIII: 1–20; IX: 1–24; X: 1–22; XI: 1–37; XII: 1–18 |
Signatures: | gī0 bhā0 is written above the folio number in the upper left margin on the verso of each folio and a0 followed by the adhyāya number is written opposite it in the upper right margin on the verso of each folio. |
Collation: | Single folia |
Condition: | Good. The first folio has frayed edges, and the last has minor tears in the margins. |
Binding: | Bound between two Rosewood boards, the top one of which measures 13.5cm high x 29cm wide and is wrapped with two layers of paper. On the bottom layer is written some verse in Sanskritized Hindi, but all but a couple of lines are obscured by a blank top layer of paper both inside and outside. On the inside top layer is written ‘SrI’. The bottom board, measuring 14.5 cm high by 25cm wide, has a flower etched on the left side. A phrase written in black on the top is scratched out and illegible. |
Seal: | A circular stamp on the right of f. XII:18v reads Library University Pennsylvania. |
Layout: | Written in 6–7 lines per page. The base text is included in line with the commentary highlighted with red powder. |
Hand 1: | Written with a brush in large, clear, irregular characters in uneven lines. |
Additions: |
Mistakes are covered over with yellow and there are occasional marginal corrections. |
Color: | Mistakes are covered over with yellow. Orange powder is rubbed in over final rubrics, numbers, verses of the base text, cited terms and pratīkas. |
Border: | Vertical double red lines, often merged into a single thick line, rule the left and right margins of the text on each page. |
Acquisition: |
David Nelson (2000: 203) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:
The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet. Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892–1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown. |
SubjectLC: | Mahābhārata – Bhagavadgītā. |
SubjectLC: | Manuscripts, Sanskrit – 19th century. |
SubjectLC: | Manuscripts – India – 19th century. |
SubjectSL: | Mahābhārata |