Transcription (Manuscript Layout)
f.1r
Line 1:
.. atha śrīviṣṇusahasra ..
Line 1: .. nāmastotraprāraṁbhaḥ ..
f.1v
Line 1:
śrīgaṇeśāya namaḥ ..
saccidānaṁda
Line 2: rūpāya kṛṣṇāyākliṣṭakāriṇe ..
na
Line 3: mo vedāṁtavedyāya gurave buddhisākṣi
Line 4: ṇe ..1..
õ namo bhagavate vāsudevā
Line 5: ya .. ..
yasya smaraṇamātreṇa janmasaṁ
f.2r
Line 1: sārabaṁdhanāt ..
vimucyate namas ta
Line 2: smai viṣṇave prabhaviṣṇave ..1..
vaiśaṁ
Line 3: pāyana uvāca ..
śrutvā dharmān aśe
Line 4: ṣeṇa pāvanāni ca sarvaśaḥ ..
yudhi
Line 5: ṣṭhiraḥ śāṁtanavaṁ punar evābhyabhāṣa
f.2v
Line 1: ta ..2..
[
f.47r
Line 2:
[
viśveśvaram i() devaṁ jagataḥ pra
Line 3: bhavāpyayaṁ ..
bhajati ye puṣkarā
Line 4: kṣaṁ na te yāṁti parābhavaṁ ..22..
[
f.49v
Line 1:
[
()
rāma rāmeti rāmeti rame rāme
Line 2: manorame ..
sahasranāma tattulyaṁ rā
Line 3: manāma varānane ..30..
iti śrī
Line 4: mahābhārate śatasahasrasaṁhitāyāṁ
Line 5: vayyāsikyāṁ śāṁtiparvaṇi dāna
f.50r
Line 1: dharmānuśāsane bhīṣmayudhiṣṭhirasaṁ
Line 2: vāde śrīviṣṇor divyasahasranāmasto
Line 3: traṁ saṁpūrṇaṁ
śrīkṛṣṇārpaṇam astu ..
cha ..
f.50v
Line 1:
.. .. iti śrīviṣṇusahasra ..
Line 2: .. .. nāmastotra samāptaḥ ..
Transcription (Verse Structure)
.. atha śrīviṣṇusahasra ..
.. nāmastotraprāraṁbhaḥ ..
śrīgaṇeśāya namaḥ ..
saccidānaṁda
rūpāya kṛṣṇāyākliṣṭakāriṇe ..
na
mo vedāṁtavedyāya gurave buddhisākṣi
ṇe ..1..
õ namo bhagavate vāsudevā
ya .. ..
yasya smaraṇamātreṇa janmasaṁ
sārabaṁdhanāt ..
vimucyate namas ta
smai viṣṇave prabhaviṣṇave ..1..
vaiśaṁ
pāyana uvāca ..
śrutvā dharmān aśe
ṣeṇa pāvanāni ca sarvaśaḥ ..
yudhi
ṣṭhiraḥ śāṁtanavaṁ punar evābhyabhāṣa
ta ..2..
MBh. 13.135.1
...
viśveśvaram i() devaṁ jagataḥ pra
bhavāpyayaṁ ..
bhajati ye puṣkarā
kṣaṁ na te yāṁti parābhavaṁ ..22..
MBh. 13.135.142
...
()
rāma rāmeti rāmeti rame rāme
manorame ..
sahasranāma tattulyaṁ rā
manāma varānane ..30..
MBh. 13.135.142*636, lines 7–8
iti śrī
mahābhārate śatasahasrasaṁhitāyāṁ
vayyāsikyāṁ śāṁtiparvaṇi dāna
dharmānuśāsane bhīṣmayudhiṣṭhirasaṁ
vāde śrīviṣṇor divyasahasranāmasto
traṁ saṁpūrṇaṁ
śrīkṛṣṇārpaṇam astu ..
cha ..
.. .. iti śrīviṣṇusahasra ..
.. .. nāmastotra samāptaḥ ..