Manuscript Identifiers

Collection:UPenn Ms. Coll. 390
Item:2514
Repository:Rare Book & Manuscript Library
Institution:University of Pennsylvania
Location:Philadelphia, Pennsylvania, United States of America
Catalog:Poleman
Item:1599
Catalog:Poleman
Item:unknown
Catalog:Poleman
Item:unknown
Catalog:Poleman
Item:1576
Catalog:Poleman
Item:3147
Catalog:Poleman
Item:4531
Catalog:Poleman
Item:1567
Catalog:Poleman
Item:1133
Catalog:Poleman
Item:1369
Catalog:Poleman
Item:1673
Catalog:Poleman
Item:1664
Catalog:Poleman
Item:1757
Catalog:Poleman
Item:1909
Catalog:Poleman
Item:612
Catalog:Poleman
Item:1740
Catalog:Poleman
Item:1857

Contents

Work 1 (incomplete)

Locus:ff. 1r–16v
Title:Anekaprakaraṇa
Cover rubric: f. 1r
anekapraka!rṇe!<raṇe>
Colophon: f. 16v
pāṭaṇakaropādhyāyasya goviṁdabhaṭṭasya sūnu āpāna likhitaṁ .. ..
svārthaṁ parārthaṁ ..
śake 1711 saumyanāmasaṁvatsare udagayane māghe māsi kṛṣṇapakṣecaturthyāṁ tithau ..
tad dine sarvopayogīsārapustakaṁ samāptaṁ ..
svārthaṁ parārthaṁ ca ..
Note:As the title given to the manuscript as a whole suggests, the manuscript consists of a collection of hymns and prose passages for recitation. The colophon additionally states that the compilation is a book containing the essence useful for every purpose (sarvopayogīsārapustaka) and not just once but twice mentions that it was composed for the scribe's own use (svārtha) as well as the use of others (parārtha). Several of the hymns are dedicated to Saturn.
Language:Sanskrit in Devanāgarī script

   Work 1.1 (complete)

   Locus:f. 1v–f. 2v
   Title:Sūryakavaca
   Rubric: f. 1v
śrī sūryakavacaprāra<ṁ>bhaḥ ..
   Incipit: f. 1v
devāsuraiḥ sadāvaṁdhyaṁ grahaiś ca pariveṣṭitaṁ ..
dhyāyaṁ stavaṁ paṭhen nityaṁm ādityakavacaṁ sadā ..1.. (Anuṣṭubh)
   Explicit: f. 2v
ādityasya namaskāraṁ ye kurvaṁti dine dine ..
janmāṁtarasahasreṣu dāridryaṁ nopajāyate ..17.. (Anuṣṭubh)
   Final rubric: f. 2v, line 2
iti śrīskaṁdapurāṇe gaurīproktaṁ sūryakavacaṁ saṁpūrṇaṁ ..
   Note:The final rubric situates the text in the Skandhapurāṇa.

   Work 1.2 (complete)

   Locus:ff. 2v–5v
   Title: Śanaiścarastotra
   Rubric: f. 2v
atha śanaiścarastotraprāraṁbhaḥ ..
   Incipit: f. 2v
asya śrīśanaiścarastotramahāmaṁtrasya .. kaśyapa ṛṣiḥ
anuṣṭup chaṁdaḥ ..
maṁdagatiḥ saurir devatā ..
śaṁ bījaṁ ..
naṁ śaktiḥ ..
kṛṣṇavarṇam iti kīlakaṁ ..
śanaiścaraprasādasi<d>dhyarthaṁ jape viniyogaḥ ..
õ śanaiścarāya aṁguṣṭhābhyāṁ namaḥ ..
   Explicit: f. 5v, lines 10–11
sarvapīḍāvinirmuktodīrghajīvī bhaven naraḥ .. (Anuṣṭubh)
   Final rubric: f. 5v, line 11
iti śrīskaṁdapurāṇe śanaiścarastotraṁ saṁpūrṇaṁ ..
   Note:The final rubric situates the text in the Skandhapurāṇa. The signatures call the text the Śanistotra.

   Work 1.3 (complete)

   Locus:f. 6r
   Title:unidentified
   Incipit: f. 6r
krūrāvalokanavaśād bhuvaṁ nāśayati yo graho ruṣṭaḥ ..
tuṣṭo dhanakanakasukhaṁ dadātu so <'>smān śanaiścaraḥ pātu ..1..
yaḥ punar naṣṭarājyāya nalāya paritoṣitaḥ ..
svapne dadau nijaṁ rājyaṁ sa me sauriḥ prasīdatu!ḥ! ..2.. (Anuṣṭubh)
   Explicit: f. 6r
ya ebhir nāmabhiḥ stauti tasya tuṣṭo dadāty asau ..
tadīyaṁ tu bhayaṁ tasya svapne <'>pi na bhaviṣyati ..6.. (Anuṣṭubh)
   Final rubric:none
   Note:Levitt mistakenly places the work on f. 6v.

   Work 1.4 (complete)

   Locus:ff. 6r–7r
   Title:Śanistuti
   Rubric: f. 6r, line 8
koṇasthaḥ piṁgalo babhruḥ kṛṣṇo rau!ṁ!<>dro <'>ṁtako yamaḥ ..
sauriḥ śanaiścaro maṁdo pippalādena saṁstutaḥ .. (Anuṣṭubh)
   Incipit: f. 6r lines 8–9
koṇasthaḥ piṁgalo babhruḥ kṛṣṇo rau!ṁ!<>dro <'>ṁtako yamaḥ ..
sauriḥ śanaiścaro maṁdo pippalādena saṁstutaḥ .. (Anuṣṭubh)
   Explicit: f. 7r, lines 3–4
evam uktaḥ śanis tena bāḍham ity eva ja!tmya!<pya> ca ..
nāradaṁ samanujñāya jagāma nijam āśramaṁ ..15.. (Anuṣṭubh)
   Final rubric: f. 7r, line 4
iti śrī śanistutiḥ samāptā ..

   Work 1.5 (complete)

   Locus:f. 7rf. 7v
   Author:Nṛsiṁha Bhaṭṭa
   Title:Śanyaṣṭaka
   Rubric: f. 7r, lines 4–5
atha śanyaṣṭakaprāraṁbhaḥ ..
   Incipit: f. 7r, lines 5–6
koṇaṁtako raudrayamo<'>tha babhruḥ kṛṣṇaḥ śaniḥ piṁgalasaurimaṁdaḥ ..
nisaṁsmṛto yo harate ca pīḍaṁ tasmai namaḥ śrīravinaṁdanāya ..1.. (Indravajrā)
   Explicit: f. 7v, lines 6–8
koṇasthaḥ piṁgalo babhruḥ kṛṣṇo rau!ṁ!<>dro <'>ṁtako yamaḥ ..
sauriḥśanaiścaro maṁdaḥ pippalādena saṁstutaḥ ..10.. (Anuṣṭubh)
etāni śanināmāni prātar utthāya yaḥpaṭhet ..
śanaiścarakrtāḥ pīḍā na bhavaṁti kadācana ..11.. (Anuṣṭubh)
   Final rubric: f. 7v, lines 8–9
iti vidhānamālāyāṁ śanyaṣṭakaṁ saṁpūrṇaṁ ..
   Note:The final rubric situates the Śanyaṣṭaka within the Vidhānamālā.

   Work 1.6 (incomplete)

   Locus:f. 7v
   Title:Mānasapūjā
   Rubric: f. 7v, line 9
atha mānasapūjā ..
   Incipit: f. 7v, lines 9-11
ratnaiḥ kalpitam āsanaṁ himajalaiḥ snānaṁ ca divyāṁvaraṁ
nānāratnavibhūṣitāṁ mṛgamadāmodāṁkitaṁ caṁdanaṁ ..
jātīcaṁpakavilvapatraracitaṁ puṣpaṁ ca dhūpaṁ tathā
dīpaṁ devadayānidhe paśu <pate hṛtkalpitaṁ gṛhyatām .. 1 ..> (Śārdūlavikrīḍita)
   Note:Folio 8, containing the end of the Mānasapūjā is missing.

   Work 1.7 (incomplete)

   Locus:f. 9rf. 9v
   Title:Pradoṣastotra
   Incipit: f. 9r, lines 1–2
vā ..1..
ye nārcayaṁti giriśaṁ samaye pradoṣe
ye py arcitaṁ paśupatiṁ praṇamaṁti nānye ..
ye tat kathā śrutipuṭair na pibaṁti mūḍhās
te janmajanmasu bhavaṁti narā daridrāḥ ..2.. (Vasantatilakā)
   Explicit: f. 9r, line 10
ataḥ pradoṣe siva eka eva
pūjyo ta nānyo hari padmajādyāḥ ..
tasmin maheśe vidhinejamāne
sarve prasīdaṁtu surādhināthā<ḥ> ..7.. (Triṣṭubh)
   Final rubric: f. 9rf. 9v
iti śrī skaṁdapurāṇe brahmotarakhaṁḍe pradoṣastotraṁ saṁpūrṇaṁ ..
   Note:Folio 8, containing the beginning of the Pradoṣastotra is missing. The final rubric situates the work in the Brahamottarakhaṇḍa of the Skandapurāṇa.
   Note:beginning on missing f. 8

   Work 1.8 (complete)

   Locus:f. 9v
   Title:Saṁkaṣṭanāśanastotra
   Rubric: f. 9v, lines 1–2
atha saṁkaṣṭanāśanastotraṁ ..
   Incipit: f. 9v, lines 2–3
punar daityaṁ samāyātaṁ dṛṣṭvā devāḥ savāsavāḥ ..
bhayaprakaṁpitāḥ sarve viṣṇuṁ stotuṁ pracakramuḥ ..1.. (Anuṣṭubh)
   Explicit: f. 9v lines 8–9
nārada uvāca ..
saṁkaṣṭanāsanaṁ stotram etad yas tu paṭhen naraḥ ..
sa kadācin na saṁkaṣṭaiḥ pīḍyate kṛpayā hareḥ ..5.. (Anuṣṭubh)
   Final rubric: f. 9v lines 9–10
iti śrīpadmapurāṇe saṁkaṣṭanāśanaṁ stotraṁ saṁ[s]pūrṇaṁ ..
   Note:The final rubric situates the work in the Padmapurāṇa.

   Work 1.9 (complete)

   Locus:ff. 9v–10r
   Title:Catuḥślokībhāgavata
   Rubric: f. 9v
atha catu<ḥ>ślokībhāgavataṁ .. ..
   Incipit: f. 9vf. 10r
śrībhagavān uvāca
jñānaṁ paramaguhyaṁ te yad vijñānasamanvitaṁ ..
sarahasyaṁ tadaṁgaṁ ca gṛhāṇa gaditaṁ mayā ..1.. ( BhP. 2.9.30 ) (Anuṣṭubh)
   Final rubric: f. 10r
etan mataṁ samātiṣṭha parameṇa samādhinā ..
bhavān kalpavikalpeṣu na vimuhyati karhi cit ..7.. ( BhP. 2.9.36 ) (Anuṣṭubh)
   Note:The final rubric situates the work in the Dvitīyaskandha of the Bhāgavatapurāṇa from which the verses that the text comprises are drawn. Although the term cataḥślokī means 'consisting of four verses', the Cataḥślokīsaṁhitā consists of a selection of seven verses from the Bhāgavatapurāṇa included in the text of the 1965 edition of the text at BhP. 2.9.30–36. UPenn Ms. Coll. 390, Item 2228, calls the work by its grammatically correct name Cataḥślokīsaṁhitā, while the present manuscript uses the grammatically incorrect, yet more precisely descriptive term, Catuḥślokībhāgavata.

   Work 1.10 (complete)

   Locus:ff. 10r–11r
   Title:Saptaślokīgītā
   Rubric: f. 10r, line 9
atha saptaślokīgītā .. .. prāraṁbhaḥ .. ..
   Incipit: f. 10r, lines 9–10
śrī bhagavān uvāca ..
õm iti sarvataḥ sthāne kavim ūrdhvam ataḥ paraṁ ..
sarvasya manmanā ceti sūkṣmagītā prakīrtitaḥ ..1.. (Anuṣṭubh)
   Explicit: f. 10vf. 11r
śrī bhagavān uvāca ..
yo māṁ gītāsama stena stutim i<c>chati pāṁḍava ..
tenāhaṁ sa!ma!<pta>bhiḥ ślo!ke!<kaiḥ> stuta eva na samśayaḥ ..9.. (Anuṣṭubh)
   Final rubric: f. 11r, line 2
iti śrīmadbhagavadgītā0 saptaślokīgītā samāptaḥ ..
   Note:

The Saptaślokīgītā consists of a selection of seven verses from the Bhagavadgītā. Some versions add an introductory verse that gives the pratīkas of the seven verses, and a final phalaśruti verse. The seven core verses from the Bhagavadgītā are included in the text of the critical edition of the Mahābhārata at BhG. 8.9, MBh. 6.30.09 ; BhG. 8.13, MBh. 6.30.13 ; BhG. 11.36, MBh. 6.33.36 ; BhG. 13.13, MBh. 6.35.13 ; BhG. 15.1, MBh. 6.37.1 ; BhG. 15.15, MBh. 6.37.15 ; BhG. 18.65, MBh. 6.40.65 . The introductory and final verses are not included in the critical text or the critical apparatus.

The present manuscript reorders the verses, includes an introductory verse adapted to present the order used, and includes the final phalaśruti verse as well. The final rubric situates the work in the Bhagavadgītā.

   Work 1.11 (complete)

   Locus:ff. 11r–12r
   Title:Gītāsāra
   Rubric: f. 11r, lines 2–3
atha gītāsāraprāraṁbhaḥ .. ..
   Incipit: f. 11r, lines 3–6
asya śrībhagavadgītāsāramālāmaṁtrottamasya .. śrībhagavān vedavyāsaṛṣiḥ ..
anuṣṭu!pā!dinānā chaṁdāsi .. śrīkṛṣṇaḥ paramātmā devatā ..
śrīkrṣṇaprītyarthe jape viniyogaḥ
arjuna uvāca ..
na kāṁkṣe vijayaṁ kṛṣṇa na ca rājyaṁ sukhānica ..
kiṁ no rājyena goviṁda kiṁ bhogair jīvitena vā ..1.. ( BhG. 1.32= MBh. 6.23.32 ) (Anuṣṭubh)
   Explicit: f. 12r, lines 4–6
saṁjaya uvāca ..
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanur!d!dharaḥ ..
tatra śrī<r> vijayo bhūtir dhruvā nītir matir mama ..19.. ( BhG. 1.1= MBh. 6.40.78 ) (Anuṣṭubh)
   Final rubric: f. 12r, lines 6–7
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyā0 gītāsāraṁ samāptaṁ ..
   Note:

The Aṣṭādaśaślokīgītā, also known as the Gītāsāra, consists of a selection of eighteen verses from the Bhagavadgītā plus the final phalaśruti verse of the Bhagavadgītā. All nineteen verses are included in the text of the critical edition of the Mahābhārata at MBh. BhG. 1.32, MBh. 6.23.32 ; BhG. 2.20, MBh. 6.24.20 ; BhG. 3.28, MBh. 6.25.28 ; BhG. 4.24, MBh. 6.26.24 ; BhG. 5.18, MBh. 6.27.18 ; BhG. 6.25, MBh. 6.28.25 ; BhG. 7.4, MBh. 6.29.4 ; BhG. 8.13, MBh. 6.30.13 ; BhG. 9.22, MBh. 6.31.22 ; BhG. 10.42, MBh. 6.32.42 ; BhG. 11.36, MBh. 6.33.36 (including the speaker line introducing it) ; BhG. 12.16, MBh. 6.34.16 ; BhG. 13.32, MBh. 6.35.32 ; BhG. 14.22, MBh. 6.36.22 ; BhG. 15.14, MBh. 6.37.14 ; BhG. 16.23, MBh. 6.38.23 ; BhG. 17.15, MBh. 6.39.15 ; BhG. 18.73, MBh. 6.40.73 (including the speaker line introducing it) ; BhG. 18.74, MBh. the speaker line introducing 6.40.74 BhG. 18.78, MBh. 6.40.78 .

The final rubric situates the work in the Bhagavadgītā.

   Work 1.12 (complete)

   Locus:ff. 12r–13v
   Author:Paramahaṁsaparivrājakācārya Śaṁkarācārya
   Title:Aparādhastotra
   Rubric: f. 12r, lines 7–8
atha aparādhastotraprāraṁbhaḥ ..
   Incipit: f. 12r, lines 8–11
ādau karmaprasaṁgāt kalayati kaluṣāṁ mātrakukṣau sthitaṁ māṁ
ta[nmu]nmutrāmedhyamadhye kathayati nitarāṁ jāṭharo jātavedaḥ ..
yad yad vā tatra duḥkhaṁ vyathayati nitarāṁ śakyate kena vaktuṁ
kṣaṁtavyo me <'>parādhaḥ śiva śiva śiva bho śrī mahādeva śaṁbho ..1.. ( SAKS. 1 ) (Sragdharā)
   Explicit: f. 13v, lines 5–7
karacaraṇakṛtaṁ vā kāyajaṁ karmajaṁ vā
śravaṇanayanajaṁ vā mānasaṁ vāparādhaṁ ..
vihitam a<vi>hitaṁ vā sarvam etat kṣamasva
jaya jaya karuṇābdhe śrīmahādeva śaṁbho ..14.. ( SAKS. 16 ) (Mālinī)
   Final rubric: f. 13v, lines 7–8
iti śrīmatparamahaṁsaparivrājakācāryaśrīma<c>chaṁkarācāryaviravitaṁaparādhastotraṁ saṁpūrṇaṁ ..
   Note:The final rubric attributes the work to Paramahaṁsaparivrājakācārya Śaṁkarācārya, which may be a title either of the original [{]śaṅkara[}], or of any one of the directors of the four seats of spiritual knowledge that trace their origin to his disciples.

   Work 1.13 (complete)

   Locus:ff. 13v–14r
   Title:Hanumantadvādaśanāmastotra
   Rubric: f. 13v, line 8
atha hanumaṁtadvādaśanāmaprāraṁbhaḥ ..
   Incipit: f. 13v, lines 8–10
manojavaṁmā[o]rutatulyavegaṁ ..
jiteṁdriyaṁ buddhimatāṁ variṣṭaṁ ..
vātātmajaṁ vānarayūthamukhyaṁ
śrīrāmadūtaṁ śaraṇaṁ prapadye ..1.. (Triṣṭubh)
   Explicit: f. 14r, lines 1–2
etāni dvādaśanāmāni kapīṁdrasya mahātmanaḥ ..
svāpa prabodhe ca yātrākāle viśeṣataḥ ..4.. (Anuṣṭubh)
tasya rogabhayaṁ nāsti sarvatra vijayībhavet .. .. (Anuṣṭubh)
   Final rubric: f. 14r, lines 2–3
iti hanumaṁtadvādaśanāmastotra sa[āpta]māptaḥ ..
   Note:Since the work recites the 12 names of Hanumat, it would correctly be named Hanumaddvādaśanāmastotra.

   Work 1.14 (complete)

   Locus:ff. 14r–14v
   Title:Nāmopaniṣad
   Rubric: f. 14r, line 3
atha nāmopaniṣatprāraṁbhaḥ ..
   Incipit: f. 14r, lines 4–6
dvāpārāṁtenārado brahmāṇaṁ prati jagāma ..
kathaṁ nu bhagavan gāṁ paryaṭan kaliṁ saṁtareyam iti ..
sa hovāca
sādhu puṣṭo <'>smi sarvaśrutirahasyaṁ gopyaṁta chṛṇu ..
   Explicit: f. 14rf. 14v
yadāsya ṣoḍaśakasya sārdhatrikoṭir japati tadā brahmahatyās tarati vīrahatyās tarati nirharaty anyāni suvarṇasteyavṛṣalīgamanamaithunāni pitror devānaṁ manuṣyāṇām ṛṇānapakaraṇāt svasvadharmakarmaparityāgapāpāt sadyaḥ śucitām āpnuyāt sadyo mucyate
ity atharvaṇopaniṣat samāptaṁ ..
   Final rubric: f. 14v, lines 3–4
iti nāmopaniṣatsamāptaṁ ..
   Note:The explicit end with the final rubric of the Atharvaṇopaniṣad thereby indicating that the Nāmopaniṣad may consist of an extract or retelling of the Atharvaṇopaniṣad.

   Work 1.15 (complete)

   Locus:ff. 14v–15v
   Title:Gaṅgāṣṭakastotra
   Rubric: f. 14v, line 4
atha gaṁgāṣṭakaprāraṁbhaḥ .. .. ..
   Incipit: f. 14v, lines 5–6
śrīgaṇeśāya namaḥ ..
mātuḥ śailasutā sapatnavasudhā śṛṁgārahārāvaḷī svargārohaṇa vaijayaṁti bhavatīṁ bhāgīrathīṁ prārthaye ..
   Explicit: f. 15v, lines 1–3
gaṁgāṣṭa!ka!<>kaṁ paṭhati yaḥ prayataḥ prabhāte
vālmīkinā viracitaṁ śubhadaṁ manuṣyaḥ ..
prakṣālya gātrakalikalmaṣapaṁkam āśu
mākṣaṁ labhet patati naiva naro bhavābdhau .. ..9.. (Vasantatilakā)
   Final rubric: f. 15v, line 3
iti vālmi[ī]kīviracitaṁ gaṁgāṣṭakastotraṁ saṁpūrṇaṁ ..

   Work 1.16 (complete)

   Locus:f. 15v
   Title:Navārṇavajapa
   Rubric: f. 15v, line 5
atha na[r]vārṇavājapaprāraṁbhaḥ ..
   Incipit: f. 15v, lines 5–9
!a!<ā>camya .. prāṇān āyamya .. tithyādisaṁkīrtya .. evaṁ guṇaviśeṣeṇa viśiṣṭāyāṁ puṇyatithau mama sakaḷakuṭuṁbāṇāṁ sabhāryāṇāṁ saputrāṇāṁ kṣemasthairyaāyuṣyaārogyaaiśvaryaprāptyarthaṁ sarvaa!bhi!<bhī>ṣṭasakalamanorathasi<d>dhyarthaṁ śrīmahākāḷīśrīmahālakṣmīśrīmahāsarasvatīprītyarthaṁ navārṇavājapākhyaṁ kariṣye ..
   Explicit: f. 16v, lines 6–7
sarvamaṁgalamāṁgalye śive sarvārthasādhake ..
śaraṇyetyaṁbake gaurī nārāyaṇi namo <'>stu te ..1.. (Triṣṭubh)
   Final rubric:none
   Note:The rubric announces the beginning of the recitation (japa) of the nine (nava) seas (arṇava). The term Navārṇavājapa used there, however, is a compound of the word japa with the plural form Navārṇavāḥ which has lost its final visarga due to sandhi. The title added in the margin on f. 15v and f. 16v is Navārṇavajapa.

Physical description

Form:Folia
Material:European paper with watermarks
Watermark:A crown as in Ms. Coll. 390, Items 2184 and 2352.
Extent:15 folia
Dimension:10.2 x 20.6 cm (h x w)
Foliation: Numbered in the lower right margin on the verso of each folio and also in the upper left margin on f. 10vf. 16v . Folio 8 is missing.
   Formula:1–7, 9–16
Collation: Single folia
Condition:Excellent, but for the missing f. 8. Slightly browned edges.
Binding: Unbound
Seal: A circular stamp at the right of f. 1r reads Library University Pennsylvania.
Layout:Written in 10-11 lines per page.

Hands

Hand 1:A different hand has written a collective title on the f. 1r and the titles of each work in the upper left margin on nearly every page.
Additions:

Mistakes covered over with yellow. Some Marginal corrections.

Decoration

Color:Mistakes covered over with yellow.

History

Origin:The colophon states that the manuscript was completed on the 4th tithi of the dark fortnight in the month of māgha in the year 1711, called saumya, of the śaka era, which corresponds with Wednesday, 3 February 1790 A.D.. In addition, the beginning of the colophon states that the manuscript was written, which usually means copied but here may mean compiled as well, by {A}pana, son of {g}ovinda {B}awwa, the recitation teacher.
Acquisition: David Nelson (2000: 203) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:

The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet.

Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892–1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown.

Subject headings

SubjectLC:Manuscripts, Sanskrit – 18th century.
SubjectLC:Manuscripts – India – 18th century.
SubjectLC:Siva – Hindu deity.
SubjectLC:Hindu hymns – Sanskrit.
SubjectSL:Mahābhārata

Record history

Revised: 26 February 2012

Facsimile  (work )

Whole image     Individual pages
f. 1r     f. 1r  
f. 1v, f. 2r     f. 1v  f. 2r  
f. 2v, f. 3r     f. 2v  f. 3r  
f. 3v, f. 4r     f. 3v  f. 4r  
f. 4v, f. 5r     f. 4v  f. 5r  
f. 5v, f. 6r     f. 5v  f. 6r  
f. 6v, f. 7r     f. 6v  f. 7r  
f. 7v, f. 9r     f. 7v  f. 9r  
f. 9v, f. 10r     f. 9v  f. 10r  
f. 10v, f. 11r     f. 10v  f. 11r  
f. 11v, f. 12r     f. 11v  f. 12r  
f. 12v, f. 13r     f. 12v  f. 13r  
f. 13v, f. 14r     f. 13v  f. 14r  
f. 14v     f. 14v  
f. 15r, f. 15v     f. 15r  f. 15v  
f. 16r, f. 16v     f. 16r  f. 16v  


Transcription (text structure)


anekapraka!rṇe!<raṇe>

Work 1:
śrīgaṇeśāya namaḥ ..
śrī sūryakavacaprāra<ṁ>bhaḥ ..
devāsuraiḥ sadāvaṁdhyaṁ grahaiś ca pariveṣṭitaṁ ..
dhyāyaṁ stavaṁ paṭhen nityaṁm ādityakavacaṁ sadā ..1.. (Anuṣṭubh)
<...>
<...>
ādityasya namaskāraṁ ye kurvaṁti dine dine ..
janmāṁtarasahasreṣu dāridryaṁ nopajāyate ..17.. (Anuṣṭubh)
iti śrīskaṁdapurāṇe gaurīproktaṁ sūryakavacaṁ saṁpūrṇaṁ ..
atha śanaiścarastotraprāraṁbhaḥ ..
asya śrīśanaiścarastotramahāmaṁtrasya .. kaśyapa ṛṣiḥ
anuṣṭup chaṁdaḥ ..
maṁdagatiḥ saurir devatā ..
śaṁ bījaṁ ..
naṁ śaktiḥ ..
kṛṣṇavarṇam iti kīlakaṁ ..
śanaiścaraprasādasi<d>dhyarthaṁ jape viniyogaḥ ..
õ śanaiścarāya aṁguṣṭhābhyāṁ namaḥ ..
<...>
<...>
sarvapīḍāvinirmuktodīrghajīvī bhaven naraḥ .. (Anuṣṭubh)
iti śrīskaṁdapurāṇe śanaiścarastotraṁ saṁpūrṇaṁ ..
krūrāvalokanavaśād bhuvaṁ nāśayati yo graho ruṣṭaḥ ..
tuṣṭo dhanakanakasukhaṁ dadātu so <'>smān śanaiścaraḥ pātu ..1..
yaḥ punar naṣṭarājyāya nalāya paritoṣitaḥ ..
svapne dadau nijaṁ rājyaṁ sa me sauriḥ prasīdatu!ḥ! ..2.. (Anuṣṭubh)
<...>
<...>
ya ebhir nāmabhiḥ stauti tasya tuṣṭo dadāty asau ..
tadīyaṁ tu bhayaṁ tasya svapne <'>pi na bhaviṣyati ..6.. (Anuṣṭubh)
atha śanistutiḥ ..
koṇasthaḥ piṁgalo babhruḥ kṛṣṇo rau!ṁ!<>dro <'>ṁtako yamaḥ ..
sauriḥ śanaiścaro maṁdo pippalādena saṁstutaḥ .. (Anuṣṭubh)
<...>
<...>
evam uktaḥ śanis tena bāḍham ity eva ja!tmya!<pya> ca ..
nāradaṁ samanujñāya jagāma nijam āśramaṁ ..15.. (Anuṣṭubh)
iti śrī śanistutiḥ samāptā ..
atha śanyaṣṭakaprāraṁbhaḥ ..
koṇaṁtako raudrayamo<'>tha babhruḥ kṛṣṇaḥ śaniḥ piṁgalasaurimaṁdaḥ ..
nisaṁsmṛto yo harate ca pīḍaṁ tasmai namaḥ śrīravinaṁdanāya ..1.. (Indravajrā)
<...>
<...>
koṇasthaḥ piṁgalo babhruḥ kṛṣṇo rau!ṁ!<>dro <'>ṁtako yamaḥ ..
sauriḥśanaiścaro maṁdaḥ pippalādena saṁstutaḥ ..10.. (Anuṣṭubh)
etāni śanināmāni prātar utthāya yaḥpaṭhet ..
śanaiścarakrtāḥ pīḍā na bhavaṁti kadācana ..11.. (Anuṣṭubh)
iti vidhānamālāyāṁ śanyaṣṭakaṁ saṁpūrṇaṁ ..
śrīkṛṣṇārpaṇam astu ..
atha mānasapūjā ..
ratnaiḥ kalpitam āsanaṁ himajalaiḥ snānaṁ ca divyāṁvaraṁ
nānāratnavibhūṣitāṁ mṛgamadāmodāṁkitaṁ caṁdanaṁ ..
jātīcaṁpakavilvapatraracitaṁ puṣpaṁ ca dhūpaṁ tathā
dīpaṁ devadayānidhe paśu <pate hṛtkalpitaṁ gṛhyatām .. 1 ..> (Śārdūlavikrīḍita)
< Missing folio 8 containing the end of the last quarter of verse 1 and verses 2-5 corresponding to Śivamānasapūjā 1d–5. >
< Missing folio 8 containing most of verse 1. >
vā ..1..
ye nārcayaṁti giriśaṁ samaye pradoṣe
ye py arcitaṁ paśupatiṁ praṇamaṁti nānye ..
ye tat kathā śrutipuṭair na pibaṁti mūḍhās
te janmajanmasu bhavaṁti narā daridrāḥ ..2.. (Vasantatilakā)
<...>
<...>
ataḥ pradoṣe siva eka eva
pūjyo ta nānyo hari padmajādyāḥ ..
tasmin maheśe vidhinejamāne
sarve prasīdaṁtu surādhināthā<ḥ> ..7.. (Triṣṭubh)
iti śrī skaṁdapurāṇe brahmotarakhaṁḍe pradoṣastotraṁ saṁpūrṇaṁ ..
śrīsadāśivārpaṇam astu ..
atha saṁkaṣṭanāśanastotraṁ ..
punar daityaṁ samāyātaṁ dṛṣṭvā devāḥ savāsavāḥ ..
bhayaprakaṁpitāḥ sarve viṣṇuṁ stotuṁ pracakramuḥ ..1.. (Anuṣṭubh)
<...>
<...>
nārada uvāca ..
saṁkaṣṭanāsanaṁ stotram etad yas tu paṭhen naraḥ ..
sa kadācin na saṁkaṣṭaiḥ pīḍyate kṛpayā hareḥ ..5.. (Anuṣṭubh)
iti śrīpadmapurāṇe saṁkaṣṭanāśanaṁ stotraṁ saṁ[s]pūrṇaṁ ..
atha catu<ḥ>ślokībhāgavataṁ .. ..
śrībhagavān uvāca
jñānaṁ paramaguhyaṁ te yad vijñānasamanvitaṁ ..
sarahasyaṁ tadaṁgaṁ ca gṛhāṇa gaditaṁ mayā ..1.. ( BhP. 2.9.30 ) (Anuṣṭubh)
<...>
<...>
etan mataṁ samātiṣṭha parameṇa samādhinā ..
bhavān kalpavikalpeṣu na vimuhyati karhi cit ..7.. ( BhP. 2.9.36 ) (Anuṣṭubh)
iti śrībhāgavate mahāpurāṇe dvitiyaskaṁde catuḥślokībhāgavatasaṁpūrṇaṁ ..
cha ..
atha saptaślokīgītā .. .. prāraṁbhaḥ .. ..
õm iti sarvataḥ sthāne kavim ūrdhvam ataḥ paraṁ ..
sarvasya manmanā ceti sūkṣmagītā prakīrtitaḥ ..1.. (Anuṣṭubh)
śrī bhagavān uvāca ..
õm ity ekākṣaraṁ brahma vyāharan mām anu[sva]sma<ra>n ..
yaḥ prayāti tyajan dehaṁ sa yāti paramāṁ gatim ..2.. ( BhG. 8.13= MBh. 6.30.13 ) (Anuṣṭubh)
sarvataḥ pāṇipādaṁ tat sarvato kṣiśiromukham ..
sarvataḥ<śru>timal loke sarvam āvṛtya tiṣṭhati ..3.. ( BhG. 13.13= MBh. 6.35.13 ) (Anuṣṭubh)
<...>
<...>
manmanā bhava madbhakto madyājī māṁnamaskuru ..
mām evaiṣyasi satyaṁ te pratijāne priyo <'>si me ..8.. ( BhG. 18.65= MBh. 6.40.65 ) (Anuṣṭubh)
yo māṁ gītāsama stena stutim i<c>chati pāṁḍava ..
tenāhaṁ sa!ma!<pta>bhiḥ ślo!ke!<kaiḥ> stuta eva na samśayaḥ ..9.. (Anuṣṭubh) ( The verse is an adaptation of Mbh. 13.135.142*635, lines 3–4 which begins: yo māṁ nāmasahasreṇa )
hariḥ 'oṁ3mtat sad
iti śrīmadbhagavadgītā0 saptaślokīgītā samāptaḥ ..
.. ca .. ca ..
atha gītāsāraprāraṁbhaḥ .. ..
oṁ
asya śrībhagavadgītāsāramālāmaṁtrottamasya .. śrībhagavān vedavyāsaṛṣiḥ ..
anuṣṭu!pā!dinānā chaṁdāsi .. śrīkṛṣṇaḥ paramātmā devatā ..
śrīkrṣṇaprītyarthe jape viniyogaḥ
arjuna uvāca ..
na kāṁkṣe vijayaṁ kṛṣṇa na ca rājyaṁ sukhānica ..
kiṁ no rājyena goviṁda kiṁ bhogair jīvitena vā ..1.. ( BhG. 1.32= MBh. 6.23.32 ) (Anuṣṭubh)
<...>
<...>
saṁjaya uvāca ..
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanur!d!dharaḥ ..
tatra śrī<r> vijayo bhūtir dhruvā nītir matir mama ..19.. ( BhG. 1.1= MBh. 6.40.78 ) (Anuṣṭubh)
hariḥ ' oṁ3m ..
tat sad
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyā0 gītāsāraṁ samāptaṁ ..
śrīkṛṣṇārpaṇam astu ..
.. cha ..
atha aparādhastotraprāraṁbhaḥ ..
ādau karmaprasaṁgāt kalayati kaluṣāṁ mātrakukṣau sthitaṁ māṁ
ta[nmu]nmutrāmedhyamadhye kathayati nitarāṁ jāṭharo jātavedaḥ ..
yad yad vā tatra duḥkhaṁ vyathayati nitarāṁ śakyate kena vaktuṁ
kṣaṁtavyo me <'>parādhaḥ śiva śiva śiva bho śrī mahādeva śaṁbho ..1.. ( SAKS. 1 ) (Sragdharā)
<...>
<...>
karacaraṇakṛtaṁ vā kāyajaṁ karmajaṁ vā
śravaṇanayanajaṁ vā mānasaṁ vāparādhaṁ ..
vihitam a<vi>hitaṁ vā sarvam etat kṣamasva
jaya jaya karuṇābdhe śrīmahādeva śaṁbho ..14.. ( SAKS. 16 ) (Mālinī)
iti śrīmatparamahaṁsaparivrājakācāryaśrīma<c>chaṁkarācāryaviravitaṁaparādhastotraṁ saṁpūrṇaṁ ..
.. cha ..
atha hanumaṁtadvādaśanāmaprāraṁbhaḥ ..
manojavaṁmā[o]rutatulyavegaṁ ..
jiteṁdriyaṁ buddhimatāṁ variṣṭaṁ ..
vātātmajaṁ vānarayūthamukhyaṁ
śrīrāmadūtaṁ śaraṇaṁ prapadye ..1.. (Triṣṭubh)
<...>
<...>
etāni dvādaśanāmāni kapīṁdrasya mahātmanaḥ ..
svāpa prabodhe ca yātrākāle viśeṣataḥ ..4.. (Anuṣṭubh)
tasya rogabhayaṁ nāsti sarvatra vijayībhavet .. .. (Anuṣṭubh)
iti hanumaṁtadvādaśanāmastotra sa[āpta]māptaḥ ..
..cha..
atha nāmopaniṣatprāraṁbhaḥ ..
śrīpāṁduraṁgāya namaḥ .. ..

dvāpārāṁtenārado brahmāṇaṁ prati jagāma ..
kathaṁ nu bhagavan gāṁ paryaṭan kaliṁ saṁtareyam iti ..
sa hovāca
sādhu puṣṭo <'>smi sarvaśrutirahasyaṁ gopyaṁta chṛṇu ..
<...>
<...>
yadāsya ṣoḍaśakasya sārdhatrikoṭir japati tadā brahmahatyās tarati vīrahatyās tarati nirharaty anyāni suvarṇasteyavṛṣalīgamanamaithunāni pitror devānaṁ manuṣyāṇām ṛṇānapakaraṇāt svasvadharmakarmaparityāgapāpāt sadyaḥ śucitām āpnuyāt sadyo mucyate
ity atharvaṇopaniṣat samāptaṁ ..
iti nāmopaniṣatsamāptaṁ ..
.. śrīrāmakṛṣṇārpaṇam astu .. ..
atha gaṁgāṣṭakaprāraṁbhaḥ .. .. ..
śrīgaṇeśāya namaḥ ..
mātuḥ śailasutā sapatnavasudhā śṛṁgārahārāvaḷī svargārohaṇa vaijayaṁti bhavatīṁ bhāgīrathīṁ prārthaye ..
<...>
<...>
gaṁgāṣṭa!ka!<>kaṁ paṭhati yaḥ prayataḥ prabhāte
vālmīkinā viracitaṁ śubhadaṁ manuṣyaḥ ..
prakṣālya gātrakalikalmaṣapaṁkam āśu
mākṣaṁ labhet patati naiva naro bhavābdhau .. ..9.. (Vasantatilakā)
iti vālmi[ī]kīviracitaṁ gaṁgāṣṭakastotraṁ saṁpūrṇaṁ ..
śrīkṛṣṇārpaṇam astu .. ..
śrīrāmacaṁdrārpaṇam astu ..
.. ca .. ca .. ca .. ..
atha na[r]vārṇavājapaprāraṁbhaḥ ..
!a!<ā>camya .. prāṇān āyamya .. tithyādisaṁkīrtya .. evaṁ guṇaviśeṣeṇa viśiṣṭāyāṁ puṇyatithau mama sakaḷakuṭuṁbāṇāṁ sabhāryāṇāṁ saputrāṇāṁ kṣemasthairyaāyuṣyaārogyaaiśvaryaprāptyarthaṁ sarvaa!bhi!<bhī>ṣṭasakalamanorathasi<d>dhyarthaṁ śrīmahākāḷīśrīmahālakṣmīśrīmahāsarasvatīprītyarthaṁ navārṇavājapākhyaṁ kariṣye ..
<...>
<...>
sarvamaṁgalamāṁgalye śive sarvārthasādhake ..
śaraṇyetyaṁbake gaurī nārāyaṇi namo <'>stu te ..1.. (Triṣṭubh)
cha .. .. cha ..
śrīparameśvarārpaṇam astu ..
pāṭaṇakaropādhyāyasya goviṁdabhaṭṭasya sūnu āpāna likhitaṁ .. ..
svārthaṁ parārthaṁ ..
śrīgajānana prasaṁna ..
śake 1711 saumyanāmasaṁvatsare udagayane māghe māsi kṛṣṇapakṣecaturthyāṁ tithau ..
tad dine sarvopayogīsārapustakaṁ samāptaṁ ..
svārthaṁ parārthaṁ ca ..
.. śrī ..
śrī prasaṁna ..
śrīsāṁbasadāśiva prasaṁnna ..
śrīkṛṣṇa prasaṁnna ..
śrīrāmacaṁdra prasaṁna .. ..