Manuscript Identifiers

Collection:UPenn Ms. Coll. 390
Item:2248
Repository:Rare Book & Manuscript Library
Institution:University of Pennsylvania
Location:Philadelphia, Pennsylvania, United States of America
Catalog:Poleman
Item:990

Contents

Work 1

Locus:ff. 1r–44v (complete)
Author:Mahādeva Paṇḍita
Title:Harivaṁśoddyota
Incipit: f. 1v:
“asaṁbhavam” iti . “vidyut” . vidyotanamātrakarī .. “aśanir” haṁtrī . “rohitam”
iṁdradhanur !evācakraṁ!<eva cakraṁ>/<vācakaṁ> .. “anuśuśruma” ity anena “yajñena yajñam a!ma!<ya>jaṁta devā”
RV 10.90.16a iti srūtiḥ tatra pramāṇām iti darśitaṁ . uccāvacāni anekaprakārāṇi
apsu bhavattvād āpavo brahmā .. virājaṁ brahmāṇaṁ viṣṇur asṛjat .. savirājaṁ manuṁ . tatra na saṁbhṛgvādirūpo nārāyaṇavisargaḥ .. !saṁtva!<sattvaṁ>
!maha!<mahad> iti . puruṣo manuḥ ..
Explicit: f. 44r:
[
śakalabhārataśravaṇasamāpanayanam . tena daśakṛttvobhārataśravaṇāmokṣo pi durlabho yathoktācāravaṁtaḥ puṁsaḥ pratiparvakṛtyama
hi na cocyamāne tu viprebhyo rājanyaḥ parvaṇi parvaṇīti . haviṣyaṁ yavavrīhitilamudgaghṛtāni . hiraṇyarūpamaṁtra . yad vā śobhanavarṇaṁ
hiraṇyam !itty!<ity> anvayaḥ ..
Final rubric: f. 44r:
.. iti hari!b!<v>aṁśodyotaḥ samāptaḥ ..
Colophon: f. 44r:
varṣe saṁvat 1835 jyeṣṭamāse śuklapakṣe triyodaśyāṁ saṁpūrṇaṁ kṛtāḥ ..
Note:The manuscript contains a non-metrical commentary on the Harivaṁśa without the base text itself. The glossing of words and technical phrasing of commentaries such as iti śeṣaḥ and ity arthaḥ is prevalent throughout. Words and phrases cited do not correlate closely with the Pune critical edition of the Harivaṁśa itself, but most of the topics dealt with in the manuscript are found in the Harivaṁśa. Topics mentioned in final rubrics in the text include the following: pṛthūpākhyāna on f. 3r, ādityavaṁśānukīrtana on f. 4r, rukmiṇivadha on f. 15r, pārijātaharaṇa on f. 18v, jalakrīḍā on f. 21v, harivaṁśa on f. 22v, śambaravadha on f. 23r, hariharātmakastava on f. 24v, bāṇayuddha āścarya on f. 24v, bhaviṣya on f. 25v, prāgvaṁśapramāsṛṣṭi on f. 33v, puṣkaraprādurbhāva on f. 42r, varāhaprādurbhāva on f. 42v, kaśyapastava on f. 43v, and vāmanaprādurbhāva on f. 44r. The commentary, not mentioned explicitly by Parashuram Lakshman Vaidya in his introduction to the critical edition of the Harivaṁśa p. xiv, was probably appropriately considered by him a ṭippana.
Language:Sanskrit in Devanāgarī script

Physical description

Form:Folia
Material:Paper.
Extent:43
Dimension:39.9 x 16.5 cm
Collation: single folia
Condition:Excellent.
Binding: Unbound.
Layout:Twelve lines per page.

Hands

Hand 1:Clearly written with a reed.
Additions:

Insertions appear in the bottom margin on f. 13r, and f. 19r; in the right margin on f. 35r, and in the left margin on f. 33r, and f. 37v.

Decoration

Color:The invocation, title, colophons, daṇḍas and double daṇḍas appear in red. Mistakes are covered over with yellow on f. 6v, f. 11v, f. 20r, f. 30v, and crossed out in red on f. 19v, f. 24v, f. 26r, f. 40r, f. 42r.
Border:Triple vertical lines in red frame the left and right margins and left and right edges of each page. On f. 1v:
and f. 44r:
the text is framed in a very attractive bordering device in yellow, black, and red.
Illustration:In the center of f. 1v:
and f. 44r:
is a drawing of a lotus in maroon, red, green, and yellow.

History

Origin:The colophon states that the manuscript was completed on the 13th day in the bright half in the month of {j}yezWa in the year 1835 of the vikramasaṁvat era, which corresponds with Monday, 8 June 1778 c.e..
Acquisition: David Nelson (2000: 203) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:

“ The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet.

Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892–1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown. ”

Subject headings

SubjectLC:Manuscripts, Sanskrit – 18th century.
SubjectLC:Manuscripts – India – 18th century.
SubjectSL:Itihāsa. Narrative, Epic, History

Facsimile

Whole imageIndividual pages
f. I:1rf. I:1r  
f. I:1v,f. I:2rf. I:1v  f. I:2r  
f. I:2v,f. I:3rf. I:2v  f. I:3r  
f. I:3v,f. I:4rf. I:3v  f. I:4r  
f. I:4v,f. I:5rf. I:4v  f. I:5r  
f. I:5v,f. I:6rf. I:5v  f. I:6r  
f. I:6v,f. I:7rf. I:6v  f. I:7r  
f. I:7v,f. I:8rf. I:7v  f. I:8r  
f. I:8v,f. I:9rf. I:8v  f. I:9r  
f. I:9v,f. I:10rf. I:9v  f. I:10r  
f. I:10v,f. I:11rf. I:10v  f. I:11r  
f. I:11v,f. I:12rf. I:11v  f. I:12r  
f. I:12v,f. I:13rf. I:12v  f. I:13r  
f. I:13v,f. I:14rf. I:13v  f. I:14r  
f. I:14v,f. I:16rf. I:14v  f. I:16r  
f. I:16v,f. I:17rf. I:16v  f. I:17r  
f. I:17v,f. I:18rf. I:17v  f. I:18r  
f. I:18v,f. I:19rf. I:18v  f. I:19r  
f. I:19v,f. I:20rf. I:19v  f. I:20r  
f. I:20v,f. I:21rf. I:20v  f. I:21r  
f. I:21v,f. I:22rf. I:21v  f. I:22r  
f. I:22v,f. I:23rf. I:22v  f. I:23r  
f. I:23v,f. I:24rf. I:23v  f. I:24r  
f. I:24v,f. I:25rf. I:24v  f. I:25r  
f. I:25v,f. I:26rf. I:25v  f. I:26r  
f. I:26v,f. I:27rf. I:26v  f. I:27r  
f. I:27v,f. I:28rf. I:27v  f. I:28r  
f. I:28v,f. I:29rf. I:28v  f. I:29r  
f. I:29v,f. I:30rf. I:29v  f. I:30r  
f. I:30v,f. I:31rf. I:30v  f. I:31r  
f. I:31v,f. I:32rf. I:31v  f. I:32r  
f. I:32v,f. I:33rf. I:32v  f. I:33r  
f. I:33v,f. I:34rf. I:33v  f. I:34r  
f. I:34v,f. I:35rf. I:34v  f. I:35r  
f. I:35v,f. I:36rf. I:35v  f. I:36r  
f. I:36v,f. I:37rf. I:36v  f. I:37r  
f. I:37v,f. I:38rf. I:37v  f. I:38r  
f. I:38v,f. I:39rf. I:38v  f. I:39r  
f. I:39v,f. I:40rf. I:39v  f. I:40r  
f. I:40v,f. I:41rf. I:40v  f. I:41r  
f. I:41v,f. I:42rf. I:41v  f. I:42r  
f. I:42v,f. I:43rf. I:42v  f. I:43r  
f. I:43v,f. I:44rf. I:43v  f. I:44r  
f. I:44vf. I:44v  


Transcription (Manuscript Layout)

f.1v
Line 1: .. śrīgaṇeśāya namaḥ .. .. atha hari!b!<v>aṁśodyoto likhyate ..
“asaṁbhavam” iti . “vidyut” . vidyotanamātrakarī .. “aśanir” haṁtrī . “rohitam”
Line 2: iṁdradhanur !evācakraṁ!<eva cakraṁ>/<vācakaṁ> .. “anuśuśruma” ity anena “yajñena yajñam a!ma!<ya>jaṁta devā”
RV 10.90.16a iti srūtiḥ tatra pramāṇām iti darśitaṁ . uccāvacāni anekaprakārāṇi
Line 3: apsu bhavattvād āpavo brahmā .. virājaṁ brahmāṇaṁ viṣṇur asṛjat .. savirājaṁ manuṁ . tatra na saṁbhṛgvādirūpo nārāyaṇavisargaḥ .. !saṁtva!<sattvaṁ>
Line 4: !maha!<mahad> iti . puruṣo manuḥ .. śatarūpākṛto jñāto jhyātetyāha .. apavasyeti . vairājād iti .. virāṭ sūnor manoḥ sā śatarūpā
Line 5: vīranāmānaṁ putram asūtā .. tasmāt kāmyāyāṁ kardamaprajāpatiputryāṁ priyavratottānapādauv iti .. sargāṁtaratvād vīrā
Line 6: patya!ttvaṁ!<tvaṁ> na viruddhaṁ .. tathā kāmyāyāḥ sodarāḥ kardamasya catvāraḥ .. !saṁ!<sa>mrāḍādayaḥ putrāḥ . vīrākāmye śatarūpā !putryā . vi!<putryāv i>
Line 7: !tty!<ty> eke . tad acāru .. vīraṁ śatarūpā vyajāyata .. kāmyā nāma mahāvāho karddamasya prajāpateḥ .. kanyeti darśanāt . vīrāt kāmye
Line 8: ti paṁcamī darśanāt. vic ca . apaśyaṁtamāḥ anyad atiriktaṁ tatrāṁtaram anālocayaṁtaṁ . apaspatiṁ . apām īśaṁ . tasmai auttanapādāya . brahmā
Line 9: tra vyāpakatvād viṣṇur eva . putra iti nāmāvṛkaṇam iti . vṛkeraṇapratyaye mūrddhanyāṁ taṁ auśija iti ṣaṣṭasya nāma . apacāreṇa . rājadharma
f.2r
Line 1: tyāgena mahān ṛṣiḥ . rājaṛṣiḥ . pṛthuḥ .. aṁtarddhinekaḥ . pādī cāparaḥ . aṁtarddhāno ṁtarddhir eva . vyajaś cājinaś ceti dvau vyajājinau . haviddhānād anaṁtaraṁ . pra
Line 2: jāvarddhitā ity anvayaḥ . prācīnāgrāḥ kuśāś cirajīvitvād vidyamāne pitṛpitāma!ha!<hā>diṣu paitryakarmābhāvāt daivikaśrāddhaparatvam etat ..
Line 3: saṁtates tatra ca prācīnāgrā eva kuśā ity arthaḥ . prācīnaṁ varhir iti .. samudrasya pṛthivītalacāriṇaḥ . śaṁtanuvad devakāryavaśād avanim a
Line 4: vatīrṇaispa/isya/drasya<indrasya>/<rudrasya> tanayāyāṁ savarṇāyāṁ kṛtadāro bhavad !itty!<ity> anvayaḥ .. apṛthak ekam eva dharmaṁ caraṁti te .. militvety arthaḥ .. atra dakṣasya paścāt
Line 5: śatakanyākathanaṁ ṣaṣṭikanyāvarṇṇanena purāṇādau na viruddhaṁ .. sargāṁtaratvāt .. aṁguṣṭād dakṣiṇād brahmaṇaḥ saṁbhūya kathaṁ prācetasatvaṁ . prāyetya
Line 6: trottaraṁ .. “utpattiś ca nirodhaś ceti” .. tenāsya janmāṁtaram iti . na virodhaḥ .. “jyeṣṭyaṁ” śvaśuratvādinā “kāniṣṭyaṁ” jāmātṛtvādinā cara api tu “tapa eva garīyo” jyeṣṭatāhetuḥ . “yaṁ kaśyapa” iti dakṣaśāpabhayād yaṁ kaśyapo dakṣaduhitari janayām āsa .. asiknyām eveti . brahmaṇaḥ prā
Line 7: gjātas tato tikruddhena dakṣeṇa !sa!<śa>ptatvād asiknyāṁ vīraṇaprajāpatikanyāyāṁ dakṣād evotpanna iti nākulatākāpī!tty!<ty> arthaḥ . parameṣṭhinā
Line 8: kaśyapena nāgavīthī .. yāmyāḥ kanyāḥ yāminyaḥ yāmīputryāḥ . viṣalavānāmno jajñe .. āpa !itty!<ity> akārāṁtadīrghā ca nāmaṁ . pādena sra
Line 9: ṣṭavyajātasya yat tejas tac caturthāṁśena . !ttva!<tva> ṣṭuś caivā!ttma!<tma> jā iti . vaṁśakathanaprastāvād rudrasya tvaṣṭu-viśvarūpa-hara-vahurūpa-tryaṁvakāparā
Line 10: jitā paṁca putrāḥ kathitāḥ .. etenājaikapād-ahirvudhna-tvaṣṭṛ-rudra-vṛṣākapiḥ śaṁbhu-kaparddi-raivata-mṛgavyādhi-sarpa-kapālina ekādaśaru
Line 11: drā iti siddhaṁ .. śataṁ tv evam iti .. tvaṣṭrusaṁtativadanāṁtarudrasaṁtatyā pūraṇīyam iti na purāṇavirodhaḥ .. vasuprastāvād uktasya kaśyapā
f.2v
Line 1: patyānuktyāropāt kāsyapasaṁtatiṁ vita!!ttyā<tyā> ha . [
f.3r
Line 2: ttyayairūḍhaṁ .. paṇyaṁ vikrayasthānaṁ ..
pṛ!thu!<thū>pākhyānaṁ ..6..

tathaiva merusāvarṇā ity anena purāṇaprasiddhaṁ sāvarṇānāṁ pṛthag viśeṣaṇaṁ kaṭākṣitaṁ . ta
Line 3: [
f.4r
Line 4: darśitāni yena saḥ kratuparṇaḥ .. na tu kratuparṇa iti tannāmāgre tatputrasyārttaparṇir ity apatyapratyayena darśanāt ..
ādi!tyaṁ!<tya>vaṁśānukīrttanaṁ ..

Line 5:
[
f.15r
Line 6: vāt . sauvarṇena suvarṇamayena aṣṭāpadena sārīphalakena . vāsudevena na hata ity ādi ..
vaiśaṁpāyanavacaḥ . rukmiṇivadhaḥ .

āvarji
Line 7: taṁ vakram iva baladevamahātmyaṁ .. [
f.18v
Line 8: vṛṣaketunā maheśvareṇa . satabhāgaṁ niyogam ābharaṇaṁ gaṇārājādīnāṁ samūhāḥ .. pāṁḍavāś cānayām āsetyādiparyālocanāt ..
iti
Line 9: pārijātaharaṇaṁ ..

[
f.21v
Line 1: gena pradyumnaparivarttitena viśiṣṭāś cākāreti śeṣaḥ .. paṁcabhir iṁdratulyaiḥ kṛṣṇa-rāma-pradyumnāniruddha-sāmbaiḥ . kusumārajātichālikya
Line 2: chāyayā sukumāratarāṁgāḥ gaṁdharvajātiḥ . śāstrānuga iva vitrīkṛtya pravarttitā .. sthaleṣu uttamasthāneṣu devavrāhmaṇāgre ata evo
Line 3: ktaṁ ma!rttye!<rttye> ṣu ma!rttyā!<rtyā> n deśīrāgān eva ..
iti jalakrīḍā samāptā ..

aśvādhīne avasara .. iti kādācitke kanyāharaṇāvasara ity a
Line 4: [
f.22v
Line 8: didhāraṇam api rājāna eva cakrur ity arthaḥ . “parivarhān” parichadān ..
iti haribaṁśaḥ ..

ādāścaryapaṁcathan .. narakavadhaṁ ma[ma]ṇipa
Line 9: rvatādikathā prasaṁgāgatapārijātaharavistarakvanaprasaṁgāgatī dhakavadhaṣadhuravadhatanmadhyekīrttitaḥ . nikuṁbhadehatrayakīrttanaprasaṁ
Line 10: gāgatajalakrīḍābhāṇumatīharaṇatikuradvitīyadehavadhatatprasaṁgāgatava[jña]jranābhavadher aṁnatireti na kīrttanagavasaraprāptā [militā]
Line 11: [
f.23r
Line 5: sahānuvajñāśvena bhrātā vajranābhamurnoneruddhasyayaḥ sasānuvarttāḥ . nāthinyāḥ sopatāyāyāḥ devarājamukhena māyāvatyāra
Line 6: titvakathanaṁ pradyumnasya cakāra .. saiṁnyā sainyasaṁvaddhā vīrāḥ .. saṁbodhayapūrvajātiṁ .. sākṣayavaitamasmād vyasanāghorād ity arthaḥ [
Line 7:
.. [va]śaṁvaravadhaḥ ..

[
f.24v
Line 7: pāṭhaḥ .. yajuṣā stutety eke paṭhaṁti . [darśayan pārśvam āgatāḥ]
.. hariharātmakastavaḥ ..

[
f.24v
Line 11: [
.. iti vāṇayuddhaṁ ā
Line 12: ścaryaṁ sarvaṁ samāptaṁ ..

[
f.25v
Line 12: [
.. bhaviṣyaṁ samāptaṁ ..

[
f.33v
Line 2: [
.. prāgvaṁśapramāsṛṣṭiḥ ..

[
f.42r
Line 6: [
.. puṣkaraprādu[ra]rbhāvaḥ samāptaḥ ..

[
f.42v
Line 11: [
.. varāhaprādurbhāvaḥ samā
Line 12: ptaḥ ..

[
f.43v
Line 13: [
kaśyapastava ..

[
f.44r
Line 1: [
vāmanaprādurbhāvaḥ samā
Line 2: !ptāḥ!<ptaḥ> ..

[
Line 8: śakalabhārataśravaṇasamāpanayanam . tena daśakṛttvobhārataśravaṇāmokṣo pi durlabho yathoktācāravaṁtaḥ puṁsaḥ pratiparvakṛtyama
Line 9: hi na cocyamāne tu viprebhyo rājanyaḥ parvaṇi parvaṇīti . haviṣyaṁ yavavrīhitilamudgaghṛtāni . hiraṇyarūpamaṁtra . yad vā śobhanavarṇaṁ
Line 10: hiraṇyam !itty!<ity> anvayaḥ ..
.. iti hari!b!<v>aṁśodyotaḥ samāptaḥ .. varṣe saṁvat 1835 jyeṣṭamāse śuklapakṣe triyodaśyāṁ saṁpūrṇaṁ kṛtāḥ .. śubhaṁ ..
Record revised:4 December 2011