Collection: | Indic Manuscripts |
Item: | 36 |
Repository: | John Hay Library |
Institution: | Brown University |
Location: | Providence, Rhode Island, United States of America |
Catalog: | Poleman |
Item: | 811 |
Locus: | ff. I:1r–II:113v | ||
Author: | Kṛṣṇa Dvaipāyana Vyāsa | ||
Title: | Mahābhārata | ||
Part: | Parvan 13–18 | ||
Cover rubric: |
front cover
| ||
Language: | Sanskrit in Telugu script |
Locus: | f. I:1r–I:145r |
Part: | Parvan 13 Anuśāsanaparvan |
Incipit: |
f. I:1r
yudhiṣṭhirauvāca damo bahuvidhākāras sūkṣmaś coktas tvayā napuṁ <...> ( MBh. 13.1.1ab ) |
Explicit: |
f. I:145r
<...> anujñāpya ca te sarve nyavartanta janādhipāḥ ( MBh. 13.54.34.cd ) (Anuṣṭubh) |
Final rubric: |
f. I:145r, lines 8–9
iti śrīmahābhārate śatasahasrikāyāṁ saṁhitāyāṁ vaiyāśikyāṁ ānuśāsanikeparvaṇi bhīṣmasvargārohaṇaṁ nāma saptacatvāriṁśaduttaradviśatatamo dhyāyaḥ .. ānuśāsanikaparvaṇi samāptaṁ .. |
Colophon: | none |
Locus: | ff. II:1r–II:84r |
Part: | Parvan 14 Aśvamedhaparvan |
Incipit: |
f. II:1r
vaiśaṁpāyanaḥ . kṛtodakaṁ tu rājānaṁ dhṛtarāṣṭraṁ yudhiṣṭhiraḥ . <...> (Anuṣṭubh) ( MBh. 14.1ab ) |
Explicit: |
f. II:84r, line 1
cintayasva sadā viṣṇum apramattaḥ kurūdvahā .. tena gabhasinānyena tad viṣṇo pparamaṁ padaṁ .. (Anuṣṭubh) |
Final rubric: |
f. II:84r, line 7
iti śrīmahābhārate śatasahasrikāyāṁ saṁhitāyāṁ vaiyyāśikyāṁ śrīmad āśvamedhike parvaṇi vaiṣṇavadharmaśāstre śrībhagavadvārakāprayāṇaṁ nāma śatādhike ṣaṣṭo dhyāyaḥ .. |
Colophon: |
f. II:84r, line 7–9
yādṛśaṁ pustukaṁ dṛṣṭvā tādṛśaṁ likhitaṁ mayā . abaddhaṁ vā subaddhaṁ vā mama doṣo na vidyate .. (Anuṣṭubh) vikrama nāma saṁvatsaranijanijajeṣṭhaśuddha 10 budhavāraṁ varku iṁkolli śaṁkkarayyagāriki cuṁḍḍi śītā rāmaya vrāśina aśvamedhaparvaṇi samāptaḥ.. <...> karakṛtam aparādhaṁ kṣantum arhanti santaḥ .. |
Note: | The Aśvamedhaparvan in this manuscript includes the final verse of the Pune critical edition (MBh. 14.96.15); yet it continues in an additional sixty-four adhyāyas. |
Locus: | ff. II:86r–II:102v |
Part: | Parvan 15 Āśramavāsaparvan |
Incipit: |
f. II:86r
janamejayaḥ prāpyarājyaṁ mahābhāgāḥ pāṇḍavā me pitāmahāḥ katham āsan mahārāje dhṛtarāṣṭre mahātmani (Anuṣṭubh) ( MBh. 15.1.1 ) |
Explicit: |
f. II:102v, line 5
yudhiṣṭhiras tu nṛpatir nātipritamanās tadā kaurayām āsa tad rājyaṁ nihatajñātibāndhavaṁ ( MBh. 15.47.27 ) (Anuṣṭubh) |
Final rubric: |
f. II:102v, line 5
iti śrimahābhārate śatasahasrikāyāṁ saṁhitāyāṁ vaiyāśikyāṁ āśramavāsaparvaṇi paṁcacatvāviṁśo dhyāyaḥ . āśramavāsaparva samāptaṁ .. |
Colophon: | none |
Locus: | ff. II:103r-II:107v |
Part: | Parvan 16 Mausalaparvan |
Incipit: |
f. II:103r
vaiṣaṁpāyanaḥ . ṣaṭtriṁśe tv atha saṁprāpte varṣe kauravanandanaḥ dadarśa viparītāni nimittāni yudhiṣṭhiraḥ .. (Anuṣṭubh) ( MBh. 16.1.1 ) |
Explicit: |
f. II:107v
praviśya ca purīṁ vīraḥ samāsādya yudhiṣṭhiram ācaṣṭha tad yathā vṛttaṁ vṛṣṇyandhakavadhaṁ prati ( MBh. 16.9.38 ) (Anuṣṭubh) |
Final rubric: |
f. II:107v, line 6
iti śrīmahābhārate śatasahasrikāyāṁ saṁhitāyāṁ vaiyāśikyāṁ mausalaparvaṇi navamo dhyāyaḥ . |
Colophon: | none |
Locus: | ff. II:108r–109v |
Part: | Parvan 17 Mahāprasthānikaparvan |
Incipit: |
f. II:108r
janamejayaḥ . evaṁ vṛṣṇyandhakakule śrutvā mausalam āhavaṁ pāṇḍavāḥ kiṁ akurvaṁta tathā kṛṣṇe divaṁ gate (Anuṣṭubh) ( MBh. 17.1.1 ) |
Explicit: |
f. II:109v, lines 8–9
yatra sā bṛhatī śyāmā buddhisatvasamanvitā draupadī yoṣitāṁ śreṣṭhā yatra caiva sutā mama ( MBh. 17.3.36 ) (Anuṣṭubh) |
Final rubric: |
f. II:109v, line 9
iti śrīmahābhārate śatasahasrikāyāṁ saṁhitāyāṁ vaiyāśikyāṁ mahāprasthānike parvaṇi tṛtiyo dhyāyaḥ . |
Colophon: | none |
Locus: | ff. II:110r–II:113r |
Part: | Parvan 18 Svargārohaṇaparvan |
Incipit: |
f. II:110r
janamejayaḥ . svargaṁ triviṣṭapaṁ prāptāḥ mama pūrvapitāmahāḥ pāṁḍavā dhārtarāṣṭrāś ca kāni sthānāni bhejire (Anuṣṭubh) ( MBh. 18.1.1 ) |
Explicit: |
II:113r, lines 2–4
itihāsam imaṁ puṇyaṁ mahārthaṁ vedasammitaṁ . śrāvayed yas tu varṇāṁs trīn kṛtvā brāhmaṇam agrataḥ .. ( MBh. 18.5.43 ) (Anuṣṭubh) iha kīrtiṁ parāṁ!paraṁ!<> prāpya bhogavān sukham aśnute . vyāsaprasādena punaḥ svargalokaṁ ca gacchati . ( MBh. 18.5.43*52, lines 2–3 ) (Anuṣṭubh) etad viditvā sarvaṁ tu sarvavedārthavid bhavet . pūjanīyas ca satataṁ mānanīyyo bhavedvijaḥ . ( MBh. 18.5.43*52, lines 4–5 ) (Anuṣṭubh) |
Final rubric: |
II:113r, lines 4–5
õ tat sad iti śrīmahābhārate śatasahasrikāyāṁ saṁhitāyāṁ vaiyāśikyāṁ svargārohaṇaparvaṇi paṁcamo dhyāyaḥ . |
Colophon: | none |
Form: | Folia |
Material: | Palm leaf |
Extent: | 259 folia |
Dimension: | 5 x 49 cm (h x w) |
Foliation: | Foliated in the left margin on the recto of each folio. The manuscript contains two sets of numbers in sequence: the 2nd set immediately follows where the first set ends. The scribe misnumbered folios in the second set leaving out number 85, but no text is missing. |
Formula: | [i–ii]; I:1–145; II:1–84, 86–113 |
Collation: | Single folia |
Condition: | Very good condition; browned leaves; minimal fraying at the edges; a few cracked and split leaves that don't interfere with legibility; occassional worm holes that can create lacunae; a spot of white paste appears in some margins on the recto of each folio, often covering the number. A small upper right corner fragment is included with the manuscript, however there were no folios missing a section that matches it. |
Binding: | Bound between wooden covers by means of cord and a metal peg inserted through two holes. |
Condition: | The binding is in good condition. |
Layout: | Written in 11–13 lines per page. |
Summary: | The hand changes at beginning of 2nd set of numbers, i.e. on f. II:1r. |
Hand 1: | xxxxx |
Additions: |
An uninked, etched note at the center of [[facs=fir, locus=f. [i]r]] apparently counts adhyāyas: anuśāsanīkaparvaṁ 147 [?][?][?][?] 56 [?][?][?][?] 11 An uninked, etched note at the center of f. [ii]r lists parvans and continues to count adhyāyas: anuśāsanīkaṁ aśvametha āśramavāsaṁ 45 mavusalaparvaṁ 6 mahāprastanikaṁ 3 svargārohāṇaṁ 5 In the left margin on f. I:1r is etched and inked the following: śubham astu anuśāsanikaṁ śrīrāmā and in black ink, unetched: pat.trik.ā i ā 145 In the left margin on f. I:130r is written the following: śrīgaṇādhipataye namaḥ viṣṇusahasranāmālu śrīrāmā In the left margin on f. I:130v is written the following, which appears to be from the Anuśāsanaparvan (MBh. 13.135.26a-28b): rudro bahuśśirā babhrur viśvayoniś śuciśravāḥ . amṛtaḥ śśāśvatasdhāṇur varāroho mahātapāḥ . sarvagas sarvavid bhānur viśvakaseno janārdanaḥ vedo vedavid avyaṁgo vedāṁgo vedavit kaviḥ . lokādyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ In the left margin on f. I:139r is written the following: śrīgaṇādhipataye namaḥ .. śrī śivasahasranāmālū .. In the left margin on f. II:1r is inked and etched: śrīmahāgaṇādhipataye namaḥ śubham astu avighnam astu śrīrāmajayaṁ aśvamedhaparvaṇi śrī śrī śrī in the upper left corner in black ink, unetched: patri[?] In the middle of the left margin on f. II:1r is written in black ink, unetched ā 84. In the left margin on f. II:84r the folio number 84 is written in black ink, unetched. In the left margin on f. II:86r is etched and inked the following: śubham astu āśramavāsaparva śrīrāmā and in black ink, unetched is written: patri ā 17 In the margin in black ink on f. II:102r is written the number 17. In the left margin on f. II:103r is etched and inked: mausalaparvaṁ śrīrāmā and in black ink, unetched below the folio number 103: patri ā 51 In the left margin on f. II:108r is etched and inked: śubham astu mahāprasdhānikaparvaṁ .. śrīrāmā and in black ink, unetched: patri ā 2 In the left margin on f. II:109r is written in black ink, unetched the number 2. In the left margin on f. II:110r is etched and inked: śubham astu svargārohaṇaparva .. śrīrāmā and in black ink, unetched: patri ā 4 In the left margin on f. II:113r is written in black ink, unetched the number 4. |
Illustration: | Flowers in left margins mark the line in which a final rubric occurs. |
Origin: | Cuṁḍḍi Śītārāmaya (Ahlborn: Is this incorrect spelling for the patron iṁkolliśaṁkkarayya?) finished writing the Aśvamedhaparvan on Wednesday the 10th tithi of the bright fortnight in the regular (non-intercalary) month of jyeṣṭha, in the year called vikrama, which corresponds with Wednesday, 21 June 1820 A.D.. See the colophon on II:84r, line 8. |
Acquisition: |
Stuart C. Sherman (1977: 79) describes the acquisition of the Indic manuscripts in the Brown University Library as follows:
Indic Manuscripts A collection of fifty-three codices (not after 1800) in Burmese, Cambodian, Telugu Skandhas, Bengali, and Sinhalese script on palm leaves with lacquered wood covers tied with cords. Subjects include Buddhist canon, Pālī grammar and lexicons, Epics, Dance, Drama, and a treatise on midwifery and diseases of women. Recorded in (A Census of Indic Manuscripts in the United States and Canada, by Horace I. Poleman, New Haven: American Oriental Society, 1938.) Register available. Gift of Baptist missionaries to Burma, among whom was Adoniram Judson Brown Class of 1807, who first translated the Bible into Burmese. |
SubjectLC: | Mahābhārata |
SubjectLC: | Manuscripts, Sanskrit – 18th century |
SubjectLC: | Manuscripts – India – 18th century |
SubjectSL: | Mahābhārata |
Whole image |
---|
f. II:103r |
f. II:103v |
f. II:104r |
f. II:104v |
f. II:105r |
f. II:105v |
f. II:106r |
f. II:106v |
f. II:107r |
f. II:107v |
Whole image |
---|
f. II:108r |
f. II:108v |
f. II:109r |
f. II:109v |
Whole image |
---|
f. II:110r |
f. II:110v |
f. II:111r |
f. II:111v |
f. II:112r |
f. II:112v |
f. II:113r |
Sanscrit Mahabharata.
13. Anusasaneeka Parvam. 14. Aswametha Parvam. 15. Ausramavasa Parvam. 16. Mousala Parvam. 17. Mahaprastaneeka Prarvam 18. Swargarohana Parvam |
saṁskṛtamahābhāratamu
13. anuśāsananīka parvamu 14. aśvametha parvamu 15. āśrama vāsa parvamu 16. Mousala mausala parvamu 17. mahāprasthānīka parvamu 18. svargārohāṇa parvamu |