Collection: | UPenn Ms. Coll. 390 |
Item: | 2514 |
Repository: | Rare Book & Manuscript Library |
Institution: | University of Pennsylvania |
Location: | Philadelphia, Pennsylvania, United States of America |
Catalog: | Poleman |
Item: | 1599, ?, ?, 1576, 3147, 4531, 1567, 1133, 1369, 1673, 1664, 1757, 1909, 612, 1740, 1857 |
Locus: | ff. 1r–16v (incomplete) |
Colophon: |
f. 16v: pāṭaṇakaropādhyāyasya goviṁdabhaṭṭasya sūnu āpāna likhitaṁ .. ..svārthaṁ parā rthaṁ ..śake 1711 saumyanāmasaṁvatsare udagayane māghe māsi kṛṣṇapakṣe caturthyāṁ tithau ..tad dine sarvopayogīsārapustakaṁ samāptaṁ ..svārthaṁ parārthaṁ ca .. |
Note: | As the title given to the manuscript as a whole suggests, the manuscript consists of a collection of hymns and prose passages for recitation. The colophon additionally states that the compilation is a book containing the essence useful for every purpose (sarvopayogīsārapustaka) and not just once but twice mentions that it was composed for the scribe's own use (svārtha) as well as the use of others (parārtha). Several of the hymns are dedicated to Saturn. |
Language: | Sanskrit in Devanāgarī script |
Locus: | f. 1v–f. 2v (complete) |
Title: | Sūryakavaca |
Incipit: |
f. 1v: devāsuraiḥ sadāvaṁdhyaṁ grahaiś ca pariveṣṭi taṁ .. dhyāyaṁ stavaṁ paṭhen nityaṁm ādityakavacaṁ sadā ..1.. |
Explicit: |
f. 2v: ādityasya namaskāraṁ ye kurvaṁti dine dine .. janmāṁtarasaha sreṣu dāridryaṁ nopajāyate ..17.. |
Final rubric: |
f. 2v, line 2: iti śrīskaṁdapurāṇe gaurīproktaṁ sūryakavacaṁ saṁpūrṇaṁ .. |
Colophon: | None |
Note: | The final rubric situates the text in the Skandhapurāṇa. |
Locus: | ff. 2v–5v (complete) |
Title: | Śanaiścarastotra |
Incipit: |
f. 2v:
asya śrīśanaiścarastotramahāmaṁtrasya .. kaśyapa ṛṣiḥ
|
Explicit: |
f. 5v, lines 10–11: sarvapīḍāvinirmukto dīrghajīvī bhaven naraḥ .. |
Final rubric: |
f. 5v, line 11: iti śrīskaṁdapurāṇe śanaiścarastotraṁ saṁpūrṇaṁ .. |
Colophon: | None |
Note: | The final rubric situates the text in the Skandhapurāṇa. The signatures call the text the Śanistotra. |
Locus: | f. 6r (complete) |
Title: | unidentiṛied |
Incipit: |
f. 6r: krūrāvalokanavaśād bhuvaṁ nāśayati yo graho ruṣṭaḥ .. tuṣṭo dhanakanakasukhaṁ dadātu so <'>smā n śanaiścaraḥ pātu ..1.. yaḥ punar naṣṭarājyāya nalāya paritoṣitaḥ .. svapne dadau nijaṁ rā jyaṁ sa me sauriḥ prasīdatu!ḥ! ..2.. |
Explicit: |
f. 6r: ya e bhir nāmabhiḥ stauti tasya tuṣṭo dadāty asau .. tadīyaṁ tu bhayaṁ tasya svapne <'>pi na bhaviṣya ti ..6.. |
Final rubric: | none |
Colophon: | None |
Note: | Levitt mistakenly places the work on f. 6v. |
Locus: | ff. 6r–7r (complete) |
Part: | Śanistuti |
Incipit: |
f. 6r lines 8–9: koṇasthaḥ piṁgalo babhruḥ kṛṣṇo rau!ṁ!<>dro <'>ṁtako ya maḥ .. sauriḥ śanaiścaro maṁdo pippalādena saṁstutaḥ .. |
Explicit: |
f. 7r, lines 3–4: evam uktaḥ śanis tena bāḍham ity eva ja!tmya!<pya> ca .. nāradaṁ samanujñāya ja gāma nijam āśramaṁ ..15.. |
Final rubric: |
f. 7r, line 4: iti śrī śanistutiḥ samāptā .. |
Colophon: | None |
Locus: | f7r-f7v (complete) |
Author: | Nṛsiṁha Bhaṭṭa |
Title: | Śanyaṣṭaka |
Incipit: |
f. 7r, lines 5–6: koṇaṁtako raudrayamo<'>tha babhruḥ kṛṣṇaḥ śaniḥ piṁgalasaurimaṁdaḥ .. nisaṁ smṛto yo harate ca pīḍaṁ tasmai namaḥ śrīravinaṁdanāya ..1.. |
Explicit: |
f. 7v, lines 6–8: koṇasthaḥ piṁgalo babhruḥ kṛṣṇo rau!ṁ!<>dro <'>ṁtako yamaḥ .. sauriḥ śanaiścaro maṁdaḥ pippalādena saṁstutaḥ ..10.. etāni śanināmāni prātar utthāya yaḥ paṭhet .. śanaiścarakrtāḥ pīḍā na bhavaṁti kadācana ..11.. |
Final rubric: |
f. 7v, lines 8–9: iti vidhānamālāyāṁ śanyaṣṭakaṁ saṁpūrṇaṁ .. |
Colophon: | None |
Note: | The final rubric situates the Śanyaṣṭaka within the Vidhānamālā. |
Locus: | f. 7v (incomplete) |
Title: | Mānasapūjā |
Incipit: |
f. 7v, lines 9-11: ratnaiḥ kalpi tam āsanaṁ himajalaiḥ snānaṁ ca divyāṁvaraṁ nānāratnavibhūṣitāṁ mṛgamadāmodāṁki taṁ caṁdanaṁ .. jātīcaṁpakavilvapatraracitaṁ puṣpaṁ ca dhūpaṁ tathā dīpaṁ devadayānidhe paśu <pate hṛtkalpitaṁ gṛhyatām .. 1 ..> |
Colophon: | None |
Note: | Folio 8, containing the end of the Mānasapūjā is missing. |
Locus: | f9r-f9v (incomplete) |
Title: | Pradoṣastotra |
Incipit: |
f. 9r, lines 1–2: vā ..1.. ye nārcayaṁti giriśaṁ samaye pradoṣe ye py arcitaṁ paśupatiṁ praṇamaṁti nānye .. ye tat kathā śrutipuṭair na pibaṁti mūḍhās te janmajanmasu bhavaṁti narā daridrāḥ ..2.. |
Explicit: |
f. 9r, line 10: ataḥ pradoṣe siva eka eva pūjyo ta nānyo hari padmajādyāḥ .. tasmin maheśe vidhinejamāne sarve prasīdaṁtu surādhināthā<ḥ> ..7.. |
Final rubric: |
f9r-f9v: iti śrī skaṁdapurāṇe brahmotarakhaṁḍe pradoṣastotraṁ saṁpūrṇaṁ .. |
Colophon: | None |
Note: | Folio 8, containing the beginning of the Pradoṣastotra is missing. The final rubric situates the work in the Brahamottarakhaṇḍa of the Skandapurāṇa. |
Note: | beginning on missing f. 8 |
Locus: | f. 9v (complete) |
Title: | Saṁkaṣṭanāśanastotra |
Incipit: |
f. 9v, lines 2–3: punar daityaṁ samāyātaṁ dṛṣṭvā devāḥ savāsavāḥ .. bhayaprakaṁpitāḥ sarve viṣṇuṁ stotuṁ pracakramuḥ ..1.. |
Explicit: |
f. 9v lines 8–9: nārada uvāca .. saṁkaṣṭanāsanaṁ stotram etad ya s tu paṭhen naraḥ .. sa kadācin na saṁkaṣṭaiḥ pīḍyate kṛpayā hareḥ ..5.. |
Final rubric: |
f. 9v lines 9–10: iti śrīpa
dmapurāṇe saṁkaṣṭanāśanaṁ stotraṁ saṁ[s]pūrṇaṁ .. |
Colophon: | None |
Note: | The final rubric situates the work in the Padmapurāṇa. |
Locus: | ff. 9v–10r (complete) |
Title: | Catuḥślokībhāgavata |
Incipit: |
f9v-f10r: śrībhagavān uvāca jñānaṁ paramaguhyaṁ te yad vijñānasamanvitaṁ .. sarahasyaṁ tadaṁgaṁ ca gṛhāṇa gaditaṁ mayā ..1.. Note: BhP. 2.9.30 |
Final rubric: |
f. 10r: eta n mataṁ samātiṣṭha parameṇa samādhinā .. bhavān kalpavikalpeṣu na vimuhyati karhi cit ..7.. Note: BhP. 2.9.36 |
Colophon: | None |
Note: | The final rubric situates the work in the Dvitīyaskandha of the Bhāgavatapurāṇa from which the verses that the text comprises are drawn. Although the term Cataḥślokī means 'consisting of four verses', the Cataḥślokīsaṁhitā consists of a selection of seven verses from the Bhāgavatapurāṇa included in the text of the 1965 edition of the text at BhP. 2.9.30–36. UPenn Ms. Coll. 390, Item 2228, calls the work by its grammatically correct name Cataḥślokīsaṁhitā, while the present manuscript uses the grammatically incorrect, yet more precisely descriptive term, Catuḥślokībhāgavata. |
Locus: | ff. 10r–11r (complete) |
Title: | Saptaślokīgītā |
Incipit: |
f. 10r, lines 9–10: śrī bhagavān uvāca .. õm iti sarvataḥ sthā ne kavim ūrdhvam ataḥ paraṁ .. sarvasya manmanā ceti sūkṣmagītā prakīrtitaḥ ..1.. |
Explicit: |
f10v-f11r: śrī bhagavān uvāca .. yo māṁ gītāsama stena stutim i<c>chati pāṁḍava .. tenāhaṁ sa!ma!<pta>bhiḥ ślo!ke!<kaiḥ> stuta eva na samśayaḥ ..9.. |
Final rubric: |
f. 11r, line 2: iti śrīmadbhagavadgītā0 saptaślokīgītā samāptaḥ .. |
Colophon: | None |
Note: |
The Saptaślokīgītā consists of a selection of seven verses from the Bhagavadgītā. Some versions add an introductory verse that gives the pratīkas of the seven verses, and a final phalaśruti verse. The seven core verses from the Bhagavadgītā are included in the text of the critical edition of the Mahābhārata at BhG. 8.9, MBh. 6.30.09; BhG. 8.13, MBh. 6.30.13; BhG. 11.36, MBh. 6.33.36; BhG. 13.13, MBh. 6.35.13; BhG. 15.1, MBh. 6.37.1; BhG. 15.15, MBh. 6.37.15; BhG. 18.65, MBh. 6.40.65. The introductory and final verses are not included in the critical text or the critical apparatus. The present manuscript reorders the verses, includes an introductory verse adapted to present the order used, and includes the final phalaśruti verse as well. The final rubric situates the work in the Bhagavadgītā. |
Locus: | ff. 11r–12r (complete) |
Title: | Gītāsāra |
Incipit: |
f. 11r, lines 3–6:
asya śrībhagavadgītāsāramālāmaṁtrottamasya .. śrībhagavān veda
na kāṁkṣe vijayaṁ kṛṣṇa na ca rājyaṁ sukhāni ca .. kiṁ no rājyena goviṁda kiṁ bhogair jīvitena vā ..1.. Note: BhG. 1.32; MBh. 6.23.32 |
Explicit: |
f. 12r, lines 4–6: saṁjaya uvā ca .. yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanur!d!dharaḥ .. tatra śrī<r> vijayo bhūtir dhruvā nītir ma tir mama ..19.. Note: BhG. 1.1; MBh. 6.40.78 |
Final rubric: |
f. 12r, lines 6–7: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavi dyā0 gītāsāraṁ samāptaṁ .. |
Colophon: | None |
Note: |
The Aṣṭādaśaślokīgītā, also known as the Gītāsāra, consists of a selection of eighteen verses from the Bhagavadgītā plus the final phalaśruti verse of the Bhagavadgītā. All nineteen verses are included in the text of the critical edition of the Mahābhārata at MBh. BhG. 1.32, MBh. 6.23.32; BhG. 2.20, MBh. 6.24.20; BhG. 3.28, MBh. 6.25.28; BhG. 4.24, MBh. 6.26.24; BhG. 5.18, MBh. 6.27.18; BhG. 6.25, MBh. 6.28.25; BhG. 7.4, MBh. 6.29.4; BhG. 8.13, MBh. 6.30.13; BhG. 9.22, MBh. 6.31.22; BhG. 10.42, MBh. 6.32.42; BhG. 11.36, MBh. 6.33.36 (including the speaker line introducing it); BhG. 12.16, MBh. 6.34.16; BhG. 13.32, MBh. 6.35.32; BhG. 14.22, MBh. 6.36.22; BhG. 15.14, MBh. 6.37.14; BhG. 16.23, MBh. 6.38.23; BhG. 17.15, MBh. 6.39.15; BhG. 18.73, MBh. 6.40.73 (including the speaker line introducing it); BhG. 18.74, MBh. the speaker line introducing 6.40.74 BhG. 18.78, MBh. 6.40.78. The final rubric situates the work in the Bhagavadgītā. |
Locus: | ff. 12r–13v (complete) |
Author: | Paramahaṁsaparivrājakācārya Śaṁkarācārya |
Part: | Aparādhastotra |
Incipit: |
f. 12r, lines 8–11: ādau karmaprasaṁgāt kalayati kaluṣāṁ mātrakukṣau sthitaṁ māṁ ta[nmu]nmutrāmedhya madhye kathayati nitarāṁ jāṭharo jātavedaḥ .. yad yad vā tatra duḥkhaṁ vyathayati nitarāṁ śakyate kena vaktuṁ kṣaṁtavyo me <'>parādhaḥ śiva śiva śiva bho śrī mahā deva śaṁbho ..1.. Note: SAKS. 1 |
Explicit: |
f. 13v, lines 5–7: karacaraṇakṛtaṁ vā kāyajaṁ karmajaṁ vā śravaṇanayanajaṁ vā mānasaṁ vāparādhaṁ .. vihitam a<vi>hitaṁ vā sarvam etat kṣamasva jaya jaya karuṇābdhe śrīmahādeva śaṁbho ..14.. Note: SAKS. 16 |
Final rubric: |
f. 13v, lines 7–8: iti śrīmatparamahaṁsaparivrājakācāryaśrīma<c>chaṁkarācāryaviravitaṁ aparādhastotraṁ saṁpūrṇaṁ .. |
Colophon: | None |
Note: | The final rubric attributes the work to Paramahaṁsaparivrājakācārya Śaṁkarācārya, which may be a title either of the original [{]śaṅkara[}], or of any one of the directors of the four seats of spiritual knowledge that trace their origin to his disciples. |
Locus: | ff. 13v–14r (complete) |
Part: | Hanumantadvādaśanāmastotra |
Incipit: |
f. 13v, lines 8–10: manojavaṁ mā[o]rutatulyavegaṁ .. jiteṁdriyaṁ buddhimatāṁ variṣṭaṁ .. vātātmajaṁ vānarayūthamukhyaṁ śrīrāma dūtaṁ śaraṇaṁ prapadye ..1.. |
Explicit: |
f. 14r, lines 1–2: etāni dvādaśanāmāni kapīṁdrasya mahātmanaḥ .. svāpa prabodhe ca yātrākāle viśeṣataḥ ..4.. tasya rogabhayaṁ nāsti sarvatra vijayībhavet .. .. |
Final rubric: |
f. 14r, lines 2–3: i ti hanumaṁtadvādaśanāmastotra sa[āpta]māptaḥ .. |
Colophon: | None |
Note: | Since the work recites the 12 names of Hanumat, it would correctly be named Hanumaddvādaśanāmastotra. |
Locus: | ff. 14r–14v (complete) |
Part: | Nāmopaniṣad |
Incipit: |
f. 14r, lines 4–6:
dvāpārāṁtenārado brahmāṇaṁ prati jagāma ..
kathaṁ nu bhagavan gāṁ pa
|
Explicit: |
f14r-f14v:
yadāsya ṣoḍaśakasya sārdhatri
|
Final rubric: |
f. 14v, lines 3–4: iti nāmo paniṣatsamāptaṁ .. |
Colophon: | None |
Note: | The explicit end with the final rubric of the Atharvaṇopaniṣad thereby indicating that the Nāmopaniṣad may consist of an extract or retelling of the Atharvaṇopaniṣad. |
Locus: | ff. 14v–15v (complete) |
Part: | Gaṅgāṣṭakastotra |
Incipit: |
f. 14v, lines 5–6:
śrīgaṇeśāya namaḥ ..
mātuḥ śailasutā sapatnavasudhā śṛṁgārahārāvaḷī svargāro
|
Explicit: |
f. 15v, lines 1–3: gaṁgāṣṭa!ka!<>kaṁ paṭhati yaḥ prayataḥ prabhāte vālmīkinā viracitaṁ śubhadaṁ ma nuṣyaḥ .. prakṣālya gātrakalikalmaṣapaṁkam āśu mākṣaṁ labhet patati naiva naro bhavā bdhau .. ..9.. |
Final rubric: |
f. 15v, line 3: iti vālmi[ī]kīviracitaṁ gaṁgāṣṭakastotraṁ saṁpūrṇaṁ .. |
Colophon: | None |
Locus: | f. 15v (complete) |
Part: | Navārṇavajapa |
Incipit: |
f. 15v, lines 5–9:
!a!<ā>camya .. prāṇān āyamya .. tithyādisaṁkīrtya .. evaṁ gu
|
Explicit: |
f. 16v, lines 6–7: sarvamaṁgalamāṁgalye śive sarvārthasādhake .. śaraṇye tyaṁbake gaurī nārāyaṇi namo <'>stu te ..1.. |
Final rubric: | none |
Colophon: | None |
Note: | The rubric announces the beginning of the recitation (japa) of the nine (nava) seas (arṇava). The term Navārṇavājapa used there, however, is a compound of the word japa with the plural form Navārṇavāḥ which has lost its final visarga due to sandhi. The title added in the margin on f. 15v and f. 16v is Navārṇavajapa. |
Form: | Folia |
Material: | European paper with watermarks |
Watermark: | A crown as in Ms. Coll. 390, Items 2184 and 2352. |
Extent: | 15 |
Dimension: | 10.2 x 20.6 cm |
Collation: | Single folios. |
Condition: | Excellent, but for the missing f. 8. Slightly browned edges. |
Binding: | Unbound. |
Layout: | Written in 10-11 lines per page. |
Hand 1: | A different hand has written a collective title on the f. 1r and the titles of each work in the upper left margin on nearly every page. |
Additions: |
Mistakes covered over with yellow. Some Marginal corrections. |
Color: | Mistakes covered over with yellow. |
Origin: | The colophon states that the manuscript was completed on the 4th tithi of the dark fortnight in the month of māgha in the year 1711, called saumya, of the śaka era, which corresponds to Wednesday, 3 February 1790 A.D.. In addition, the beginning of the colophon states that the manuscript was written, which usually means copied but here may mean compiled as well, by {A}pana, son of {g}ovinda {B}awwa, the recitation teacher. |
Acquisition: |
David Nelson (2000: 203) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:
“ The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet. Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892–1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown. ” |
SubjectLC: | Manuscripts, Sanskrit – 18th century. |
SubjectLC: | Manuscripts – India – 18th century. |
SubjectLC: | Siva – Hindu deity. |
SubjectLC: | Hindu hymns – Sanskrit. |
SubjectSL: | Mahābhārata |
asya śrīśanaiścarastotramahāmaṁtrasya .. kaśyapa ṛṣiḥ
Line 4:
anuṣṭup chaṁdaḥ ..
maṁdagatiḥ saurir devatā ..
śaṁ bījaṁ ..
naṁ śaktiḥ ..
kṛṣṇavarṇam iti kīlakaṁ ..
Line 5:
śanaiścaraprasādasi<d>dhyarthaṁ jape viniyogaḥ ..
õ śanaiścarāya aṁguṣṭhābhyāṁ namaḥ ..
asya śrībhagavadgītāsāramālāmaṁtrottamasya .. śrībhagavān veda
Line 4: vyāsaṛṣiḥ ..
anuṣṭu!pā!dinānā chaṁdāsi .. śrīkṛṣṇaḥ paramātmā devatā ..
śrīkrṣṇaprī
Line 5: tyarthe jape viniyogaḥ
dvāpārāṁtenārado brahmāṇaṁ prati jagāma ..
kathaṁ nu bhagavan gāṁ pa
Line 5: ryaṭan kaliṁ saṁtareyam iti ..
sa hovāca
sādhu puṣṭo <'>smi sarvaśrutirahasyaṁ gopyaṁta chṛ
Line 6: ṇu ..
yadāsya ṣoḍaśakasya sārdhatri
f.14v
Line 1: koṭir japati tadā brahmahatyās tarati vīrahatyās tarati nirharaty anyāni suvarṇasteyavṛṣalīga
Line 2: manamaithunāni pitror devānaṁ manuṣyāṇām ṛṇānapakaraṇāt svasvadharmakarmaparityāgapāpā
Line 3: t sadyaḥ śucitām āpnuyāt sadyo mucyate
ity atharvaṇopaniṣat samāptaṁ ..
śrīgaṇeśāya namaḥ ..
mātuḥ śailasutā sapatnavasudhā śṛṁgārahārāvaḷī svargāro
Line 6: haṇa vaijayaṁti bhavatīṁ bhāgīrathīṁ prārthaye ..
!a!<ā>camya .. prāṇān āyamya .. tithyādisaṁkīrtya .. evaṁ gu
Line 6: ṇaviśeṣeṇa viśiṣṭāyāṁ puṇyatithau mama sakaḷakuṭuṁbāṇāṁ sabhāryāṇāṁ saputrāṇāṁ
Line 7: kṣemasthairyaāyuṣyaārogyaaiśvaryaprāptyarthaṁ sarvaa!bhi!<bhī>ṣṭasakalamanoratha
Line 8: si<d>dhyarthaṁ śrīmahākāḷīśrīmahālakṣmīśrīmahāsarasvatīprītyarthaṁ navārṇavā
Line 9: japākhyaṁ kariṣye ..
Record revised: | 26 February 2012 |
---|