Manuscript Identifiers

Collection:Indic Manuscripts
Item:33
Repository:John Hay Library
Institution:Brown University
Location:Providence, Rhode Island, United States of America
Catalog:Poleman
Item:814

Contents

Work 1

Locus:f. 1-216 (complete)
Author:kṛṣṇa dvaipāyana vyāsa
Title:mahābhārata
Part:ādiparvan
Cover rubric: left side of cover:
Sanscrit Mahabharata.
1. Audi Parvam
Cover rubric: right side of cover:
saṃskṛtamahābhāratamu
1. ādiparvamu
Incipit: f. 1r, line 1:
vāgiśāvyās sumanasas sarvārdhānām upakrame |
yān natvā kṛtakṛtyā stus taṃ nnamāmi gajānanaṃ |
Note: (Ahlborn) Should be: vāgīśādyāḥ sumanasas sarvārthānām upakrame | yaṃ natvā kṛtakṛtyās syus taṃ namāmi gajānanam ||
pārāśrv|acaḥssarojam amalaṃ nitārdhagaṃdhotkaluṃ
nānākhyānakakesaraṃ harikadhāsadbānunābodhitaṃ f. 1r, lines 9-10:
ugraśravās sūti paurāṇiko naimiśāraṅye śaunakasya kulapater dvādaśavārṣike satrapravatramane samā | sukhāsinān abhyagacchad brahmarṣin śaṃsitavratān |
vinayāvanato bhūtvā kadācit sūtanandanaḥ
(MBh. 1.1.2)
Explicit: f. 216v, lines 3-4:
vaiśaṃ | evaṃ tau samanujñātau pāvakena mahātmanā |
arjuno vāsudevaś ca dānavaś ca mayas tathā | parikramya tataḥ sarve trayo pi bharatarṣabha |
ramaṇīye nadīkūle sahitāḥ samupāviśan
(MBh. 1.225.18-19)
Final rubric: f. 216v, lines 4-6:
brahmaṇakavedavedinaḥ | tāskajayattadāśratā svarṇabharaṇabhūṣaṇaiḥ | varcadvelabrāhmaṇebhyaśrabhājanaṃ canadaśri|ṇaṃśraṇuāditham ādiparvamukhyaṃ tadhādi yaḥ parati viśuddhabuddhiḥ saṃprāpnoti paraṃ sukhaṃ nṛtokenāraṃgatya paramasukhatāṃ prāpnuyād vipramukhyaḥ || iti śrīmahābhārate śatasahasravaiyyāśikyāṃ sahitāyām ādiparvaṇy ekapaṃcrāśaduttaradviśatatamodhyāhaḥ
Colophon: f. 216v, line 7:
śrīśrīśrīśrīśrījeyunū || śunu | kṛtā nāma sa || ādinela 20 tedi ādiparvaṃvrā?s risamāptamukarakkatamadarādhaṃ kṣattam arhaṃtti saṃtaḥ ||
Language:Sanskrit in Telugu script

Physical description

Form:folia
Material:palm leaf
Extent:221
Dimension:5 x 50 cm
Foliation: formula: [i-iii], 1-216, [iv-v]
Condition:Good condition; browned leaves; minimal fraying at the edges; a few cracked and split leaves that don't interfere with legibility; occassional worm holes that can create lacunae; Folio 79 is completely broken off three inches on left side but with complete text still available; Some loss of text due to water damage and mold. Completely inked
Binding: Wooden covers Tying cord and a metal peg through lateral holes
Condition: good.

Decoration

Illustration:flowers in some left margins

History

Acquisition: (Stuart C. Sherman (1977: 79)) describes the acquisition of the Indic manuscripts in the Brown University Library as follows:

Indic Manuscripts

A collection of fifty-three codices (not after 1800) in Burmese, Cambodian, Telugu Skandhas, Bengali, and Sinhalese script on palm leaves with lacquered wood covers tied with cords. Subjects include Buddhist canon, Pālī grammar and lexicons, Epics, Dance, Drama, and a treatise on midwifery and diseases of women. Recorded in ( A Census of Indic Manuscripts in the United States and Canada, by Horace I. Poleman, New Haven: American Oriental Society, 1938. ) Register available.

Gift of Baptist missionaries to Burma, among whom was Adoniram Judson Brown Class of 1807, who first translated the Bible into Burmese.

Facsimile

page1.png
page2.png

Transcription

f. 1r.l1:
śrīmahāgaṇapataye namaḥ || vāgiśāvyās sumanasas sarvārdhānām upakrame |
yā nnatvā kṛtakṛtyā stus taṃ nnamāmi gajānanaṃ |
Note: (Ahlborn) Should be: vāgīśādyaḥ sumanasas sarvārthānām upakrame | yaṃ natvā kṛtakṛtyās syus taṃ namāmi gajānanam ||
pārāśrv|acaḥssarojam amalaṃ nitārdhagaṃdhotkaluṃ
nānākhyānakakesaraṃ harikadhāsadbānunābodhitaṃ
f. 1r.l9:
ugraśravās sūti paurāṇiko naimiśāraṅye śaunakasya kulapater dvādaśavārṣike satrapravatramane
samā | sukhāsinān abhyagacchad brahmarṣin śaṃsitavratān |
vinayāvanato bhūtvā kadācit sūtanandanaḥ ...
(MBh. 1.1.2)
f. 216v.l3-4:
... vaiśaṃ | evaṃ tau samanujñātau pāvakena mahātmanā |
arjuno vāsudevaś ca dānavaś ca mayas tathā | parikramya tataḥ sarve trayo pi bharatarṣabha |
ramaṇīye nadīkūle sahitāḥ samupāviśan
(MBh. 1.225.18-19)
Line 216v.l4-6:
brahmaṇakavedavedinaḥ | tāskajayattadāśratā svarṇabharaṇabhūṣaṇaiḥ | varcadvelabrāhmaṇebhyaś ra bhājanaṃ canadaśri|ṇaṃśraṇuāditham ādiparvamukhyaṃ tadhādi yaḥ parati viśuddhabuddhiḥ saṃprāpnoti paraṃ sukhaṃ nṛto kenāraṃ gatya paramasukhatāṃ prāpnuyād vipramukhyaḥ || iti śrīmahābhārate śatasahasravaiyyāśikyāṃ sahitāyām ādiparvaṇy ekapaṃcrāśaduttaradviśatatamodhyāhaḥ
f. 216v.l7:
śrīmannārāyaṇārpaṇam astu || śrīśrīśrīśrīśrījeyunū || śunu | kṛtā nāma sa || ādinela 20 tedi ādiparvaṃvrā?s risamāptamukarakkatamadarādhaṃ kṣattam arhaṃtti saṃtaḥ ||
Record revised:???date mo.??? 2010