Form: | Folia |
Material: | Country-made paper. |
Extent: | 242 folia |
Dimension: | 13.8 x 26.8 cm (h x w) |
Foliation: | Each folio is virtually enumerated half of the Hindu-Arabic numeral that appears on its verso in the lower right hand corner in pencil by a modern hand. |
Formula: | (inferred) 1–242 |
Foliation: | Foliated sometimes in the upper left and sometimes in the lower right hand margins on the verso of folios inconsistently. Some gaps in the numbering of the original hand are filled in by a second hand in the upper right margin. Number 33 is skipped while the text is continuous. Numbers 69–92 are not written but number 93 is written in the expected sequence after which this enumeration ceases. A new enumeration begins each chapter in the upper left margin of the verso of each folio beginning in foreign adhyāya 14, i.e. II:1–12 foreign adhyāya 14; III:1–10 foreign adhyāya 15; IV:1–9 foreign adhyāya 16; V:1–15 foreign adhyāya 17; VI:1–35 foreign adhyāya 18. The sixth folio in foreign adhyāya 16 was upside down when numbered. |
Formula: | (original) I: 1–32, 34–68, [69–92], 93, [94–162]; II: 1–12; III: 1–10; IV:1–9; V:1–15; VI:1–35 |
Signatures: | gī0 ṭī0 appears above the folio number in the upper left margin on the verso of several folios in the first numbering system: (inferred foliation scheme) f. 1v, (inferred foliation scheme) f. 8v, but consistently in the rest. The abbreviation a0 followed by the adhyāya number usually appears in the upper right margin on the verso beginning on (inferred foliation scheme) f. 14v, even where the number is not written. |
Foliation: | Each page was numbered continuously in Hindu-Arabic numerals in the lower right hand corner in pencil by a modern hand, probably just prior to imaging date 11 June 2010 . |
Formula: | (modern) 1–484 |
Collation: | Single folia |
Condition: | Excellent. |
Binding: |
Unbound
|
Seal: |
A circular stamp at the right of (inferred foliation scheme) f. 1r reads Library University Pennsylvania.
|
Layout: | Written in 7–11 lines per page in hourglass format. The base text is written indented between the commentary written above and below it. Text sometimes continued into the margin. |
Transcription (text structure)
Mūla:
Parvan 6:
<...>
Adhyāya 23:
dhṛtarāṣṭra uvāca ..
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ ..
māmakāḥ pāṁḍavāś caiva kim akurvata saṁjaya ..1..
(Anuṣṭubh)
(
BhG. 1.1
= MBh. 6.23.1
)
<...>
<...>
Adhyāya 40:
<...>
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ ..
tatra śrīr vijayo bhūtir dhruvā nītir matir mama ..78..
(
BhG. 18.78
= MBh. 6.40.78
)
(Anuṣṭubh)
iti śrīmahābhārate bhīṣmaparvaṇi bha(ga)vadgītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śrīkṛṣṇārjunasaṁvāde mokṣasaṁnyāsayogo nāma aṣṭādaśo dhyāyaḥ ..18..
samāpteyaṁ gītā ..
<...>
Commentary:
Parvan 6:
<...>
Adhyāya 23:
śrīgaṇeśāya namaḥ ..
śrībhagavate vāsu[vāde](devā)ya namaḥ ..
śeṣāśeṣamukhavyākhyācāturyaṁ tv ekacakrataḥ ..
dadhāna madbhutaṁ vaṁde paramānaṁdamādhavaṁ 1
(Anuṣṭubh)
śrīmādhavaṁ
praṇamyo mādhavaṁ viśveśam ādarāt ..
tadbhaktiyaṁtritaḥ kurve gītāvyākhyāṁ subodhinīṁ 2
(Anuṣṭubh)
<...>
<...>
tatra tāvad dharmakṣetre ityādinā viṣīdannidam abravīd ity aṁte graṁthena śrīkṛṣṇārjunasaṁvādaprastāvāya kathā nirūpyate ..
<...>
<...>
<...>
Adhyāya 40:
<...>
<...>
svapragalbhya balād viloḍya bhagavadbhītās tadaṁtargataṁ
tatvaṁ prepsur apaiti kiṁ gurukṛpā pīyūṣadṛṣṭiṁ vinā ..
aṁbusvāṁ jalinā
nirasya jaladher āditsuraṁtamaṇī ..
nāvartteṣu nakiṁ nimajjati janaḥ satkarṇadhāraṁ vinā ..3..
(Śārdūlavikrīḍita)
iti subodhinyāṁ śrīdharasvāmiviracitāyāṁ aṣṭādaśa ..18..
End:
ślokaikaṁ dhṛ[tā](ta)rāṣṭrasya nava du<r>yodhanasya ca
dvātriṁśat saṁjayasyoktā vedāṣṭāv arjunasya ca ..1..
(Anuṣṭubh)
jñānāvabodho vedābdhipaṁca keśavanirmitāḥ ..
gītāgraṁthapramāṇaṁ syād evaṁ saptaśatāni ca ..2..
(Anuṣṭubh)
<...>
Transcription (manuscript layout)
<...>
f.2v
Line 1:
dhṛtarāṣṭra uvāca ..
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ ..
māmakāḥ pāṁḍavā
Line 2: ś caiva kim akurvata saṁjaya ..1..
<...>
<...>
f.241r
Line 1:
<...>
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ ..
f.241v
Line 1:
tatra śrīr vijayo bhūtir dhruvā nītir matir mama ..78..
f.242v
Line 1:
iti śrīmahābhārate bhīṣmaparvaṇi bha(ga)vadgītāsūpaniṣatsu brahmavidyāyāṁ yo
Line 2: gaśāstre śrīkṛṣṇārjunasaṁvāde mokṣasaṁnyāsayogo nāma aṣṭādaśo dhyāyaḥ ..
Line 3: 18..
samāpteyaṁ gītā ..
<...>
<...>
f.1v
Line 1:
śrīgaṇeśāya namaḥ ..
śrībhagavate vāsu[vāde](devā)ya namaḥ ..
śeṣāśeṣamukhavyākhyā
Line 2: cāturyaṁ tv ekacakrataḥ ..
dadhāna madbhutaṁ vaṁde paramānaṁdamādhavaṁ 1
śrīmādhavaṁ
Line 3: praṇamyo mādhavaṁ viśveśam ādarāt ..
tadbhaktiyaṁtritaḥ kurve gītāvyākhyāṁ su
Line 4: bodhinīṁ 2
<...>
f.2r
Line 4:
<...>
tatra tāvad dharmakṣetre ityādi
Line 5: nā viṣīdannidam abravīd ity aṁte graṁthena śrīkṛṣṇārjunasaṁvādaprastāvāya kathā nirū
Line 6: pyate ..
<...>
<...>
<...>
<...>
f.242r
Line 9:
<...>
svapragalbhya balād viloḍya bhagava
f.242v
Line 1: dbhītās tadaṁtargataṁ
tatvaṁ prepsur apaiti kiṁ gurukṛpā pīyūṣadṛṣṭiṁ vinā ..
aṁbusvāṁ jalinā
Line 2: nirasya jaladher āditsuraṁtamaṇī ..
nāvartteṣu nakiṁ nimajjati janaḥ satkarṇadhāraṁ vi
Line 3: nā ..3..
iti subodhinyāṁ śrīdharasvāmiviracitāyāṁ aṣṭādaśa ..18..
f.180r
Line 1:
ślokaikaṁ dhṛ[tā](ta)
Line 4: rāṣṭrasya nava duyodhanasya ca
dvātriṁśat saṁjayasyoktā vedāṣṭāv arjunasya ca ..1..
jñānā
Line 5: vabodho vedābdhipaṁca keśavanirmitāḥ ..
gītāgraṁthapramāṇaṁ syād evaṁ saptaśatāni ca ..
Line 6: 2..
<...>