12047001  janamejaya uvāca
12047001a śaratalpe śayānas tu bharatānāṃ pitāmahaḥ
12047001c katham utsṛṣṭavān dehaṃ kaṃ ca yogam adhārayat
12047002  vaiśaṃpāyana uvāca
12047002a śṛṇuṣvāvahito rājañ śucir bhūtvā samāhitaḥ
12047002c bhīṣmasya kuruśārdūla dehotsargaṃ mahātmanaḥ
12047003a nivṛttamātre tv ayana uttare vai divākare
12047003c samāveśayad ātmānam ātmany eva samāhitaḥ
12047004a vikīrṇāṃśur ivādityo bhīṣmaḥ śaraśataiś citaḥ
12047004c śiśye paramayā lakṣmyā vṛto brāhmaṇasattamaiḥ
12047005a vyāsena vedaśravasā nāradena surarṣiṇā
12047005c devasthānena vātsyena tathāśmakasumantunā
12047006a etaiś cānyair munigaṇair mahābhāgair mahātmabhiḥ
12047006c śraddhādamapuraskārair vṛtaś candra iva grahaiḥ
12047007a bhīṣmas tu puruṣavyāghraḥ karmaṇā manasā girā
12047007c śaratalpagataḥ kṛṣṇaṃ pradadhyau prāñjaliḥ sthitaḥ
12047008a svareṇa puṣṭanādena tuṣṭāva madhusūdanam
12047008c yogeśvaraṃ padmanābhaṃ viṣṇuṃ jiṣṇuṃ jagatpatim
12047009a kṛtāñjaliḥ śucir bhūtvā vāgvidāṃ pravaraḥ prabhum
12047009c bhīṣmaḥ paramadharmātmā vāsudevam athāstuvat
12047010a ārirādhayiṣuḥ kṛṣṇaṃ vācaṃ jigamiṣāmi yām
12047010c tayā vyāsasamāsinyā prīyatāṃ puruṣottamaḥ
12047011a śuciḥ śuciṣadaṃ haṃsaṃ tatparaḥ parameṣṭhinam
12047011c yuktvā sarvātmanātmānaṃ taṃ prapadye prajāpatim
12047012a yasmin viśvāni bhūtāni tiṣṭhanti ca viśanti ca
12047012c guṇabhūtāni bhūteśe sūtre maṇigaṇā iva
12047013a yasmin nitye tate tantau dṛḍhe srag iva tiṣṭhati
12047013c sadasadgrathitaṃ viśvaṃ viśvāṅge viśvakarmaṇi
12047014a hariṃ sahasraśirasaṃ sahasracaraṇekṣaṇam
12047014c prāhur nārāyaṇaṃ devaṃ yaṃ viśvasya parāyaṇam
12047015a aṇīyasām aṇīyāṃsaṃ sthaviṣṭhaṃ ca sthavīyasām
12047015c garīyasāṃ gariṣṭhaṃ ca śreṣṭhaṃ ca śreyasām api
12047016a yaṃ vākeṣv anuvākeṣu niṣatsūpaniṣatsu ca
12047016c gṛṇanti satyakarmāṇaṃ satyaṃ satyeṣu sāmasu
12047017a caturbhiś caturātmānaṃ sattvasthaṃ sātvatāṃ patim
12047017c yaṃ divyair devam arcanti guhyaiḥ paramanāmabhiḥ
12047018a yaṃ devaṃ devakī devī vasudevād ajījanat
12047018c bhaumasya brahmaṇo guptyai dīptam agnim ivāraṇiḥ
12047019a yam ananyo vyapetāśīr ātmānaṃ vītakalmaṣam
12047019c iṣṭvānantyāya govindaṃ paśyaty ātmany avasthitam
12047020a purāṇe puruṣaḥ prokto brahmā prokto yugādiṣu
12047020c kṣaye saṃkarṣaṇaḥ proktas tam upāsyam upāsmahe
12047021a ativāyvindrakarmāṇam atisūryāgnitejasam
12047021c atibuddhīndriyātmānaṃ taṃ prapadye prajāpatim
12047022a yaṃ vai viśvasya kartāraṃ jagatas tasthuṣāṃ patim
12047022c vadanti jagato 'dhyakṣam akṣaraṃ paramaṃ padam
12047023a hiraṇyavarṇaṃ yaṃ garbham aditir daityanāśanam
12047023c ekaṃ dvādaśadhā jajñe tasmai sūryātmane namaḥ
12047024a śukle devān pitṝn kṛṣṇe tarpayaty amṛtena yaḥ
12047024c yaś ca rājā dvijātīnāṃ tasmai somātmane namaḥ
12047025a mahatas tamasaḥ pāre puruṣaṃ jvalanadyutim
12047025c yaṃ jñātvā mṛtyum atyeti tasmai jñeyātmane namaḥ
12047026a yaṃ bṛhantaṃ bṛhaty ukthe yam agnau yaṃ mahādhvare
12047026c yaṃ viprasaṃghā gāyanti tasmai vedātmane namaḥ
12047027a ṛgyajuḥsāmadhāmānaṃ daśārdhahavirākṛtim
12047027c yaṃ saptatantuṃ tanvanti tasmai yajñātmane namaḥ
12047028a yaḥ suparṇo yajur nāma chandogātras trivṛcchirāḥ
12047028c rathaṃtarabṛhatyakṣas tasmai stotrātmane namaḥ
12047029a yaḥ sahasrasave satre jajñe viśvasṛjām ṛṣiḥ
12047029c hiraṇyavarṇaḥ śakunis tasmai haṃsātmane namaḥ
12047030a padāṅgaṃ saṃdhiparvāṇaṃ svaravyañjanalakṣaṇam
12047030c yam āhur akṣaraṃ nityaṃ tasmai vāgātmane namaḥ
12047031a yaś cinoti satāṃ setum ṛtenāmṛtayoninā
12047031c dharmārthavyavahārāṅgais tasmai satyātmane namaḥ
12047032a yaṃ pṛthagdharmacaraṇāḥ pṛthagdharmaphalaiṣiṇaḥ
12047032c pṛthagdharmaiḥ samarcanti tasmai dharmātmane namaḥ
12047033a yaṃ taṃ vyaktastham avyaktaṃ vicinvanti maharṣayaḥ
12047033c kṣetre kṣetrajñam āsīnaṃ tasmai kṣetrātmane namaḥ
12047034a yaṃ dṛgātmānam ātmasthaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ
12047034c prāhuḥ saptadaśaṃ sāṃkhyās tasmai sāṃkhyātmane namaḥ
12047035a yaṃ vinidrā jitaśvāsāḥ sattvasthāḥ saṃyatendriyāḥ
12047035c jyotiḥ paśyanti yuñjānās tasmai yogātmane namaḥ
12047036a apuṇyapuṇyoparame yaṃ punarbhavanirbhayāḥ
12047036c śāntāḥ saṃnyāsino yānti tasmai mokṣātmane namaḥ
12047037a yo 'sau yugasahasrānte pradīptārcir vibhāvasuḥ
12047037c saṃbhakṣayati bhūtāni tasmai ghorātmane namaḥ
12047038a saṃbhakṣya sarvabhūtāni kṛtvā caikārṇavaṃ jagat
12047038c bālaḥ svapiti yaś caikas tasmai māyātmane namaḥ
12047039a sahasraśirase tasmai puruṣāyāmitātmane
12047039c catuḥsamudraparyāyayoganidrātmane namaḥ
12047040a ajasya nābhāv adhyekaṃ yasmin viśvaṃ pratiṣṭhitam
12047040c puṣkaraṃ puṣkarākṣasya tasmai padmātmane namaḥ
12047041a yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasaṃdhiṣu
12047041c kukṣau samudrāś catvāras tasmai toyātmane namaḥ
12047042a yugeṣv āvartate yo 'ṃśair dinartvanayahāyanaiḥ
12047042c sargapralayayoḥ kartā tasmai kālātmane namaḥ
12047043a brahma vaktraṃ bhujau kṣatraṃ kṛtsnam ūrūdaraṃ viśaḥ
12047043c pādau yasyāśritāḥ śūdrās tasmai varṇātmane namaḥ
12047044a yasyāgnir āsyaṃ dyaur mūrdhā khaṃ nābhiś caraṇau kṣitiḥ
12047044c sūryaś cakṣur diśaḥ śrotre tasmai lokātmane namaḥ
12047045a viṣaye vartamānānāṃ yaṃ taṃ vaiśeṣikair guṇaiḥ
12047045c prāhur viṣayagoptāraṃ tasmai goptrātmane namaḥ
12047046a annapānendhanamayo rasaprāṇavivardhanaḥ
12047046c yo dhārayati bhūtāni tasmai prāṇātmane namaḥ
12047047a paraḥ kālāt paro yajñāt paraḥ sadasatoś ca yaḥ
12047047c anādir ādir viśvasya tasmai viśvātmane namaḥ
12047048a yo mohayati bhūtāni sneharāgānubandhanaiḥ
12047048c sargasya rakṣaṇārthāya tasmai mohātmane namaḥ
12047049a ātmajñānam idaṃ jñānaṃ jñātvā pañcasv avasthitam
12047049c yaṃ jñānino 'dhigacchanti tasmai jñānātmane namaḥ
12047050a aprameyaśarīrāya sarvato 'nantacakṣuṣe
12047050c apāraparimeyāya tasmai cintyātmane namaḥ
12047051a jaṭine daṇḍine nityaṃ lambodaraśarīriṇe
12047051c kamaṇḍaluniṣaṅgāya tasmai brahmātmane namaḥ
12047052a śūline tridaśeśāya tryambakāya mahātmane
12047052c bhasmadigdhordhvaliṅgāya tasmai rudrātmane namaḥ
12047053a pañcabhūtātmabhūtāya bhūtādinidhanātmane
12047053c akrodhadrohamohāya tasmai śāntātmane namaḥ
12047054a yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataś ca yaḥ
12047054c yaś ca sarvamayo nityaṃ tasmai sarvātmane namaḥ
12047055a viśvakarman namas te 'stu viśvātman viśvasaṃbhava
12047055c apavargo 'si bhūtānāṃ pañcānāṃ parataḥ sthitaḥ
12047056a namas te triṣu lokeṣu namas te paratastriṣu
12047056c namas te dikṣu sarvāsu tvaṃ hi sarvaparāyaṇam
12047057a namas te bhagavan viṣṇo lokānāṃ prabhavāpyaya
12047057c tvaṃ hi kartā hṛṣīkeśa saṃhartā cāparājitaḥ
12047058a tena paśyāmi te divyān bhāvān hi triṣu vartmasu
12047058c tac ca paśyāmi tattvena yat te rūpaṃ sanātanam
12047059a divaṃ te śirasā vyāptaṃ padbhyāṃ devī vasuṃdharā
12047059c vikrameṇa trayo lokāḥ puruṣo 'si sanātanaḥ
12047060a atasīpuṣpasaṃkāśaṃ pītavāsasam acyutam
12047060c ye namasyanti govindaṃ na teṣāṃ vidyate bhayam
12047061a yathā viṣṇumayaṃ satyaṃ yathā viṣṇumayaṃ haviḥ
12047061c yathā viṣṇumayaṃ sarvaṃ pāpmā me naśyatāṃ tathā
12047062a tvāṃ prapannāya bhaktāya gatim iṣṭāṃ jigīṣave
12047062c yac chreyaḥ puṇḍarīkākṣa tad dhyāyasva surottama
12047063a iti vidyātapoyonir ayonir viṣṇur īḍitaḥ
12047063c vāgyajñenārcito devaḥ prīyatāṃ me janārdanaḥ
12047064a etāvad uktvā vacanaṃ bhīṣmas tadgatamānasaḥ
12047064c nama ity eva kṛṣṇāya praṇāmam akarot tadā
12047065a abhigamya tu yogena bhaktiṃ bhīṣmasya mādhavaḥ
12047065c traikālyadarśanaṃ jñānaṃ divyaṃ dātuṃ yayau hariḥ
12047066a tasminn uparate śabde tatas te brahmavādinaḥ
12047066c bhīṣmaṃ vāgbhir bāṣpakaṇṭhās tam ānarcur mahāmatim
12047067a te stuvantaś ca viprāgryāḥ keśavaṃ puruṣottamam
12047067c bhīṣmaṃ ca śanakaiḥ sarve praśaśaṃsuḥ punaḥ punaḥ
12047068a viditvā bhaktiyogaṃ tu bhīṣmasya puruṣottamaḥ
12047068c sahasotthāya saṃhṛṣṭo yānam evānvapadyata
12047069a keśavaḥ sātyakiś caiva rathenaikena jagmatuḥ
12047069c apareṇa mahātmānau yudhiṣṭhiradhanaṃjayau
12047070a bhīmaseno yamau cobhau ratham ekaṃ samāsthitau
12047070c kṛpo yuyutsuḥ sūtaś ca saṃjayaś cāparaṃ ratham
12047071a te rathair nagarākāraiḥ prayātāḥ puruṣarṣabhāḥ
12047071c nemighoṣeṇa mahatā kampayanto vasuṃdharām
12047072a tato giraḥ puruṣavaras tavānvitā; dvijeritāḥ pathi sumanāḥ sa śuśruve
12047072c kṛtāñjaliṃ praṇatam athāparaṃ janaṃ; sa keśihā muditamanābhyanandata
12048001  vaiśaṃpāyana uvāca