Origin: | The colophon states that the manuscript was completed on the fourth tithi of the dark fortnight in the month of mārgaśīrṣa in the year 1899 of the saṁvat era, which corresponds with 21 December 1842 A.D. for the recitation of BagavaddAsa.
|
Acquisition: |
David Nelson (2000: 203) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows:
“
The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from
India, there are also a number of manuscripts from
Burma,
Thailand,
Sri Lanka, and
Tibet.
Some of the manuscripts had been acquired in chance fashion by the
Library and the
University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892–1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the
Faculty Research Fund, and the
Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in
India, between 1930 and 1935, under the direction of Professor W. Norman Brown.
”
|
Transcription (Manuscript Layout)
f.1r
Line 1:
pustu bhāgavatasaptamaskaṁdhaḥ patrā 41
f.1v
Line 1:
śrīmate rāmānujāya namaḥ
rājovāca
samaḥ priyaḥ śuhṛdbrahman bhūtānāṁ bhagavān svayaṁ
indrasyārthe kathaṁ daityān a
Line 2: vadhīd viṣamo yathā 1
[
f.10v
Line 9:
[
āsī<ṇaḥ paryaṭannaśnan śayānaḥ prapiban bruvan .>
[missing 1 leaf, Folio 11, containing
BhP. 7.4.38a–41b, is missing. The fact that fewer than 3.5 stanzas are missing, while the folia average about 15 stanzas, is explained by the change in hand and paper: the manuscript is a composite of sections written by different hands.]
f.12r
Line 1:
<kvacidutpalakastūṣṇīm āste saṁsparśanirvṛtaḥ>
aspaṁdapraṇayānaṁdasalilāmīlitekṣaṇaḥ ..41
[
f.40r
Line 2:
[
iti dākṣāyaṇīnāṁ te pṛthagvaṁ
Line 3: śā prakīrtitāḥ
devāsuramanuṣyādyā lokā yatra carācarā 81
iti śrībhā
Line 4: gavate mahāpurāṇe saptamaskaṁdhe sadācāranirṇayo nāma paṁcadaśo dhyāyaḥ
Line 5: 15
miti māghasraḥ vadi 4 saṁvata 1899 kā liṣitaṁ bhagavaddāsapāṭhā
Line 6: rthaṁ
śrīrāma rāma rāma rāma
śubham a[stu]stu
kalyāṇa!r a!<m a>stu
śrīrāma śrīrāma
f.40v
Line 1:
tisvarociṣā 27 ātmanā trivṛtā cedaṁ
Transcription (Verse Structure)
pustu bhāgavatasaptamaskaṁdhaḥ patrā 41
śrīmate rāmānujāya namaḥ
rājovāca
samaḥ priyaḥ śuhṛdbrahman bhūtānāṁ bhagavān svayaṁ
indrasyārthe kathaṁ daityān a
vadhīd viṣamo yathā 1
BhP.7.1.1
...
āsī<ṇaḥ paryaṭannaśnan śayānaḥ prapiban bruvan .>
BhP. 7.4.38
...
<kvacidutpalakastūṣṇīm āste saṁsparśanirvṛtaḥ>
aspaṁdapraṇayānaṁdasalilāmīlitekṣaṇaḥ ..41
BhP. 7.4.41
...
iti dākṣāyaṇīnāṁ te pṛthagvaṁ
śā prakīrtitāḥ
devāsuramanuṣyādyā lokā yatra carācarā 81
BhP. 7.15.80
BhP. 7.15.53 has three lines in the digital edition while this manuscript repeats the last line of the 7.15.52 followed by the first line of verse 53 as verse 53 and numbers the last two lines 54.
iti śrībhā
gavate mahāpurāṇe saptamaskaṁdhe sadācāranirṇayo nāma paṁcadaśo dhyāyaḥ
15
miti māghasraḥ vadi 4 saṁvata 1899 kā liṣitaṁ bhagavaddāsapāṭhā
rthaṁ
śrīrāma rāma rāma rāma
śubham a[stu]stu
kalyāṇa!r a!<m a>stu
śrīrāma śrīrāma
tisvarociṣā 27 ātmanā trivṛtā cedaṁ