रतिर्मिथस्तुष्टिर्निर्वृत्तिर्मिथ आत्मनः।।३०।। स्मरंतः स्मारयंतश्च मिथो घौघहरं हरिं ।। भक्त्या संजातया भक्त्या
बुभ्रत्युत्पुलकां तनुं।।३१।। क्वचिद्रुदंत्यच्युतचितं तया क्वचिद् धसंति नंदंति वदंत्यलौकिकाः।। नृत्यंति
गायंत्युनुशीलयंत्यजं भवंति तूष्णीं परमेत्य निर्वृताः ।।३२।। इति भागवतान् धर्मान् शिक्षन् भक्त्यातदु
त्थया ।। नारायणपरोमायामंजस्तरति दुस्तरां ।।३३।। राजोवाच।। नारायणाभिधानस्य ब्रह्मणः परमा
त्मनः।। निष्ठामर्हथनिवक्तु यूयं हि ब्रह्मवित्तमाः।।३४।। पिप्पलायन उ.।। स्थित्युद्भवप्रलयहेतुरहेतु
रस्ययत्स्वप्नजागरसुषुप्तिषु सद्बहिश्च।। देहैंद्रियासुहृदयानि चरंति येन संजीवितानि तदवेहि पर
नरेंद्र ।।३५।। नैतन्मनो विशति वाग् उत चक्षुरात्माप्राणेंद्रियाणि च यथा अनलमर्चिषः स्वाः।। शब्दोपिबा
धकनिषेधतयात्ममूलमर्थोक्तमाह यदृतेन निषेधसिद्धिः ।।३६।। सत्वंरजस्तम इति त्रिवृदेकमादौ
सूत्रंमहानहमिति प्रवदंति जीवं।। ज्ञानक्रियार्थफलरूपतयोरुशक्तिब्रह्मैव भाति सदसच्च तयोः प
रं यत् ।।३७।। नात्माजजाननमरिष्यति नैधते सौ न क्षीयते स वनविद्व्यभिचारिणां हि।। सर्वत्र शश्व
दनपाय्युपलब्धिमात्रं प्राणो यथेंद्रिय बलेन विकल्पितं सत् ।।३८।। अंडेषु पेशिषु तरुष्वविनिश्चि
तेषु प्राणो हि जीवमुपधावति तत्र तत्र ।। सन् इंद्रियगणेह मिचप्रसुप्तेकूटस्थ आशयमृतेतदनुस्मृति
र्नः।।३९।। यर्यद्यब्जनाभचरणैषणयोरुभक्त्याचेतोमलानिविधमेद्गुणकर्मजानि।। तस्मिन्विशुद्ध
उपलभ्यत आत्मतत्वं साक्षाद्यथामलदृशोः सवितृप्रकाशः।।४०।। राजोवाच।। कर्मयोगं वदतनः पुरुषो ये
न संस्कृतः।। विधूयेहाश्रुकर्माणि नैष्कर्म्यं विंदते परं।।४१।। एवं प्रश्नमृषीन्पूर्वमपृच्छं पितुरंतिके।। नाब्रु
वन् ब्रह्मणः पुत्रास्तत्रकारणमुच्यतां।।४२।।अविर्होत्र उ०।। कर्माकर्मविकर्मति वेदवादो न लौकिकः
वेदैचेश्वरात्मत्वात्तत्रमुत्द्यंति सूरयः।।४३।। परोक्षवादो वेदो यं बालानामनुशासनं।। कर्ममोक्षायक
र्माणि विधत्तेत्द्यगदं यथा।।४४।। नाचरेत् यस्तु वेदोक्तं स्वयमज्ञो जितेन्द्रियः।। विकणात्द्यधर्मेण मृत्यो
र्मृत्युमुपैति सः।।४५।। वेदोक्तमेवकुर्वाणो निःसंगोर्पितमीश्वरे।। नैष्कर्म्या लभते सिद्धिं रोचनार्था फ
लश्रुतिः।।४६।। य आशुहृदयग्रंथिं निजिहिर्षुः परात्मनः।। विधिनोपचरेद्देवं तंत्रोक्तेन च केशवं
लब्धानुग्रह आचार्यात्तेन संदर्शितागमः।। महापुरुषमभ्यर्चेन् मूर्त्याभिमतयात्मनः।।४४।।शुचिः
संमुखमासीनः प्राणसंयमनादिभिः।। पिंडंविशोध्य संन्यासकृतरक्षोर्चयेद्धरिं।।४९।। अर्चादौ
हृदये वापि यथा लब्धोपचारकैः।। द्रव्यक्षित्यात्मलिंगानि निष्पाद्य प्रोक्ष्य चासनं।।५०।। पाद्यादी
नुपकल्प्य अथ सन्निधाप्य समाहितः।। हृदादिभिः कृतन्यासोमूलमंत्रेण चार्चयेत्।।५१।। सांगो
पांगं सपार्षादांतांतांमूर्तिंस्वमंत्रतः।। पाद्यार्घ्याचमनीयाद्यैः स्नानवासोविभूषणैः।।५२।। गं
धमाल्याक्षतस्रग्भिर्धूपदीपोपहारकैः।।सांगंसंपूज्यविधिवत्स्तवैस्स्तुत्वा नमेद्धरिं।।५३।।आ