धृतराष्ट्र
उवाच

धर्मक्षेत्रे
कुरुक्षेत्रे
समवेता
युयुत्सवः

मामकाः
पाण्डवाश्चैव
किमकुर्वत
सञ्जय



सञ्जय
उवाच
दृष्ट्वा
तु
पाण्डवानीकं
व्यूढं
दुर्योधनस्तदा

आचार्यमुपसङ्गम्य
राजा
वचनमब्रवीत्



पश्यैतां
पाण्डुपुत्राणामाचार्य
महतीं
चमूम्

व्यूढां
द्रुपदपुत्रेण
तव
शिष्येण
धीमता



अत्र
शूरा
महेष्वासा
भीमार्जुनसमा
युधि

युयुधानो
विराटश्च
द्रुपदश्च
महारथः



धृष्टकेतुश्चेकितानः
काशिराजश्च
वीर्यवान्

पुरुजित्कुन्तिभोजश्च
शैब्यश्च
नरपुंगवः



युधामन्युश्च
विक्रान्त
उत्तमौजाश्च
वीर्यवान्

सौभद्रो
द्रौपदेयाश्च
सर्व
एव
महारथाः



अस्माकं
तु
विशिष्टा
ये
तान्निबोध
द्विजोत्तम

नायका
मम
सैन्यस्य
संज्ञार्थं
तान्ब्रवीमि
ते



भवान्
भीष्मश्च
कर्णश्च
कृपश्च
समितिञ्जयः

अश्वत्थामा
विकर्णश्च
सौमदत्तिस्तथैव




अन्ये

बहवः
शूरा
मदर्थे
त्यक्तजीविताः

नानाशस्त्रप्रहरणाः
सर्वे
युद्धविशारदाः



अपर्याप्तं
तदस्माकं
बलं
भीष्माभिरक्षितम्

पर्याप्तं
त्विदमेतेषां
बलं
भीमाभिरक्षितम्

१०

अयनेषु

सर्वेषु
यथाभागमवस्थिताः

भीष्ममेवाभिरक्षन्तु
भवन्तः
सर्व
एव
हि

११

तस्य
सञ्जनयन्
हर्षं
कुरुवृद्धः
पितामहः

सिंहनादं
विनद्योच्चैः
शङ्खं
दध्मौ
प्रतापवान्

१२

ततः
शङ्खाश्चभेर्यश्च
पणवानकगोमुखाः

सहसैवाभ्यहन्यन्त

शब्दस्तुमुलोऽभवत्

१३

ततः
श्वेतैर्हयैर्युक्ते
महति
स्यन्दने
स्थितौ

माधवः
पाण्डवश्चैव
दिव्यौ
शङ्खौ
प्रदध्मतुः

१४

पाञ्चजन्यं
हृषीकेशो
देवदत्तं
धनञ्जयः

पौण्ड्रं
दध्मौ
महाशङ्खं
भीमकर्मा
वृकोदरः

१५

अनन्तविजयं
राजा
कुन्तीपुत्रो
युधिष्ठिरः

नकुलः
सहदेवश्च
सुघोषमणिपुष्पकौ

१६

काश्यश्च
परमेष्वासः
शिखण्डी

महारथः

धृष्टद्युम्नो
विराटश्च
सात्यकिश्चापराजितः

१७

द्रुपदो
द्रौपदेयाश्च
सर्वशः
पृथिवीपते

सौभद्रश्च
महाबाहुः
शङ्खान्
दध्मुः
पृथक्
पृथक्

१८


घोषो
धार्तराष्ट्राणां
हृदयानि
व्यदारयत्

नभश्च
पृथिवीं
चैव
तुमुलो
व्यनुनादयन्

१९

अथ
व्यवस्थितान्
दृष्ट्वा
धार्तराष्ट्रान्
कपिध्वजः

प्रवृत्ते
शस्त्रसम्पाते
धनुरुद्यम्य
पाण्डवः

२०

हृषीकेशं
तदा
वाक्यमिदमाह
महीपते


अर्जुन
उवाच
सेनयोरुभयोर्मध्ये
रथं
स्थापय
मेऽच्युत

२१

यावदेतान्निरीक्षेऽहं
योद्धुकामानवस्थितान्

कैर्मया
सह
योद्धव्यमस्मिन्
रणसमुद्यमे

२२

योत्स्यमानानवेक्षेऽहं

एतेऽत्र
समागताः

धार्तराष्ट्रस्य
दुर्बुद्धेर्युद्धे
प्रियचिकीर्षवः

२३

सञ्जय
उवाच
एवमुक्तो
हृषीकेशः
गुडाकेशेन
भारत

सेनयोरुभयोर्मध्ये
स्थापयित्वा
रथोत्तमम्

२४

भीष्मद्रोणप्रमुखतः
सर्वेषां

महीक्षिताम्

उवाच
पार्थ
पश्यैतान्
समवेतान्
कुरूनिति

२५

तत्रापश्यत्
स्थितान्
पार्थः
पितॄनथ
पितामहान्

आचार्यान्मातुलान्
भ्रातॄन्
पुत्रान्
पौत्रान्
सखींस्तथा

श्वशुरान्
सुहृदश्चैव
सेनयोरुभयोरपि

२६

तान्
समीक्ष्य

कौन्तेयः
सर्वान्
बन्धूनवस्थितान्

कृपया
परयाविष्टो
विषीदन्निदमब्रवीत्

२७

दृष्ट्वेमं
स्वजनं
कृष्ण
युयुत्सुं
समुपस्थितम्

सीदन्ति
मम
गात्राणि
मुखं

परिशुष्यति

२८

वेपथुश्च
शरीरे
मे
रोमहर्षश्च
जायते

गाण्डीवं
स्रंसते
हस्तात्
त्वक्
चैव
परिदह्यते

२९



शक्नोम्यवस्थातुं
भ्रमतीव

मे
मनः

निमित्तानि

पश्यामि
विपरीतानि
केशव

३०



श्रेयोऽनुपश्यामि
हत्वा
स्वजनमाहवे


काङ्क्षे
विजयं
कृष्ण


राज्यं
सुखानि


३१

किं
नो
राज्येन
गोविन्द
किं
भोगैर्जीवितेन
वा

येषामर्थे
काङ्क्षितं
नो
राज्यं
भोगाः
सुखानि


३२


इमेऽवस्थिता
युद्धे
प्राणांस्त्यक्त्वा
धनानि


आचार्याः
पितरः
पुत्रास्तथैव

पितामहाः

३३

मातुलाः
श्वशुराः
पौत्राः
श्यालाः
सम्बन्धिनस्तथा

एतान्न
हन्तुमिच्छामि
घ्नतोऽपि
मधुसूदन

३४

अपि
त्रैलोक्यराज्यस्य
हेतोः
किं
नु
महीकृते

निहत्य
धार्तराष्ट्रान्नः
का
प्रीतिः
स्याज्जनार्दन

३५

पापमेवाश्रयेदस्मान्
हत्वैतानाततायिनः

तस्मान्नार्हा
वयं
हन्तुं
धार्तराष्ट्रान्
सबान्धवान्

स्वजनं
हि
कथं
हत्वा
सुखिनः
स्याम
माधव

३६

यद्यप्येते

पश्यन्ति
लोभोपहतचेतसः

कुलक्षयकृतं
दोषं
मित्रद्रोहे

पातकम्

३७

कथं

ज्ञेयमस्माभिः
पापादस्मान्निवर्तितुम्

कुलक्षयकृतं
दोषं
प्रपश्यद्भिर्जनार्दन

३८

कुलक्षये
प्रणश्यन्ति
कुलधर्माः
सनातनाः

धर्मे
नष्टे
कुलं
कृत्स्नमधर्मोऽभिभवत्युत

३९

अधर्माभिभवात्
कृष्ण
प्रदुष्यन्ति
कुलस्त्रियः

स्त्रीषु
दुष्टासु
वार्ष्णेय
जायते
वर्णसङ्करः

४०

सङ्करो
नरकायैव
कुलघ्नानां
कुलस्य


पतन्ति
पितरो
ह्येषां
लुप्तपिण्डोदकक्रियाः

४१

दोषैरेतैः
कुलघ्नानां
वर्णसङ्करकारकैः

उत्साद्यन्ते
जातिधर्माः
कुलधर्माश्च
शाश्वताः

४२

उत्सन्नकुलधर्माणां
मनुष्याणां
जनार्दन

नरके
नियतं
वासो
भवतीत्यनुशुश्रुम

४३

अहो
बत
महत्पापं
कर्तुं
व्यवसिता
वयम्

यद्राज्यसुखलोभेन
हन्तुं
स्वजनमुद्यताः

४४

यदि
मामप्रतीकारमशस्त्रं
शस्त्रपाणयः

धार्तराष्ट्रा
रणे
हन्युस्तन्मे
क्षेमतरं
भवेत्

४५

एवमुक्त्वार्जुनः
संख्ये
रथोपस्थ
उपाविशत्

विसृज्य
सशरं
चापं
शोकसंविग्नमानसः

४६


अथ
द्वितीयोऽध्यायः
सञ्जय
उवाच
-
तं
तथा
कृपयाविष्टमश्रुपूर्णाकुलेक्षणम्

विषीदन्तमिदं
वाक्यमुवाच
मधुसूदनः



श्रीभगवानुवाच
-
कुतस्त्वा
कश्मलमिदं
विषमे
समुपस्थितम्

अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन



क्लैब्यं
मा
स्म
गमः
पार्थ
नैतत्त्वय्युपपद्यते

क्षुद्रं
हृदयदौर्बल्यं
त्यक्त्वोत्तिष्ठ
परन्तप



अर्जुन
उवाच
-

कथं
भीष्ममहं
संख्ये
द्रोणं

मधुसूदन

इषुभिः
प्रतियोत्स्यामि
पूजार्हावरिसूदन



गुरूनहत्वा
हि
महानुभावान्
श्रेयो
भोक्तुं
भैक्ष्यमपीह
लोके

हत्वार्थकामांस्तु
गुरूनिहैव
भुञ्जीय
भोगान्
रुधिरप्रदिग्धान्




चैतद्विद्मः
कतरन्नो
गरीयो
यद्वा
जयेम
यदि
वा
नो
जयेयुः

यानेव
हत्वा

जिजीविषामस्
तेऽवस्थिताः
प्रमुखे
धार्तराष्ट्राः



कार्पण्यदोषोपहतस्वभावः

पृच्छामि
त्वां
धर्मसम्मूढचेताः

यच्छ्रेयः
स्यान्निश्चितं
ब्रूहि
तन्मे

शिष्यस्तेऽहं
शाधि
मां
त्वां
प्रपन्नम्




हि
प्रपश्यामि
ममापनुद्याद्
यच्छोकमुच्छोषणमिन्द्रियाणाम्

अवाप्य
भूमावसपत्नमृद्धं
राज्यं
सुराणामपि
चाधिपत्यम्



सञ्जय
उवाच
-
एवमुक्त्वा
हृषीकेशं
गुडाकेशः
परन्तपः


योत्स्य
इति
गोविन्दमुक्त्वा
तूष्णीं
बभूव




तमुवाच
हृषीकेशः
प्रहसन्निव
भारत

सेनयोरुभयोर्मध्ये
विषीदन्तमिदं
वचः

१०

श्रीभगवानुवाच
-
अशोच्यानन्वशोचस्त्वं
प्रज्ञावादांश्च
भाषसे

गतासूनगतासूंश्च
नानुशोचन्ति
पण्डिताः

११


त्वेवाहं
जातु
नासं

त्वं
नेमे
जनाधिपाः


चैव

भविष्यामः
सर्वे
वयमतः
परम्

१२

देहिनोऽस्मिन्
यथा
देहे
कौमारं
यौवनं
जरा

तथा
देहान्तरप्राप्तिर्धीरस्तत्र

मुह्यति

१३

मात्रास्पर्शास्तु
कौन्तेय
शीतोष्णसुखदुःखदाः

आगमापायिनोऽनित्यास्तांस्तितिक्षस्व
भारत

१४

यं
हि

व्यथयन्त्येते
पुरुषं
पुरुषर्षभ

समदुःखसुखं
धीरं
सोऽमृतत्वाय
कल्पते

१५

नासतो
विद्यते
भावो
नाभावो
विद्यते
सतः

उभयोरपि
दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः

१६

अविनाशि
तु
तद्विद्धि
येन
सर्वमिदं
ततम्

विनाशमव्ययस्यास्य

कश्चित्
कर्तुमर्हति

१७

अन्तवन्त
इमे
देहा
नित्यस्योक्ताः
शरीरिणः

अनाशिनोऽप्रमेयस्य
तस्माद्युध्यस्व
भारत

१८


एनं
वेत्ति
हन्तारं
यश्चैनं
मन्यते
हतम्

उभौ
तौ

विजानीतौ
नायं
हन्ति

हन्यते

१९


जायते
म्रियते
वा
कदाचिन्
नायं
भूत्वा
भविता
वा

भूयः

अजो
नित्यः
शाश्वतोऽयं
पुराणो

हन्यते
हन्यमाने
शरीरे

२०

वेदाविनाशिनं
नित्यं

एनमजमव्ययम्

कथं

पुरुषः
पार्थ
कं
घातयति
हन्ति
कम्

२१

वासांसि
जीर्णानि
यथा
विहाय
नवानि
गृह्णाति
नरोऽपराणि

तथा
शरीराणि
विहाय
जीर्णान्य-
न्यानि
संयाति
नवानि
देही

२२

नैनं
छिन्दन्ति
शस्त्राणि
नैनं
दहति
पावकः


चैनं
क्लेदयन्त्यापो

शोषयति
मारुतः

२३

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य
एव


नित्यः
सर्वगतः
स्थाणुरचलोऽयं
सनातनः

२४

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते

तस्मादेवं
विदित्वैनं
नानुशोचितुमर्हसि

२५

अथ
चैनं
नित्यजातं
नित्यं
वा
मन्यसे
मृतम्

तथापि
त्वं
महाबाहो
नैनं
शोचितुमर्हसि

२६

जातस्य
हि
ध्रुवो
मृत्युर्ध्रुवं
जन्म
मृतस्य


तस्मादपरिहार्येऽर्थे

त्वं
शोचितुमर्हसि

२७

अव्यक्तादीनि
भूतानि
व्यक्तमध्यानि
भारत

अव्यक्तनिधनान्येव
तत्र
का
परिदेवना

२८

आश्चर्यवत्
पश्यति
कश्चिदेनम्
आश्चर्यवद्
वदति
तथैव
चान्यः

आश्चर्यवच्चैनमन्यः
शृणोति
श्रुत्वाप्येनं
वेद

चैव
कश्चित्

२९

देही
नित्यमवध्योऽयं
देहे
सर्वस्य
भारत

तस्मात्
सर्वाणि
भूतानि

त्वं
शोचितुमर्हसि

३०

स्वधर्ममपि
चावेक्ष्य

विकम्पितुमर्हसि

धर्म्याद्धि
युद्धाच्छ्रेयोऽन्यत्
क्षत्रियस्य

विद्यते

३१

यदृच्छया
चोपपन्नं
स्वर्गद्वारमपावृतम्

सुखिनः
क्षत्रियाः
पार्थ
लभन्ते
युद्धमीदृशम्

३२

अथ
चेत्त्वमिमं
धर्म्यं
संग्रामं

करिष्यसि

ततः
स्वधर्मं
कीर्तिं

हित्वा
पापमवाप्स्यसि

३३

अकीर्तिं
चापि
भूतानि
कथयिष्यन्ति
तेऽव्ययाम्

सम्भावितस्य
चाकीर्तिर्मरणादतिरिच्यते

३४

भयाद्रणादुपरतं
मंस्यन्ते
त्वां
महारथाः

येषां

त्वं
बहुमतो
भूत्वा
यास्यसि
लाघवम्

३५

अवाच्यवादांश्च
बहून्
वदिष्यन्ति
तवाहिताः

निन्दन्तस्तव
सामर्थ्यं
ततो
दुःखतरं
नु
किम्

३६

हतो
वा
प्राप्स्यसि
स्वर्गं
जित्वा
वा
भोक्ष्यसे
महीम्

तस्मादुत्तिष्ठ
कौन्तेय
युद्धाय
कृतनिश्चयः

३७

सुखदुःखे
समे
कृत्वा
लाभालाभौ
जयाजयौ

ततो
युद्धाय
युज्यस्व
नैवं
पापमवाप्स्यसि

३८

एषा
तेऽभिहिता
सांख्ये
बुद्धिर्योगे
त्विमां
शृणु

बुद्ध्या
युक्तो
यया
पार्थ
कर्मबन्धं
प्रहास्यसि

३९

नेहाभिक्रमनाशोऽस्ति
प्रत्यवायो

विद्यते

स्वल्पमप्यस्य
धर्मस्य
त्रायते
महतो
भयात्

४०

व्यवसायात्मिका
बुद्धिरेकेह
कुरुनन्दन

बहुशाखा
ह्यनन्ताश्च
बुद्धयोऽव्यवसायिनाम्

४१

यामिमां
पुष्पितां
वाचं
प्रवदन्त्यविपश्चितः

वेदवादरताः
पार्थ
नान्यदस्तीति
वादिनः

४२

कामात्मानः
स्वर्गपरा
जन्मकर्मफलप्रदाम्

क्रियाविशेषबहुलां
भोगैश्वर्यगतिं
प्रति

४३

भोगैश्वर्यप्रसक्तानां
तयापहृतचेतसाम्

व्यवसायात्मिका
बुद्धिः
समाधौ

विधीयते

४४

त्रैगुण्यविषया
वेदा
निस्त्रैगुण्यो
भवार्जुन

निर्द्वन्द्वो
नित्यसत्त्वस्थो
निर्योगक्षेम
आत्मवान्

४५

यावानर्थ
उदपाने
सर्वतः
सम्प्लुतोदके

तावान्
सर्वेषु
भूतेषु
ब्राह्मणस्य
विजानतः

४६

कर्मण्येवाधिकारस्ते
मा
फलेषु
कदाचन

मा
कर्मफलहेतुर्भूर्मा
ते
सङ्गोऽस्त्वकर्मणि

४७

योगस्थः
कुरु
कर्माणि
सङ्गं
त्यक्त्वा
धनञ्जय

सिद्ध्यसिद्ध्योः
समो
भूत्वा
समत्वं
योग
उच्यते

४८

दूरेण
ह्यवरं
कर्म
बुद्धियोगाद्धनञ्जय

बुद्धौ
शरणमन्विच्छ
कृपणाः
फलहेतवः

४९

बुद्धियुक्तो
जहातीह
उभे
सुकृतदुष्कृते

तस्माद्योगाय
युज्यस्व
योगः
कर्मसु
कौशलम्

५०

कर्मजं
बुद्धियुक्ता
हि
फलं
त्यक्त्वा
मनीषिणः

जन्मबन्धविनिर्मुक्ताः
पदं
गच्छन्त्यनामयम्

५१

यदा
ते
मोहकलिलं
बुद्धिर्व्यतितरिष्यति

तदा
गन्तासि
निर्वेदं
श्रोतव्यस्य
श्रुतस्य


५२

श्रुतिविप्रतिपन्ना
ते
यदा
स्थास्यति
निश्चला

समाधावचला
बुद्धिस्तदा
योगमवाप्स्यसि

५३

अर्जुन
उवाच
-

स्थितप्रज्ञस्य
का
भाषा
समाधिस्थस्य
केशव

स्थितधीः
किं
प्रभाषेत
किमासीत
व्रजेत
किम्

५४

श्रीभगवानुवाच
-
प्रजहाति
यदा
कामान्
सर्वान्
पार्थ
मनोगतान्

आत्मन्येवात्मना
तुष्टः
स्थितप्रज्ञस्तदोच्यते

५५

दुःखेष्वनुद्विग्नमनाः
सुखेषु
विगतस्पृहः

वीतरागभयक्रोधः
स्थितधीर्मुनिरुच्यते

५६

यः
सर्वत्रानभिस्नेहस्तत्तत्प्राप्य
शुभाशुभम्

नाभिनन्दति

द्वेष्टि
तस्य
प्रज्ञा
प्रतिष्ठिता

५७

यदा
संहरते
चायं
कूर्मोऽङ्गानीव
सर्वशः

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य
प्रज्ञा
प्रतिष्ठिता

५८

विषया
विनिवर्तन्ते
निराहारस्य
देहिनः

रसवर्जं
रसोऽप्यस्य
परं
दृष्ट्वा
निवर्तते

५९

यततो
ह्यपि
कौन्तेय
पुरुषस्य
विपश्चितः

इन्द्रियाणि
प्रमाथीनि
हरन्ति
प्रसभं
मनः

६०

तानि
सर्वाणि
संयम्य
युक्त
आसीत
मत्परः

वशे
हि
यस्येन्द्रियाणि
तस्य
प्रज्ञा
प्रतिष्ठिता

६१

ध्यायतो
विषयान्
पुंसः
सङ्गस्तेषूपजायते

सङ्गात्सञ्जायते
कामः
कामात्क्रोधोऽभिजायते

६२

क्रोधाद्भवति
सम्मोहः
सम्मोहात्स्मृतिविभ्रमः

स्मृतिभ्रंशाद्बुद्धिनाशो
बुद्धिनाशात्प्रणश्यति

६३

रागद्वेषवियुक्तैस्तु
विषयानिन्द्रियैश्चरन्

आत्मवश्यैर्विधेयात्मा
प्रसादमधिगच्छति

६४

प्रसादे
सर्वदुःखानां
हानिरस्योपजायते

प्रसन्नचेतसो
ह्याशु
बुद्धिः
पर्यवतिष्ठते

६५

नास्ति
बुद्धिरयुक्तस्य

चायुक्तस्य
भावना


चाभावयतः
शान्तिरशान्तस्य
कुतः
सुखम्

६६

इन्द्रियाणां
हि
चरतां
यन्मनोऽनुविधीयते

तदस्य
हरति
प्रज्ञां
वायुर्नावमिवाम्भसि

६७

तस्माद्यस्य
महाबाहो
निगृहीतानि
सर्वशः

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य
प्रज्ञा
प्रतिष्ठिता

६८

या
निशा
सर्वभूतानां
तस्यां
जागर्ति
संयमी

यस्यां
जाग्रति
भूतानि
सा
निशा
पश्यतो
मुनेः

६९

आपूर्यमाणमचलप्रतिष्ठं

समुद्रमापः
प्रविशन्ति
यद्वत्

तद्वत्कामा
यं
प्रविशन्ति
सर्वे

शान्तिमाप्नोति

कामकामी

७०

विहाय
कामान्यः
सर्वान्पुमांश्चरति
निःस्पृहः

निर्ममो
निरहंकारः

शान्तिमधिगच्छति

७१

एषा
ब्राह्मी
स्थितिः
पार्थ
नैनां
प्राप्य
विमुह्यति

स्थित्वास्यामन्तकालेऽपि
ब्रह्मनिर्वाणमृच्छति

७२


अर्जुन
उवाच
-

ज्यायसी
चेत्कर्मणस्ते
मता
बुद्धिर्जनार्दन

तत्किं
कर्मणि
घोरे
मां
नियोजयसि
केशव



व्यामिश्रेणेव
वाक्येन
बुद्धिं
मोहयसीव
मे

तदेकं
वद
निश्चित्य
येन
श्रेयोऽहमाप्नुयाम्



श्रीभगवानुवाच
-
लोकेऽस्मिन्द्विविधा
निष्ठा
पुरा
प्रोक्ता
मयानघ

ज्ञानयोगेन
सांख्यानां
कर्मयोगेन
योगिनाम्




कर्मणामनारम्भान्नैष्कर्म्यं
पुरुषोऽश्नुते



संन्यसनादेव
सिद्धिं
समधिगच्छति




हि
कश्चित्क्षणमपि
जातु
तिष्ठत्यकर्मकृत्

कार्यते
ह्यवशः
कर्म
सर्वः
प्रकृतिजैर्गुणैः



कर्मेन्द्रियाणि
संयम्य

आस्ते
मनसा
स्मरन्

इन्द्रियार्थान्विमूढात्मा
मिथ्याचारः

उच्यते



यस्त्विन्द्रियाणि
मनसा
नियम्यारभतेऽर्जुन

कर्मेन्द्रियैः
कर्मयोगमसक्तः

विशिष्यते



नियतं
कुरु
कर्म
त्वं
कर्म
ज्यायो
ह्यकर्मणः

शरीरयात्रापि

ते

प्रसिद्ध्येदकर्मणः



यज्ञार्थात्कर्मणोऽन्यत्र
लोकोऽयं
कर्मबन्धनः

तदर्थं
कर्म
कौन्तेय
मुक्तसङ्गः
समाचर



सहयज्ञाः
प्रजाः
सृष्ट्वा
पुरोवाच
प्रजापतिः

अनेन
प्रसविष्यध्वमेष
वोऽस्त्विष्टकामधुक्

१०

देवान्
भावयतानेन
ते
देवा
भावयन्तु
नः

परस्परं
भावयन्तः
श्रेयः
परमवाप्स्यथ

११

इष्टान्
भोगान्
हि
वो
देवा
दास्यन्ते
यज्ञभाविताः

तैर्दत्तानप्रदायैभ्यो
यो
भुङ्क्ते
स्तेन
एव
सः

१२

यज्ञशिष्टाशिनः
सन्तो
मुच्यन्ते
सर्वकिल्बिषैः

भुञ्जते
ते
त्वघं
पापा
ये
पचन्त्यात्मकारणात्

१३

अन्नाद्भवन्ति
भूतानि
पर्जन्यादन्नसम्भवः

यज्ञाद्भवति
पर्जन्यो
यज्ञः
कर्मसमुद्भवः

१४

कर्म
ब्रह्मोद्भवं
विद्धि
ब्रह्माक्षरसमुद्भवम्

तस्मात्सर्वगतं
ब्रह्म
नित्यं
यज्ञे
प्रतिष्ठितम्

१५

एवं
प्रवर्तितं
चक्रं
नानुवर्तयतीह
यः

अघायुरिन्द्रियारामो
मोघं
पार्थ

जीवति

१६

यस्त्वात्मरतिरेव
स्यादात्मतृप्तश्च
मानवः

आत्मन्येव

सन्तुष्टस्तस्य
कार्यं

विद्यते

१७

नैव
तस्य
कृतेनार्थो
नाकृतेनेह
कश्चन


चास्य
सर्वभूतेषु
कश्चिदर्थव्यपाश्रयः

१८

तस्मादशक्तः
सततं
कार्यं
कर्म
समाचर

असक्तो
ह्याचरन्कर्म
परमाप्नोति
पूरुषः

१९

कर्मणैव
हि
संसिद्धिमास्थिता
जनकादयः

लोकसंग्रहमेवापि
संपश्यन्
कर्तुमर्हसि

२०

यद्यदाचरति
श्रेष्ठस्तत्तदेवेतरो
जनः


यत्प्रमाणं
कुरुते
लोकस्तदनुवर्तते

२१


मे
पार्थास्ति
कर्तव्यं
त्रिषु
लोकेषु
किञ्चन

नानवाप्तमवाप्तव्यं
वर्त
एव

कर्मणि

२२

यदि
ह्यहं

वर्तेयं
जातु
कर्मण्यतन्द्रितः

मम
वर्त्मानुवर्तन्ते
मनुष्याः
पार्थ
सर्वशः

२३

उत्सीदेयुरिमे
लोका

कुर्यां
कर्म
चेदहम्


?रस्य

कर्ता
स्यामुपहन्यामिमाः
प्रजाः

२४

सक्ताः
कर्मण्यविद्वांसो
यथा
कुर्वन्ति
भारत

कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम्

२५


बुद्धिभेदं
जनयेदज्ञानां
कर्मसङ्गिनाम्

जोषयेत्सर्वकर्माणि
विद्वान्
युक्तः
समाचरन्

२६

प्रकृतेः
क्रियमाणानि
गुणैः
कर्माणि
सर्वशः

अह
?ारविमूढात्मा
कर्ताहमिति
मन्यते

२७

तत्त्ववित्तु
महाबाहो
गुणकर्मविभागयोः

गुणा
गुणेषु
वर्तन्त
इति
मत्वा

सज्जते

२८

प्रकृतेर्गुणसम्मूढाः
सज्जन्ते
गुणकर्मसु

तानकृत्स्नविदो
मन्दान्
कृत्स्नविन्न
विचालयेत्

२९

मयि
सर्वाणि
कर्माणि
संन्यस्याध्यात्मचेतसा

निराशीर्निर्ममो
भूत्वा
युध्यस्व
विगतज्वरः

३०

ये
मे
मतमिदं
नित्यमनुतिष्ठन्ति
मानवाः

श्रद्धावन्तोऽनसूयन्तो
मुच्यन्ते
तेऽपि
कर्मभिः

३१

ये
त्वेतदभ्यसूयन्तो
नानुतिष्ठन्ति
मे
मतम्

सर्वज्ञानविमूढांस्तान्
विद्धि
नष्टानचेतसः

३२

सदृशं
चेष्टते
स्वस्याः
प्रकृतेर्ज्ञानवानपि

प्रकृतिं
यान्ति
भूतानि
निग्रहः
किं
करिष्यति

३३

इन्द्रियस्येन्द्रियस्यार्थे
रागद्वेषौ
व्यवस्थितौ

तयोर्न
वशमागच्छेत्तौ
ह्यस्य
परिपन्थिनौ

३४

श्रेयान्
स्वधर्मो
विगुणः
परधर्मात्
स्वनुष्ठितात्

स्वधर्मे
निधनं
श्रेयः
परधर्मो
भयावहः

३५

अर्जुन
उवाच
-
अथ
केन
प्रयुक्तोऽयं
पापं
चरति
पूरुषः

अनिच्छन्नपि
वार्ष्णेय
बलादिव
नियोजितः

३६

श्रीभगवानुवाच
-
काम
एष
क्रोध
एष
रजोगुणसमुद्भवः

महाशनो
महापाप्मा
विद्ध्येनमिह
वैरिणम्

३७

धूमेनाव्रियते
वह्निर्यथादर्शो
मलेन


यथोल्बेनावृतो
गर्भस्तथा
तेनेदमावृतम्

३८

आवृतं
ज्ञानमेतेन
ज्ञानिनो
नित्यवैरिणा

कामरूपेण
कौन्तेय
दुष्पूरेणानलेन


३९

इन्द्रियाणि
मनो
बुद्धिरस्याधिष्ठानमुच्यते

एतैर्विमोहयत्येष
ज्ञानमावृत्य
देहिनम्

४०

तस्मात्त्वमिन्द्रियाण्यादौ
नियम्य
भरतर्षभ

पाप्मानं
प्रजहि
ह्येनं
ज्ञानविज्ञाननाशनम्

४१

इन्द्रियाणि
पराण्याहुरिन्द्रियेभ्यः
परं
मनः

मनसस्तु
परा
बुद्धिर्यो
बुद्धेः
परतस्तु
सः

४२

एवं
बुद्धेः
परं
बुद्ध्वा
संस्तभ्यात्मानमात्मना

जहि
शत्रुं
महाबाहो
कामरूपं
दुरासदम्

४३


श्रीभगवानुवाच
-
इमं
विवस्वते
योगं
प्रोक्तवानहमव्ययम्

विवस्वान्
मनवे
प्राह
मनुरिक्ष्वाकवेऽब्रवीत्



एवं
परम्पराप्राप्तमिमं
राजर्षयो
विदुः


कालेनेह
महता
योगो
नष्टः
परन्तप




एवायं
मया
तेऽद्य
योगः
प्रोक्तः
पुरातनः

भक्तोऽसि
मे
सखा
चेति
रहस्यं
ह्येतदुत्तमम्



अर्जुन
उवाच
-
अपरं
भवतो
जन्म
परं
जन्म
विवस्वतः

कथमेतद्विजानीयां
त्वमादौ
प्रोक्तवानिति



बहूनि
मे
व्यतीतानि
जन्मानि
तव
चार्जुन

तान्यहं
वेद
सर्वाणि

त्वं
वेत्थ
परन्तप



अजोऽपि
सन्नव्ययात्मा
भूतानामीश्वरोऽपि
सन्

प्रकृतिं
स्वामधिष्ठाय
सम्भवाम्यात्ममायया



यदा
यदा
हि
धर्मस्य
ग्लानिर्भवति
भारत

अभ्युत्थानमधर्मस्य
तदात्मानं
सृजाम्यहम्



परित्राणाय
साधूनां
विनाशाय

दुष्कृताम्

धर्मसंस्थापनार्थाय
सम्भवामि
युगे
युगे



जन्म
कर्म

मे
दिव्यमेवं
यो
वेत्ति
तत्त्वतः

त्यक्त्वा
देहं
पुनर्जन्म
नैति
मामेति
सोऽर्जुन



वीतरागभयक्रोधा
मन्मया
मामुपाश्रिताः

बहवो
ज्ञानतपसा
पूता
मद्भावमागताः

१०

ये
यथा
मां
प्रपद्यन्ते
तांस्तथैव
भजाम्यहम्

मम
वर्त्मानुवर्तन्ते
मनुष्याः
पार्थ
सर्वशः

११

काङ्क्षन्तः
कर्मणां
सिद्धिं
यजन्त
इह
देवताः

क्षिप्रं
हि
मानुषे
लोके
सिद्धिर्भवति
कर्मजा

१२

चातुर्वर्ण्यं
मया
सृष्टं
गुणकर्मविभागशः

तस्य
कर्तारमपि
मां
विद्ध्यकर्तारमव्ययम्

१३


मां
कर्माणि
लिम्पन्ति

मे
कर्मफले
स्पृहा

इति
मां
योऽभिजानाति
कर्मभिर्न

बध्यते


१४

एवं
ज्ञात्वा
कृतं
कर्म
पूर्वैरपि
मुमुक्षुभिः

कुरु
कर्मैव
तस्मात्त्वं
पूर्वैः
पूर्वतरं
कृतम्

१५

किं
कर्म
किमकर्मेति
कवयोऽप्यत्र
मोहिताः

तत्ते
कर्म
प्रवक्ष्यामि
यज्ज्ञात्वा
मोक्ष्यसेऽशुभात्

१६

कर्मणो
ह्यपि
बोद्धव्यं
बोद्धव्यं

विकर्मणः

अकर्मणश्च
बोद्धव्यं
गहना
कर्मणो
गतिः

१७

कर्मण्यकर्म
यः
पश्येदकर्मणि

कर्म
यः


बुद्धिमान्
मनुष्येषु

युक्तः
कृत्स्नकर्मकृत्

१८

यस्य
सर्वे
समारम्भाः
कामसङ्कल्पवर्जिताः

ज्ञानाग्निदग्धकर्माणं
तमाहुः
पण्डितं
बुधाः

१९

त्यक्त्वाकर्मफलासङ्गं
नित्यतृप्तो
निराश्रयः

कर्मण्यभिप्रवृत्तोऽपि
नैव
किञ्चित्
करोति
सः

२०

निराशीर्यतचित्तात्मा
त्यक्तसर्वपरिग्रहः

शारीरं
केवलं
कर्म
कुर्वन्नाप्नोति
किल्बिषम्

२१

यदृच्छालाभसन्तुष्टो
द्वन्द्वातीतो
विमत्सरः

समः
सिद्धावसिद्धौ

कृत्वापि

निबध्यते

२२

गतसङ्गस्य
मुक्तस्य
ज्ञानावस्थितचेतसः

यज्ञायाचरतः
कर्म
समग्रं
प्रविलीयते

२३

ब्रह्मार्पणं
ब्रह्म
हविर्ब्रह्माग्नौ
ब्रह्मणा
हुतम्

ब्रह्मैव
तेन
गन्तव्यं
ब्रह्मकर्मसमाधिना

२४

दैवमेवापरे
यज्ञं
योगिनः
पर्युपासते

ब्रह्माग्नावपरे
यज्ञं
यज्ञेनैवोपजुह्वति

२५

श्रोत्रादीनिन्द्रियाण्यन्ये
संयमाग्निषु
जुह्वति

शब्दादीन्
विषयानन्य
इन्द्रियाग्निषु
जुह्वति

२६

सर्वाणीन्द्रियकर्माणि
प्राणकर्माणि
चापरे

आत्मसंयमयोगाग्नौ
जुह्वति
ज्ञानदीपिते

२७

द्रव्ययज्ञास्तपोयज्ञा
योगयज्ञास्तथापरे

स्वाध्यायज्ञानयज्ञाश्च
यतयः
संशितव्रताः

२८

अपाने
जुह्वति
प्राणं
प्राणेऽपानं
तथापरे

प्राणापानगती
रुद्ध्वा
प्राणायामपरायणाः

२९

अपरे
नियताहाराः
प्राणान्
प्राणेषु
जुह्वति

सर्वेऽप्येते
यज्ञविदो
यज्ञक्षपितकल्मषाः

३०

यज्ञशिष्टामृतभुजो
यान्ति
ब्रह्म
सनातनम्

नायं
लोकोऽस्त्ययज्ञस्य
कुतोऽन्यः
कुरुसत्तम

३१

एवं
बहुविधा
यज्ञा
वितता
ब्रह्मणो
मुखे

कर्मजान्
विद्धि
तान्
सर्वानेवं
ज्ञात्वा
विमोक्ष्यसे

३२

श्रेयान्
द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः
परन्तप

सर्वं
कर्माखिलं
पार्थ
ज्ञाने
परिसमाप्यते

३३

तद्विद्धि
प्रणिपातेन
परिप्रश्नेन
सेवया

उपदेक्ष्यन्ति
ते
ज्ञानं
ज्ञानिनस्तत्त्वदर्शिनः

३४

यज्ज्ञात्वा

पुनर्मोहमेवं
यास्यसि
पाण्डव

येन
भूतान्यशेषाणि
द्रक्ष्यस्यात्मन्यथो
मयि

३५

अपि
चेदसि
पापेभ्यः
सर्वेभ्यः
पापकृत्तमः

सर्वं
ज्ञानप्लवेनैव
वृजिनं
सन्तरिष्यसि

३६

यथैधांसि
समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन

ज्ञानाग्निः
सर्वकर्माणि
भस्मसात्कुरुते
तथा

३७


हि
ज्ञानेन
सदृशं
पवित्रमिह
विद्यते

तत्
स्वयं
योगसंसिद्धः
कालेनात्मनि
विन्दति

३८

श्रद्धावाल्लँभते
ज्ञानं
तत्परः
संयतेन्द्रियः

ज्ञानं
लब्ध्वा
परां
शान्तिमचिरेणाधिगच्छति

३९

अज्ञश्चाश्रद्दधानश्च
संशयात्मा
विनश्यति

नायं
लोकोऽस्ति

परो

सुखं
संशयात्मनः

४०

योगसंन्यस्तकर्माणं
ज्ञानसञ्छिन्नसंशयम्

आत्मवन्तं

कर्माणि
निबध्नन्ति
धनञ्जय

४१

तस्मादज्ञानसम्भूतं
हृत्स्थं
ज्ञानासिनात्मनः

छित्त्वैनं
संशयं
योगमातिष्ठोत्तिष्ठ
भारत

४२


अर्जुन
उवाच
-
संन्यासं
कर्मणां
कृष्ण
पुनर्योगं

शंससि

यच्छ्रेय
एतयोरेकं
तन्मे
ब्रूहि
सुनिश्चितम्



श्रीभगवानुवाच
-
संन्यासः
कर्मयोगश्च
निःश्रेयसकरावुभौ

तयोस्तु
कर्मसंन्यासात्
कर्मयोगो
विशिष्यते



ज्ञेयः

नित्यसंन्यासी
यो

द्वेष्टि

काङ्क्षति

निर्द्वन्द्वो
हि
महाबाहो
सुखं
बन्धात्
प्रमुच्यते



सांख्ययोगौ
पृथग्बालाः
प्रवदन्ति

पण्डिताः

एकमप्यास्थितः
सम्यगुभयोर्विन्दते
फलम्



यत्
सांख्यैः
प्राप्यते
स्थानं
तद्योगैरपि
गम्यते

एकं
सांख्यं

योगं

यः
पश्यति

पश्यति



संन्यासस्तु
महाबाहो
दुःखमाप्तुमयोगतः

योगयुक्तो
मुनिर्ब्रह्म
नचिरेणाधिगच्छति



योगयुक्तो
विशुद्धात्मा
विजितात्मा
जितेन्द्रियः

सर्वभूतात्मभूतात्मा
कुर्वन्नपि

लिप्यते



नैव
किञ्चित्करोमीति
युक्तो
मन्येत
तत्त्ववित्

पश्यन्
शृण्वन्
स्पृशञ्जिघ्रन्नश्नन्
गच्छन्
स्वपन्
श्वसन्



प्रलपन्
विसृजन्
गृह्णन्नुन्मिषन्निमिषन्नपि

इन्द्रियाणीन्द्रियार्थेषु
वर्तन्त
इति
धारयन्



ब्रह्मण्याधाय
कर्माणि
सङ्गं
त्यक्त्वा
करोति
यः

लिप्यते


पापेन
पद्मपत्रमिवाम्भसा

१०

कायेन
मना
बुद्ध्या
केवलैरिन्द्रियैरपि

योगिनः
कर्म
कुर्वन्ति
सङ्गं
त्यक्त्वात्मशुद्धये

११

युक्तः
कर्मफलं
त्यक्त्वा
शान्तिमाप्नोति
नैष्ठिकीम्

अयुक्तः
कामकारेण
फले
सक्तो
निबध्यते

१२

सर्वकर्माणि
मनसा
संन्यस्यास्ते
सुखं
वशी

नवद्वारे
पुरे
देही
नैव
कुर्वन्न
कारयन्

१३


कर्तृत्वं

कर्माणि
लोकस्य
सृजति
प्रभुः


कर्मफलसंयोगं
स्वभावस्तु
प्रवर्तते

१४

नादत्ते
कस्यचित्
पापं

चैव
सुकृतं
विभुः

अज्ञानेनावृतं
ज्ञानं
तेन
मुह्यन्ति
जन्तवः

१५

ज्ञानेन
तु
तदज्ञानं
येषां
नाशितमात्मनः

तेषामादित्यवज्ज्ञानं
प्रकाशयति
तत्परम्

१६

तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः

गच्छन्त्यपुनरावृत्तिं
ज्ञाननिर्धूतकल्मषाः

१७

विद्याविनयसम्पन्ने
ब्राह्मणे
गवि
हस्तिनि

शुनि
चैव
श्वपाके

ब्राह्मणाः
समदर्शिनः

१८

इहैव
तैर्जितः
सर्गो
येषां
साम्ये
स्थितं
मनः

निर्दोषं
हि
समं
ब्रह्म
तस्माद्
ब्रह्मणि
ते
स्थिताः

१९


प्रहृष्येत्
प्रियं
प्राप्य
नोद्विजेत्
प्राप्य
चाप्रियम्

स्थिरबुद्धिरसम्मूढो
ब्रह्मविद्
ब्रह्मणि
स्थितः

२०

बाह्यस्पर्शेष्वसक्तात्मा
विन्दत्यात्मनि
यत्
सुखम्


ब्रह्मयोगयुक्तात्मा
सुखमक्षयमश्नुते

२१

ये
हि
संस्पर्शजा
भोगा
दुःखयोनय
एव
ते

आद्यन्तवन्तः
कौन्तेय

तेषु
रमते
बुधः

२२

शक्नोतीहैव
यः
सोढुं
प्राक्
शरीरविमोक्षणात्

कामक्रोधोद्भवं
वेगं

युक्तः

सुखी
नरः

२३

योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव
यः


योगी
ब्रह्मनिर्वाणं
ब्रह्मभूतोऽधिगच्छति

२४

लभन्ते
ब्रह्मनिर्वाणमृषयः
क्षीणकल्मषाः

छिन्नद्वैधा
यतात्मानः
सर्वभूतहिते
रताः

२५

कामक्रोधविमुक्तानां
यतीनां
यतचेतसाम्

अभितो
ब्रह्मनिर्वाणं
वर्तते
विदितात्मनाम्

२६

स्पर्शान्
कृत्वा
बहिर्बाह्यांश्चक्षुश्चैवान्तरे
भ्रुवोः

प्राणापानौ
समौ
कृत्वा
नासाभ्यन्तरचारिणौ

२७

यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः

विगतेच्छाभयक्रोधो
यः
सदा
मुक्त
एव
सः

२८

भोक्तारं
यज्ञतपसां
सर्वलोकमहेश्वरम्

सुहृदं
सर्वभूतानां
ज्ञात्वा
मां
शान्तिमृच्छति

२९


अनाश्रितः
कर्मफलं
कार्यं
कर्म
करोति
यः


संन्यासी

योगी


निरग्निर्न
चाक्रियः



यं
संन्यासमिति
प्राहुर्योगं
तं
विद्धि
पाण्डव


ह्यसंन्यस्तसङ्कल्पो
योगी
भवति
कश्चन



आरुरुक्षोर्मुनेर्योगं
कर्म
कारणमुच्यते

योगारूढस्य
तस्यैव
शमः
कारणमुच्यते



यदा
हि
नेन्द्रियार्थेषु

कर्मस्वनुषज्जते

सर्वसङ्कल्पसंन्यासी
योगारूढस्तदोच्यते



उद्धरेदात्मनात्मानं
नात्मानमवसादयेत्

आत्मैव
ह्यात्मनो
बन्धुरात्मैव
रिपुरात्मनः



बन्धुरात्मात्मनस्तस्य
येनात्मैवात्मना
जितः

अनात्मनस्तु
शत्रुत्वे
वर्तेतात्मैव
शत्रुवत्



जितात्मनः
प्रशान्तस्य
परमात्मा
समाहितः

शीतोष्णसुखदुःखेषु
तथा
मानापमानयोः



ज्ञानविज्ञानतृप्तात्मा
कूटस्थो
विजितेन्द्रियः

युक्त
इत्युच्यते
योगी
समलोष्टाश्मकाञ्चनः



सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु

साधुष्वपि

पापेषु
समबुद्धिर्विशिष्यते



योगी
युञ्जीत
सततमात्मानं
रहसि
स्थितः

एकाकी
यतचित्तात्मा
निराशीरपरिग्रहः

१०

शुचौ
देशे
प्रतिष्ठाप्य
स्थिरमासनमात्मनः

नात्युच्छ्रितं
नातिनीचं
चैलाजिकुशोत्तरम्

११

तत्रैकाग्रं
मनः
कृत्वा
यतचित्तेन्द्रियक्रियः

उपविश्यासने
युञ्ज्याद्योगमात्मविशुद्धये

१२

समं
कायशिरोग्रीवं
धारयन्नचलं
स्थिरः

सम्प्रेक्ष्य
नासिकाग्रं
स्वं
दिशश्चानवलोकयन्

१३

प्रशान्तात्मा
विगतभीर्ब्रह्मचारिव्रते
स्थितः

मनः
संयम्य
मच्चित्तो
युक्त
आसीत
मत्परः

१४

युञ्जन्नेवं
सदात्मानं
योगी
नियतमानसः

शान्तिं
निर्वाणपरमां
मत्संस्थामधिगच्छति

१५

नात्यश्नतस्तु
योगोऽस्ति

चैकान्तमनश्नतः


चातिस्वप्नशीलस्य
जाग्रतो
नैव
चार्जुन

१६

युक्ताहारविहारस्य
युक्तचेष्टस्य
कर्मसु

युक्तस्वप्नावबोधस्य
योगो
भवति
दुःखहा

१७

यदा
विनियतं
चित्तमात्मन्येवावतिष्ठते

निःस्पृहः
सर्वकामेभ्यो
युक्त
इत्युच्यते
तदा

१८

यथा
दीपो
निवातस्थो
नेङ्गते
सोपमा
स्मृता

योगिनो
यतचित्तस्य
युञ्जतो
योगमात्मनः

१९

यत्रोपरमते
चित्तं
निरुद्धं
योगसेवया

यत्र
चैवात्मनात्मानं
पश्यन्नात्मनि
तुष्यति

२०

सुखमात्यन्तिकं
यत्तद्बुद्धिग्राह्यमतीन्द्रियम्

वेत्ति
यत्र

चैवायं
स्थितश्चलति
तत्त्वतः

२१

यं
लब्ध्वा
नापरं
लाभं
मन्यते
नाधिकं
ततः

यस्मिन्
स्थितो

दुःखेन
गुरुणापि
विचाल्यते

२२

तं
विद्याद्दुःखसंयोगवियोगं
योगसंज्ञितम्


निश्चयेन
वक्तव्यो
योगोऽनिर्विण्णचेतसः

२३

संकल्पप्रभवान्
कामांस्त्यक्त्वा
सर्वानशेषतः

मनसैवेन्द्रियग्रामं
विनियम्य
समन्ततः

२४

शनैः
शनैरुपरमेद्बुद्ध्या
धृतिगृहीतया

आत्मसंस्थं
मनः
कृत्वा

किञ्चिदपि
चिन्तयेत्

२५

यतो
यतो
निश्चलति
मनश्चञ्चलमस्थिरम्

ततस्ततो
नियम्यैतदात्मन्येव
वशं
नयेत्

२६

प्रशान्तमनसं
ह्येनं
योगिनं
सुखमुत्तमम्

उपैति
शान्तरजसं
ब्रह्मभूतमकल्मषम्

२७

युञ्जन्नेवं
सदात्मानं
योगी
विगतकल्मषः

सुखेन
ब्रह्मसंस्पर्शमत्यन्तं
सुखमश्नुते

२८

सर्वभूतस्थमात्मानं
सर्वभूतानि
चात्मनि

ईक्षते
योगयुक्तात्मा
सर्वत्र
समदर्शनः

२९

यो
मां
पश्यति
सर्वत्र
सर्वं

मयि
पश्यति

तस्याहं

प्रणश्यामि


मे

प्रणश्यति

३०

सर्वभूतस्थितं
यो
मां
भजत्येकत्वमास्थितः

सर्वथा
वर्तमानोऽपि

योगी
मयि
वर्तते

३१

आत्मौपम्येन
सर्वत्र
समं
पश्यति
योऽर्जुन

सुखं
वा
यदि
वा
दुःखं

योगी
परमो
मतः

३२

अर्जुन
उवाच
-
योऽयं
योगस्त्वया
प्रोक्तः
साम्येन
मधुसूदन

एतस्याहं

पश्यामि
चञ्चलत्वात्स्थितिं
स्थिराम्

३३

चञ्चलं
हि
मनः
कृष्ण
प्रमाथि
बलवद्
दृढम्

तस्याहं
निग्रहं
मन्ये
वायोरिव
सुदुष्करम्

३४

श्रीभगवानुवाच
-
असंशयं
महाबाहो
मनो
दुर्निग्रहं
चलम्

अभ्यासेन
तु
कौन्तेय
वैराग्येण

गृह्यते

३५

असंयतात्मना
योगो
दुष्प्राप
इति
मे
मतिः

वश्यात्मना
तु
यतता
शक्योऽवाप्तुमुपायतः

३६

अर्जुन
उवाच
-
अयतिः
श्रद्धयोपेतो
योगाच्चलितमानसः

अप्राप्य
योगसंसिद्धिं
कां
गतिं
कृष्ण
गच्छति

३७

कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव
नश्यति

अप्रतिष्ठो
महाबाहो
विमूढो
ब्रह्मणः
पथि

३८

एतन्मे
संशयं
कृष्ण
छेत्तुमर्हस्यषेशतः

त्वदन्यः
संशयस्यास्य
छेत्ता

ह्युपपद्यते

३९

श्रीभगवानुवाच
-
पार्थ
नैवेह
नामुत्र
विनाशस्तस्य
विद्यते


हि
कल्याणकृत्
कश्चिद्
दुर्गतिं
तात
गच्छति

४०

प्राप्य
पुण्यकृतां
लोकानुषित्वा
शाश्वतीः
समाः

शुचीनां
श्रीमतां
गेहे
योगभ्रष्टोऽभिजायते

४१

अथवा
योगिनामेव
कुले
भवति
धीमताम्

एतद्धि
दुर्लभतरं
लोके
जन्म
यदीदृशम्

४२

तत्र
तं
बुद्धिसंयोगं
लभते
पौर्वदेहिकम्

यतते

ततो
भूयः
संसिद्धौ
कुरुनन्दन

४३

पूर्वाभ्यासेन
तेनैव
ह्रियते
ह्यवशोऽपि
सः

जिज्ञासुरपि
योगस्य
शब्दब्रह्मातिवर्तते

४४

प्रयत्नाद्यतमानस्तु
योगी
संशुद्धकिल्बिषः

अनेकजन्मसंसिद्धस्ततो
याति
परां
गतिम्

४५

तपस्विभ्योऽधिको
योगी
ज्ञानिभ्योऽपि
मतोऽधिकः

कर्मिभ्यश्चाधिको
योगी
तस्माद्योगी
भवार्जुन

४६

योगिनामपि
सर्वेषां
मद्गतेनान्तरात्मना

श्रद्धावान्
भजते
यो
मां

मे
युक्ततमो
मतः

४७


श्रीभगवानुवाच
-
मय्यासक्तमनाः
पार्थ
योगं
युञ्जन्मदाश्रयः

असंशयं
समग्रं
मां
यथा
ज्ञास्यसि
तच्छृणु



ज्ञानं
तेऽहं
सविज्ञानमिदं
वक्ष्याम्यशेषतः

यज्ज्ञात्वा
नेह
भूयोऽन्यज्ज्ञातव्यमवशिष्यते



मनुष्याणां
सहस्रेषु
कश्चिद्यतति
सिद्धये

यततामपि
सिद्धानां
कश्चिन्मां
वेत्ति
तत्त्वतः



भूमिरापोऽनलो
वायुः
खं
मनो
बुद्धिरेव


अहंकार
इतीयं
मे
भिन्ना
प्रकृतिरष्टधा



अपरेयमितस्त्वन्यां
प्रकृतिं
विद्धि
मे
पराम्

जीवभूतां
महाबाहो
ययेदं
धार्यते
जगत्



एतद्योनीनि
भूतानि
सर्वाणीत्युपधारय

अहं
कृत्स्नस्य
जगतः
प्रभवः
प्रलयस्तथा



मत्तः
परतरं
नान्यत्
किञ्चिदस्ति
धनञ्जय

मयि
सर्वमिदं
प्रोतं
सूत्रे
मणिगणा
इव



रसोऽहमप्सु
कौन्तेय
प्रभास्मि
शशिसूर्ययोः

प्रणवः
सर्ववेदेषु
शब्दः
खे
पौरुषं
नृषु



पुण्यो
गन्धः
पृथिव्यां

तेजश्चास्मि
विभावसौ

जीवनं
सर्वभूतेषु
तपश्चास्मि
तपस्विषु



बीजं
मां
सर्वभूतानां
विद्धि
पार्थ
सनातनम्

बुद्धिर्बुद्धिमतामस्मि
तेजस्तेजस्विनामहम्

१०

बलं
बलवतां
चाहं
कामरागविवर्जितम्

धर्माविरुद्धो
भूतेषु
कामोऽस्मि
भरतर्षभ

११

ये
चैव
सात्विका
भावा
राजसास्तामसाश्च
ये

मत्त
एवेति
तान्
विद्धि

त्वहं
तेषु
ते
मयि

१२

त्रिभिर्गुणमयैर्भावैरेभिः
सर्वमिदं
जगत्

मोहितं
नाभिजानाति
मामेभ्यः
परमव्ययम्

१३

दैवी
ह्येषा
गुणमयी
मम
माया
दुरत्यया

मामेव
ये
प्रपद्यन्ते
मायामेतां
तरन्ति
ते

१४


मां
दुष्कृतिनो
मूढाः
प्रपद्यन्ते
नराधमाः

माययापहृतज्ञाना
आसुरं
भावमाश्रिताः

१५

चतुर्विधा
भजन्ते
मां
जनाः
सुकृतिनोऽर्जुन

आर्तो
जिज्ञासुरर्थार्थी
ज्ञानी

भरतर्षभ

१६

तेषां
ज्ञानी
नित्ययुक्त
एकभक्तिर्विशिष्यते

प्रियो
हि
ज्ञानिनोऽत्यथमहं


मम
प्रियः

१७

उदाराः
सर्व
एवैते
ज्ञानी
त्वात्मैव
मे
मतम्

आस्थितः

हि
युक्तात्मा
मामेवानुत्तमां
गतिम्

१८

बहूनां
जन्मनामन्ते
ज्ञानवान्मां
प्रपद्यते

वासुदेवः
सर्वमिति

महात्मा
सुदुर्लभः

१९

कामैस्तैस्तैर्हृतज्ञानाः
प्रपद्यन्तेऽन्यदेवताः

तं
तं
नियममास्थाय
प्रकृत्या
नियताः
स्वया

२०

यो
यो
यां
यां
तनुं
भक्तः
श्रद्धयार्चितुमर्हति

तस्य
तस्याचलां
श्रद्धां
तामेव
विदधाम्यहम्

२१


तया
श्रद्धया
युक्तस्तस्याराधनमीहते

लभते

ततः
कामान्मयैव
विहितान्
हि
तान्

२२

अन्तवत्तु
फलं
तेषां
तद्भवत्यल्पमेधसाम्

देवान्
देवयजो
यान्ति
मद्भक्ता
यान्ति
मामपि

२३

अव्यक्तं
व्यक्तिमापन्नं
मन्यन्ते
मामबुद्धयः

परं
भावमजानन्तो
ममाव्ययमनुत्तमम्

२४

नाहं
प्रकाशः
सर्वस्य
योगमायासमावृतः

मूढोऽयं
नाभिजानाति
लोको
मामजमव्ययम्

२५

वेदाहं
समतीतानि
वर्तमानानि
चार्जुन

भविष्याणि

भूतानि
मां
तु
वेद

कश्चन

२६

इच्छाद्वेषसमुत्थेन
द्वन्द्वमोहेन
भारत

सर्वभूतानि
सम्मोहं
सर्गे
यान्ति
परन्तप

२७

येषां
त्वन्तगतं
पापं
जनानां
पुण्यकर्मणाम्

ते
द्वन्द्वमोहनिर्मुक्ता
भजन्ते
मां
दृढव्रताः

२८

जरामरणमोक्षाय
मामाश्रित्य
यतन्ति
ये

ते
ब्रह्म
तद्विदुः
कृत्स्नमध्यात्मं
कर्म
चाखिलम्

२९

साधिभूताधिदैवं
मां
साधियज्ञं

ये
विदुः

प्रयाणकालेऽपि

मां
ते
विदुर्युक्तचेतसः

३०


अर्जुन
उवाच
-
किं
तद्
ब्रह्म
किमध्यात्मं
किं
कर्म
पुरुषोत्तम

अधिभूतं

किं
प्रोक्तमधिदैवं
किमुच्यते
॥१॥
अधियज्ञः
कथं
कोऽत्र
देहेऽस्मिन्
मधुसूदन

प्रयाणकाले

कथं
ज्ञेयोऽसि
नियतात्मभिः
॥२॥
श्रीभगवानुवाच
-
अक्षरं
ब्रह्म
परमं
स्वभावोऽध्यात्ममुच्यते

भूतभावोद्भवकरो
विसर्गः
कर्मसंज्ञितः
॥३॥
अधिभूतं
क्षरो
भावः
पुरुषश्चाधिदैवतम्

अधियज्ञोऽहमेवात्र
देहे
देहभृतां
वर
॥४॥
अन्तकाले

मामेव
स्मरन्
मुक्त्वा
कलेवरम्

यः
प्रयाति

मद्भावं
याति
नास्त्यत्र
संशयः
॥५॥
यं
यं
वापि
स्मरन्
भावं
त्यजत्यन्ते
कलेवरम्

तं
तमेवैति
कौन्तेय
सदा
सद्भावभावितः
॥६॥
तस्मात्सर्वेषु
कालेषु
मामनुस्मर
युध्य


मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः
॥७॥
अभ्यासयोगयुक्तेन
चेतसा
नान्यगामिना

परमं
पुरुषं
दिव्यं
याति
पार्थानुचिन्तयन्
॥८॥
कविं
पुराणमनुशासितारम्
अणोरणीयांसमनुस्मरेद्यः

सर्वस्य
धातारमचिन्त्यरूपम्
आदित्यवर्णं
तमसः
परस्तात्
॥९॥
प्रयाणकाले
मनसाचलेन
भक्त्या
युक्तो
योगबलेन
चैव

भ्रुवोर्मध्ये
प्राणमावेश्य
सम्यक्

तं
परं
पुरुषमुपैति
दिव्यम्
॥१०॥
यदक्षरं
वेदविदो
वदन्ति
विशन्ति
यद्यतयो
वीतरागाः

यदिच्छन्तो
ब्रह्मचर्यं
चरन्ति
तत्ते
पदं
सङ्ग्रहेण
प्रवक्ष्ये
॥११॥

प्रथमोऽध्यायः
मनुमेका
ग्र
मासीनमभिगम्य
महर्षयः

प्रतिपूज्य
यथान्यायमिदं
वचनमब्रुवन्


स्वयंभुवे
नमस्कृत्य
ब्रह्मणे

मिततेजसे


मनुप्रणीतान्विविधान्धर्मा
न्व
क्ष्
यामि
शा
श्व
तान्


नमस्यामि
शाश्वतः
कामाग्रमा
प्रणिपत्य
ब्रवीत्;
ब्रुवीत्

भगवन्सर्ववर्णा
नां
यथावदनुपूर्वशः


न्तरप्रभवाणां

धर्मान्नो
वक्तुमर्हसि

अक्षरप्रभ
;
प्रत्यनां
;

त्वमेको

ह्य
स्य
सर्वस्य
विधानस्य
स्वयंभुवः


चिन्त्यस्याप्रमेयस्य
कार्यत
त्त्
वार्थवित्प्रभो

जरायुजाण्डजानां

तथा
संस्वेदजोद्भिदाम्

भूतग्रामस्य
सर्वस्य
उत्पत्तिं
प्रलयं
तथा
॥१॥
आचाराणां

सर्वेषां
कार्याणां

विनिर्णयम्

यथाकालं
यथायोगं
वक्तुमर्हस्यशेषतः
॥२॥
जातां
तथा
वै
स्वेद
;

स्वंस्वेद
;
जोद्भजां;
द्भिजां;
द्भिदोः;
आश्रमाणां

सर्वेषां
यथावदनुपूर्वशः
कृत्स्नस्य
प्रभवं
प्रलयं
तथा;
ह्युत्पत्तिं;
चोत्पत्तिं;
सोत्पत्तिं;
प्रलयं;
उत्पत्तिं
आचाराणनुसर्वेषां;
आचारान्चैव
वर्णानां

;
आचारांश्चैव;
आबालानां
तु;


कार्याकार्यविनिर्णयं;
तथाकार्यविनिर्णयं
यथाश्रुतं
यथा
;
यथाक्रमं
यथा
;
यथाकामं
यथा
;
कालं

योगं
च;
कालं
यथान्यायं;
कालं
यथादृष्टं;
यथायोग्यं
त्वमेको
स्वस्य;
ह्यसि;
धर्मस्य
स्वयंभुवा
अचित्तान्याप्र
कार्यं


तैः
पृष्टस्तथा
सम्यगमितौजा
महात्मभिः

प्रत्युवाचार्च्य
तान्सर्वा
न्
महर्षीञ्छ्रू
यतामिति

पृष्टा
तथा;
पृष्टस्तदा
मितोजा;
मितौज
प्रत्युवाचार्चितान्सर्वान्;
प्रत्युवाचार्चयित्वा
तान्;
प्रत्युवाचाथ
प्रीतात्मा
श्रूयतामिति

आसीदिदं
तमोभूतमप्रज्ञातमलक्षणम्


प्रतर्क्यमवि
ज्ञेयं
प्रसु
प्त
मिव
सर्वतः

जगदासीत्पुरा
तात
तमोभूतमलक्षणम्
भूतमज्ञात
;
मलक्षितं
अविज्ञेयम
तर्क्यं

सर्वशः;
पर्वतः

ततः
स्वयंभूर्भगवानव्यक्तो
व्यञ्जय
न्नि
दम्


महाभूतादि
वृत्तौजाः
प्रादुरासीत्तमोनुदः

ततः

भगवानीशो
ह्यव्यक्तो
अव्यक्तम्
इदम्
महाभूतानुवृत्तौजाः;
भूतानि;
महाभूतादिः
स्वयंभूः
;
वृत्तौजः
प्रोत्थित
स्तमनाशनः

योऽसावतीन्द्रियोऽग्राह्यः

सूक्ष्मोऽव्यक्तः
सनातनः

सर्वभूतमयोऽचिन्त्यः

एष
स्वयमुद्बभौ

सोसाव
;
तीन्द्रियग्राह्यः
सर्वभूतमनो;
मयो
हंसो;
चिन्त्या

एवाग्रे
स्वयं
बभौ;

एव;

पूर्वं
स्वय
;
स्वयमुत्थितः

सोऽभिध्याय
शरीरात्स्वात्
सिसृक्षुर्विविधाः
प्रजाः



एव
ससर्जा
दौ
तासु
वीर्यमवासृजत्

सोतिध्याय;
शरीरस्थाः
प्रजः
बीजमवा
;
वीजमवा
;
वीर्यम्;
मपसृजत्

तदण्डमभव
द्धैमं
सह
स्रांशुसमप्रभम्


तस्मिञ्ज
ज्ञे
स्वयं
ब्रह्मा
सर्वलोकपितामहः

ज्वालामालाकुलं
विभो
यस्मिञ्जज्ञे;
तस्मिन्यज्ञे
सर्वभूतपितामहः

आपो
नारा


ति
प्रोक्ता

आपो
वै
नरसूनवः

ता
यदस्यायनं
पूर्वं

तेन
नारायणः
स्मृतः

नार;
नरो
अयनं
तस्य
ताः
पूर्वं
तत्पूर्वं;
ता
पूर्वं
;
यदस्य
अयनं
ता
नारायणः
परोऽव्यक्तादण्डमव्यक्तसंभवम्

अण्डस्यान्तस्त्विमे
लोकाः
सप्तद्विपा

मेदिनी

सप्तद्विपात्र
मेदिनी
सहस्रशीर्षः
पुरुषो
रुक्मबाहुः
स्वतीन्द्रियः

ब्रह्मानारायणाख्यस्तु
स्रापसलिले
तदा




त्त
त्कारणमव्यक्तं
नित्यं
सदसदात्मकम्


तद्विसृष्टः

पुरुषो
लोके
ब्रह्मेति
कीर्त्यते

यत्ताका
;
रणमव्यंग्यं
नित्यमान
न्दमव्यक्तं
सदसत्स
सदात्मकं
नित्यं
सदात्मकं;
लोके
सद
सद्विसृष्टः;
तद्विसिष्टः
ब्रह्मैति;
गीयते

तस्मि
न्न
ण्डे

भगवानुषित्वा
परिवत्सरम्


स्वयमेवात्मनो
ध्यानात्
तदण्डमकरोद्
द्विधा

एवं

भगवानण्डे
तत्त्वमेव
निरूप्य
वै
ध्यानमास्थाय
राजेन्द्र

ताभ्यां

शकलाभ्यां
तु
दिवं
भूमिं

निर्ममे

मध्ये
व्योम
दिश
श्चाष्टावपां
स्थानं

शा
श्व
तम्


शकलाभ्यां

राजेन्द्र;
ताभ्यामण्डकपालाभ्यां
;
तस्यां;
स;

शक
;
सकलाभ्यां;
स्वकलाभ्यां;
शकलाभ्यां
च;
भ्यां


निर्ममे;
निर्ममौ
अन्तर्व्योम;
दिशस्त्व
ष्टा
;
दिशाश्चाष्टा
;
दिशश्चाष्टौ
अपां;
दिशोऽष्टौ

ष्टौ
वारुणं
स्थानमेव
हि;
ष्टावाकारं
स्थानं;
ष्टावपस्थानं;
तु

उद्बबर्हात्मनश्चैव
मनः
सदसदात्मकम्


मनस
श्चाप्यहंकारमभिमन्तारमी
श्व
रम्


ऊर्ध्वं
महान्
गतो
राजन्समन्ताल्लोकभूतये
महतश्चाप्यहंका
रस्तस्माच्च
त्रिगुणानि
तु

उद्ववर्हा
र्;
उद्वदर्हात्म
;
उद्वर्हात्म
;
तद्बबर्हात्म
;
उच्छबर्हात्म
;
ऊर्ध्ववर्हात्म
;
बर्हात्मिनश्चैव;
नश्चैनं

महान्तमेव
चात्मानं
सर्वा
णि

त्रि
गुणानि


विषयाणां

ग्र
हीतॄ
णि
शनैः
पञ्चेन्द्रियाणि


इन्द्रियाणां
समस्तानां
प्रभवं
प्रलयं
तथा

वात्मानं
विगुणानि;
वा;
हि
तेषामेव
गृहीतानि;
गृहीतॄणि;
गृहीत्राणि;
ग्रहीत्रीणि;
गृही
त्रीणि;
दृहित्रीणि
वा;
तु
;
वैकारिकं
तैजसं

तथा
भूतादिमेव


एकमेव
त्रिधाभूतमहमित्येव
संस्थितम्

तथा
भूत
भूतं
महानित्येव;
सुस्थितं
अविशेषान्विशेषांश्च
विषयांश्च
पृथग्विधान्


तेषां
त्ववयवान्सू
क्ष्
मान्
षण्णामप्यमितौजसाम्


संनिवेश्यात्ममा
त्रासु
सर्वभूतानि
निर्ममे

तथैवावयवाः
सूक्ष्माः;
तेषामवय
;
चावय
;
वान्कृत्स्नान्;
सूक्ष्मान्;
अवयवान्
सूक्ष्मास्
षण्णामथामितौ
;
षण्णामित्यमितौ
;
व्यक्तामप्यमितौ
संनिपत्यात्म
;
संनिवेशात्म;
मात्राभिः
भूतानि
निर्ममे
तात
सर्वाणि
विधिपूर्वकम्

यन्मूर्त्यवयवाः
सू
क्ष्
मास्तस्येमान्याश्रयन्ति
षट्

तस्माच्छरीरमित्याहुस्तस्य
मू
र्
तिं
मनीषिणः

वयवान्;
वयवः;
वयवां
सूक्ष्माख्यानीमान्याश्र
;
स्तानीमान्या
;
स्तस्मै
नित्याश्रयन्ति;
श्रयाणि
मूर्तिर्मनी
;
मूर्तिस्मनी
;
मूर्तिमनी
;
मनीषिणोः

तदाविशन्ति
भूतानि
महान्ति
सह
कर्मभिः

मन
श्चावयवैः
सू
क्ष्
मैः
सर्वभूतकृ
दव्ययम्


महान्ति
तानि
भूतानि
आविशन्ति
ततो
विभुम्

कर्मणा
सह
राजेन्द्र
सगुणाश्चापि
वै
गुणाः
सर्वकर्मभिः
कृदद्वयं;
कृदेव


तेषामिदं
तु

प्तानां
पु
रु
षाणां
महौजसाम्


सू
क्ष्
माभ्यो
मू
र्
तिमा
त्राभ्यः
संभवत्यव्ययाद्व्ययम्


सुप्तानां
मात्रेभ्यः;
मात्राद्यः
संभवन्त्य
;
साभवत्य
;
सभवत्य
;
त्यव्यधाव्ययं;
त्यव्ययाव्ययं;
त्यव्ययात्मकं

आद्याद्यस्य
गुणं
त्वेषामवाप्नोति
परः
परः

यो
यो
यावतिथ
श्चैषां


ताव
द्गु
णः
स्मृतः

गुणांस्तेषाम
;
तेषाम
आद्याद्यस्य
गुणानेतानाप्नोति

परः
परः
परंपरं;
परस्परं
यावतियश्चैषां
स्मृतं;
स्मृताः

सर्वे
षां
तु

नामानि
कर्मा
णि

पृथक्पृथक्

वेदशब्देभ्य
एवादौ
पृथक्संस्थाश्च
निर्ममे

सर्वेव
तु;

तु;

स;
स;
मानानि
सर्वाणि;
च;
तु
एवासां
पृथक्संस्थास्तु;
पृथक्संस्थां


कर्मा
त्मनां

देवानां
सोऽसृजत्
प्राणिनां
प्रभुः

साध्यानां

गणं
सू
क्ष्
मं

ज्ञं
चैव
सनातनम्


कर्मोद्भवानां
देवानां;
कर्मात्मतां;
त्मनश्च;
च;
तु;
वेदानां;
साध्यानां
देवानामसृजत्;
सृजन्;
देहिनां;
प्रभुः;
विभुः
तुषितानां
गणं
राजन्;
च;
गुणं;
सूक्ष्म;
सूक्ष्मान्
यज्ञश्चैव

अवाियुरविभ्यश्च

त्र
यं
ब्रह्म
सनातनम्


दुदोह

ज्ञ
सिद्ध्यर्थमृग्यजुःसामलक्षणम्

अवाियुभ्यश्च;
रविभ्यस्तु
दत्त्वा
वीर
समा
नेभ्यो
गुह्यं
ब्रह्म
सनातनं
स्वयं
ब्रह्म
दुर्दोह
लक्षणे;
रक्षणं
तेषामर्थानुसारेण
ऋषिभिस्तत्त्वदर्षिभिः

पशुभिश्चौषधिभिश्च
महायज्ञाः
प्रवर्तिताः

सृैतानपरान्ज्ञेयस्सोऽसृजत्कार्यसाधकान्

महायज्ञप्र

सृष्टवान्वरा
साधनं

कालं
कालविभक्ती
श्च

नक्षत्राणि

ग्र
हांस्तथा

सरितः
सागराञ्छैलान्
समानि
विषमाणि


कालः
काल
;
विभक्तीं
च;
विभक्तिश्च
विभक्तांश्च;
विभक्ताश्च
गृहास्तथा
सरतः
सागरांश्चैलान्;
सरिता;
सागरान्
शिलान्

तपो
वाचं
रतिं
चैव
कामं

क्रोधमेव


सृष्टिं
ससर्ज
चैवेमां

स्र
ष्टुमिच्छ
न्नि
माः
प्रजाः

तपश्शोकं
रतिं
वाचं
तपः
शौचं


तमो;
तपो
वलं;
रतिश्चैव
कामं
क्रोधं
तथा
वाचं
रतिं
चापि
कुरूद्वह
कामं
क्रोधमनित्यतां
ससर्ज
राजेन्द्र;
चैवैमां
सिसृक्षुर्विविधाः
प्रजाः;
सृष्टुमिच्छतीमाः

कर्मणां
तु
विवेका

धर्मा
धर्मौ
व्यवेचयत्


द्वंद्वैरयोजयच्चेमाः
सुखदुःखादिभिः
प्रजाः

धर्माधर्मौ
विवेकाय
कर्मणां

तथासृजत्

सुखदुःखादि
भिर्द्वंद्वैः
प्रजाश्चेमा
न्ययोजयत्

च;
विवेकार्थं
;
विवेकाय
विभागाय
व्यवेचयन्;
विवेचयत्;
विवेचयन्;
व्यचिन्तयत्
योजयश्चैमाः;
योजयंश्चेमाः


ण्व्यो
मा
त्रा
विनाशिन्यो
दशार्धा
नां
तु
याः
स्मृताः

ताभिः
सार्धमिदं
सर्वं

संभवत्यनुपूर्वशः

अण्व्यो;
अण्वो;
अण्व्यौ;
अन्यो;
अन्तो;
अपृव्यो
अण्वो;
नव्यो;
अतिमात्रा;
मात्र;
विनासित्यो
दशार्ध्यानां;
दशार्थानां;
दशार्धान्यां;
दशधानां;

याः
ताभिः
सर्वमिदं
वीर;
ताभिर्विश्वमिदं
सर्वं;
साकमिदं
पूर्वशा;
पूर्वः

यं
तु
कर्मणि
यस्मिन्स
न्ययु
ङ्
क्त
प्रथमं
प्रभुः


तदेव
स्वयं
भेजे
सृज्यमानः
पुनः
पुनः

यत्तु;
यत्र;
कर्माणि;
यस्मिंत्स;
यस्मिंसु
यत्कृतं
तु
पुरा
कर्म
संनियुक्तेन
वै
नृप
न्ययुङ्क्तं;
न्ययुक्त;
न्ययुक्तं
भेदे
सृज्यमानं
नृभिस्सार्धमिदं
सर्वं
प्रजापतिरकल्पयेत्


हिं
स्राहिं
स्रे
मृदुक्रूरे
धर्मा
धर्मा
वृतानृते

यद्यस्य
सो

दधात्सर्गे


त्त
स्य
स्वयमाविशत्


हिंसाहिंस्रे;
हिंस्रैर्मृदु
धर्माधर्मानृता
;
धर्मे
ऋता
यद्यथास्याभवत्सर्गे;
यदस्य;
सोसृजत्सर्गे;
दधत्सर्गे;
ददात्सर्गे;
दधाद्गर्भे;
त्सर्गो;
त्स्वर्गे
तत्तत्स
स्वयमाविशत्

तत्तत्स्वय
;
तत्तत्स्वस्व
;
तत्तं
स्व
;
विशेत्;
विशोत्;
दिशत्;
दिशेत्

यथर्तुलि
ङ्गान्यृतवः
स्वयमेवर्तुपर्यये

स्वानि
स्वान्यभिपद्यन्ते
तथा
कर्मा
णि
देहिनः

यथार्तु
;
यथार्थ
;
यथा

लिङ्गा
;
यद्यत्तु
लिङ्गा
;
लिङ्गानृतवः
स्वयमेव
तु
पर्यये;
स्वयमेवानुपर्यये;
पर्ययैः;
पर्यते
यथा;
तथाकरणानि;
लिङ्गानि

लोकानां
तु
विवृद्ध्यर्थं
मुखबाहू
रु
पादतः

ब्राह्मणं
क्षत्रियं
वैश्यं
शूद्रं

निरवर्तयत्


लोकस्येह;
तु;
च;
विवृद्धार्थं
ब्रह्मक्षत्रं
तथा
चोभौ
वैश्यशूद्रौ
नृपोत्तम
च;
तु;
निरवर्जयत्
आस्येन
ब्राह्मणाः
स्रष्टा
बाहुभ्यां
क्षत्रियः
स्मृतः

उरुभ्यां
तु
विशो
जाताः
शूद्रः
पद्भ्यां
स्वयंभुवा


द्विधा
कृ
त्वात्मनो
देहमर्धे

पु
रु
षो

भवत्



र्धे

नारी
तस्यां

विराजमसृजत्
प्रभुः

कृत्यात्मनो;
कृतात्मनो
भवेत्
आर्धेन;
अर्धे
नारी;
तस्यां
तु;
तस्यां
च;
ताभ्यां
तु
अर्धेन
नारीमसृजत्स्वयमेव
स्वयंप्रभुः

तपस्तप्त्वासृजद्यं
तु

स्वयं
पुरुषो
विराट्

तं
मां
वि
त्तास्य
सर्वस्य

स्र
ष्टारं
द्विजसत्तमाः

सृजन्यस्तु;
सृजद्यस्तु;
सृजद्
जन्तुं;
तु
तन्मात्राः
सर्वलोकानां;
तस्माद्येतस्य;
तदा
वित्तास्य;
मातावितास्य;
वित्तस्य;
वित्तस्य
यार्तस्य
त्वष्टारं;
द्विजोत्तमाः;
सत्तम
माता
पिता


स्रष्टारं
मा
द्विजोत्तमाः



हं
प्रजाः
सिसृक्षुस्तु
तपस्त
प्त्
वा
सुदु
श्च
रम्


पतीन्
प्रजानामसृजं
महर्षीनादितो
दश

सुदुस्तरं;
सुदुष्करं;

पुष्करं
सृजत्
दितोदथ;
दशः;
दशो;

मरीचिम
त्र्

ङ्गि
रसौ
पुलस्त्यं
पुलहं
क्रतुम्

प्रचेतसं
वसिष्ठं

भृगुं
नारदमेव


मरीचिमङ्गिरसौ;
मरीचिर
;
ङ्गिरसो;
ङ्गिरसं
पुलह;
पुलहः
क्रतुः;
क्रतु
प्राचे
तसं
भृगु

एते
मनूंस्तु

प्तान्यानसृजन्भूरितेजसः

देवान्देवनिकायां
श्च

महर्षींश्चामितौजसः

एतांश्चान्यांश्च
राजेन्द्र;
एतान्;
मनूंश्च;
मनूश्च;
मनांश्च;
मनूषु;
सप्तानसृज
न्यान्ससृज
;
न्यान्ससृजुर्भूरि
;
सृजद्भूरि
;
सृजुर्हारितेजसः
देवादेव
;
देवदेव
;
निकाशांश्च
अथ
देवानृषीन्दैत्यान्सोऽसृजत्कुरुनन्दन
महर्षीश्चा
;
महर्षीनमितौ
र्;
षींश्च
मिततेजसः;
मितौजसाः

यक्षरक्षःपिशाचांश्च
गन्धर्वा
प्सरसो

सुरान्


नागान्सर्पा
न्सुपर्णांश्च

पितॄ
णां

पृथग्गणान्

रक्षपिशा
;
रक्षंपिशा
पितॄंश्चैव;
पृथग्गणं;
पृथग्गु
णान्
मनुष्याणां
पितॄणां

सर्पाणां
चैव
भारत

नागानां

महाबाहो
ससर्ज
विविधान्
गणान्


विद्युतो

शनिमेघां
श्च

रोहितेन्द्रधनूंषि



ल्का
निर्घा
तके
तूं
श्च

ज्योतींष्युच्चावचानि


क्षणरुचोऽशनिगणान्;
गन्ध
र्वाप्सरसोसुरान्
लोहिते
धूमकेतूंस्तथा
चोल्कान्निर्घाताञ्ज्योतिषां
गणान्

किंनरान्वानरान्मत्स्यान्
विविधां
श्च

विहङ्गमान्


पशून्मृगान्मनुष्यांश्च
व्यालां
श्चोभयतोदतः

मनुष्यान्किंनरान्मत्स्यान्;
किंनरांश्च
नरान्मत्स्यान्;
रान्मछान्
वराहांश्च
सिंहान्व्याघ्रान्वराहांश्च
गजान
श्वानथ
पशून्मृगान्व्यालांश्च
भारत
भयतोदितान्

कृ
मिकीटपतंगां
श्च

यूकामक्षिकमत्कुणम्

सर्वं


दंशमशकं
स्थावरं

पृथग्विधम्

क्रिमि
;
कृमी
;
पतंगांश्च;
पतंगं

यूकामत्कुणमक्षिकाः
क्षिकं;
क्षिकः
;
यूकान्म
त्कुणमक्षिकान्;
यूकालिक्षक
;
मत्कुणान्;
मंकुणान्
सर्वे
;
यथाकर्म
यथाकालं
यथाप्रज्ञं
यथाश्रुतम्

यथायुगं
यथादेशं
यथावृत्ति
यथाक्रमम्

यथाक्रमं
यथा
यथोत्पत्तिर्यथाक्रमं

यथोत्पत्ति
यथायुगं;
यथोद्देशं;
यथोद्वेगं;
यथावेगं;
यावद्दु
र्गं
यथोपत्ति
यथाक्रमं;
यथाभूतं
यथाभवं;
यथाभूतं
यथोद्भवं;
सर्वभूतान्यकल्पयत्
कल्पयन्

एवमेतैरिदं
सर्वं


न्नि
योगान्महात्मभिः

यथाकर्म
तपोयोगात्
सृष्टं
स्थावरज
ङ्ग
मम्


मन्नियोगं
मही
तथाकर्म;
तपोयोगं
सृष्टिं

येषां
तु
यादृशं
कर्म
भूतानामिह
की
र्
तितम्



त्त
था
वो

भिधास्यामि
क्रमयोगं

जन्मनि

तेषां;
एषां;
यादृशं
कर्तुं
नामिव;
मिह
वर्तिनां
कथयिष्यामि
तत्सर्वं;
तत्र
वै
वो;
वोविधास्यामि;
वोविवाधास्यामि;
धास्यानि
क्रमंयोगं;
जन्मसु

पशव
श्च

मृगाश्चैव
व्याला
श्चोभयतोदतः

रक्षांसि

पिशाचा
श्च

मानुषा
श्च

जरायुजाः

गजा
व्याला
मृगास्तात
पशवश्च
पृथग्विधाः

पिशाचा
मानुषास्तात
रक्षांसि

जरायुजाः


मृगश्चैव
श्चोभयभेदतः
पिशाचांश्च
मनुष्याश्च;
मानुष्याश्च;
मनु
ष्यांश्च;
मानुषीश्च


ण्डजाः
पक्षिणः
सर्पा

नक्रा
मत्स्याः
सकच्छपाः

यानि
चैवंप्रकाराणि
स्थलजान्यौदकानि


द्विजास्तु
अण्डजाः
सर्पा;
अण्डजान्पक्षिणः
सर्पान्;
पक्षिणः
सर्वे
नक्रान्मत्स्यांश्च
कच्छपाः;
नक्र;
नकृ;
मष्छाः;
मत्स्याश्च
कच्छपाः
एवंविधानि
यानीह;
प्रकारेण
स्थावराणि
चराणि
च;
स्थाल्वजा
;
जान्युदजानि

स्वेदजं
दंशमशकं
यूकामक्षिकमत्कुणम्

ऊष्मणश्चोपजायन्ते
यच्चान्यत्किंचिदीदृशम्

स्वेदजा;
मशक
यूकालिक्षकमत्कुणाः;
यूकामत्कुण
मक्षिकं;
लूतमत्कुणमक्षिकं;
यूनामत्कुणमक्षिकाः;
यूकमाक्षिक
;
मत्कुणः
उष्मणो
ये

जायन्ते;
उष्मणश्चोप
;
ऊष्मणा
चोप
;
जायेत;
जायोत;
जायन्त
यत्किंचिदन्यदीदृशं



द्भि
ज्जास्तरवः
सर्वे

बीजकाण्डप्ररोहिणः

ओषध्यः
फलपाकान्ता
बहुपुष्पफलोपगाः

ईदृशास्तमसः
सर्वे;
उद्भिज्जाः
स्थावराः;
उद्भिज्जस्थावराः;
सर्वं
वीज
;
जीवकाण्ड
औषध्यः;
ओषधः;
पाकानां
नानाविधफलोपगाः;
फलोदकाः;
फलोद्गमाः


पुष्पाः
फलवन्तो
ये
ते
वनस्पतयः
स्मृताः

पुष्पिणः
फलिन
श्चैव
वृक्षास्तूभयतः
स्मृताः

;
आपुष्पाः;
अपुष्प
ते;
स्मृतः
पुष्पितः;
फलवन्तश्च;
फलितश्चैव
स्तूभयः;
स्तूभयताः;
स्तूभयथा;
स्तूभयधा

गुच्छगुल्मं
तु
विविधं
तथैव
तृणजातयः

बीजकाण्ड
रु
हाण्येव
प्रताना
वल्ल्य
एव


गुच्छं;
युच्छां
गुल्मां;
च;
तु
विज्ञेयं
प्रतानाश्चैव
वल्यश्च
वीरुधः
परिकीर्तिताः
वीज
;
जीवकाण्ड
;
काण्डो
;
रुहश्चैव;
रुहास्त्वेव
प्रतानाश्चैव
वल्यश्च
वीरुधः
परिकीर्तिताः
प्रतानाश्चैव
वल्लयः;
प्रतता;
प्रतनाचल्य
प्रतानाश्चैव
वल्यश्च
वीरुजः
परिकीर्तितः


तमसा
बहु
रू
पेण
वेष्टिताः
कर्महेतुना


न्तःसं
ज्ञा
भवन्त्येते
सुखदुःखसमन्विताः

तमसावृतरूपेण;
तामसा;
तपसा
कर्मवायुना
अन्तःसत्वा;
भवेत्येते
फलपुष्पसमन्विताः

एतदन्तास्तु
गतयो
ब्रह्माद्याः
समुदाहृताः

घोरे

स्मिन्भूतसंसारे
नित्यं
सततयायिनि

एतावत्यस्तु;
दन्ताश्च
प्रोद्भू
ताः
कुरुनन्दन;
परिकीर्तिताः
तात
संसारे;
संहारे
नित्ये;
सन्तत
;
यायिनी;
यायनी;

याजनि

एवं
सर्वं


सृेदं
मां
चाचिन्त्यपराक्रमः

आत्मन्यन्तर्दधे
भूयः
कालं
कालेन
पीडयन्


एवं

सवं
सृेदं;
एतत्सर्वं;
सर्वमेवं
स;
सृैदं;
सृेदः
राजंल्लोकगुरुं
परम्;
मत्या
चाचि
;
याचिन्त्य
;
चचिन्त्य
;
चाचित्य
;
पराक्रमं
तिरोभूतः

भूतात्मा;
भूयं
प्रजायते
स्रमोमात्राः
प्रवर्त्तयति
संहरन्

ककुदं
सर्वभूतानां
पदेदं
गहनीकृतम्


यदा

देवो
जागर्ति
तदेदं
चेष्टते
जगत्


यदा
स्वपिति
शान्तात्मा
तदा
सर्वं

निमीलति

तदिदं;
तदेवं;
चेष्टितं
तदा;
स्वपति;
सुपिति;
स्वपिते
दाता;
निमीलयति;
निमीति;
प्रलीयते

तस्मिन्
स्वपति
तु
स्वस्थे
कर्मा
त्मानः
शरीरिणः

स्वकर्मभ्यो
निवर्तन्ते
मन
श्च

ग्लानिमृच्छति

तस्मिंस्तु
स्वपति
स्वस्थे;
सुपति;
स्वपिति;
स्वपिति
राजेन्द्र;
स्वपिव
स्वस्थे;
च;
स्वस्थे
तु;
सुस्थे
तु;
स्वतस्थे
तु
;
सुस्थे;
तस्थे
जन्तवः
कर्मबन्धनाः
स्वकीयेभ्यो
मनश्चाग्ला
;
मनग्ला
;
ग्लानिमिच्छति

युगप
त्तु
प्रलीयन्ते
यदा
तस्मिन्महात्मनि

तदायं
सर्वभूतात्मा
सुखं
स्वपिति
निर्वृतः

युगपत्सु;
युगपच्च
तदा
तदा
सर्व
स्वपिति
भारत;
निवृतः

तमो

यं
तु
समाश्रित्य
चिरं
तिष्ठति
सेन्द्रियः



स्वं
कु
रु
ते
कर्म
तदोत्क्रामति
मू
र्
तितः

तमो
यदा
समा
;
तमो
यदि
समा
;
समासृत्य
तिष्ठन्ति;
चेन्द्रियं

नवं
कुरुते;


संकुरुते

यदाणुमा
त्रि
को
भूत्वा
बीजं
स्थास्नु
चरिष्णु


समाविशति
संसृष्टस्तदा
मू
र्
तिं
विमुञ्चति

तदा
;
यदानुमा
;
यदाहंमा
त्रिको;
मात्रको;
मातृको
वीजं;
बीज;
स्थानु;
स्थाणु;
स्थाष्णु;
स्थाष्ण;
स्थास्नुश्चरि
;
चरिष्णु;
परिष्णु;
वा
समाविशन्ति;

आविशति;
संसृष्टौ
तदा;
संपृष्टस्तदा
स्तथा
मूर्तिर्विमुञ्चते;

मुच्यति;
विगृह्णति

एवं

जाग्रत्स्वप्नाभ्यामिदं
सर्वं

चराचरम्


संजीवयति
चाज
स्रं
प्रमापयति
चाव्ययः

यथा
स;
सा
सर्वं
जगत्प्रभुः;
चराचरः;
चराचमं
प्रमादयति;
समापयति;
चाव्ययं


दं
शास्
त्रं
तु
कृ
त्वासौ
मामेव
स्वयमादितः

विधिव
द्गाहयामास
मरीच्यादींस्त्वहं
मुनीन्


च;
कृत्वासो;
कृत्वासा;
कृत्वादा
विधिवद्दाहया
;
विधिवदाहया
मारीच्या
;
च्यादीनहं;
च्या
दीन्स्वयं

एतद्वो

यं
भृगुः
शास्
त्रं
श्रावयिष्यत्यशेषतः

एतद्धि

त्तो

धिजगे
सर्वमेषो

खिलं
मुनिः

एतद्वायं;
भृगुं;
भृगु
यिष्यन्त्यशे
मत्तो
जग्रहे;
मत्यां
जगृह;
मत्तोजगत्
सर्वमेवाखिलं;
मेवोखिलं;
मेषाखिलं
जगत्
मनुर्मुनीनेवमुक्त्वा
भृगुं
ब्रूहीत्युवाच


मुनिर्मुनेवमुक्त्वा

ततस्तथा

तेनोक्तो
मह
र्
षिर्मनुना
भृगुः

तानब्रवीदृषीन्सर्वान्
प्रीतात्मा
श्रूयतामिति

तेजोक्तो
महर्षीमनुना;
महर्षिमनुना;
महर्षिं
मनुना;
महर्षिमा
नवेर्;
मुनिना
तामब्र
महर्षीन्श्रूयतामिति;
शान्तात्मा

स्वायंभुवस्यास्य
मनोः
षंश्या
मनवो

परे


सृष्टवन्तः
प्रजाः
स्वाः
स्वा
महात्मानो
महौजसः

मनोः
स्वायंभुवस्येह;
स्वयंभु
;
भुवोस्यास्य
षंशा;
षंशाः;
षडार्या
स्वाः;
स्वास्वा
महाात्मानोमि
तौजसः;
महोजसः;
महितौजसः;
महौयशः

स्वारोचिष
श्चौ
त्त
मि
श्च

तामसो
रैवतस्तथा

चाक्षुषश्च
महातेजा
विवस्वत्सुत
एव


स्वारेचि
;
स्वरोमिष
;
षश्चोत्तमिश्च;
षश्चोत्तमिच्च;
षश्चौत्तमीश्च;
षश्चौत्तमश्च;
षश्चोत्तमश्च
तमसो;
तामसौ;
तापसो;
वैवतस्तथा
चक्षुषश्च;
चाक्षषश्च;
महातेजाः

स्वायंभुवाद्याः

प्तैते
मनवो
भूरितेजसः

स्वे
स्वे

न्तरे
सर्वमिदमुत्पाद्यापु
श्च
राचरम्


स्वयंभु
;
भुवाश्च
भुवाद्या
मनवस्सप्तैते
भूरि


ये
स्वे
मुत्ततेयुश्चरा
;
मुत्पाद्य
चरा
;
द्यायुश्चरा
;
द्येयुश्चरा
कालप्रमाणं
वक्ष्यामि
यथावत्तन्निबोधत

यथावद्धर्मतत्त्वतः;
यथावत्तं
निबोधत

निमेषा
दश
चाष्टौ

काष्ठा

त्रिं

त्तु
ताः
कला


त्रिं
शत्कलो
मुहूर्तः
स्यादहोरा
त्रं
तु
तावतः

निमिषा;
काष्टौ

काष्ठ;
काष्ट;
त्रिंशत्कलास्स्मृताः;
कलाः;
काला
त्रिंशत्कला;

त्रिंशःकला;
शत्काले;
शत्काला;
मुहूर्तं;
मुहूर्त्ता
स्युरहो
स्यात्तेऽहोरात्रं;
रात्रं
तथैव
च;
तावता;
तावताः


होरा
त्रे
विभजते
सूर्यो

मानुषदैविके


रा
त्रिः
स्वप्नाय
भूतानां
चेष्टायै
कर्मणामहः

रात्रं;
रात्रो;
विभजन्ते;
विभजने
मानुषलौकिके;
देवके;
दैवके;
देविके;
देविकेः;
दैवते
स्वप्नाव
चेष्टये;
चेष्टावै

पि
त्र्
ये
रा
त्र्
यहनी
मासः
प्रविभागस्तु
पक्षयोः

कर्मचेष्टास्वहः
कृ
ष्णः
शु
क्लः
स्वप्नाय
शर्वरी

पैत्रे;
पित्रे;
पित्रो;
पितृ;
मास;
मासाः
भागश्च
चेष्टास्त्वहः;
स्वहाः;
स्वाहः;
कृष्णाः
शुक्लः
कृष्णः
शुक्लं;
शुक्तः;
सर्वरी

दैवे
रा
त्र्
यहनी
वर्षं

प्रविभागस्तयोः
पुनः


हस्त
त्रोदगयनं
रा
त्रिः
स्याद्दक्षिणायनम्

दैवी;
देव;
देवे;
रात्र्यहना;
वर्षः
सविभाग
;
भागस्तुयोः;
भागः
पुनस्तयोः
रात्रिं;
रात्रिर्या
दक्षि

ब्राह्मस्य
तु
क्षपाहस्य
यत्प्रमाणं
समासतः

एकै
कशो
युगानां

क्रमशस्तन्निबोधत

ब्रह्मस्य;
ब्राह्मण्य;
ब्राह्मणस्य
क्षपा
;
च;
क्षपाहश्च;
क्षिपाहस्य;
क्षयाहस्त
प्रमाणं
यत्समासतः;
यद्यत्प्राणं
समासगः;
यत्प्रमाणं
महीपते
तु
क्रमशश्च
तथाविधः
;
बोधयत्;
बोध
मे

चत्वार्या
हुः
सह
स्राणि
वर्षा
णां
तत्कृ
तं
युगम्


तस्य
तावच्छती
संध्या
संध्यांश
श्च

तथाविधः

वर्षाणां
तन्त्रकृष्णायतं
युगं;
तु
कृतं;

कृतं
संध्या
संध्याशश्च;
संध्या
तच्च;
संध्यांश्च;
संध्यांशस्त्र;
विधिः;
विधि


तरेषु
ससंध्येषु
ससंध्यांशेषु


त्रि
षु

एकापायेन
वर्तन्ते
सह
स्राणि
शतानि


चसंध्येषु
ध्यांशःस
च;
शेषु
रात्रिषु
एकोपायेन;
एकायेन;
एकपायेन


यदेतत्परिसंख्यातमादावेव
चतुर्युगम्



एतद्
द्वादशसाहस्रं
देवानां
युगमुच्यते

यदैत
;
तदेत
ख्यातमादानचतु
;
चतुर्युगः
सहस्रं
वर्षमुच्यते

दैविकानां
युगानां
तु
सह
स्रं
परिसंख्यया

ब्राह्ममेकमहर्ज्ञेयं
तावती
रा
त्रि
रेव



सहस्र;
संख्येया
ब्रह्ममे
;
ब्राह्मकल्पम
;
कमहो
ज्ञयं;
कमभिज्ञेयं
तावता;
तावतीं;
रात्रिमेव;
रात्रिरुच्यते;
रात्रिरिष्यते

तद्वै
युगसह
स्रान्तं
ब्राह्मं
पुण्यमह
र्
विदुः

रा
त्रिं


तावतीमेव
ते

होरा
त्र
विदो
जनाः

तद्वे;
तद्वि;
तद्वो;
तद्यै;
तेद्य;
तद्ये;
एतद्युग
;
सहस्राणि
ब्राह्म्यं;
हर्विदः
तु
रात्रिविदो

तस्य
सो


र्
निशस्यान्ते
प्रसु
प्तः
प्रतिबुध्यते

प्रतिबुद्धश्च
सृजति
मनः
सदसदात्मकम्


ततोऽसौ
युगपर्यन्ते;
तस्यां;
साहर्नि
प्रसुप्त
प्रतिबुद्धस्तु;
इतिबुद्धश्च;
प्रतिबन्धश्च
सदासदात्मकं

मनः
सृष्टिं
विकु
रु
ते
चोद्यमानं
सिसृक्षया

आकाशं
जायते
तस्मात्
तस्य
शब्दं
गुणं
विदुः

मनस्त्वष्ट्रा;

कुरुते
नोद्यमानं;
मानां
आकाशे;
आकाशो;
विपुलं
जायते
शब्द;
शब्दे;
शब्दा

आकाशा
त्तु
विकुर्वा
णात्
सर्वगन्धवहः
शुचिः

बलवाञ्जायते
वायुः

वै
स्पर्शगुणो
मतः

आकाशाच्च;
विपुलात्तु
तस्य
गन्ध
;
सर्वं
गन्धवहं
तस्य
स्पर्शगुणं
विदुः
स्पर्शं;
सर्वस्पर्श
;
सर्वैस्पर्श
;
तस्य
स्पर्श
;
स्पर्शे;
गुणोत्तमः;
तमः

वायोरपि
विकुर्वाणाद्
विरोचिष्णु
तमोनुदम्


ज्योति
रु
त्पद्यते
भास्वत्
तद्रूपगुणमुच्यते

विरौचिष्णु;
चिष्णुस्तमो
;
तमोनुदः
उत्पद्यते
विचित्रांशुस्तस्य
रूपगुणं
विदुः
द्योतिरुत्पद्यते;
तेज
उत्पद्यते

ज्योतिष
श्च

विकुर्वा
णादापो
रसगुणात्मिकाः

अद्भ्यो
गन्धगुणा
भूमिरित्येषा
सृष्टिरादितः

ज्योतिषस्तु;
ज्योतिषं
च;
ज्योतिषां
च;


ज्योतिषोपि
तस्मादपि
विकुर्वा
णादापो
जाताः
स्मृता
बुधैः;
विकुर्वाणो
दोषो
णादपो;
गुणरसाः
स्मृताः;
गुणात्मकाः;
गुणान्विताः;
गुणाश्रयाः;
गुणाः
स्मृताः;
गुणाः
गन्धवहा
सृष्टेरादितः
;
परस्परानुप्रवेशाद्धारयन्ति
परस्परम्

गुणं
पूर्वस्य
पूर्वस्य
धारयन्त्युत्तरोत्तरम्


यत्प्राग्द्वादशसाह
स्र
मुदितं
दैविकं
युगम्


तदेकस
प्त
तिगुणं
मन्वन्तरमिहोच्यते

तत्प्रा
;
सहस्र
स्रमुक्तं
सौमनसं
युगम्;
स्रं
देवानामुदितं
युगं;
स्रं
दैविकं
द्वादशं
युगं;
देविकं;
दैवकं;
दैवतं
तदेकं;
तदेव;
गुण

मन्वन्तराण्यसंख्यानि
सर्गः
संहार
एव


क्रीडन्निवैतत्कुरुते
परमेष्ठी
पुनः
पुनः

राण्यशेषाणि
सर्गं;
सृष्टिः;
संभार;
संहारमेव
क्रीडन्ति
चैतत्कुरुते
पारमेष्ठी;
परमेष्ठि;
मेष्ठी
नरा
धिप

चतुष्पात्सकलो
धर्मः
सत्यं
चैव
कृते
युगे

नाधर्मे
णागमः

श्चि
न्मनुष्यानुपवर्तते

चापि;
कृतं
नाधरस्सागमः;
नाधर्मो
नागमःर्;
मेणाधमः;
गमो
नापि
मनु
;
कश्च
मनु
न्मनुष्याणां
प्रवर्तते;
न्मनुरूपा
हि
मानवाः;
ष्यान्प्रतिवर्तते;
ष्यान्प्रतिपद्यते;
ष्यान्न
प्रवर्तते;
ष्यान्प्रवर्तते


तरेष्वागमा
द्ध
र्मः
पादशस्त्ववरोपितः

चौरिकानृतमायाभिर्धर्म
श्चापैति
पादशः

;
इति
तेष्वाग
;
गमो
धर्मः;
गमाद्धर्मं
पदश
;
पादत
;
परोपितः;
परोहितः;
लोपितः;
रोहितः
चोरि
;
चौर
;
चौरिकामृत
;
चौरिकाशतमाया
;
चौरिकानतमाया
श्चापेति


रोगाः
सर्वसि
द्धार्थाश्च
तुर्वर्षशतायुषः

कृ
ते

त्रेतादिषु
त्वेषां
वयो
ह्रसति
पादशः

आरोगाः;
सिद्धसर्वा
र्थाश्चतु
;
सर्वसिद्धाश्च
चतु
;
सिद्धार्याश्चतु
तुर्वार्ष
कृत;
कृतं;
ह्येषां;
त्वेवं;
द्वैषां;
पुनः

तु

त्वेषामा
युर्ह्रसति;
त्रयो;
पदशः;
पादशः

वेदोक्तमायुर्मर्त्या
नामाशिष
श्चैव
कर्मणाम्


फलन्त्यनुयुगं
लोके

प्रभाव
श्च

शरीरिणाम्


वेदोक्त
मायुश
श्चापि
भवन्त्यनु
;
ह्रसत्यनु
;
हसन्त्यनु
;
युगे;
लोके
प्रभावश्चैव
कर्मणां
;
प्रभावाश्च


न्ये
कृ
तयुगे
धर्मास्
त्रेतायां
द्वापरेऽपरे


न्ये
कलियुगे
नॄ
णां
युगह्रासानु
रू
पतः

द्वापरे
युगे;
द्वापरेपरं
कृतयुगे;
युगं;
युग;
युगे
धर्मा
युगह्रस्वानु
;
युगप्रायानु
;
युगप्रासानु
;
युगधर्मानु
;
सानुपूर्वतः;
रूपशः

तपः
परं
कृ
तयुगे

त्रेतायां

ज्ञानमुच्यते

द्वापरे

ज्ञ
मेवाहुर्दा
नमेकं
कलौ
युगे

;
ततः;
तपः
धर्मः;
तपःकृतं;
कृतंयुगे;
युगं
यागमुच्यते
;
ज्ञानमेव
च;
ज्ञानमुत्तमम्
यज्ञमित्याहु
;
यज्ञमिवाहु
हुर्दानमेव
कलौ
ब्राह्मं
कृतयुगं
प्रोक्तं
त्रेता
तु
क्षत्रियं
युगम्

वैश्यो
द्वापरमित्याहुः
शूद्रः
कलियुगः
स्मृतः

कृतेप्यस्थिगताः
प्राणास्त्रेतायां
मांसमेव


द्वापरे
रुधिरे
चैव
कलावन्ने
प्रतिष्ठिताः


सर्वस्यास्य
तु
सर्गस्य
गुप्त्यर्थं


महाद्युतिः

मुखबाहू
रु
पज्जानां
पृथक्कर्माण्यकल्पयत्

सर्वस्य
राजन्सर्गस्य;
सर्वस्य
तु
ससर्गस्य;
सर्वस्यैवास्य
सर्गस्य
;
नु
सर्गस्य;
तु
सर्वस्य
गुप्त्यर्थं
महामतिः;
तु
महा
;

महाद्युते
बाहूरुपादानां
पृथक्कर्माण्यशेषतः;
पृथक्कर्माकल्प
;
कल्पयन्;
कल्पयेत्


ध्यापनमध्ययनं
यजनं
याजनं
तथा

दानं
प्रति
ग्र
हं
चैव
ब्राह्मणानामकल्पयत्


पनं
चाध्ययनं;
ध्ययन
याजनं
ग्रहश्चैव
कल्पयेत्

प्रजानां
रक्षणं
दानमिज्याध्ययनमेव


विषयेष्वप्रसक्तिं

क्षत्रियस्य
समादिशत्


;
प्रजानां
पालनं
प्रजानां
पालनं
राजन्दानमध्ययनं
तथा
विषयेषु
प्रसक्तिं;
शक्तिं
च;
सक्तिश्च;
शक्तिश्च
तथेज्यां
क्षत्रियस्य
तु;
क्षत्रियाणामकल्पयत्;
क्षत्रियाणां;


समासतः;
समादिशेत्;
समाविशत्;
समाहितः

पशूनां
रक्षणं
दानमिज्याध्ययनमेव



वणिक्पथं
कु
सीदं

वैश्यस्य
कृ
षिमेव


;
पालनं
वाणिक्पथं;
वणिक्प्रथं;
वणिक्पृथं;
कुशीदं
कृषिरेव

एकमेव
तु
शूद्रस्य
प्रभुः
कर्म
समादिशत्


एतेषामेव
वर्णा
नां
शुश्रूषामनसूयया

एकामेव;
एक
एव;
एवमेव
कर्म
लोके
प्रकीर्तितम्;
समादिशेत्;
समादिशन्
षामनुसूयया;
षामनसूयकां;
षामनुपूर्वशः

ऊर्ध्वं
नाभेर्मे
ध्यतरः
पु
रु
षः
परिकी
र्
तितः

तस्मान्मेध्यतमं
त्वस्य
मुखमुक्तं
स्वयंभुवा

पुरुषस्य
सदा
श्रेष्ठं
नाभेरूर्ध्वं
नृपोत्तम

तस्मादपि
शुचितरं
मुखं
तात
स्वयंभुवः
ध्यतरं;
तस्य;
चास्य
मुखं
शुक्लं;
स्वयंभुवः;
स्वयंभुव


उत्त
मा
ङ्गो
द्भ
वाज्ज्यैष्ठ
्याद्
ब्रह्मणश्चैव
धारणात्


सर्वस्यैवास्य
सर्गस्य
धर्मतो
ब्राह्मणः
प्रभुः

तस्मान्मुखाद्
द्विजो
जात
इतीयं
वैदिकी
श्रुतिः
सर्वस्यैवात्मसर्गस्य;
सर्वस्यास्य
तु
सर्गस्य;
सर्वस्यैवास्य;
सर्गास्य;
धर्मस्य
सर्वतो

तं
हि
स्वयंभूः
स्वादास्यात्
तपस्तप्त्वादितोऽसृजत्

हव्यकव्याभिवा
ह्याय
सर्वस्यास्य

गु
प्त
ये


सृष्टो
ब्रह्मणा
पूर्वं
तपस्तप्तादितो;
तपस्तप्त्वा
कुरूद्वह
हव्यानामिव
कव्यानां;
कव्यहव्ये
विवाह्याय;
हव्यंकव्यातिवाह्याथ;
कव्या
तिवाह्याय;
कव्यातिबाह्याय;
कव्यादिवाह्याय;
कव्यानिवाह्याय;
वाहाय;
वाद्याय
सर्वस्यापि
च;
सर्वस्तस्य
च;
तु

यस्यास्येन
सदा
श्न
न्ति
हव्यानि

त्रि
दिवौकसः

कव्यानि
चैव
पितरः
किं
भूतमधिकं
ततः

अश्नन्ति

मुखेनास्य
तिदिवौ
;
वोकसः;
वैकसः
कव्यानि
पितरश्चैव;
चैवं
भूयमधिकं;
भूतेमधिकं;
गतः;


भूतानां
प्राणिनः
श्रेष्ठाः
प्राणिनां
बु
द्धि
जीविनः

बु
द्धि
मत्सु
नराः
श्रेष्ठा
नरेषु
ब्राह्मणाः
स्मृताः

श्रेष्ठः
प्राणिनः;
बुध्यजीविनः;
मतिजीविनः
मतिमत्सु;
नरः;
नर
नृषु

ब्राह्मणाः;
ब्राह्मणां;
ब्राह्मणास्तथा;
स्मृतः

ब्राह्मणेषु

विद्वांसो
विद्वत्सु
कृ
तबु
द्ध
यः

कृ
तबु
द्धि
षु
कर्ता
रः
कर्तृषु
ब्रह्मवादिनः

;
ब्रह्मणेषु;
तु
कृतवेदिषु
ब्राह्म
;
ब्रह्मवेदिनः;
ब्रह्मवोदिनः
ब्रह्मनोदिनः


ब्रह्मविद्भ्यः
परं
भूतं

किंचिदिह
विद्यते


भूतं

भविष्यति;
मुच्यते


तेषां

पूजनीयोऽन्यस्त्रिषु
लोकेषु
विद्यते

तपोविद्याविशेषेण
पूजयन्ति
परस्परम्



त्प
त्ति
रेव
विप्रस्य
मू
र्
तिर्धर्मस्य
शा
श्व
ती


हि
धर्मा
र्थमुत्प
न्नो
ब्रह्मभूयाय
कल्पते

जन्म
विप्रस्य
राजेन्द्र
धर्मार्थमिह
कथ्यते

उत्पन्नः
सर्व
सिद्ध्यर्थं
याति
ब्रह्मसदो
नृप
उत्पत्तिरेषा
त्पन्ना
ब्रह्मभूताय;
कल्प्यते

ब्राह्मणो
जायमानो
हि
पृथिव्यामधिजायते

ईश्व
रः
सर्वभूतानां
धर्मकोशस्य
गु
प्त
ये

ब्रह्मणो;
जायमानोपि;
जायमानो
वै



चापि
जायमानस्तु
पृथिव्यामिह
जायते
व्यामभिजायते;
व्यामार्भजायते
भूतानां
प्रभवायैव;
सर्वधर्माणां;
सर्वभूतस्य
ब्रह्मकोशस्य;
ब्रह्म
शोकस्य

सर्वं

स्वं
ब्राह्मणस्येदं
यत्किंचिज्जगतीगतम्


श्रैष्ठ्येनाभिजनेनेदं
सर्वं

वै
ब्राह्मणो

र्हति

सर्वस्वं;
सर्वं
हि
ब्राह्म
;
णस्यैतद्
यत्किंचित्पृथिवी
गतम्;
गतीमतं
जन्मना
चोत्तमेनेदं;
श्रेष्ठ्येना
;
श्रेष्ठेना
ब्राह्मणस्सर्वमर्हति;
सर्वं
च;
संभवे
ब्राह्म
;
ब्रह्मणो
;
ब्राह्ममर्हति

स्वमेव
ब्राह्मणो
भुङ्क्ते
स्वं
वस्ते
स्वं
ददाति


आनृशंस्याद्
ब्राह्मणस्य
भुञ्जते
हीतरे
जनाः

स्वकीयं
ब्राह्मणो
भुङ्क्ते
विदधाति

सुव्रत

करुणां
कुर्वतस्तस्य
भुञ्जन्तीहेतरे
जनाः
स्वमेवं;
स्वयमेव
स्ववस्ते;
स्वहस्ते;
नस्ते;
ददानि
अनृशं
;
स्वानृशं


;
शंस्यं
भुञ्जात

तस्य
कर्मविवेकार्थं

शेषाणां
चानुपूर्वशः

स्वायंभुवो
मनुर्धीमानिदं
शास्
त्र
मकल्पयत्


सर्वकर्म
;
तस्यैव

विवे
;
धर्मविवे
;
विवेकाय
शेषानामनुपूर्वशः;
भूतानां
स्वयं

कल्पयेत्

विदुषा
ब्राह्मणेनेदमध्येतव्यं
प्रयतः

शिष्येभ्य
श्च

प्रवक्तव्यं
सम्य
ङ्

नान्येन
के
नचित्


;
विदुषां;
ब्रह्म
तव्यमशेषतः;
तव्यमयतः
विद्वद्भिश्च;
भ्यश्च
वक्तव्यं;
भ्यश्चैव
वक्तव्यं
चातुर्वर्णेभ्य
एव
हि;
सम्यक्ज्ञानेन
;
;
यथैव
वेदाध्ययनं
धर्मशास्त्रमिदं
तथा

अध्येतव्यं
ब्राह्मणेन
नियतं
स्वर्गमिच्छता

यथा
हि;
यथा
त्रिवेदाध्य
सर्वशास्त्रमनुत्तमं
ब्राह्मणेन
तथाध्येयं


दं
शास्
त्र
मधीयानो
ब्राह्मणः
शंसितव्रतः

मनोवाग्देहजै
र्
नित्यं
कर्मदोषैर्न
लिप्यते

संशित
;
सांशित
जैर्नित्य;
जैर्नित्यैः
लिम्पते

पुनाति

ङ्
क्तिं
वंश्यां
श्च


प्त


प्त

परावरान्


पृथिवीमपि
चैवेमां
कृ
त्स्नामेको

पि
सो

र्हति

पुनाति
हि

वंश्यांश्च;
पङ्क्ति;
वांश्यांश्च;
वंश्यश्च

पूज्यः
सर्वकालेषु
सर्वैर्वर्णैर्नराधिप
पृथिवीं

तथैवेमां
कृत्स्नामपि
पुनाति
च;
कृत्स्नामपि

सो;
मेकेपि;
सोर्हसि


दं
स्वस्त्ययनं
श्रेष्ठमिदं
बु
द्धि
विवर्धनम्



दं
यशस्यं
सततमिदं
निःश्रेयसं
परम्


इयं;
यशस्यमायुष्यमिदं
नैश्रेयसं;
नैःश्रेयसं;
निश्रेयसं;
श्रेयस्करं
परं
धन्यं
यशस्यमायुष्यं
पुण्यं
स्वर्गापवर्गदम्

धारणं
धर्मशास्त्रस्य
वेदानां
धारणं
यथा

धनं;
सत्यं;
वशस्य
नित्यं;
स्वर्गोप
धारणाद्धर्म
;
धाराद्धर्म
;
सर्वशा
वेदात्कारणात्तथा;
तथा
;


म्रियते
नानपत्यश्च
नानर्थमिह
गच्छति

ग्रहणादेव
शास्त्रस्य
सद्भिः
साम्यं

गच्छति

यथा
नीयते
नानपत्यश्च
श्रियस्तेनानतपत्यश्च
नार्थकृच्छ्रमिहच्छति
नार्थकृच्छ्रमिहार्हति
;
अर्हः
स्याद्धव्यकव्यानां
ब्राह्मणो
नात्र
संशयः

पङ्क्तीनां
पावनः
श्रेष्ठो
ब्रह्मणो
वेदपारगः
॥१॥
धर्मशास्त्रस्य
चैवास्य
पारगः
पङ्क्तिपावनः

यथैव
वेदाध्ययनं
धर्मशास्त्रमिदं
तथा
॥२॥
पुण्यं
पवित्रं
परममायुषश्च
विवर्धनम्

अध्येतव्यं
ब्राह्मणेन
नियतं
स्वर्गमिच्छता
॥३॥
गुरुशुश्रूषयोपेतः
स्वाध्यायाध्ययने
रतः

इदं
शास्त्रमधीयीत
तपस्वी
शंसितव्रतः
॥४॥
इदं
पुंसवनं
श्रेष्ठमिदं
स्वस्त्यपरं
महत्

नीतिशास्त्रमिदं
लोक्यं
मोक्षशास्त्रमिदं
परम्
॥५॥
अर्हस्तु
हव्य
अर्हास्याहव्यकव्यानामस्य
शास्त्रस्य
धारणात्
पंक्तीनां
पावनाश्रैष्ठ्यात्
ब्राह्मणा
वेदपारगाः
चैतस्य
पारकाः
पंक्तिपावनाः


स्मिन्धर्मोऽ
खिलेनोक्तो
गुणदोषौ

कर्मणाम्


चतुर्णा
मपि
वर्णा
नामाचार
श्चैव
शा
श्व
तः

तस्मिन्ध
;
यस्मिन्ध
;
अस्मिन्स्मार्तो
;
न्धर्मे;
खिलोनोक्तो;
खिलः
प्रोक्तो
गुणदोषेण
वर्मणां;
दोषे;
कर्मिणां
सर्वेषामपि
चारश्चापि;
शाश्वताः

आचारः
परमो
धर्मः
श्रुत्युक्तः
स्मार्त
एव


तस्मादस्मिन्सदा
युक्तो
नित्यं
स्यादात्मवान्द्विजः

प्रथमो;
प्रभवो
श्रुत्युक्तश्च
नरोत्तम
दस्मिंस्त्रयो;
दस्मिंस्त्रये;
दस्मिंस्त्रया;
दस्मिंस्त्रयी;
दस्मिन्सूये;
न्सता;
न्समायुक्तो

आचाराद्विच्युतो
विप्रो

वेदफलमश्नुते

आचारेण
तु
संयुक्तः
संपूर्णफलभाक्स्मृतः


च्युते
फलभाग्भवेत्
रेण
विसंयुक्तः;
तु;
हि

संपूर्णं
फलमश्नुते;
संपूर्णः;
फलकं
स्मृतं;
फलभाग्भवेत्

एवमाचारतो
दृा
धर्मस्य
मुनयो
गतिम्


सर्वस्य
तपसो
मूलमाचारं
जगृहुः
परम्


एवमाचरतो
गतिः

जगत
श्च

समुत्प
त्तिं

संस्कारविधिमेव


व्रतचर्यो
पचारं

स्नानस्य

परं
विधिम्


त्रिलोक्यास्तु
समुत्पत्तिं
पत्तिः
संस्कारं;
विधिमुत्त
मम्
विधिरुत्तमः
व्रतचर्याश्रमाचाराः;
प्रकृतव्रतोपचारं
च;
ब्रह्मचर्योप
;
चारौ;
चारांश्च
स्नातकस्य
परो
विधिः;
स्नातस्य;
स्नातकस्य
परं;
स्नातकस्य
पपं
;
विधिं
परं;
विधिः

दाराधिगमनं
चैव
विवाहानां

लक्षणम्

महाय
ज्ञ
विधानं

श्राद्धकल्पं

शा
श्व
तम्


दारादिग
;
दाराभिग
विवाहादीनां
च;

पञ्चयज्ञ
;
महायन्त्र
;
विधानां
श्रद्धा
;
शास्त्र
;
श्राद्धकर्म;
कल्पे;
कालं;
कल्पश्च
शाश्वतः

वृत्तीनां
लक्षणं
चैव
स्नातकस्य
व्रतानि



क्ष्
याभ
क्ष्
यं

शौचं

द्रव्याणां
शु
द्धि
मेव


वृत्तानां;
वृत्तिनां;
वृत्तीलक्षणं
भक्ष्याभैक्ष्यं;
भक्षाभक्षं;
शौचं


द्रव्याशुद्धिमेव;



बुद्धिमेव;
शुद्धिरेव;


स्
त्रीधर्मयोगं
तापस्यं
मोक्षं
संन्यासमेव


रा
ज्ञश्च

धर्ममखिलं
कार्या
णां

विनिर्णयम्


योगे;
योगस्तापस्यं
मोक्षः
संन्यास
एव;
संन्यासं
मोक्षमेव
राज्ञां
च;
धर्मो
ह्यखिलः;
माखिलं
च;
विनिर्णयः

साक्षिप्रश्नविधानं

धर्मं

स्
त्रीपुंसयोरपि

विभागधर्मं

द्यूतं

कण्टकानां

शोधनम्


;
संक्षिप्तं
संविधानं

धर्मः
कण्टकानां
विशोधनं

वैश्यशूद्रोपचारं

संकीर्णा
नां

संभवम्


आप
द्ध
र्मं


वर्णा
नां
प्राय
श्चित्त
विधिं
तथा

चारौ
संभवः
आपद्धर्मांश्च
प्रायश्चित्तं
विधिं;
ततः

संसारगमनं
चैव

त्रि
विधं
कर्मसंभवम्


निःश्रेयसं
कर्मणां

गुणदोषपरीक्षणम्

विविधं;
धर्मसंभवं;
कर्मसंग्रहं
निश्रेयसं;

नैःश्रेयसं;
नैश्रेयसं

देशधर्मा
ञ्जातिधर्मा
न्
कुलधर्मांश्च

शाश्वतान्

पाषण्डगणधर्मांश्च

शास्
त्रे

स्मि
न्नुक्तवान्मनुः

जातिधर्मान्देशधर्मान्;
ञ्जातिधर्मांश्च
देशधर्मान्कुलधर्माञ्जातिधर्मांश्च
शाश्वतान्
कुलधर्मान्;
धर्मा
सदैव
च;
च;
धर्मांश्च
वै
नृप
वैतानव्रतिकानां
च;
पाषाण्ड
पाषाण्डि
;
पाषण्डि
;
पाखण्ड
;
पाखण्डि
;
गुण
;
धर्मौ

तथासौ
प्रोक्तवान्विभुः;
वान्मुनिः;
वान्प्रभुः

यथेदमुक्तवाञ्छास्
त्रं
पुरा
पृष्टो
मनुर्मया

तथेदं
यूयमप्यद्य
मत्सकाशा
न्नि
बोधत

मया
पृष्टो
मनुः
पुरा;
मनुर्यथा;
मया
मनुः
तथैव;
स्वयमप्यद्य;
प्याद्य;
प्यस्य
इति
मानवीये
प्रथमोध्यायः;
श्रीमानवे;
मानवीये;
भृगुप्रोक्ते;
प्रोक्तसंहितायां;
भृगुप्रोक्तायां
संहितायां;
संंहितायां;
भृगुप्रोक्ते
जगदुत्पत्तिर्नाम
प्रकरणं
प्रथमो;

सृष्टिर्नाम
प्रथमो;
सृष्टिक्रमो
नाम
प्रथमो;
जगदुत्पत्तिः
प्रथमो;
जगदुत्पत्तिर्नाम
प्रथमो;
जगत्समुत्पत्तिर्नाम
प्रथमो;
सृष्टिक्रमा
नाम
प्रथमो;
समस्तव्यवहारापातनिका
नाम
प्रथ
मो;
ध्यायः
समाप्तः


इति
मानवे
धर्मशाश्त्रे
भृगुप्रोक्तायां
संहितायां

प्रथमोऽध्यायः



ब्रह्मरात्र्यां
व्यतीतायां
प्रबुद्धे
पद्मसंभवे

विष्णुः
सिसृक्षुर्भूतानि
ज्ञात्वा
भूमिं
जलानुगाम्



श्रीगणेशाय
नमः.


ब्रह्मरात्र्यां
विबुद्धे
जत्वातगां

जलक्रीडारुचि
शुभं
कल्पादिषु
यथा
पुरा

वाराहमास्थितो
रूपमुज्जहार
वसंुधराम्
॥२॥
वेदपादो
यूपदंष्ट्रः
क्रतुवक्त्रश्चितीमुखः

अजिह्वो
दर्भरोमा
ब्रह्मशीर्षो
महातपाः


क्रतुदन्तश्चि
क्रतुहस्त

चित्रहस्त
चितामुखः;
शिलीमुखः
श्रुतीमुखः;
क्रतुवक्त्र
दर्भलोमा

अहोरात्रेक्षणो
दिव्यो
वेदाङ्गश्रुतिभूषणः

आज्यनासः
स्रुवतुण्डः
सामघोषस्वनो
महान्


वेदाङ्गाः
स्मृतिभूषणं
आज्यनासोथ
स्रुक्तुमः

आज्यंनासस्तु
स्रुक्तुण्डः;
नासा
नास
नाभश्च;
स्रुवस्तुण्डः;
स्रुवातुण्डः
स्रुवस्तुम्बः
श्रुतिस्तम्बः
घोषमहास्वनः;
स्वरो

धर्मसत्यमयः
श्रीमान्
क्रमविक्रमसत्कृतः

प्रायश्चित्तमयो
धीरः
पशुजानुर्महावृषः


सत्यधर्ममयः
कर्मविक्रम
सत्क्रियः
प्रायश्चित्तमहाघोणः;

प्रायश्चित्तमहाघोरः;
प्रायश्चित्तहरः
श्रीमान्;
प्रायश्चित्त
नखो;
वीरः;
प्रायश्चित्तमयो
धीरः
प्रांशुजानु
महाविषः;
महाकृतिः;
महाभुजः
महाबलः
महाव्रतः

उद्गात्रान्त्रो
होमलिङ्गो
बीजौषधिमहाफलः

वाय्वन्तरात्मा
मन्त्रस्फिग्विकृतः
सोमशोणितः


उद्गात्रन्त्रो;
उद्गातान्त्रो;
उन्नतांशो
उद्गाताङ्गो
उद्गातात्र
उद्गातांशो
उद्गा
त्रदो
उद्गात्रदण्डो
उद्गात्रस्थो;
महालिङ्गो
होतृलिङ्गो
होमाङ्गो
फलबीजमहौषधिः
खपबीज
कथाबीज
महाविधिः
महोदधिः
फलबीजमहोषधिः
वेद्यन्तरात्मा;
वाग्वेदनात्मा
बाह्यान्तरात्मा
आज्यान्तरात्मा
द्व्यावान्तरात्मा;
वाय्वन्तरात्मा;
वेदि
वेदस्फिग्
मन्त्रास्थि
मन्त्राणि
मन्त्राङ्गो
विकृतस्य
वैकृतः
प्रकृतः
वेदाङ्गः;
सौम्यदर्शनः
स्मृतिभूषणः
अरिमर्दनः

वेदिस्कन्धो
हविर्गन्धो
हव्यकव्यातिवेगवान्

प्राग्वंशकायो
द्युतिमान्
नानादीक्षाभिरन्वितः


वेदस्कन्धो;
हव्यगन्धो
कव्यादिवेगवान्
भिराचितः;
भिरर्चितः

दक्षिणाहृदयो
योगी
महामन्त्रमयो
विभुः

उपाकर्मोष्ठरुचिरः
प्रवर्ग्यावर्तभूषणः


याग
योगा
योग
योगी
महासत्रमयो;
महासत्त्वमयो;
महासत्रमहाहरिः;
मयो
हरिः;
महान्;
विभुः
उपाकर्मेष्टिचरुकः
उपाकर्माथरुचकः
उपाकर्मास्थिरुचिरः;
उपाकर्मौष्ठ
उपाकरामष्टि
रुचकः

रुचिकः

चिबुकः

चुबुकः
प्रवर्ग्यानंतभूषणः;
प्रवर्गा

नानाच्छन्दोगतिपथो
गुह्योपनिषदासनः

छायापीसहायो
वै
मणिशृङ्ग
इवोच्छ्रितः


गतिधरो
गतिरथो
गतिपदो
वाकोप
षदाननः
षदात्मकः
सहायोऽसौ
मेरुशृङ्ग;
इवोदितः;
इवोच्छ्रितं

महीं
सागरपर्यन्तां
सशैलवनकाननाम्

एकार्णवजलभ्रष्टामेकार्णवगतः
प्रभुः


सप्तसागर
पर्यान्तां
सरौलवन
एकार्णवे;
जले;
माम्
नष्टाम्
एकार्णवः
गतप्रभुः;
गतिः
गतं
विभुः


दंष्ट्राग्रेण
समुद्धृत्य
लोकानां
हितकाम्यया

आदिदेवो
महायोगी
चकार
जगतीं
पुनः


दंष्ट्रया
यः
समुद्धृत्य
गां
समु
दंष्ट्रयोद्धृतवान्योगे

हितार्थिना
सहस्रशीर्षो
देवादीः
शीर्षा
लोकादीः
देवादीन्
देवोऽसौ
देवेशाः
अचरत्
पृथिवीं
पुनः
जगतीं
प्रभुः
पृथिवीपतिः;
जगती


एवं
यज्ञवराहेण
भूत्वा
भूतहितार्थिना

उद्धृता
पृथिवी
देवी
जलमध्यगता
पुरा


श्रुत्वा;
प्रादुर्भूतहिता
हितार्थिन;
हितैषिणा
भवार्थिना
उद्धृत्य
पृथिवीं
देवीं;
पृथिवी
सर्वा
सागराम्बुधरा
सशैलाम्बु
म्बुचरा

म्बुगता
रसातलगता;
पुनः
धरा;
रसातलतलं
गता
रसातल
जलमध्यगता


उद्धृत्य
निश्चले
स्थाने
स्थापयित्वा
तथा
स्वके

यथास्थानं
विभज्यापस्तद्गता
मधुसूदनः


निश्चलां
स्थापिता

तथा
विभज्यापद्गता


सामुद्र्यश्च
समुद्रेषु
नादेयीश्च
नदीषु


पल्वलेषु

पाल्वल्यः
सरःसु

सरोभवाः


नादेयाश्च;
नादिथाश्च
पल्ललेषु

पाल्लल्यः;
पल्वा
पल्वल्याः
सरोवराः


पातालसप्तकं
चक्रे
लोकानां
सप्तकं
तथा

द्वीपानामुदधीनां

स्थानानि
विविधानि

॥१५॥
स्थानपालांल्लोकपालान्
नदीशैलवनस्पतीन्

ऋषींश्च
सर्वधर्मज्ञान्
वेदान्साङ्गान्सुरासुरान्


नदीः
सप्त
धर्मज्ञान्


पिशाचोरगगन्धर्वयक्षराक्षसमानुषान्

पशुपक्षिमृगाद्यांश्च
भूतग्रामं
चतुर्विधम्

मेघेन्द्रचापशम्पाद्यान्
यज्ञांश्च
विविधांस्तथा


मानवान्
चापसम्पातान्
यक्षांश्च


एवं
वराहो
भगवान्
कृत्वेदं
सचराचरम्

जगज्जगाम
लोकानामविज्ञातां
तदा
गतिम्


भगव


अविज्ञातां
गतिं
याते
देवदेवे
जनार्दने

वसुधा
चिन्तयामास
का
धृतिर्मे
भविष्यति


वृत्तिर्मे


पृच्छामि
कश्यपं
गत्वा

मे
वक्ष्यत्यसंशयम्

मदीयां
वहते
चिन्तां
नित्यमेव
महामुनिः


कश्यपगाला
मदीयं
वुरते
चिन्ता


एवं
सा
निश्चयं
कृत्वा
देवी
स्त्रीरूपधारिणी

जगाम
कश्यपं
द्रष्टुं
दृष्टवांस्तां

कश्यपः


एवं
विनिश्चयं;

तांश्च;
च;
कश्यप


नीलनीरजपत्राक्षीं
शरदिन्दुनिभाननाम्

अलिसंघालकां
शुभ्रां
बन्धुजीवाधरां
शुभाम्


नीलपङ्कज
शारदेन्दु
संघातकां;
श्वभ्रा
बन्धुपुष्पाधरां


सुशुक्लसूक्ष्मदशनां

चारुनासां
नतभ्रुवम्

कम्बुकण्ठीं
संहतोरूं
पीनोरुजघनस्थलाम्


सुशुक्लपक्ष्मदशनां;
सुशुभ्रस्पृष्टदशनां;
सुभ्रूं
सुसूक्ष्मदशनां
सूक्ष्म
वदनां
सुभ्रूं

भ्रुवाम्
घनस्थलीं;
स्थनीं


विरेजतुः
स्तनौ
यस्याः
समौ
पीनौ
निरन्तरौ

वरेभकुम्भसंकाशौ
शातकुम्भसमद्युती


विरेजवुः;
विरेजतुस्ततो;
तस्याः;
यस्या
मत्तेभकु
शक्रेभकुम्भ


संकाणौ
शारदेन्दुसम
तकौम्भसम


मृणालकोमलौ
बाहू
करौ
किसलयोपमौ

रुक्मस्तम्भनिभावूरू
गूढे
श्लिष्टे

जानुनी


किशल
रुक्य
निभारू
जानुमी


जङ्घे
विरोमे
सुसमे
पादावतिमनोरमौ

जघनं

घनं
मध्यं
यथा
केसरिणः
शिशोः


विलोमे;
सुषमे
पादौ
चाति
केशरिणः;
रिशोः


प्रभायुता
नखास्ताम्रा
रूपं
सर्वमनोहरम्

कुर्वाणां
वीक्षितैः
सर्वा
नीलोत्पलयुता
दिशः


नखाताम्रा
कुर्वाणं;
वीक्षितैर्नित्यं


कुर्वाणां
प्रभया
देवीं
तथा
वितिमिरा
दिशः

सुशुक्लसूक्ष्मवसनां
रोत्तमविभूषिताम्


सुसूक्ष्मशुक्लवसनां;


पदन्यासैर्वसुमतीं
सपद्मामिव
कुर्वतीम्

रूपयौवनसंपन्नां
विनीतवदुपस्थिताम्


पाद
कुर्वन्ती
नासंपन्नां
विनीतदुप


समीपमागतां
दृा
पूजयित्वा

कश्यपः

उवाच
तां
वरारोहे
विज्ञातं
हृद्गतं
मया


दृष्टा
पूजयामास
कश्यपः;
पूजयित्वाथ
वरारोहां


धरे
तव
विशालाक्षि
गच्छ
देवि
जनार्दनम्


ते
वक्ष्यत्यशेषेण
भाविनी
ते
यथा
धृतिः


विणालाक्षि
यथा
स्थितिः


क्षीरोदे
वसतिस्तस्य
मया
ज्ञाता
शुभानने

ध्यानयोगेन
चार्वङ्गि
त्वदर्थं
तत्प्रसादतः


बसति
तज्ज्ञानं
तत्प्र


इत्येवमुक्ता
संपूज्य
कश्यपं
वसुधा
ततः

प्रययौ
केशवं
द्रष्टुं
क्षीरोदमथ
सागरम्


एवमित्युक्त्वा;
यथा
भगवतोच्यते
एवमित्युक्त्वा
एवम्
क्षीरोदथ


सा
ददर्शामृतनिधिं
चन्द्ररश्मिमनोहरम्

पवनक्षोभसंजातवीचीशतसमाकुलम्
॥३४॥
हिमवच्छतसंकाशं
भूमण्डलमिवापरम्

वीचीहस्तैः
प्रचलितैराह्वयानमिव
क्षितिम्


छतसंवादं;
छतसंवाद;
छतसंबाधं
हस्तैर्धवलितै
आहूयानमिव


तैरेव
शुक्लतां
चन्द्रे
विदधानमिवानिशम्

अन्तरस्थेन
हरिणा
विगताशेषकल्मषम्


शुभ्रतां;
शुक्लभां


यस्मात्तस्माद्धारयन्तं
सुशुक्लां
तनुमूर्जिताम्

पाण्डुरं
खगमागम्यमधोभुवनवर्तिनम्


यस्मात्तस्मात्तु
बिभ्रन्तं;
धारयाणं
सुशुभ्रां;
सुशुक्ल
पाण्डवं;
पाण्डुर;
खगमा
खगम्यमुखनवर्तिनं;
गम्यमुखवर्जितं
भुवने


इन्द्रनीलकडाराढ्यं
विपरीतमिवाम्बरम्

फलावलीसमुद्भू
तरसंघसमाचितम्


समुद्भूत
इन्द्रभीलकावामाराद्यं;
कताराड्यं;
कताराट्यं;
कत्ताराद्यं
वनसंघसमाचितं;
वनसंघमिवाचितम्
संघमिवान्वितं
फल


निर्मोकमिव
शेषाहेर्विस्तीर्णान्तमतीव
हि

तं
दृा
तत्र
मध्यस्थंं
ददृशे
केशवालयम्


शेषाहिवि
विस्तीर्णं
तमतीव;
विस्तीर्णतमतीव;
विस्तीर्णमतीव
अन्तं
प्रान्तं
तम्
तञ्च
तत्र
ददर्शे;
बालयम्


अनिर्देश्यपरीमाणमनिर्देश्यर्द्धिसंयुतम्

शेषपर्यङ्कगं
तस्मिन्
ददर्श
मधुसूदनम्


अनिदेश्यं
परि
परामाणम्;
परिमाणम्
अतिनिर्दे
पर्यङ्कशं


शेषाहिफणरांशुदुर्विभाव्यमुखाम्बुजम्

शशाङ्कशतसंकाशं
शतसूर्यसमप्रभम्


करसंकाशं;
वूरसंकाशं
सूर्यायुतसमप्रभं


पीतवाससमक्षोभ्यं
सर्वरविभूषितम्

मुकुटेनार्कवर्णेन
कुण्डलाभ्यां
विराजितम्


अक्षौभ्यं
रसंघसमाचितं
मुकटे
कुण्डालाभ्यां;
विजितं


संवाह्यमानाङ्घ्रि
युगं
लक्ष्म्या
करतलैः
शुभैः

शरीरधारिभिः
शस्त्रैः
सेव्यमानं
समन्ततः


लक्ष्मी
धारिभिश्चास्त्रैः;
धारिभिः
शास्त्रैः


तं
दृा
पुण्डरीकाक्षं
ववन्दे
मधुसूदनम्

जानुभ्यामवनिं
गत्वा
व्यज्ञापयत
सा
तथा


पुण्डीरीकाक्षं
वंवंदे
अवनीं
गत्वाज्ञापयत
वाप्यथ;
विज्ञापयति
चाप्यथ;
सान्यथा


उद्धृताहं
त्वया
देव
रसातलतलं
गता

स्वे
स्थाने
स्थापिता
विष्णो
लोकानां
हितकाम्यया


तलगता
स्वस्थाने
काम्ययाः


तत्राधुना
हे
देवेश
का
धृतिर्मे
भविष्यति

एवमुक्तस्तया
देव्या
देवो
वचनमब्रवीत्


हि
देवेश;
मे
देवेश;
हे
देवेश
हे
धृतिर्वै;
धृतिर्हि
मुक्ततया;
मुक्तस्तदा;
सेव्या


वर्णाश्रमाचारयुताः
सन्तः
शास्त्रैकतत्पराः

त्वां
धरे
धारयिष्यन्ति
तेषां
त्वद्भार
आहितः


रताः;
धर्मशास्त्रैकतत्पराः;
शास्त्रैकतत्प
रायणाः
तद्भार;
त्वद्भाव


एवमुक्ता
वसुमती
देवदेवमभाषत

वर्णानामाश्रमाणां

धर्मान्वासवनन्दन


धर्मान्वद
सनातन
धर्मान्मह्यं
वदाशु
भोः;
सनातनान्
हे
सनातन


त्वत्तोऽहं
श्रोतुमिच्छामि
त्वं
हि
मे
परमा
गतिः

नमस्ते
देव
देवेश
देवारिबलसूदन


त्वत्तो
हि
गतिं
बलिसूदन


नारायण
जगन्नाथ
शङ्खचक्रगदाधर

पद्मनाभ
हृषीकेश
महाबलपराक्रम


पराक्रमः


अतीन्द्रिय
सुदुष्पार
देव
शार्ङ्गधनुर्धर

वराह
भीम
गोविन्द
पुराण
पुरुषोत्तम


सुदुःपार
देवा;
शाडं
धनुर्धर
पुरुषोत्तमः


हिरण्यकेश
विश्वाक्ष
यज्ञमूर्ते
निरञ्जन

क्षेत्र
क्षेत्रज्ञ
लोकेश
सलिलार्णवशायक



निरंजनः
देवेश;
देवैश;
लोकेश
सलिलान्तरशायक


मन्त्र
मन्त्रवहाचिन्त्य
वेदवेदाङ्गविग्रह

जगतोऽस्य
समग्रस्य
सृष्टिसंहारकारक


यन्त्र
मन्त्र
महाचिन्त्य
विग्रहः
समस्तस्य
कारकः


धर्म
धर्मज्ञ
धर्माङ्ग
धर्मयोने
वरप्रद

विष्वक्सेनामृत
व्योमन्
मधुकैटभसूदन


सर्वधर्मज्ञ;
धर्माधर्मज्ञ;
धर्म
धर्मज्ञ
धर्मयोगते
विषक्से
सेनभृत;
व्योम


बृहतां
बृंहणाजेय
सर्वसत्त्वाभयप्रद

वरेण्यानघ
जीमूत
जगन्निर्माणकारक


वृहतां;
वृहता;
बृंहणाज्ञेय;
बृंहणात्
ज्ञेय
सर्व
सर्वाभयप्रद;
प्रदं
जीमूताव्ययनिर्वाणकारक;
जीमूताव्ययनिर्माणकारक;
जीमूताटव्यनिर्वाणकारक
मूताढव्य
जगतो
विश्वस्य
निर्माणं
करोति
कारयति
वा


आप्यायन
अपां
स्थान
चैतन्याधार
निष्क्रिय

सप्तशीर्षाध्वरगुरो
प्रधान
पुरुषोत्तम


ह्यपां
निष्कृय;
निष्क्रियाः;
निष्क्रय
सत्यशी
शीर्षाधुरगुरो
पुराण
पुरुषोत्तम


ध्रुवाक्षर
सुसूक्ष्मेश
भक्तवत्सल
वामन

त्वं
गतिः
सर्वदेवानां
त्वं
गतिर्ब्रह्मवादिनाम्


पावन
गति;
सर्वदैवानां;
सर्वदेधानां
गतिब्रह्म


तथा
विदितवेद्यानां
गतिस्त्वं
पुरुषोत्तम

प्रपन्नास्मि
जगन्नाथ
ध्रुवं
वाचस्पतिं
प्रभुम्


परमेश्वर
जगन्नाथं
प्रभु


सुब्रह्मण्यमनाधृष्यं
वसुषेणं
वसुप्रदम्

महायोगबलोपेतं
पृश्निगर्भं
धृतार्चिषम्


ब्रह्मण्यममराध्यक्षं
वसुखलं
वसु
महावेग
महामयोग
प्रजागर्भपृश्निगर्भघृता
पृस्मिगर्भं;
घृताचिंष


वासुदेवं
महात्मानं
पुण्डरीकाक्षमच्युतम्

सुरासुरगुरुं
देवं
विभुं
भूतमहेश्वरम्


पुण्डीका
अच्युत
विभु
भूतमहेश्वर


एकशृङ्गं
चतुर्बाहुं
जगत्कारणकारणम्

ब्रूहि
मे
भगवन्धर्मांश्चातुर्वर्ण्यस्य
शाश्वतान्


एकव्यूहं;
एकव्यूह;
एकशृङ्गं
चतुर्बाहु;
चतुर्वक्त्रं
जगत्कारणीकारणीं
तुर्वणस्य


आश्रमाचारसंयुक्तान्
सरहस्यान्ससंग्रहान्

एवमुक्तस्तु
देवेशः
क्षोण्या
क्षोणीमभाषत


एवमुक्तास्तु;
देवेश
पुनः
क्षोणीमभाषत;
पुनः
क्षौन्या
क्षौणी
मभाषत
एवम्
उक्तप्रकारेण
क्षोण्याभिहितो
देवदेवः
क्षोणीं
वक्ष्यमाणमभाषत


शृणु
देवि
धरे
धर्मांश्चातुर्वर्ण्यस्य
शाश्वतान्

आश्रमाचारसंयुक्तान्
सरहस्यान्ससंग्रहान्


ऋणु
र्ण्यस्य
शातान्
संव्युक्ता

हस्यान्संग्रहान्


ये
तु
त्वां
धारयिष्यन्ति
सन्तस्तेषां
परायणान्

निषण्णा
भव
वामोरु
काञ्चनेऽस्मिन्वरासने


परायणं
रम्भोरु


सुखासीना
निबोध
त्वं
धर्मान्निगदतो
मम

शुश्रुवे
वैष्णवान्धर्मान्
सुखासीना
धरा
तदा


सुखासीना
तथैव

इति
विष्णुस्मृतौ
प्रथमोऽध्यायः;
इति;

वैष्णवधर्म
शास्त्रे
प्रथमोऽध्यायः;
प्रकरण




इति
वैष्णवे
धर्मशास्त्रे
प्रथमं
प्रकरणं


ब्राह्मणक्षत्रियवैश्याः
शूद्रश्चेति
वर्णाश्चत्वारः


ओं;
क्षत्रियावैश्यः;
ब्राह्मणः
क्षत्रियो
वैष्यः;

तेषामाद्या
द्विजातयस्त्रयः


त्रयः


तेषां
निषेकाद्यः
श्मशानान्तो
मन्त्रवान्क्रियासमूहः


निषेकाद्याः;
नान्ता;
नान्ताश्चत्वारिंशत्क्रिया
मन्त्रवत्क्रिया


तेषां
धर्माः


तेषां




ब्राह्मणस्याध्यापनम्


स्याध्ययनं


क्षत्रियस्य
शस्त्रनित्यता


शास्त्र
शस्त्रनिष्ठता


वैश्यस्य
पशुपालनम्
॥७॥

शूद्रस्य
द्विजशुश्रूषा


द्विजातिशुश्रूषा


द्विजानां
यजनाध्ययने


यजनाध्यापने


अथैतेषां
वृत्तयः
॥१०॥

ब्राह्मणस्य
याजनाध्यापनप्रतिग्रहाः


याजनप्रतिग्रहौ;
पनाप्रतिग्रहः



क्षत्रियस्य
क्षितित्राणम्



क्षतत्राणं;
क्षत्तत्राणं;
क्षत



कृषिगोरक्षवाणिज्यकुसीदयोनिपोषणानि
वैश्यस्य


गोरक्ष
कुशीद



शूद्रस्य
सर्वशिल्पानि
॥१४॥

आपद्यनन्तरा
वृत्तिः


आपद्यन्तरा



क्षमा
सत्यं
दमः
शौचं
दानमिन्द्रियनिग्रहः

अहिंसा
गुरुशुश्रूषा
तीर्थानुसरणं
दया


क्षमा
दमो
शमः
सत्यं
क्षमा
शौचं
दमः
सत्यं;
सत्य
इन्द्रियसंयमः
शरणं;
शरणं
तथा


आर्जवत्वमलोभश्च
देवब्राह्मणपूजनम्

अनभ्यसूया

तथा
धर्मः
सामान्य
उच्यते


आर्जवं
लोभशून्य
त्वं;
आर्जवमलोभश्च

आर्जवत्वमलोभश्च;
आत्मवत्त्वमलोभत्वं;
आत्मव्रत
लोभत्वं;
देवतानां

पूजनं
इति
विष्णुस्मृतौ
द्वितीयोऽध्यायः;
वैष्णवधर्म
धर्मशास्त्रे
द्वितीयोऽध्यायः
धर्मशास्त्रे



इति
वैष्णवे
धर्मशास्त्रे
द्वितीयं
प्रकरणम्


अथ
राजधर्माः
॥१॥

प्रजापालनम्


प्रजापरिपालनं

पालन
पालनमेव
राज्ञां
स्वधर्मः
अन्यथा
स्वधर्मात्प्रच्यवेत


वर्णाश्रमाणां
स्वे
स्वे
धर्मे
व्यवस्थापनम्


स्वे


राजा
जाङ्गलं
पशव्यं
सर्वसस्योपेतं
देशमावसेत्


राजा

च;
जाङ्गल;
सर्व
सस्योतं;
देशमाश्रयेत्


वैश्यशूद्रप्रायं



शूद्रपादञ्च


तत्र
धन्वनृमहीवारिवृक्षगिरिदुर्गाणामन्यतमं
दुर्गमाश्रयेत्


तत्र
च;
धन्वमही
धान्वनंमही
णामन्यतं;
णामन्य
तम;
दुर्गाम्;
आविशेत्


तत्रस्थश्च
ग्रामाधिपान्कुर्यात्


तत्र
ग्रामाध्यक्षानपि
कुर्यात्;
स्थश्च;
स्वस्वग्राम


दशाध्यक्षान्
॥८॥

शताध्यक्षान्
॥९॥

देशाध्यक्षांश्च
॥१०॥

ग्रामदोषाणां
ग्रामाध्यक्षः
परिहारं
कुर्यात्


परीहारं;
परिहारान्;
परिहारः



अशक्तो
दशग्रामाध्यक्षाय
निवेदयेत्


देशाध्यक्षाय;
निवेदयत्



सोऽप्यशक्तः
शतेशाय


शताध्यक्षाय;
शतेशाय
सोऽप्यशक्तो



सोऽप्यशक्तो
देशाध्यक्षाय
॥१४॥

देशाध्यक्षोऽपि
सर्वात्मना
दोषमुच्छिन्द्यात्


सर्वात्मा



आकरलवणशुल्कतरनागवनेष्वाप्तान्नियुञ्जीत


आकरलक्षण
आकार
लवण;
शुक्ल
शुक्र
वेष्वध्यक्षान्



धर्मिष्ठान्धर्मकार्येषु


धर्मकायेषु



निपुणानर्थकार्येषु


निपुणकार्थेषु



शूरान्संग्रामकर्मसु


संग्रामकार्येषु



उग्रानुग्रेषु





षण्ढान्
स्त्रीषु


षंडान्;
शण्ढान्;
शण्ढा



प्रजाभ्यश्च
बल्यर्थं
संवत्सरेण
धान्यतः
षष्ठमंशमादद्यात्


प्रजाभ्यो

वल्यर्थं;
संवत्सरेण;
रेणाधान्यतः;
प्रजाभ्यश्च



सर्वसस्येभ्यश्च


सर्वशस्येभ्यश्च



द्विकं
शतं
पशुहिरण्ययोः
वस्त्रेभ्यश्च


हिरण्येभ्यो;
हिरण्यवस्त्रे
वस्त्रेभ्यः

हिरण्ययोः



मांसमधुघृतौषधिगन्धपुष्पफलमूलरसशाकपत्राजिनमृद्भाण्डाश्मभाण्ड
वैदलेभ्यश्चाष्ठभागम्


पुष्प
मूलफल
फल
रस
दारु
शाक
शाकदारुपत्रा
अश्मभाण्ड
अश्माण्ड
अश्म
अश्मभाण्ड
वैणवेभ्यः;
खेदलेभ्यश्चा
लेभ्यः
षष्ठभागं;
लेभ्यः
षाष्ठभागं;
लेभ्यः
षष्ठांशं;
लेभ्यः
षष्ठांशभाक्;
लेभ्यः
षड्भागं;
लेभ्योष्टभागं;
राजा;



ब्राह्मणेभ्यः
करादानं

कुर्यात्





ते
हि
राज्ञो
धर्मकरदाः


राज्ञां;
धर्मकराः
धर्मकरदाः
धर्ममेव
करत्वेन
ददति.



राजा
सर्वप्रजाभ्यः
सुकृतदुष्कृतयोः
षष्ठांशभाक्


राजा


सर्व
प्रजाभ्यश्च;
दुष्कृतेभ्यः;
दुष्कृतषष्टांश



स्वदेशपण्याच्च
शुल्कांशं
दशममादद्यात्


पण्याश्च;
पण्यात्
शुल्कांशं;
पण्यांशं;
पुण्यांशं;
आदद्यात्



परदेशपण्याच्च
विंशतितमम्


पुण्याच्च



शुल्कस्थानमपाकुर्वन्सर्वापहारमाप्नुयात्


शुल्कस्थानाद्;
शुल्कं
स्थानाद्
अपाक्रामन्;
अपक्रामन्;
सर्वापकारम्;
सर्वस्वापहारम्;

शुल्कस्थानम्
अपाकुर्वन्



शिल्पिनः
कर्मजीविनश्च
मासेनैकं
राज्ञे
कर्म
कुर्युः


जीविनः
शूद्राश्च;
जीविनश्च
शूद्राश्च;
मासेनैकैकं;
मासेनैकेन;
राज्ञः;
कर्म
कुर्यात्



स्वाम्यमात्यदुर्गकोशदण्डराष्ट्रमित्राणि
प्रकृतयः


मात्यवडुकोश
मात्यसुहृत्कोश



तद्दूषकांश्च
हन्यात्





स्वराष्ट्रपरराष्ट्रयोश्च
चारचक्षुः
स्यात्


स्वसंराष्ट्र
राष्ट्रयोश्चारचक्षुः



साधूनां
पूजनं
कुर्यात्
॥३६॥

दुष्टांश्च
हन्यात्


दुष्टां




शत्रुमित्रोदासीनमध्यमेषु
सामदानभेददण्डान्यथार्हं
यथाकालं
प्रयुञ्ज्यात्


सामभेददान
सामभेदान्दण्डान्;
सामभेददण्डादानान्
सोमभेद
यथार्हं;
यथार्थयथाकाल;
प्रयुञ्जेत्;
प्रयुञ्जीत;
प्रयुञ्ज्यात्;



संधिविग्रहयानासनसंश्रयद्वैधीभावांश्च
यथाकालमाश्रयेत्


संविधिग्रह
यानाशन
सनाश्रय
सांश्रय
द्वेधी



चैत्रीं
मार्गशीर्षीं
वा
यात्रां
यायात्


चैत्रीमार्गशीर्षी;
चैत्रे
मार्गशीर्षे
वा;
वा;



परस्य
व्यसने
वा


परव्यसने



परदेशावाप्तौ
तद्देशधर्मान्नोच्छिन्द्यात्
॥४२॥

परेणाभियुक्तश्च
सर्वात्मना
राष्ट्रं
गोपायेत्


च;
स्वराष्ट्रं;
गोपयेत्;
राष्ट्रं



नास्ति
राज्ञां
समरे
तनुत्यागसदृशो
धर्मः


समर;
तन्तुत्याग
सदृशौ



गोब्राह्मणनृपमित्रधनदारजीवितरक्षणार्थं
ये
हतास्ते
स्वर्गलोक-
भाजः


गोब्राह्मणा
नृपतिमित्र
रक्षणाद्ये;
लोक



वर्णसंकररक्षणार्थं



शङ्कर
संकरे
रक्ष
रक्षणार्थे




राजा
परपुरावाप्तौ
तत्र
तत्कुलीनमभिषिञ्चेत्


पर
पुरप्राप्तौ
तत्कुलीनम्;
तु
तत्र;

कुलीनम्;
अभिषिञ्चयेत्




राजकुलमुच्छिन्द्यात्


न;
उछिद्यात्



अन्यत्राकुलीनराजकुलात्





मृगयाक्षस्त्रीपानाभिरतिं
परिहरेत्


पानेष्वभिरतिं

कुर्यात्;
विहरेत्



वाक्पारुष्यदण्डपारुष्ये

॥५१॥

नार्थदूषणं
कुर्यात्


नार्थ



आयद्वाराणि
नोच्छिन्द्यात्


आद्यद्वाराणि;
आयः
आयद्वाराणि
द्रव्योत्पत्तिस्थानानि.
खनिशुल्कप्रभृतीनि



नापात्रवर्षी
स्यात्


वर्षा



आकरेभ्यः
सर्वमादद्यात्


आकरेभ्यश्च



निधिं
लब्ध्वा
तदर्धं
ब्राह्मणेभ्यो
दद्यात्


तदर्थं



द्वितीयमर्धं
कोशे
प्रवेशयेत्


दत्वा
द्वितीयम्



निधिं
ब्राह्मणो
लब्ध्वा
सर्वमादद्यात्


निधिं
लब्ध्वा
ब्राह्मणः
स्वयमादद्यात्



क्षत्रियश्चतुर्थमंशं
राज्ञे
दद्यात्
चतुर्थमंशं
ब्राह्मणेभ्यः

अर्धमादद्यात्


क्षत्रियस्तु
चतुर्थम्;
राज्ञेऽपरं
दद्यात्;
शेषं
चतुर्थमंशं
ब्राह्मणेभ्यो
दद्यादर्धमादद्यात्;
चतुर्थमंशं
ब्राह्मणेभ्यः



वैश्यस्तु
चतुर्थमंशं
राज्ञे
दद्यात्
ब्राह्मणेभ्योऽर्धं
चतुर्थमंश-
मादद्यात्


वैश्यश्चतुर्थम्;
ब्राह्मणेभ्योऽर्धमंशमादद्यात्;
ब्राह्मणेभ्योऽर्धमंशं
स्वयमादद्यात्;
ब्राह्मणेभ्यो



शूद्रश्चावाप्तं
द्वादशधा
विभज्य
पञ्चांशान्
राज्ञे
दद्यात्
पञ्चांशान्
ब्राह्मणेभ्यः
अंशद्वयमादद्यात्


शूद्रस्त्ववाप्तं;
पञ्चमं
राज्ञे
दद्यात्

ब्राह्मणेभ्योऽंशद्वयमेव
दद्यात्

अवशिष्टं
सर्वं
स्वयमादद्यात्;
ब्राह्मणेभ्यो
द्वयमादद्यात्;
द्व्यंशमादद्यात्


अनिवेदितविज्ञातस्य
सर्वमपहरेत्


अनिवेदत
विज्ञानस्य;
सर्वस्वमपहरेत्;
सर्वमा
हरेत्


स्वनिहिताद्राज्ञे
ब्राह्मणवर्जं
द्वादशमंशं
दद्युः


स्वनिहितं
तद्राज्ञे;

द्वादशार्धं


परनिहितं
स्वनिहितमिति
ब्रु
वंस्तत्समं
दण्डमावहेत्


स्वीयमिति;
ब्रुवन्तत्समं;
वदन्तस्तत्समं;
ब्रुवन्तस्तत्समं;
दण्डम्;
आवहेयुः;
आचरेत्


बालानाथस्त्रीधनानि

परिपालयेत्


च;


राजा


चौरहृतं
धनमवाप्य
सर्वमेव
सर्ववर्णेभ्यो
दद्यात्


चौरापहृतं


अनवाप्य

स्वकोशादेव
दद्यात्


अनवाप्य
एव;



शान्तिस्वस्त्ययनैर्दैवोपघातान्
प्रशमयेत्


स्वस्त्ययनोपायैर्दैवो
यनैर्देवो
शमयेत्


परचक्रोपघातांश्च
शस्त्रनित्यतया


शास्त्र


वेदेतिहासधर्मशास्त्रार्थकुशलं
कुलीनमव्यङ्गं
तपस्विनं

पुरोहितं
वरयेत्


वेदेतिहासार्थधर्मशास्त्रकुशलं;
शास्त्रकुशलं;

पुरोहितं;
चकारादभिजनादिसंपन्नम्
ज्योतिर्वित्पुरोहितौ
कार्यौ


शुचीनलुब्धानवहिताञ्छक्तिसंपन्नान्सर्वार्थेषु

सहायान्


अलब्धान्
अलुब्धान्हितान्;
च;


स्वयमेव
व्यवहारान्पश्येद्विद्वद्भिर्ब्राह्मणैः
साकम्


ब्राह्मणैः
सार्धं;


व्यवहारदर्शने
ब्राह्मणं
वा
विनियुञ्ज्यात्


नियुञ्ज्यात्;
नियुज्यात्;
नियुञ्जीत;
नियुंनीत


जन्मकर्मश्रुतोपेताश्च
राज्ञा
सभासदः
कार्याः
रिपौ
मित्रे

ये
समाः
कामक्रोधभयलोभादिभिः
कार्यार्थिभिरनाहार्याः


व्रतोपेताश्च;
व्रतोपेताञ्च;
राज्ञः;
राज्ञा
सभासदः;
रिपौ
च;
च;
न्यासक्रोध
कामक्रोधादिभिः;
भय
लोभादिभिरुपायैः;
कार्योथि
श्रुतोपेताश्च


राजा

सर्वकार्येषु
सांवत्सराधीनः
स्यात्


च;
सर्वकार्येषु;
सर्वेषु
कार्येषु;
संवत्स
सांवत्सरीकाधीनः


देवब्राह्मणान्सततमेव
पूजयेत्
॥७६॥
वृद्धसेवी
भवेत्
॥७७॥
यज्ञयाजी

॥७८॥

चास्य
विषये
ब्राह्मणः
क्षुधार्तोऽवसीदेत्
॥७९॥

चान्योऽपि
सत्कर्मनिरतः
॥८०॥
ब्राह्मणेभ्यश्च
भुवं
प्रतिपादयेत्


प्रतिपादये


येषां

प्रतिपादयेत्तेषां
स्ववंश्यान्भुवः
परिमाणं
दानच्छेदोपवर्णनं

पटे
वा
ताम्रपट्टे
वा
लिखितं
स्वमुद्राङ्कं
चागामिनृपतिविज्ञा
नार्थं
दद्यात्


पटे
स्ववंश्यानन्तरप्रमाणं;
प्रमाणं;
दानोपच्छेदो
दानोच्छेदो
वर्णनं
पटे;
वा
पटे;
ताम्रपात्रे;
स्वमुद्राङ्कितं;
आगामि

नृपविज्ञा
नृपतिज्ञापनार्थं;
विज्ञापनार्थं;
परिज्ञानार्थं
परिमाणं
प्रमाणं
प्रमाणं
निवर्तनादि
परिमाणम्


परदत्तां

भुवं
नापहरेत्





ब्राह्मणेभ्यश्च
सर्वदायान्
प्रयच्छेत्


ब्राह्मणेभ्यः
ब्राह्मणेभ्यः

दायानपदोषवर्णनं
पटे
प्रयच्छेत्;
दायान्दद्यात्


सर्वतस्त्वात्मानं
गोपायेत्


सर्वतश्चात्मानं;
गोपयेत्


सुदर्शनश्च
स्यात्





विषागदमन्त्रधारी



विषागममन्त्र
मन्त्रवारी
मन्त्रचारी


नापरीक्षितमुपयुञ्ज्यात्




स्मितपूर्वाभिभाषी
स्यात्


पूर्वभाषी


वध्येष्वपि

भ्रु
कुटिमाचरेत्


बध्ये
वध्येपि;
भ्रुंकुटीम्;
कुटीम्;
आवहेत्


अपराधानुरूपं

दण्डं
दण्ड्येषु
पातयेत्


च;
दण्डेषु;
दापयेत्


सम्यग्दण्डप्रणयनं
कुर्यात्


सम्यक्

दण्ड


द्वितीयमपराधं

कस्यचित्
क्षमेत


द्वितीयेऽपराधे;

स;
क्षमेत्;
क्षिपेत्


स्वधर्ममनुपालयेत्

नादण्ड्यो
नामास्ति
राज्ञाम्


अपालयन्;
राज्ञः



यत्र
श्यामो
लोहिताक्षो
दण्डश्चरति
निर्भयः

प्रजास्तत्र
विवर्धन्ते
नेता
चेत्साधु
पश्यति


निर्भरः;
निभयः
विवर्धते


स्वराष्ट्रे
न्यायवृत्तिः
स्याद्
भृशदण्डश्च
शत्रुषु

सुहृत्स्वजिह्मः
स्निग्धेषु
ब्राह्मणेषु
क्षमान्वितः


न्यायदण्डः
भृशदण्डश्च
सुहृत्स्वजनस्निग्धेषु;
सुतेहनिह्मस्निग्धेषु


एवंवृत्तस्य
नृपतेः
शिलोञ्छेनापि
जीवतः

विस्तीर्येत
यशो
लोके
तैलबिन्दुरिवाम्भसि


विस्तीर्यते;
विशीर्येत


प्रजासुखे
सुखी
राजा
तद्दुःखे
यश्च
दुःखितः


कीर्तियुक्तो
लोकेऽस्मिन्
प्रेत्य
स्वर्गे
महीयते


प्रजामुखैः
तद्दुःखैः;
यस्तु
लोके
महीयते
इति
श्रीविष्णुस्मृतौ
तृतीयोऽध्यायः;

धर्मशास्त्रे
तृतीयोऽध्यायः
धर्मशास्त्रे



इति
वैष्णवे
धर्मशास्त्रे
तृतीयं
प्रकरणम्


जालस्थार्कमरीचिगतं
रजस्त्रसरेणुसंज्ञम्


जालस्यार्क
जालस्थानमरी
मरीची
रजस्तुसरेणु
त्र्यसरेणु
संज्ञकं


तदष्टकं
लिक्षा


तत्त्रयं;
लिख्या;


तत्त्रयं
राजसर्षपः


तत्त्रयो;
तत्र
राज
असुरसर्षपाः


तत्त्रयं
गौरसर्षपः




तत्षट्कं
यवः


तत्षष्ठं;
तत्ष;
ते
षट्;
यवाः


तत्त्रयं
कृष्णलम्


कृष्णलः;
कृष्णं


तत्पञ्चकं
माषकः


माषः;


तद्द्वादशमक्षार्धम्


तद्द्वाशकम
द्वादशकम


अक्षार्धमेव
सचतुर्माषकं
सुवर्णः


अक्षार्धमेव;
अक्षमेव
अक्षार्धमिव
चतु
र्धमेव
चतु
सुवर्णं


चतुःसुवर्णको
निष्कः


तच्चतुः
सुवर्णिको;
सुवर्णो



द्वे
कृष्णले
समधृते
रूप्यमाषकः


कृष्णलो;
समधृते;
माषः



तत्षोडशकं
धरणम्


ते
षोडश;
तत्षोडशं;
धरणकः;
धारणं;
धारणः



ताम्रः
कार्षिकः
कार्षापणः


ताम्रिकः
कार्षिकः;
ताम्रकार्षिकः;
कार्षापणः
पणाः



पणानां
द्वे
शते
सार्धे
प्रथमः
साहसः
स्मृतः

मध्यमः
पञ्च
विज्ञेयः
सहस्रं
त्वेव
चोत्तमः


पणानां;
कार्षपणानां
मध्यमः
साहस्रं;
सहस्रत्वेन;
सहस्रत्वे
चोत्तमः;
त्वेष
इति
विष्णुस्मृतौ
चतुर्थोऽध्यायः;

धर्मशास्त्रे
चतुर्थो
ऽध्यायः
धर्मशास्त्रे



इति
वैष्णवे
धर्मशास्त्रे
चतुर्थं
प्रकरणम्


अथ
महापातकिनो
ब्राह्मणवर्जं
वध्याः


माहा
वर्ज्यं;
वर्जं

सर्वे;
बन्ध्याः


शारीरो
ब्राह्मणस्य
दण्डः


ब्राह्मणदण्डः

स्वदेशाद्
ब्राह्मणं
कृताङ्कं
विवासयेत्


कृता
विवासयेत्

तस्य

ब्रह्महत्यायामशिरसं
पुरुषं
ललाटे
कुर्यात्


अशिरकं;
अशिरस्कं

सुराध्वजं
सुरापाने
॥५॥
श्वपदं
स्तेये


पादं;
पदां

भगं
गुरुतल्पगमने


दारगमने

अन्यत्रापि
वध्ये
कर्मणि
तिष्ठन्तं
समग्रधनमक्षतं
विवासयेत्


वध्यकर्मणि;
बध्यकर्मणि;
वध्येपि
कर्मणि;

कूटशासनकर्तंॄश्च
राजा
हन्यात्


कुट
राजान्यात्;
राजन्यात्

कूटलेख्यकारांश्च


करांश्च


गरदादिप्रसह्यतस्करान्
स्त्रीबालपुरुषघातिनश्च


स्त्रीबाल
गरादि
दािप्रस
तस्करा


ये

धान्यं
दशभ्यः
कुम्भेभ्योऽधिकमपहरेयुः



ध्यान्यं;
धिकमपरे
हरेयुः


धरिममेयानां
शतादभ्यधिकम्


धनिम
धरिममोनां;
घटपरिमेयानां;
अप्यधिकम्


ये
चाकुलीना
राज्यमभिकामयेयुः


वाकुलीना;
राष्ट्रमभि
राज्यम
याचयेयुः


सेतुभेदकृतश्च


भेदकांश्च;


प्रसह्य
तस्कराणां
चावकाशभक्तप्रदांश्च


बावकाश
प्रदान्



अन्यत्र
राजाशक्तेः


राजशक्तिः


स्त्रियमशक्तभर्तृकां
तदतिक्रमणीं



असभर्तृकां;
भर्तृका;
भर्तृकामतिक्रमणीं;
क्रमिणीं;
क्रामिणीं;
क्रमिणां;
क्रमणाञ्च;
वा


हीनवर्णोऽधिकवर्णस्य
येनाङ्गेनापराधं
कुर्यात्तदेवास्य
शातयेत्


दीनवर्णो;
शासयेत्


एकासनोपवेशी
कट्यां
कृताङ्को
निर्वास्यः


कट्यं;
निर्वासः


निष्ठीव्योष्ठद्वयविहीनः
कार्यः


निष्ठीव्यौष्ठ
कार्यः;
कार्यः
देशकारिणो;
निष्ठीवी
निष्ठीव्य
निष्ठीव्य
थूत्कारं
कृत्वा


अवशर्धयिता
गुदहीनः


अवशब्दयिता;
अवश्वादिता;
अपरार्ध्रयिता;
अघशदावादिता;
गुद
च;
गुधहीनः


आक्रोशयिता
विजिह्वः


अक्रोशिता;
विजिह्व



दर्पेण
धर्मोपदेशकारिणो
राजा
तप्तमासेचयेत्तैलमास्ये


धर्मापदेश
कारिणां;


द्रोहेण

नामजातिग्रहणे
दशाङ्गु
लोऽस्य
शङ्कु
र्निखेयः


द्रोहे;
च;
लोऽस्य
साङ्गु
लोस्य;
लिखेयः;
निखनेयः


श्रुतदेशजातिकर्मणामन्यथावादी
कार्षापणशतद्वयं
दण्ड्यः


देश
शतं
दण्ड्यः


काणखञ्जादीनां
तथ्यवाद्यपि
कार्षापणद्वयम्


तथावाद्यपि;
पणशतद्वयं;
पणशतं;
द्वये


गुरूनाक्षारयन्कार्षापणशतम्


गरूणां
क्षारयन्;
गुरूनाक्षिपन्;
गुरूनक्षेपयन्;
कार्षापणं
शतम्;
पणशतद्वयम्;
गुरूनाक्षारयन्


परस्य
पतनीये
क्षेपे
कृते
उत्तमसाहसम्


पतनीयाक्षेपे;
पतनायाक्षेपे;
कृते
तूत्तम
पतनीये
क्षेपे


उपपातकयुक्ते
मध्यमम्




त्रैविद्यवृद्धानां
क्षेपे


जातिपूगानां



वृद्धाक्षेपे;
क्षेपे;

क्षेपे;
जाती
प्रगानां;
जातिपूगानां



ग्रामदेशयोः
प्रथमम्


देशयोश्च;
प्रथमसाहसम्;
प्रथमं
साहसं;
साहसं


व्यङ्गतायुते
क्षेपे
कार्षापणशतम्


तयङ्ग
न्यङ्ग
युते;
युक्ते;
युक्तो;
युक्ताक्षेपे;
न्यङ्ग
व्यङ्ग


मातृयुक्ते
तूत्तमम्


मातयुक्ते;
मातृयु
उत्तमं;
तूत्तमसाहसं


समवर्णाक्रोशने
द्वादश
पणान्दण्ड्यः


सवर्णा
क्रोशते


हीनवर्णाक्रोशने
षट्


वर्णाः
क्रोशते;
क्रोशने
तु;
षट्
दण्ड्यः


यथाकालमुत्तमवर्णाक्षेपे
तत्प्रमाणो
दण्डः


उत्तमसमवर्णा


त्रयो
वा
कार्षापणाः


तयोर्वा
कार्षापणास्त्रयः


शुक्तवाक्याभिधाने
त्वेवमेव


शुक्ल
शुल्क


पारजायी
समवर्णागमे
तूत्तमसाहसं
दण्ड्यः


पारजाया;
जायं;
सवर्णागमने;
तु;
तूत्तमं
दण्ड्यः


हीनवर्णागमे
मध्यमम्


वर्णागमने;
गम


गोगमे



गोगमने


अन्त्यागमे
वध्यः


व्यन्त्या
गमने;
बध्यः;
उत्तमागमने



पशुगमे

कार्षापणशतं
दण्ड्यः


पशुगमने




दोषमनाख्याय
कन्यकां
प्रयच्छंश्च


कन्यका;
कन्यकाः;
कन्यां;
कन्या


तां

बिभृयात्




अदुष्टां
दुष्टामिति
ब्रुवंस्तूत्तमसाहसम्


ब्रुवन्नुत्तम


गजाश्वोष्ट्रगोघाती
व्येककरपादः
कार्यः


तथागजा
तथाश्वोष्ट्र
गजाश्वगो
गो
श्वोष्ट्रे;
घातेऽप्येकपादः;
व्येकरपादः;
त्वेककर
ह्येककर
कार्यः


विमांसविक्रयी
कार्षापणशतं


विमांसविक्रयी
कार्षापणशतं
ग्राम्यपशुघाती

दण्ड्यः
विमांसविक्रयी

ग्राम्यपशुघाती

कार्षापणशतं
दण्ड्यः;
मांस
विमांस
वक्रियी

च;
कार्षापणशतं;


ग्राम्यपशुघाती
कार्षापणशतं
दण्ड्यः


कार्षापणं
दण्ड्यः;
घाती
च;
कार्षापणं
दण्ड्यः


पशुस्वामिनश्च
तन्मूल्यं
दद्यात्


पशुस्वामिने
च;
स्वामिने
तन्मूल्यं;
तन्मूलं;
पशुमूल्यं;


आरण्यपशुघाती
पञ्चाशत्कार्षापणान्


पञ्चाशतं
कार्षा
पञ्चशतं
कार्षापणानां


पक्षिघाती
मत्स्यघाती

दश
कार्षापणान्


पक्षिघाती
च;
दश


कीटोपघाती
कार्षापणम्


कीटो
सर्पमार्जार
नकुल;
घाती
च;
कार्षपणं;
फलोपगम
द्रुमच्छेदी
कीटोपघाती
तूत्तमसाहसं
दण्ड्यः


फलोपगद्रुमच्छेदी
तूत्तमसाहसम्


फलोपगम
फलोपभोग
फलोपयोग
तूत्तमं
साहसं;
साहसम्
दण्ड्यः;
फलोपग


पुष्पोपगच्छेदी
मध्यमम्


पुष्पोपभोग
पुष्पोपयोग
पुष्पोपगमद्रुमच्छेदी;
मध्यमसाहसं;
मध्यमं
साहसं;


वल्लीगुल्मलताच्छेदी
कार्षापणशतम्


वल्ली
कार्षापणं
शतम्


तृणच्छेद्येकम्


च्छेद्येकैकं


सर्वे

तत्स्वामिनां
तदुत्पत्तिम्


सर्वेषां
च;
च;
तदुत्पत्तिम्
दण्डपारुष्यं


हस्तेनोद्गू
रयिता
दश
कार्षापणान्


हस्तेनावगोरयिता;
हस्तेनोद्धरयिता;
हस्तेनोद्गरयिता;
दश
कार्षापणं


पादेन
विंशतिम्
॥६१॥
काष्ठेन
प्रथमसाहसम्
॥६२॥
पाषाणेन
मध्यमम्
॥६३॥
शस्त्रेणोत्तमम्
॥६४।
पादकेशांशुककरलुञ्चने
दश
पणान्दण्ड्यः


लुण्टने;
दण्ड्यः


शोणितेन
विना
दुःखमुत्पादयिता
द्वात्रिंशत्पणान्


दण्ड्यः


सह
शोणितेन
चतुःषष्टिम्




करपाददन्तभङ्गे
कर्णनासाविकर्तने
मध्यमम्


क्षरपाद
दन्तभे


चेष्टाभोजनवाग्रोधिप्रहारदाने



वाग्रोधे;
प्रहरण


नेत्रकंधराबाहुसक्थ्यंसभङ्गे
चोत्तमम्


सक्ां
भङ्गे;
सक्थिभङ्गे


उभयनेत्रभेदिनं
राजा
यावज्जीवं
बन्धनान्न
विमोचयेत्


भेदिनां;
यावज्जीव;

मुञ्चेद्बन्धनात्;
विमुञ्चेत्;
मुञ्चेत्


तादृशमेव
वा
कुर्यात्



कुर्यात्


एकं
बहूनां
नितां
प्रत्येकमुक्ताद्दण्डाद्
द्विगुणः


एकं
तां
बहूनां
प्रत्येकस्योक्तदण्डो
द्विगुणः;
एवं;
वितां;
निातां;
तां;
प्रत्येकस्योक्ताद्;
प्रत्येकं
स्वोक्ताद्;
प्रत्येकश
उक्तो
दण्डो
द्विगुणः;
कमुक्तदण्डाद्;


उत्क्रोशन्तमनभिधावतां
तत्समीपवर्तिनां
सतां



उत्कोश
क्रोशन्तम्;
शन्तम
भिधावतां;
तत्सामीप
तत्समवर्तिनां;

सतां;
संसरतां;


सर्वे

पुरुषपीडाकरास्तदुत्थानव्ययं
दद्युः


कराः
समुत्थान
तदुत्थं
व्ययं;
दाप्याः


ग्राम्यपशुपीडाकराश्च


ग्रामस्य
पशु


गोऽश्वोष्ट्रगजापहार्येककरपादः
कार्यः


गोऽश्वखरोष्ट्र
हार्येकपादकरः;

करपादादिकश्च
कार्यः;
करपादः
कार्यः
अजाव्यपहार्येक
;

पादिकः


अजाव्यपहार्येककरश्च


अजापहा
अजाव्यवहा
कराश्च


धान्यापहार्येकादशगुणं
दण्ड्यः




सस्यापहारी



शस्याप


सुवर्णरजतवस्त्राणां
पञ्चाशतस्त्वभ्यधिकमपहरन्विकरः


आहारयन्


तदूनमेकादशगुणं
दण्ड्यः


तद्धनमेका


सूत्रकार्पासगोमयदधिक्षीरतक्रगुडतृणलवणमृद्भस्ममत्स्यपक्षितैलमांस
घृतमधुवैदलवेणुमृन्मयलोहभाण्डानामपहर्ता
तन्मूल्यात्
द्विगुणं
दण्ड्यः


गुड
गोमय

मत्स्य


पक्षि;
घृत

मत्स्य;
मृण्मय
लोहदण्डानाम्;
भाण्डानामपहरणे;
पहर्ता
मूल्यात्
त्रिगुणं;
द्विगुणं;


पक्वान्नानां





पुष्पहरितगुल्मवल्लीलतानामपहरणे
पञ्च
कृष्णलान्


गुल्म;

पुष्पगुल्महरित
लतापर्णानामपहरणे


कृष्णलं


शाकमूलफलानां

॥८६॥
रापहार्युत्तमसाहसम्


हारी
उत्तमं
साहसं


अनुक्तद्रव्याणामपहर्ता
तन्मूल्यसमम्


द्रव्यसमं;
मूल्यसमं
तन्मूल्यसमं


स्तेनाः
सर्व
एवापहृतं
धनिकस्य
दाप्याः


स्तेनाः
सर्वमपहृतं;

हृतधनं
धनिकस्य;
सर्व
एव


ततस्तेषामभिहितदण्डप्रयोगः


अतिहित


येषां
देयः
पन्थास्तेषामपथदायी
कार्षापणपञ्चविंशतिं

दण्ड्यः


अपंथदायी;
सु
त्व
पथ
दायी;
अपथादायी;
कार्षापणान्पञ्च
कार्षापणानां
पञ्च
विंशति;

दण्ड्याः


आसनार्हस्यासनमददच्च


आसनस्यासनमदश्च;

अददंश्च;

अदत्वा




पूजार्हमपूजयंश्च




प्रातिवेश्यब्राह्मणनिमन्त्रणातिक्रमे



प्रति
ब्राह्मणातिक्रामी
च;

ब्राह्मणे
निमन्त्रणातिक्रमे;
तिक्रमणे;
तिक्रमेणे


निमन्त्रयित्वा
भोजनादायिनश्च


अभोजनदायिनं
च;
भोजनमदायिनश्च
मादायि
भोजनादायी



निमन्त्रितस्तथेत्युक्तवानभुञ्जानः
सुवर्णमाषकम्


तथेत्युक्त्वा
चाभु
उक्ता
चाभु
;


निकेतयितुश्च
द्विगुणमन्नम्


निमन्त्रयितुश्च;
निकेतयितुर्निमन्त्रयितुः

निकेतयति
केतयति


अभक्ष्येण
ब्राह्मणदूषयिता
षोडष
सुवर्णान्


अभक्षेण;
ब्राह्मणस्य
दूषयिता;
षोडश


जात्यपहारिणा
शतम्


हारिणां


सुरया
वध्यः


बध्यः
००

क्षत्रियं
दूषयितुस्तदर्धम्


०१

वैश्यं
दूषयितुस्तदर्धम्


तदर्धमपि
०२

शूद्रं
दूषयितुः
प्रथमसाहसम्


०३

अस्पृश्यः
कामकारेण
स्पृशन्वध्यः


कामकारेणास्पृश्यस्त्रैवर्णिकं
स्पृशन्बध्यः;
अपस्पृश्यः;
अस्पृश्यं;
अस्पृश्यान्;
कामचारेण;
स्पृश्यं
स्पृशन्;
स्पृशन्
स्पृश्यान्;
स्पृशन्स्पृश्यं
त्रैवर्णिकं;
कामकारेण
स्पृशन्

स्पृश्यं
०४

रजस्वलां
शिफाभिस्ताडयेत्


०५

पथ्युद्यानोदकसमीपेष्वशुच्युत्करादित्यागी

पणशतम्


समीपेऽप्यशुचिकारी;
समीपेऽशुचिकारी;
समीपेष्वशुचिकारी;
समीपेष्वचक्वरादित्यागी;
समीपेष्वचस्कपादित्यागी;
०६

तच्चापास्येत्


पास्यात्
०७

गृहकुड्याद्युपभेत्ता
मध्यमसाहसम्


गृह
भू;
कुट्या
साहसं
दण्ड्यः;
भू
०८

तच्च
योजयेत्


०९

गृहे
पीडाकरं
द्रव्यं
क्षिपन्
पणशतम्


प्रक्षिपन्;
१०

साधारणापलापी



साधारण्याप
साधारणस्याप
साधारणप
साधारणप्रलापी;
साधारण

११

प्रेषितस्याप्रदाता



प्रोषित
दानाच्च;


१२

पितृपुत्राचार्ययाज्यर्त्विजामन्योन्यापतितत्यागी



पुत्रार्ययाज्य
न्योन्यमपतित
न्योन्यं
परित्यागी;
१३



ताञ्जह्यात्


तं
जह्यात्
१४

शूद्रप्रव्रजितानां
दैवे
पित्र्ये
भोजकश्च


शूद्रं;
पित्रे;
पित्र्ये
च;
भोजकाश्च;
भोजकस्य

भोजयिता
शतं
दण्ड्यः
१५

अयोग्यकर्मकारी



वा
१६

समुद्रगृहभेदकश्च


भेदश्च;

१७

अनियुक्तश्च
शपथकारी


अनियुक्तस्य;
अनियुक्तः;
अभियुक्त
शपथ
१८

पशूनां
पुंस्त्वोपघातकारी


कारी

१९

पितृपुत्रविरोधे
तु
साक्षिणां
दशपणो
दण्डः


पितापुत्र
विरोधेषु;
विरोध
साक्षिणां;
तु;
विरोधे
तु
पितृपुत्र
पितापुत्र
२०

यस्तयोः
सान्तरस्तस्योत्तमसाहसं


यस्तयोश्चान्तरे
स्यात्तस्यो
श्चान्तरः
यस्तयोरन्तरे
तस्यो
साहसः;
सान्तरः

२१

तुलामानकूटकर्तुश्च


तुलाणानककूट
कूटकर्मकर्तंॄश्च
२२

तदकूटे
कूटवादिनश्च


तदकूटकूट
तदकूटवादिनश्च
२३

प्रतिरूपविक्रयिकस्य



द्रव्यग्रहणप्रतिरूपपरिक्रामकस्य
च;
द्रव्याणां
विक्रयकस्य
२४

संभूय
वणिजां
पण्यमनर्घेणावरुन्धतां



संभूय
वणिजां;
वणिजोः
वणिजा;
अनर्घ्येणा
नर्घेणोपरुन्धतां;
रुधयता;
च.
२५

प्रत्येकं
विक्रीणतां



प्रत्येकं
च;
प्रत्येकस्य;

२६

गृहीतमूल्यं
यः
पण्यं
क्रेतुर्नैव
दद्यात्तस्यासौ
सोदयं
दाप्यः


मूल्यं
पण्यं
यः;
यः;
यच्च
पण्यं;
पण्य;
पण्यं

क्रेतुनैष;
दध्यात्
२७

राज्ञा

पणशतं
दण्ड्यः


राज्ञा
चापि
पण
२८

क्रीतमक्रीणतो
या
हानिः
सा
क्रेतुरेव
स्यात्


क्रीणमक्रीणतो;
क्रीतुरेव
२९

राजनिषिद्धं
विक्रीणतस्तदपहारः


राजविनिषिद्धं;
पहारश्च

३०

तरिकः
स्थलशुल्कं
गृह्णन्दशपणान्दण्ड्यः


तारिकः;
तरिचः;
तरिकश्च;
स्थलजं
शुल्कं;
स्थालजं
शुल्कं;
स्थलं
शुल्कं;
पणान्दाप्यः;
स्थलशुल्कं
३१

ब्रह्मचारिवानप्रस्थभिक्षुगुर्विणीतीर्थानुसारिणां
नाविकः
शुल्कमाद
दानश्च


ब्रह्मचारी;
तीर्थानुसारिणां
तरिणां
तरिकं
शुल्कम्;
नाविकः;
शौल्किकः
नाविकः
३२

तच्च
तेषां
जह्यात्


दद्यात्;
जह्यात्

३३

द्यूते
कूटाक्षदेविनां
करच्छेदः


द्यूते
च;
कपटाक्ष
३४

उपधिदेविनां
संदंशच्छेदः


मर्मच्छेदः;
मर्म
३५

ग्रन्थिभेदकानां



भेदिकानां;
च;


उत्क्षेपकानां

३६

उत्क्षेपकानां
करच्छेदः



पकानां;
३७

दिवा
पशूनां
वृकाद्युपघाते
पाले
त्वनायति
पालदोषः


पालत्वेस्वनायति;
त्वनापदि;
पाले
त्वनायाति;
त्वनायायि;
त्वपाल
यति;
पालकदोषः
३८

विनष्टपशुमूल्यं

स्वामिने
दद्यात्


द्रव्यं
विनष्टं
चेद्विनष्टपशु
विनष्टः;


३९

अननुज्ञातां
दुहन्पञ्चविंशतिकार्षापणान्


ज्ञातं;
ज्ञातः;
ज्ञातां
गां;
विंशतिं;
दण्ड्यः
४०

महिषी
चेत्सस्यनाशं
कुर्यात्तत्पालकस्त्वष्टौ
माषान्दण्ड्यः


चेच्छस्यनाशं;
चेच्छापनाशं;
सस्यघातं;
तत्;
पालस्त्व
माषकान्
४१

अपालकायाः
स्वामी


अलाकायाः;
अन्याकायाः;
अपालायां;
अपालायाः;
अपालकायाः
४२

अश्वस्तूष्ट्रो
गर्दभो
वा


अश्वोष्ट्रौ
४३

गौश्चेत्तदर्धम्


४४

तदर्धमजाविकं
चेत्


अजाविकां;
विक
उक्तो
दण्डः;
चेत्;
४५

भक्षयित्वोपविष्टेषु
द्विगुणम्


४६

सर्वत्र
स्वामिने
विनष्टसस्यमूल्यं



सस्य
शस्य
विनष्टस्य
मूल्यं
४७

पथि
ग्रामविवीतान्ते


दोषः


पथि
ग्रामप्रान्ते


दोषोऽल्पकालं
ग्रामे;
ग्राम;

ग्रामसीमान्ते
न;
ग्राम
४८

अनावृते



४९

अल्पकालम्


अल्पकानां
५०

उत्सृष्टवृषसूतिकानां



वृषभसूति
५१

यस्तूत्तमवर्णं
दास्ये
नियोजयति
तस्योत्तमसाहसो
दण्डः


वर्णान्;

नियोजयिष्यति;
नियोजयेत्;
साहस;
साहसं;
वर्णं
नियोजयति
५२

त्यक्तप्रव्रज्यो
राज्ञो
दास्यं
कुर्यात्


त्यक्तुं
प्रव्रज्यश्च
राज्ञो
५३

भृतकश्चापूर्णे
काले
भृतिं
त्यजन्सकलमेव
मूल्यं
जह्यात्


पूर्ण;
काले
कर्म
त्यजन्;
त्यजेत्;

सकलमेह;
दद्यात्;
जह्यात्

५४

राज्ञे

पणशतं
दद्यात्


पणशतं

राज्ञे;

५५

तद्दोषेण
यद्विनश्येत्
तत्स्वामिने


स्वदोषेण;

दोषेण
व;
यदि
नश्येत्;
यन्नश्येत्;
तत्स्वामिनः;
स्वामिनः
तत्
;
स्वामिनि;
देयम्.
५६

अन्यत्र
दैवोपघातात्


दैवोवघा
देवोपघा
राजदैवोपघा
दैवराजोपघा
५७

स्वामी
चेद्भृतकमपूर्णे
काले
जह्यात्तस्य
सर्वमेव
मूल्यं

दद्यात्


भृतम्;
अपूर्ण;
सर्व
मूल्यं;
सर्वं
मूल्यं
५८

पणशतं

राजनि


राज्ञे;

दद्यात्
५९

अन्यत्र
भृतकदोषात्


भृतदोषात्
६०

यः
कन्यां
पूर्वदत्तामन्यस्मै
दद्यात्स
चौरवच्छास्यः


यदि
कन्यां;
यत्कन्यां
६१

वरदोषं
विना
॥१६२॥
निर्दोषां
परित्यज्य


परित्यजन्
६३

पीं



यः
स्त्रीं
च;

पन्नां

६४

अजानानः
प्रकाशं
यः
परद्रव्यं
क्रीणीयात्तत्र
तस्यादोषः


अजाननः;
अजानन्;
अज्ञानतः;
विक्रीणीयात्;
विक्रीणीते
तत्र

स्याद्दोषः;
तत्र;
तत्रस्यादोषः;
तस्य

दोषः;
क्रेता
मूल्यमवाप्नोति;
६५

स्वामी
द्रव्यमाप्नुयात्


द्रव्यमवाप्नुयात्;
तद्द्रव्य
मवाप्नुयात्
६६

यद्यप्रकाशं
हीनमूल्यं

क्रीणीयात्तदा
क्रेता
विक्रेता

चौरवच्छास्यौ


हीनमूल्यं
वा
विक्रीणीयात्;
क्रीता
विक्रीता;
विक्रेता;
च्छास्यः
६७

गणद्रव्यापहर्ता
विवास्यः
॥१६८॥
तत्संविदं
यश्च
लङ्घयेत्


यच्च
६९

निक्षेपापहार्यर्थवृद्धिसहितं
धनं
धनिकस्य
दाप्यः


निःक्षेपा
पहार्येन्यवृद्धि
पहारी
वृद्धि
७०

राज्ञा
चौरवच्छास्यः


राज्ञा

७१

यश्चानिक्षिप्तं
निक्षिप्तमिति
ब्रूयात्


यच्चानिक्षिप्तं
७२

सीमाभेत्तारमुत्तमसाहसं
दण्डयित्वा
पुनः
सीमां
कारयेत्


उत्तमं
साहसं;
सीमां
लिङ्गा
न्वितां
७३

जातिभ्रंशकरस्याभक्ष्यस्य
भक्षयिता
विवास्यः


भ्रंशकारकस्या
स्याभक्षस्य;
स्याभक्षस्यापि;
निर्वास्यः
७४

अभक्ष्यस्याविक्रेयस्य
विक्रयी
देवप्रतिमाभेदकश्चोत्तमसाहसं

दण्डनीयः


अभक्षस्या
विक्रेयस्य
च;
विक्रयि
७५

भिषङ्
मिथ्याचरन्नुत्तमेषु
पुरुषेषूत्तमं


उत्तमसाहसं
दण्डनीयः
मिथ्याभिचरन्;
उत्तमपुरुषेषु;
उत्तमं;
७६

मध्यमेषु
मध्यमम्


मध्यमं
मध्यमेषु
७७

तिर्यक्षु
प्रथमम्


७८

प्रतिश्रुतस्याप्रदायी
तद्दापयित्वा
प्रथमसाहसं
दण्ड्यः


प्रथमं
साहसं
७९

कूटसाक्षिणां
सर्वस्वापहारः
कार्यः


सर्वापहारः;
कार्यः
८०

उत्कोचजीविनां
सभ्यानां



उत्कोपजीविनां;
उत्को
चोपजीविनां;

८१

गोचर्ममात्राधिकां
भुवमन्यस्याधीकृतां
तस्मादनिर्मोच्यान्यस्य
यः
प्रयच्छेत्स
वध्यः


गोधर्म
मात्रां
भुवम्;
अन्यस्याधिं
कृत्वा;
तस्मादानिर्मो
८२

ऊनां
चेत्
षोडश
सुवर्णान्
दण्ड्यः


उप्तां
चेत्;
ऊना
चेत्;
ऊनाधेः
षोडश;
सुवर्णं;
दण्ड्याः;
दाप्यः
८३


एकोऽश्नीयाद्यदुत्पन्नं
नरः
सांवत्सरं
फलम्

गोचर्ममात्रा
सा
क्षोणी
स्तोका
वा
यदि
वा
बहुः


संवत्सरं

क्षौणी;
क्षीणी
बहु
८४

ययोर्निक्षिप्त
आधिस्तौ
विवदेतां
यदा
नरौ

यस्य
भुक्तिर्बलं
तस्य
बलात्कारं
विना
कृता


द्वयोर्नि
तयोर्नि
ययोर्निःक्षिप्त;
यषोभिक्षिप्त;
द्वयोर्निक्षिप्तयोराधि
आधिस्तं;
आधिःस्तौ;
विप्रास्तौ
विवदेतां
वरौ
यदा
फलं
तस्य;
जयस्तस्य;
बलं

कारविना
८५

सागमेन
तु
भोगेन
भुक्तं
सम्यग्यदा
तु
यत्

आहर्ता
लभते
तत्र
नापहार्यं
तु
तत्क्वचित्


सामगेन;
तु;

च;
तु
भोगेन

भुक्ते;
यदा
भवेत्;
नु
यत्
लभते
तत्तु
८६

पित्रा
भुक्तं
तु
यद्
द्रव्यं
भुक्त्याचारेण
धर्मतः

तस्मिन्प्रेते

वाच्योऽसौ
भुक्त्या
प्राप्तं
हि
तस्य
तत्


दत्तं
तु
भुक्त्वाचारेण;
भुक्ताचारेण
वाध्योसौ
भुक्त्वा;
भुक्त्या;
भुक्ता
८७

त्रिभिरेव
तु
या
भुक्ता
पुरुषैर्भूर्यथाविधि

लेख्याभावेऽपि
तां
तत्र
चतुर्थः
समवाप्नुयात्



या
विधिः
लेख्याभारे;
भावे
तु
८८

नखिनां
शृङ्गिणां
चैव
दंष्ट्रिणामाततायिनाम्

हस्त्यश्वानां
तथान्येषां
वधे
हन्ता

दोषभाक्


दंष्ट्रिणां
चैव
शृङ्गिणामाततायिनां
८९

गुरुं
वा
बालवृद्धौ
वा
ब्राह्मणं
वा
बहुश्रुतम्

आततायिनमायान्तं
हन्यादेवाविचारयन्


बालवृद्धं
आयातं
९०

नाततायिवधे
दोषो
हन्तुर्भवति
कश्चन

प्रकाशं
वाप्रकाशं
वा
मन्युस्तन्मन्युमृच्छति


मन्युस्तं
मन्युमृच्छति
९१

उद्यतासिविषा
चिं
शापोद्यतकरं
तथा

आथर्वणेन
हन्तारं
पिशुनं
चैव
राजसु


विषाश्चि
करस्तथा
हन्ता

पिशुनश्चापि
राजनि
९२

भार्यातिक्रमिणं
चैव
सप्तैते
ह्याततायिनः

यशोवृत्तिहरानन्यानाहुर्धर्मार्थहारकान्


क्रमिणां;
क्रमणं;
क्रामणञ्चैव;
क्रमचारी

विद्यात्सप्ताततायिनः;

षद्यािदाततायिनः;
रन्ध्रान्वेषणतत्परः
यशोवित्त
एवमाद्यान्विजानीयात्सर्वानेवाततायिनः
९३

उद्देशतस्ते
कथितो
धरे
दण्डविधिर्मया

सर्वेषामपराधानां
विस्तरादतिविस्तरः


विस्तरादितिविस्तरः
९४

आगःसु

तथान्येषु
ज्ञात्वा
जातिं
धनं
वयः

दण्डं
प्रकल्पयेद्राजा
संमन्त्र्य
ब्राह्मणैः
सह


अपराधेषु
चान्येषु;
आगःष्वपि

आप्तेष्वपि
धनंजयः;
नयः
दण्डन्तु
प्रणयेद्राजा
सामन्तब्राह्मणैः
सह
९५

दण्डमुन्मोचयन्दण्ड्याद्
द्विगुणं
दण्डमावहेत्

नियुक्तश्चाप्यदण्ड्यानां
दण्डकारी
नराधमः


दण्ड्यं
प्रमोचयन्
दण्डं
दंड्यान्
९६

यस्य
चौरः
पुरे
नास्ति
नान्यस्त्रीगो

दुष्टवाक्


साहसिकदण्डः

राजा
शक्रलोकभाक्


साहसिकदण्डः
स;
दण्डो;
दण्डौ;
इति
श्रीविष्णुस्मृतौ
पञ्चमोऽध्यायः;
धर्मशास्त्रे
पञ्चमोऽध्यायः
धर्मशास्त्रे
९७


इति
वैष्णवे
धर्मशास्त्रे
दण्डप्रकरणं
पञ्चमम्


अथोत्तमर्णोऽधमर्णाद्यथादत्तमर्थं
गृह्णीयात्


यथोत्तमर्णो;
धमर्णकाद्;
धमर्णाययादत्तम्


द्विकं
त्रिकं
चतुष्कं
पञ्चकं
शतं
वर्णानुक्रमेण
प्रतिमासम्


पञ्चकं
च;

सर्वे
वर्णा
वा
स्वप्रतिपन्नां
वृद्धिं
दद्युः


प्रतिपन्नां
वा;
वृद्धिं
दद्युः

अकृतामपि
वत्सरातिक्रमेण
यथाविहिताम्


वृद्धिं
दद्याद्
वत्सराति


विहिताम्;

तिक्रमे;
यथाविहितम्;
यथाभिहितां;
यथाभिहितं;
यथार्थाभिहितां;

विहितान्;
विहिता;

वर्णक्रमेण
द्वित्रिकं
यथोक्तां

आध्युपभोगे
वृद्ध्यभावः


भोगेन

दैवराजोपघातादृते
विनष्टमाधिमुत्तमर्णो
दद्यात्


तादृतेपि

अन्त्यवृद्धौ
प्रविष्टायामपि


अन्तवृद्धौ


स्थावरमाधिमृते
वचनात्




गृहीतधनप्रवेशार्थमेव
यत्स्थावरं
दत्तं
तद्गृ
हीतधनप्रवेशे
दद्यात्


शार्थमपि;
तत्स्थावरं;
यत्तु
स्थावरं

दीयमानं
प्रयुक्तमर्थमुत्तमर्णस्यागृह्णतोऽतः
परं

वर्धते


दीयमानं;
गृह्णतस्ततः
परं;
गृह्णतः
परं


हिरण्यस्य
परा
वृद्धिर्द्विगुणा


हिरण्यस्य
द्विगुणा
वृद्धिः


वस्त्रस्य
त्रिगुणा


धान्यस्य;
त्रिगुणा
वस्त्रस्य



धान्यस्य
चतुर्गुणा


वस्त्रस्य;
;
धान्ये
चतुर्गुणा;
वस्त्रस्य
धान्यस्य
चतुर्गुणा


रसस्याष्टगुणा




संततिः
स्त्रीपशूनाम्
॥१५॥
किण्वकार्पाससूत्रचर्मवर्मायुधेष्टकाङ्गाराणामक्षया


कर्पास
कार्पासमात्र
सूत्रवर्मचर्मायुध
चर्मायुध
ङ्गारकाणां;
वर्मन्


अनुक्तानां
द्विगुणा


अनुक्तानां
हि


प्रयुक्तमर्थं
यथाकथंचित्साधयन्न
राज्ञो
वाच्यः
स्यात्


यथाकिंचित्;
संसाधयन्;

साध
यानो;
साधयमानो;

राज्ञा


साध्यमानश्चेद्राजानमभिगच्छेत्तत्समं
दण्ड्यः


साध्यमानमपि
चेद्;
साथ्यमानश्चेद्;
अधिगच्छेत्


उत्तमर्णश्चेद्राजानमियात्तद्विभावितोऽधमर्णो
राज्ञे
धनदशभागसमं
दण्डं
दद्यात्


अभीयात्;
तद्धिभावितो;
वितोधर्मो
राज्ञे;
वितोधर्मेण
राज्ञे;
राज्ञे;
धन
भागसंमितं


प्राप्तार्थश्चोत्तमर्णो
विंशतितममंशम्


तमसममंशं;
तममर्थं


सर्वापलाप्येकदेशविभावितोऽपि
सर्वं
दद्यात्


सर्वालाप्ये
विभापि;
विभापितो


तस्य

भावनास्तिस्रो
भवन्ति
लिखितं
साक्षिणः
समयक्रिया




समक्रिया;
नैसमयेक्रिया


ससाक्षिकमात्तं
ससाक्षिकमेव
दद्यात्


क्षिकमाप्तं


लिखितान्ते
प्रविष्टे
लिखितं
पाटयेत्


लिखितार्थे;
लिखितार्थ;
प्रविष्टं;
प्रविष्टो;
लिखितान्ते
अन्त


असमग्रदाने
लेख्यासंनिधाने
चोत्तमर्णः
स्वहस्तलिखितं

दद्यात्


चोत्तमर्णे;
चोत्तमर्ण;
चोत्तमार्णो
लिखितं;
चोत्तमार्णस्य
लिखितं;
हस्त


धनग्राहिणि
प्रेते
प्रव्रजिते
द्विदश
समाः
प्रवसिते
वा
तत्पुत्रपौत्रैर्धनं
देयम्


धन
ग्राहिणी;
द्विदशाः
समाः;
प्रवसिते
या;
प्रोषिते
वा;

वा
पुत्र


नातः
परमनीप्सुभिः


नाशःपरम्;
परमीप्सुभिः;
अनिच्छुभिः


सपुत्रस्य
वाप्यपुत्रस्य
वा
रिक्थग्राही
धनं
दद्यात्


सपुत्रस्याप्यपुत्रस्य;
चाप्यपुत्रस्य
वापुत्रस्य;
ऋक्थग्राही;
ऋणं
दद्यात्


विधनस्य
स्त्रीग्राही


पैतृकमविभक्तानां;
निर्धनस्य;
स्त्री;
विधनस्य



स्त्री
पतिपुत्रकृतम्


पतिपुत्रकं



स्त्रीकृतं
पतिपुत्रौ


न;
स्त्रीकृत;
पतिपुत्री



पिता
पुत्रकृतम्
॥३३॥
अविभक्तैः
कृतमृणं
यः
संतिष्ठेत्स
दद्यात्


यस्तिष्ठेत्


पैतृकमृणमविभक्तानां
भ्रातॄणां



पैतृकर्णमवि
पैतृकमवि
पैतृकमृणमविभ
क्तानां;
भ्रातॄणांश्च


विभक्ताश्च
स्वदायानुरूपमंशं
दद्युः


विभक्ताश्च;
दायानुरूपमंशं
दद्युः


गोपशौण्डिकशैलूषरजकव्याधस्त्रीणां
पतिर्दद्यात्
॥३७॥
वाक्प्रतिपन्नं
नादेयम्


प्राक्प्रतिपन्नं
देयं
यस्य
कस्यचित्;
कस्यचित्

वाक्प्रतिपन्नं
कुटुभिना
देयं
कस्यचित्



कस्यचित्
कुटुम्बार्थे
कृतं



कस्यचित्

कुटुम्बार्थं;
कुटुम्बार्थं
वा
कृतं




यो
गृहीत्वा
ऋणं
पूर्वं
श्वो
दास्यामीति
सामकम्


दद्याल्लोभतः
पश्चात्
तदह्ना
वृद्धिमवाप्नुयात्


ऋणं
सर्वं;
यो
दास्यामीति
दद्याल्लोभजं

तस्मात्
वृद्धिमाप्नुयात्;
तथा
वृद्धिम्;
तदा
वृद्धिम्;
तदह्ना


दर्शने
प्रत्यये
दाने
प्रातिभाव्यं
विधीयते

आद्यौ
तु
वितथे
दाप्यावितरस्य
सुता
अपि


प्रतिभाव्यं;
प्रतिभा
विधीयते


बहवश्चेत्प्रतिभुवो
दद्युस्तेऽर्थं
यथाकृतम्

अर्थेऽविशेषिते
त्वेषु
धनिकच्छन्दतः
क्रिया


तेषु
इति
श्रीविष्णुस्मृतौ
षष्ठोऽध्यायः;
धर्मशास्त्रे
षष्ठोऽध्यायः
धर्मशास्त्रे


यमर्थं
प्रतिभूर्दद्याद्धनिकेनोपपीडितः

ऋणिकस्तं
प्रतिभुवे
द्विगुणं
दातुमर्हति
॥४३॥

इति
वैष्णवे
धर्मशास्त्रे
ऋणप्रकरणं
षष्ठम्


अथ
लेख्यं
त्रिविधम्


लेष्यं;
त्रि

राजसाक्षिकं
ससाक्षिकमसाक्षिकं



राजा

राजाधिकरणे
तन्नियुक्तकायस्थकृतं
तदध्यक्षकरचिह्नितं

राजसाक्षिकम्


तन्नियुक्ता
कार्यस्थ
ध्यक्षात्कर
ध्यक्षाक्षरचिह्नितं;
ध्याक्षरचिह्नितं

यत्र
क्वचन
येन
केनचिल्लिखितं
साक्षिभिः
स्वहस्तेन
चिह्नितं
ससाक्षिकम्


क्वचन
भयेन
केन
स्वहस्तचिह्नितं

स्वहस्तलिखितमसाक्षिकम्



तद्बलात्कारितमप्रमाणम्



उपधिकृतानि

सर्वाणि


उपधिकृताश्च
सर्व
एव;
उपाधि
एव.

दूषितकर्मदुष्टसाक्ष्यङ्कितं
ससाक्षिकमपि


दुष्टसाक्ष्यं
तत्ससाक्षि

तादृग्विधेन
लेखकेन
लिखितं



लेखकेन;
लेख्येन;


स्त्रीबालास्वतन्त्रमत्तोन्मत्तभीरुपीडितकृतं



बालातंत्र
भीतपीडितकृतं;
भीतताडितकृतं


देशाचाराविरुद्धं
व्यक्ताधिकृतलक्षणमलुप्तक्रमाक्षरमेव
प्रमाणम्


व्यक्ताधिविधिलक्षणम्;
लुप्तप्रक्रमा
एव;
विधि
कृत



वर्णैश्च
तत्कृतैश्चिह्नैः
पाठैरेव

युक्तिभिः

संदिग्धं
शोधयेल्लेख्यं
तद्युक्तिप्रतिरूपितैः


पत्रैरेव;
पाठैरेव
सोधये
साधये
शोधयेत्
रूपकैः


यत्रर्णी
धनिको
वापि
साक्षी
वा
लेखकोऽपि
वा

म्रियते
तत्र
तल्लेख्यं
तत्स्वहस्तैः
प्रसाधयेत्


यत्रार्णा;
यत्रर्णो
यत्र
इति
श्रीविष्णुस्मृतौ
सप्तमोऽध्यायः;

धर्मशास्त्रे
सप्तमोऽध्यायः
धर्म
शास्त्रे



इति
वैष्णवे
धर्मशास्त्रे
सप्तमं
प्रकरणम्


अथासाक्षिणः


अथ
साक्षिणः;
अर्थसाक्षिणः

राजश्रोत्रियप्रव्रजितकितवतस्करपराधीनस्त्रीबालसाहसिकातिवृद्ध-मत्तोन्मत्ताभिशस्तपतितक्षुत्तृष्णार्तव्यसनिरागान्धाः


न;
पतितभुक्षुतृष्ण

अथ
साक्षिणः;
असाक्षिणः
न.

रिपुमित्रार्थसंबन्धिविकर्मदृष्टदोषसहायाश्च


मित्राप्तार्थसंबन्धि
विकर्मि

अनिर्दिष्टस्तु
साक्षित्वे
यश्चोपेत्य
ब्रूयात्


अनिर्दिष्टास्तु;
अनिर्दिष्टश्च;
अनिर्दिष्टसाक्षि

एकश्च
साक्षी


एकश्चासाक्षी;

स्तेयसाहसवाग्दण्डपारुष्यसंग्रहणेषु
साक्षिणो

परीक्ष्याः


साक्षिणोपरीक्ष्याः

अथ
साक्षिणः
॥७॥
कुलजा
वृत्तवित्तसंपन्ना
यज्वानस्तपस्विनः
पुत्रिणो
धर्मज्ञा
अधीयानाः
सत्यवन्तस्त्रैविद्यवृद्धाश्च


वृत्त
वृद्धवित्त
यज्वनस्त

अभिहितगुणसंपन्नस्तूभयानुमत
एकोऽपि


अभिमतगुण
संपन्न
उभयानुमत

द्वयोर्विवदमानयोर्यस्य
पूर्ववादस्तस्य
साक्षिणः
प्रष्टव्याः


पूर्ववादरतस्य;
पूर्वपक्षस्तस्य


आधर्यं
कार्यवशाद्यत्र
पूर्वपक्षस्य
भवेत्तत्र
प्रतिवादिनोऽपि


धार्यं;
आधर्यं
कार्यं
कार्य
कालवशाद्


उद्दिष्टसाक्षिणि
मृते
देशान्तरगते
वा
तदभिहितश्रोतारः

प्रमाणम्


गते
च;
हितज्ञातारः


समक्षदर्शनात्साक्षी
श्रवणाद्वा


समत्तदर्श
समस्तदर्श


साक्षिणश्च
सत्येन
पूयन्ते


साक्षिणः
सत्येन


वर्णिनां
यत्र
वधस्तत्रानृतेन


वर्णानां;
वर्णिनो;
हि
यत्र;
तत्रावृत्तेन;
तत्रानृतं
वदन्न
दुष्यति


तत्पावनाय
कूष्माण्डीभिर्द्विजोऽ
जुिंहुयात्


वनाय
च;
कूश्मा
द्विजोऽ;
ऽिंौ;

घृिंतेन


शूद्रश्चैकाहिकं
गोदशकस्य
ग्रासं
दद्यात्


शूद्र
एकाहिकं;
काह्निकं;
काह्णकिं


स्वभावविकृतौ
मुखवर्णविनाशेऽसंबद्धप्रलापे

कूटसाक्षिणं

विद्यात्


स्वभावाद्विकृतौ;

विनाशे

असंबद्ध
संबंध
विंद्यात्


साक्षिणश्चाहूयादित्योदये
कृतशपथान्पृच्छेत्


पृच्छेत


ब्रूहीति
ब्राह्मणं
पृच्छेत्


ब्रह्मणं


सत्यं
ब्रूहीति
राजन्यम्
॥२१॥
गोबीजकाञ्चनैर्वैश्यम्
॥२२॥
सर्वपातकैस्तु
शूद्रम्


सर्वमहापात
तु


साक्षिणश्च
श्रावयेत्


साक्षिणं;



ये
महापातकिनां
लोका
ये
चोपपातकिनां
ते

कूटसाक्षिणामपि


महापातकिनो;
लोकः;
चोपपातकिनो
वोप
चोपघातकिनां


जननमरणान्तरकृतसुकृतहानिश्च


मरणान्तरे
कृत
मरणान्तरदरकृतं
सुकृत
सुकृत


सत्येनादित्यस्तपति
॥२७॥
सत्येन
भाति
चन्द्रमाः


सत्येनाभाति;
चन्द्रमा


सत्येन
वाति
पवनः
॥२९॥
सत्येन
भूर्धारयति
॥३०॥
सत्येनापस्तिष्ठन्ति
॥३१॥
खं

सत्येन





सत्येनाःि


एवं;
नास्तिष्ठति


सत्येन
देवाः


वेदाः


सत्येन
यज्ञाः
॥३५॥
अश्वमेधसहस्रं

सत्यं

तुलया
धृतम्

अश्वमेधसहस्राद्धि
सत्यमेव
विशिष्यते


तु
सत्यं
च;
सत्येन
तुलया
सत्यमेव
शिष्यते


जानन्तोऽपि
हि
ये
साक्ष्ये
तूष्णींभूता
उपासते

ते
कूटसाक्षिणां
पापैस्तुल्या
दण्डेन
चाप्यथ


पारयन्तोऽपि
ये;
साक्ष्यं;
साक्षि
तुष्टीम्भूता;
उदासते
वाप्यथ;

चैव
हि


एवं
हि
साक्षिणः
पृच्छेद्वर्णानुक्रमतो
नृपः


एवं
तु


यस्योचुः
साक्षिणः
सत्यां
प्रतिज्ञां

जयी
भवेत्

अन्यथावादिनो
यस्य
ध्रुवस्तस्य
पराजयः


सत्यंं
ध्रुवंस्तस्य;
ध्रुवं
तस्य


बहुत्वं
प्रतिगृह्णीयात्साक्षिद्वैधे
नराधिपः

समेषु

गुणोत्कृष्टान्
गुणिद्वैधे
द्विजोत्तमान्


साक्षिद्वैधे
बहूनां
वा
गुणवत्तमानां
वा
वचनं
ग्राह्यं
परिगृह्णीयात्
नराधिप


यस्मिन्यस्मिन्विवादे
तु
कूटसाक्ष्यनृतं
वदेत्

तत्तत्कार्यं
निवर्तेत
कृतं
चाप्यकृतं
भवेत्


कौटसाक्ष्यं
कृतं
भवेत्
वाप्यकृतं
इति
श्रीविष्णुस्मृतावष्टमोऽध्यायः;
धर्मशास्त्रेऽष्टमोऽध्यायः
धर्मशास्त्रे



इति
वैष्णवे
धर्मशास्त्रे
साक्षिप्रकरणमष्टमम्


अथ
समयक्रिया


यथार्थं
समय
शपथक्रिया

राजद्रोहसाहसेषु
यथाकामम्


राजद्रोहे;
यथाक्रमं

निक्षेपसुवर्णस्तेयेष्वर्थप्रमाणम्


निःक्षेप
सुवर्ण
प्रमाणात्

सर्वेष्वेवार्थजातेषु
मूल्यं
कनकं
कल्पयेत्


सर्वेषु
चार्थ
सर्वेष्वप्यर्थ
सर्वेषु
अर्थ
एवार्थेषु;
मूल्यं
स्वर्णं;
कनकं

कल्पं;



प्रकल्पयेत्;


परिकल्पयेत्


तत्र
कृष्णलोने
शूद्रं
दूर्वाकरं
शापयेत्


तच्च;
कृष्ण
लोनेन;
शूद्रं;
दूवांकुरैः;
चूचांकारं

द्विकृष्णलोने
तिलकरम्


लोने
तु

त्रिकृष्णलोने
रजतकरम्


जलकरम्

चतुःकृष्णलोने
सुवर्णकरम्



पञ्चकृष्णलोने
सीतोद्धृतमहीकरम्


लोने
सीरव्रतं;
शीतोद्धृत
सीरोद्धृत

सुवर्णार्धोने
कोशं
देयं
शूद्रस्य


तत्र;
सुवर्णार्धेन
सुवर्णार्योनो
सुवर्णाद्धे
कोशो;
कोशं
देयं
कोशो
दातव्यः

कोशो
देयः;
शूद्रस्य


ततः
परं
यथार्हं
धटा्युदकविषाणामन्यतमम्


अतः
परं;
धटा्यम्बुवि
विशेषाणमन्य


द्विगुणेऽर्थे
यथाभिहिता
समयक्रिया
वैश्यस्य


द्विगुणार्थे;
द्विगुणार्धे;
यथाहिता;
यवा
विहिताः;
हिताः;
वैश्यस्य;
वैश्यः;
वैश्यस्य


त्रिगुणे
राजन्यस्य


त्रिगुणेऽर्थे;
त्रिगुणार्थे


चतुर्गुणे
ब्राह्मणस्य


कोशवर्जं
कोशोवर्जं

चतुर्गुणेऽर्थे;
चतुर्गुणार्थे



ब्राह्मणस्य
कोशं
दद्यात्



व्राह्मणस्य
ब्राह्मण


अन्यत्रागामिकालसमयनिबन्धनक्रियातः


अन्यत्रापिकाल
निबन्धक्रि


कोशस्थाने
ब्राह्मणं
सीतोद्धृतमहीकरमेव
शापयेत्


शीतोद्धृत
सीरोद्धृत


प्राग्दृष्टदोषं
स्वल्पेऽप्यर्थे
दिव्यानामन्यतममेव
कारयेत्


दोषे;
दोषब्राह्मणं;
दोषोप्यल्पेप्यर्थे
ल्पेर्थे
अल्पे;
स्वल्पे;
स्वल्पेऽप्यर्थे
न्यतममेव;
न्यतमं
कुर्यात्


सत्सु
विदितं
सच्चरित्रं

महत्यर्थेऽपि


सुविदितसच्चरित्रं;
सत्सु
प्रथितं;
विदितसच्चरित्रो;
विदितसच्चारित्रो;
सच्चारित्रं;
सच्चरितं;
महत्यप्यर्थे


अभियोक्ता
वर्तयेच्छीर्षम्
॥२०॥
अभियुक्तश्च
दिव्यं
कुर्यात्


अभियुक्तो
दिव्यं


राजद्रोहसाहसेषु
विनापि
शीर्षवर्तनात्


द्रोहे;
अपि;
शीर्षप्रवर्तनात्;
शीर्षेवर्त्तनात्;
शीर्षकवर्तनात्


स्त्रीब्राह्मणविकलासमर्थरोगिणां
तुला
देया


विकलानासमर्थ


सा


वाति
वायौ


गते
वायौ;
वायौ

नास्तिकस्य



कुष्ठ्यसमर्थलोहकाराणामर्देियः


कुष्ठ्यासमर्थ
कुष्ठ
समर्थ
असद्धर्मलोह


शरद्गीष्मयोश्च



शर



कुष्ठिपैत्तिकब्राह्मणानां
विषं
देयम्


ब्राह्मणनास्तिकेभ्यः


प्रावृषि






श्लेष्मव्याध्यर्दितानां
भीरूणां
श्वासकासिनामम्बुजीविनां

चोदकम्


श्लेष्णिं
व्या
भीरूणां

च;
जीविनामुदकम्;

चोदकम्


हेमन्तशिशिरयोश्च


हिमशि
रयोश्च




नास्तिकेभ्यः
कोशम्


न;

कोशो;
नास्तिकाय;
कोशो
देयः



देशे
व्याधिमरकोपसृष्टे



कुष्ठव्याधि
मारकोपदृष्टेश्च;
दृष्टदोषव्याधितमरणोद्युक्तस्य;
न;

देशे;
दशे
व्याधिमयकोपसृष्टे;
व्याध्युपसृष्टे;
मरणोप


सचैलस्नातमाहूय
सूर्योदय
उपोषितम्

कारयेत्सर्वदिव्यानि
देवब्राह्मणसंनिधौ


सचैलं
इति
श्रीविष्णुस्मृतौ
नवमोऽध्यायः;
धर्मशास्त्रे
नवमोऽध्यायः
धर्मशास्त्रे



इति
वैष्णवे
धर्मशास्त्रे
समयप्रकरणं
नवमम्

१०
अथ
धटः



चतुर्हस्तोच्छ्रितो
द्विहस्तायतः


द्विहस्तायामः

तत्र
सारवृक्षोद्भवा
पञ्चहस्तायतोभयतःशिक्या
तुला


तत्र
च;
वृक्षोद्भवपञ्च
हस्तायता
उभय
हस्तोभयशिक्या;
यतोभयशिक्या

तां

वणिक्सुवर्णकारकांस्यकाराणामन्यतमो
बिभृयात्


वणिक्;
कारकाणाम्;
विधृयात्

तत्र
चैकस्मिन्
शिक्ये
पुरुषमारोपयेत्
द्वितीये
प्रतिमानं

शिलादि


तत्रैकस्मिन्;
पुरुषं
दिव्यकारिणमारो

प्रतिमानपुरुषौ
समधृतौ
सुचिह्नितौ
कृत्वा
पुरुषमवतारयेत्



धटं

समयेन
गृह्णीयात्



तुलाधारं



तुलाधारधरं

ब्रह्मो
ये
स्मृता
लोका
ये
लोकाः
कूटसाक्षिणः

तुलाधारस्य
ते
लोकास्तुलां
धारयतो
मृषा


ब्रह्मानां
स्मृता
लोका;
ब्रह्मां;
ब्रह्मा
ये
स्मृताः;
साक्षिणाम्
धारयते;
वृथा

धर्मपर्यायवचनैर्धट
इत्यभिधीयसे

त्वमेव
धट
जानीषे

विदुर्यानि
मानुषाः


वचने
धट
अभिधीयते
मानवाः;
देवताः


व्यवहाराभिशस्तोऽयं
मानुषस्तुल्यते
त्वयि

तदेनं
संशयादस्माद्धर्मतस्त्रातुमर्हसि


शस्तोयो
मानुष्यस्तुलते;
तोल्यते;
समयेन

गृह्णीयात्
नियमेन

योजयेत्

उपोषितं
तथा
स्नातं
मृण्मयं
प्रथमं
तुलाम्

संतोल्य
कारयेदेवमवतार्यानुमन्त्रयेत्



ततस्त्वारोपयेच्छिक्ये
भूय
एवाथ
तं
नरम्

तुलितो
यदि
वर्धेत
ततः
शुद्धः

धर्मतः


एवाप्यनन्तरं;
एवाद्यनंतरं;
एवाद्यनेतरं

ततः

धर्मतः
शुचिः


शिक्यच्छेदाक्षभङ्गेषु
भूयस्त्वारोपयेन्नरम्

एवं
निःसंशयं
ज्ञानं
ततो
भवति
निर्णयः


च्छेदेऽक्ष
च्छेदाङ्गभङ्गेषु
यतो;
निर्णये
इति
श्रीविष्णुस्मृतौ
दशमोऽध्यायः;

धर्मशास्त्रे
दशमोऽध्यायः
धर्मशास्त्रे



इति
वैष्णवे
धर्मशास्त्रे
धटप्रकरणं
दशमम्

११
अथाःि


अःि
अथ

षोडशाङ्गु
लं
तावदन्तरं
मण्डलसप्तकं
कुर्यात्


षोडशाङ्गु
लकं;
मण्डलं
सप्तकं

ततः
प्राङ्मु
खस्य
प्रसारितभुजद्वयस्य
सप्ताश्वत्थपत्राणि

करयोर्दद्यात्


भुजद्वयाय;
श्वत्थस्य
पत्राणि;
पर्णानि

तानि

करद्वयसहितानि
सूत्रेण
वेष्टयेत्


कर
;
सूत्रेणावेष्टयेत्


ततस्तत्राविर्णं
लोहपिण्डं
पञ्चाशत्पलिकं
समं
न्यसेत्


वर्ण;
पलकं;
पलिकं
संन्यसेत्;
पलिकं
दद्यात्;
समां;
सम

तमादाय
नातिद्रुतं


विलम्बितं
मण्डलेषु
पदन्यासं

कुर्वन्व्रजेत्


जातिद्रुतं;
नाविलम्बितं;
नातिविलम्बितं;
पादन्यासं;


विलम्बितं
अविलम्बितं.

ततः
सप्तमं
मण्डलमतीत्य
भूमौ
लोहपिण्डं
जह्यात्


सप्तममण्डलम्;
लोह
पातयेत्

यदि

स्यात्
क्वचिद्दग्धस्तमशुद्धं
विनिर्दिशेत्


दग्धः
सर्वथा
यस्तु

विशुद्धो
भवेन्नरः


यद्यन्यचिह्नितकरस्;
यो
हस्तयोः
क्वचि

वै
शुद्धो

भयाद्वा
पातयेद्यस्तु
दग्धो
वा

विभाव्यते

पुनस्तं
हारयेल्लोहं
समयस्याविशोधनात्


पुनः
संहार
पुनः

हारये
धारये
धारयेत्पिण्डं;
हारयेत्पिण्डं

करौ
विमृदितव्रीही
तस्यादावेव
लक्षयेत्

अभिमन्त्र्यास्य
करयोर्लोहपिण्डं
ततो
न्यसेत्


विमृदितं;
विमृडित
विमर्दित;
प्रमर्दित
विमर्दितौ
व्रीहिभिस्;
विष्टतव्रीही;
व्रीहेस्तस्या
अभिमन्त्रस्यास्य
न्यसेत्तं
लोहपिण्डकं;
तदा
न्यसेत्


त्वमे
सर्वभूतानामन्तश्चरसि
साक्षिवत्

त्वमेवाे
विजानीषे

विदुर्यानि
मानवाः


मानुषाः


व्यवहाराभिशस्तोऽयं
मानुषः
शुद्धिमिच्छति

तदेनं
संशयादस्माद्धर्मतस्त्रातुमर्हसि


हारातिशस्तो;
हाराभिरास्ति
यं
शुद्धिमृच्छति
इति
श्रीविष्णुस्मृतौ
एकादशोऽध्यायः;

धर्मशास्त्रे
एकादशोऽध्यायः
धर्मशास्त्रे



इति
वैष्णवे
धर्मशास्त्रे
शुद्धिप्रकरणमेकादशम्

१२
अथोदकम्


अथौदकम्

पङ्कशैवालदुष्टग्राहमत्स्यजलौकादिवर्जितेऽम्भसि


शेवाल
कादिविवर्जिते

तत्रानाभिमस्यारागद्वेषिणः
पुरुषस्यान्यस्य
जानुनी
गृहीत्वाभि-मन्त्रितमम्भः
प्रविशेत्


तत्र;
तत्र
नाभि
जानु;
जानुर;
मन्त्रितस्तम्भः

तत्समकालं

नातिक्रूरमृदुना
धनुषा
पुरुषोऽपरः
शरमोक्षं

कुर्यात्


शरक्षेपं;
मोक्षं
मुक्त

तं
चापरः
पुरुषो
जवेन
शरमानयेत्


चापरश्च;
यवेन

तन्मध्ये
यो

दृश्येत

शुद्धः
परिकीर्तितः

अन्यथा
त्वविशुद्धः
स्यादेकाङ्गस्यापि
दर्शने


ह्यविशुद्धः

त्वमम्भः
सर्वभूतानामन्तश्चरसि
साक्षिवत्

त्वमेवाम्भो
विजानीषे

विदुर्यानि
मानवाः


त्वमन्तः
त्वमेषांभो
मानुषाः

व्यवहाराभिशस्तोऽयं
मानुषस्त्वयि
मज्जति

तदेनं
संशयादस्माद्धर्मतस्त्रातुमर्हसि


संशयात्तस्माद्
इति
श्रीविष्णुस्मृतौ
द्वादशोऽध्यायः;
शास्त्रे
द्वादशोऽध्यायः
धर्मशास्त्रे


इति
वैष्णवे
धर्मशास्त्रे
जलदिव्यप्रकरणं
द्वादशम्

१३
अथ
विषम्



विषाण्यदेयानि
सर्वाणि


सर्वाणि

ऋते
हिमाचलोद्भवाच्छार्ङ्गात्


लोद्भवां;
शृङ्गात्

तस्य

यवसप्तकं

घृतप्लु
तमभिशस्ताय
दद्यात्


घृताप्लु
तं
यवसप्तकं;
सप्तक

विषं
वेगक्लमापेतं
सुखेन
यदि
जीर्यते

विशुद्धं
तमिति
ज्ञात्वा
दिवसान्ते
विसर्जयेत्


विषे;
विष;
क्रमापेतं;
वेगक्लमापेतं
विमोचयेत्;
विव
र्जयेत्

विषत्वाद्विषमत्वाच्च
क्रूरस्त्वं
सर्वदेहिनाम्

त्वमेव
विष
जानीषे

विदुर्यानि
मानवाः


विषत्वाच्च
विषमत्त्वाच्च
क्रूर;
क्रूरं;
क्रूरत्वात्सर्व
मानुषाः

व्यवहाराभिशस्तोऽयं
मानुषः
शुद्धिमिच्छति

तदेनं
संशयादस्माद्धर्मतस्त्रातुमर्हसि


सिद्धिमिच्छति
तदेवं
इति
श्रीविष्णुस्मृतौ
त्रयोदशोऽध्यायः;

धर्मशास्त्रे
त्रयोदशोऽध्यायः
धर्मशास्त्रे
प्रकरणं


इति
वैष्णवे
धर्मशास्त्रे
विषदिव्यप्रकरणं
त्रयोदशम्

१४
अथ
कोशः
॥१॥
उग्रान्देवान्समभ्यर्च्य
तत्स्नानोदकात्
प्रसृतित्रयं
पिबेत्


उग्रां;
उग्रा;
उग्रदेवान्;
देवान्

इदं
मया

कृतमिति
व्याहरन्देवताभिमुखः


इन्द्रं;
कृतमिति
वदन्स्थापितदेव
कृतमिति
वदन्देव
कृतमिति
ब्रूयात्
देव
व्यवहरेद्देव
व्यवहारन्देव
व्याहरेद्देवताभिमुखं

यस्य
पश्येद्
द्विसप्ताहात्
त्रिसप्ताहादथापि
वा

रोगोऽर्ज्ञाितिमरणं
राजातङ्कमथापि
वा


द्विसप्ता
प्ताहात्तथापि
राजदण्डम्;
वा

तमशुद्धं
विजानीयात्तथा
शुद्धं
विपर्यये

दिव्येषु
शुद्धं
पुरुषं
सत्कुर्याद्धार्मिको
नृपः


विशुद्धिं
तु
विपर्यये
विशुद्धं
तद्विपर्यये
विपर्ययात्
दिव्येन;
दिव्ये
च;
पुरुषं
शुद्धं
इति
श्रीविष्णुस्मृतौ
चतुर्दशो
ऽध्यायः;

धर्मशास्त्रे
चतुर्दशो
ऽध्यायः
धर्मशास्त्रे


इति
वैष्णवे
धर्मशास्त्रे
कोशप्रकरणं
चतुर्दशम्

१५
अथ
द्वादश
पुत्रा
भवन्ति



स्वक्षेत्रे
संस्कृतायामुत्पादितः
स्वयमौरसः
प्रथमः


स्वे
क्षेत्रे;
स्वयम्;
स्वम्

नियुक्तायां
सपिण्डेनोत्तमवर्णेन
वोत्पादितः
क्षेत्रजो
द्वितीयः


नियुक्तानां;
वर्णेनैवोत्पादितः;
वा
एव

पुत्रिकापुत्रस्तृतीयः
॥४॥
यस्त्वस्याः
पुत्रः

मे
पुत्रो
भवेदिति
या
पित्रा
दत्ता
सा

पुत्रिका


यस्तस्याः;

पुत्रो
मे;

मे
पुत्रो
मे

पुत्रिकाविधिनाप्रतिपादितापि
भ्रातृहीना
पुत्रिकैव


पुत्रिकाविधानाप्रति
विधिनापि
अप्रतिपादिता;
अपि;
पितृभ्रातृ
भ्रातृविहीना;
पुत्रिकाविधिं
विनापि
प्रतिपादिता;

पौनर्भवश्चतुर्थः



अक्षता
भूयः
संस्कृता
पुनर्भूः


पुनःसंस्कृता;
भूयः

भूयस्त्वसंस्कृतापि
परपूर्वा
॥९॥
कानीनः
पञ्चमः
॥१०॥
पितृगृहेऽसंस्कृतयैवोत्पादितः


पितुर्गृहे;
त्वसंस्कृ




पाणिग्राहस्य
॥१२॥
गृहे

गूढोत्पन्नः
षष्ठः
॥१३॥
यस्य
तल्पजस्तस्यासौ
॥१४॥
सहोढः
सप्तमः




गर्भिणी
या
संस्क्रियते
तस्याः
पुत्रः


या
गर्भिणी;
संस्कृतायै




पाणिग्राहस्य



तु;
ग्रहस्य;
ग्राहकस्य


दत्तकश्चाष्टमः


दत्तकस्त्वष्टमः




मातापितृभ्यां
यस्य
दत्तः


मातृपितृभ्यां


क्रीतश्च
नवमः


कृत्रिमश्च




येन
क्रीतः
॥२१॥
स्वयमुपगतो
दशमः
॥२२॥


यस्योपगतः
॥२३॥
अपविद्धस्त्वेकादशः




पित्रा
मात्रा

परित्यक्तः






येन
गृहीतः





यत्र
क्वचनोत्पादितश्च
द्वादशः


पादितो
द्वादशः;
पादितः
द्वादशः


एतेषां
पूर्वः
पूर्वः
श्रेयान्


एतेषां
च;
पूर्वः



एव
दायहरः


दायहारः



चान्यान्बिभृयात्




अनूढानां

कन्यानां
स्ववित्तानुरूपेण
संस्कारं
कुर्यात्


च;
अनूढायाः
कन्यायाः;
कन्यानां;
कन्यानामंशवान्स्ववित्ता
स्ववित्तानुसारेण;
नुरूप्येण


पतितक्लीबाचिकित्स्यरोगविकलास्त्वभागहारिणः


रोगि
भागहराः


रिक्थग्राहिभिस्ते
भर्तव्याः


ऋक्थ
ऋक्थभागिनस्ते


तेषामेवौरसाः
पुत्रा
भागहारिणः


तेषां
चौरसाः;
पुत्राः
पैतामहेऽप्यर्थे
रिक्थभागिनस्ते
भागहारणिः



तु
पतितस्य


ननु


पतनीये
कर्मणि
कृते
त्वनन्तरोत्पन्नाः


कृतेस्त्वन
कृते
कर्मण्यनन्तरो
कृतेऽनन्तरोत्पन्नः


प्रतिलोमासु
स्त्रीषूत्पन्नाश्चाभागिनः


स्त्रीषु
चोत्पन्ना
चाभागहारिणः


तत्पुत्राः
पैतामहेऽप्यर्थे




अंशग्राहिभिस्ते
भरणीयाः


भर्तव्याः


यश्चार्थहरः

पिण्डदायी




एकोढानामप्येकस्याः
पुत्रः
सर्वासां
पुत्र
एव



पुत्र
एव;
एव



भ्रातॄणामेकजातानां

॥४२॥
पुत्रः
पितृवित्तालाभेऽपि
पिण्डं
दद्यात्


वित्ताभावेऽपि


पुन्नाो
नरकाद्यस्मात्पितरं
त्रायते
सुतः

तस्मात्पुत्त्र
इति
प्रोक्तः
स्वयमेव
स्वयंभुवा




ऋणमस्मिन्संनयति
अमृतत्वं

गच्छति

पिता
पुत्रस्य
जातस्य
पश्येच्चेज्जीवतो
मुखम्


ऋणमस्मै
अनृतत्वं;

विन्दति;


पुत्रेण
लोकाञ्जयति
पौत्रेणानन्त्यमश्नुते

अथ
पुत्रस्य
पौत्रेण
ब्रस्याप्नोति
विष्टपम्


पौत्रेणात्यन्तम्
व्रस्या
पिष्टपम्


पुत्रदौहित्रयोर्लोके
विशेषो
नोपपद्यते

दौहित्रोऽपुत्रिणं
यस्मात्
संतारयति
पुत्रवत्


पौत्रदौहित्र
दौहित्रोऽपि
ह्यपुत्रं
तं
ह्यपुत्रिणं
पौत्रवत्
पुत्र
पौत्र;
पौत्र

इति
श्रीविष्णुस्मृतौ
पञ्चदशो
ऽध्यायः;

धर्मशास्त्रे
पञ्चदशो
ऽध्यायः
धर्मशास्त्रे



इति
वैष्णवे
धर्मशास्त्रे
पुत्रविशेषप्रकरणं
पञ्चदशम्

१६
समानवर्णासु
सर्वे
पुत्राः
सवर्णा
भवन्ति


सर्वे;
सर्वपुत्राः;
सवर्णा
एव

अनुलोमासु
मातृवर्णाः


अनुलोमास्तु;
मातृसवर्णाः

प्रतिलोमास्वार्यविगर्हिताः
॥३॥
तत्र
वैश्यापुत्रः
शूद्रेणायोगवः
॥४॥
पुल्कसमागधौ
क्षत्रियापुत्रौ
वैश्यशूद्राभ्याम्


पुक्कस
मागधौ


चाण्डालवैदेहकसूता
ब्राह्मणीपुत्राः
शूद्रविट्क्षत्रियैः


चण्डाल
सूताश्च

संकरसंकराश्चासंख्येयाः


संकरः
संक
संकरिणः
संक
संकरिणां
संक
कराश्च
संख्ययाः

रङ्गावतरणमायोगवानाम्


रङ्गेप्यवतरणं

व्याधता
पुल्कसानाम्


पुक्कसानां


स्तुतिक्रिया
मागधानाम्


मगधानां


वध्यघातित्वं
चाण्डालानाम्


चण्डालानाम्


स्त्रीरक्षा
तज्जीवनं

वैदेहकानाम्


स्त्रीरक्षो;
वैदेहानां


अश्वसारथ्यं
सूतानाम्
॥१३॥
चाण्डालानां
बहिर्ग्रामनिवसनं
मृतचैलधारणमिति
विशेषः


चण्डालानां;
निवासिनां;
धावनमिति;
वारणमिति


सर्वेषां

समानजातिभिर्विवाहः


च;
जातिभिश्च
विवाहः;
जातिभिर्व्यवहारः
विवाहादिव्यवहारः
जातिभिर्विहाराः


स्वपितृवित्तानुहरणं



वित्तापहरणं


संकरे
जातयस्त्वेताः
पितृमातृप्रदर्शिताः

प्रच्छन्ना
वा
प्रकाशा
वा
वेदितव्याः
स्वकर्मभिः


संकर


ब्राह्मणार्थे
गवार्थे
वा
देहत्यागोऽनुपस्कृतः

स्त्रीबालाभ्यवपत्तौ

बाह्यानां
शुद्धिकारणम्


गवार्थे
चेद्देह
त्यागानुप
स्त्रीबालानां
विपत्तौ
वा;
बालाद्यवपत्तौ;
बालाभ्युपपत्तौ;
वा;
सिद्धिकारणं;
शुद्धिकारणं
इति
श्रीविष्णुस्मृतौ
षोडशोऽध्यायः;
धर्मशास्त्रे
षोडशोऽध्यायः
धर्मशास्त्रे



इति
वैष्णवे
धर्मशास्त्रे
संकरधर्मप्रकरणं
षोडदशम्

१७
पिता
चेत्पुत्रान्विभजेत्तस्य
स्वेच्छा
स्वयमुपात्तेऽर्थे


स्वयमुपा
र्जिते;
पित्रर्जितेऽपि
धने
कदाचित्पुत्रा
एव
विभागकर्तारो
भवन्ति
अत
एव
नारदः.

पैतामहे
त्वर्थे
पितृपुत्रयोस्तुल्यं
स्वामित्वम्


पैतामहेर्थे;
अर्थे
पैतामहे;
पैतामहे
तु
पितृ
पितापुत्र
तुल्य;
स्वाम्यम्

पितृविभक्ता
विभागानन्तरोत्पन्नस्य
संविभागं
दद्युः


पितृविभागा
विभक्ता
विभक्त;
विभागं
दद्युः;
भागं
दद्युः

अपुत्रस्य
धनं
प्यभिगामि


अपुत्रधनं;
गामी

तदभावे
दुहितृगामि



तदभावे
पितृगामि


गामी

तदभावे
मातृगामि


गामी

तदभावे
भ्रातृगामि


गामी

तदभावे
भ्रातृपुत्रगामि


गामी

तदभावे
बन्धुगामि


गामी;
तदभावे
शिष्यगामि


तदभावे
सकुल्यगामि


गामी


तदभावे
सहाध्यायिगामि


सहाध्याय
गामी


तदभावे
ब्राह्मणधनवर्जं
राजगामि


धन
गामी


ब्राह्मणार्थो
ब्राह्मणानामेव


एव;


वानप्रस्थधनमाचार्यो
गृह्णीयात्




शिष्यो
वा




संसृष्टिनस्तु
संसृष्टी
सोदरस्य
तु
सोदरः

दद्यादपहरेच्चांशं
जातस्य

मृतस्य



तु
संसृष्टि
च;
सौदरः;
सादरः
दद्याच्चापह


पितृमातृसुतभ्रातृदत्तम्
अध्य्युपागतम्
आधिवेदनिकं
बन्धुदत्तम्
शुल्कम्
अन्वाधेयकमिति
स्त्रीधनम्


अध्य्यपागतं;
शुल्कान्वाधे
आधेयकमिति;
अन्वाधेयिकं
स्त्री


ब्राह्मादिषु
चतुर्षु
विवाहेष्वप्रजायामतीतायां
तद्भर्तुः


विवाहेषु
जायायामतीतायां;
तीतायां
भर्तुः


शेषेषु

पिता
हरेत्
॥२०॥
सर्वेष्वेव
प्रसूतायां
यद्धनं
तद्दुहितृगामि


प्रसूताया;

तद्धनं;
यद्धनं
दुहितृगामि
तत्


पत्यौ
जीवति
यः
स्त्रीभिरलंकारो
धृतो
भवेत्


तं
भजेरन्दायादा
भजमानाः
पतन्ति
ते


या


अनेकपितृकाणां
तु
पितृतो
भागकल्पना

यस्य
यत्पैतृकं
रिक्थं

तद्गृ
ह्णीत
नेतरः


पितृकानां;

पितृतोंशप्रकल्पना;

पितृतोऽंशस्य
कल्पना;
यद्यस्य
पैतृकं;
ऋक्थं
तत्संगृह्णीत
नेतरः
इति
श्रीविष्णुस्मृतौ
सप्तदशो
ऽध्यायः;
धर्मशास्त्रे
सप्तदशो
ऽध्यायः
धर्मशास्त्रे



इति
वैष्णवे
धर्मशास्त्रे
रिक्थविभागप्रकरणं
सप्तदशम्

१८
ब्राह्मणस्य
चतुर्षु
वर्णेषु
चेत्पुत्रा
भवेयुः
ते
पैतृकं
रिक्थं
दशधा
विभजेयुः


चतुर्षु
विवाहेषु;
वर्णविवाहेषु;
चेत्;
ऋक्थं

तत्र

ब्राह्मणीपुत्रश्चतुरोंऽशानादद्यात्


च;
ब्रह्मणीसुतश्च


क्षत्रियापुत्रस्त्रीन्



द्वावंशौ
वैश्यापुत्रः


वैश्यापुत्रो
वैश्यासुतः

शूद्रापुत्रस्त्वेकम्



अथ
चेच्छूद्रापुत्रवर्जं
ब्राह्मणस्य
पुत्रत्रयं
भवेत्तदा
तद्धनं
नवधा
विभजेयुः


चेच्छूद्रवर्जं;
तदा
नवधा
धनं;

वर्णानुक्रमेण
चतुस्त्रिद्विभागैः
कृतानंशानादद्युः


वर्णक्रमेण;
भागीकृता
भागकृता

वैश्यवर्जमष्टधा
कृताच्चतुरस्त्रीनेकं
चांशानादद्युः


कृतं;
कृता;
कृत्वा;
कृतांश्चतु
कृताश्चतु
एकं
चादद्युः;

समदद्युः;

वादद्युः;
कृतात्
धनं
कृतात्
धनात्
कृतात्

क्षत्रियवर्जं
सप्तधा
कृताच्चतुरो
द्वावेकं



कृत्वा;
कृतं;
कृतांश्चतुरो;
कृताश्चतुरो

ब्राह्मणवर्जं
षड्धा
कृतात्
त्रीन्द्वावेकं



षा;
षोढा;
कृत्वा;
कृतं;
कृतान्त्रीन्


क्षत्रियस्य
क्षत्रियावैश्याशूद्रापुत्रेष्वयमेव
विभागः


क्षत्रियस्य;
पुत्रेष्वेवमेव;
शूद्रा
ष्वेवमेव


अथ
ब्राह्मणस्य
ब्राह्मणक्षत्रियौ
पुत्रौ
स्यातां
तदा
सप्तधा
कृताद्धनाद्
ब्राह्मणश्चतुरोंऽशानादद्यात्




त्रीन्
राजन्यः




अथ
ब्राह्मणस्य
ब्राह्मणवैश्यौ
पुत्रौ
स्यातां
तदा
षड्धा
विभक्ताच्चतु
रोंऽशान्
ब्राह्मणस्त्वादद्यात्


ब्राह्मणवैश्यौ
पु
पुत्रौ
स्यातां



चेत्पुत्रौ;
पुत्रौ;
तदा;
तदा
तद्धनात्
षड्धा
विभक्तात्;
विभक्तस्य
चतु


द्वौ
वैश्यः


द्वावंशौ
वैश्यः


अथ
ब्राह्मणस्य
ब्राह्मणशूद्रौ
पुत्रौ
स्यातां
तदा
तद्धनं
पञ्चधा
विभजेयाताम्


पुत्रौ;
विभजेतान्


चतुरोंऽशान्ब्राह्मणस्त्वादद्यात्


चतुरस्त्वंशान्ब्राह्मण
आदद्यात्


एकं
शूद्रः


एक;
शूद्रापुत्रः


अथ
ब्राह्मणस्य
क्षत्रियस्य
वा
क्षत्रियवैश्यौ
पुत्रौ
स्यातां
तदा
तद्धनं
पञ्चधा
विभजेयाताम्


द्वौ
पुत्रौ;
पुत्रौ


त्रीनंशान्क्षत्रियस्त्वादद्यात्




द्वावंशौ
वैश्यः




अथ
ब्राह्मणस्य
क्षत्रियस्य
वा
क्षत्रियशूद्रौ
पुत्रौ
स्यातां
तदा
तद्धनं
चतुर्धा
विभजेयाताम्


वा;
वा
द्वौ
पुत्रौ;
विभजेतां


त्रीनंशान्क्षत्रियस्त्वादद्यात्




एकं
शूद्रः




अथ
ब्राह्मणस्य
क्षत्रियस्य
वैश्यस्य
वा
वैश्यशूद्रौ
पुत्रौ
स्यातां
तदा
तद्धनं
त्रिधा
विभजेयाताम्


क्षत्रियवैश्ययोर्वा
पुत्रौ
स्यातां;
त्रेधा
विभजेतां


द्वावंशौ
वैश्यस्त्वादद्यात्




एकं
शूद्रः




अथैकपुत्रा
ब्राह्मणस्य
ब्राह्मणक्षत्रियवैश्याः
सर्वहराः


ब्राह्मणस्य
क्षत्रियवैश्याः;
वैश्याः
तदा


क्षत्रियवैश्यौ
राजन्यस्य


क्षत्रियस्य
राजन्यवैश्यौ



वैश्यस्य
वैश्यः


वैश्य
एको
वैश्यस्य;
वैश्याः


शूद्रः
शूद्रस्य


शूद्रस्य
शूद्रः


द्विजातीनां
शूद्रस्त्वेकपुत्रोऽर्धहरः


एकः
पुत्रो
एकपुत्र
अर्थहरः;
हरः
स्यात्


अपुत्ररिक्थस्य
या
गतिः
सात्रार्धस्य
द्वितीयस्य


ऋक्थस्य

या;
सार्धस्य


मातरः
पुत्रभागानुसारभागापहारिण्यः


नुसारि
नुसार
नुसारेण;
नुसारिणा
नुसारि
भागहारिण्यः


अनूढाश्च
दुहितरः


अनूढा
दुहितरश्च;
पुत्रभागानुसारिभागहारिण्यः


समानवर्णाः
पुत्राः
समानंशान्ाादद्युः


समवर्णाः;
सवर्णाः;
पुत्र


ज्येष्ठाय
श्रेष्ठमुद्धारं
दद्युः
॥३७॥
यदि
द्वौ
ब्राह्मणीपुत्रौ
स्यातामेकः
शूद्रापुत्रस्तदा
नवधा
विभक्तस्यार्-थस्य
ब्राह्मणीपुत्रावष्टौ
भागानादद्यातामेकं
शूद्रापुत्रः


ब्रह्मणीपुत्रो;
शूद्रस्तदा;
नवधा
विभक्तस्यर्थस्य;
नादद्यात्
एकं;
शूद्रापुत्र
आदद्यात्


अथ
शूद्रापुत्रावुभौ
स्यातामेको
ब्राह्मणीपुत्रस्तदा
षड्धा
विभक्त
स्यार्थस्य
चतुरोंऽशान्ब्राह्मणस्त्वादद्याद्
द्वावंशौ
शूद्रापुत्रौ


षभिक्त
विभक्तस्य
धनस्य


अनेन
क्रमेणान्यत्राप्यंशकल्पना
भवति




विभक्ताः
सहजीवन्तो
विभजेरन्पुनर्यदि

समस्तत्र
विभागः
स्याज्ज्यैष्ठ्यं
तत्र

विद्यते


जीवतो
ज्येष्ठस्तत्र;
ज्येष्ठांशोत्र;
ज्येष्ठ्यांशोत्र


अनुपन्पितृद्रव्यं
श्रमेण
यदुपार्जितम्

स्वयमीहितलब्धं
तन्नाकामो
दातुमर्हति


पितृधनं
क्रमेण;
यदुपार्जयेत्;
मीहेत;
यन्नाकामो;

नाकामो


पैतृकं
तु
यदा
द्रव्यमनवाप्तं
यदाप्नुयात्


तत्पुत्रैर्भजेत्सार्धमकामः
स्वयमर्जितम्


पैतृकात्तु
पितृद्रव्यम्;
तु
पिता
द्रव्यम्
अनवाप्तमवाप्नुयात्;
अनवाप्तवाप्नुयात्;
अनवाप्य
न;
भजेत्साकम्
अर्जितः;
आर्जितं


वस्त्रं
पत्रमलंकारः
कृतान्नमुदकं
स्त्रियः

योगक्षेमप्रचारं



विभाज्यं

पुस्तकम्


वस्त्र;
अलंकारं;
अलंकारो
क्षेमो;
क्षेमौ;
योगक्षेमप्रचारं
च;

विभज्यं;
विभाज्यं
प्रचक्षते
इति
श्रीविष्णुस्मृतावष्टादशोऽध्याय;
धर्मशास्त्रेऽष्टादशोऽध्यायः
धर्मशास्त्रे



इति
वैष्णवे
धर्मशास्त्रे
रिक्थप्रकरणमष्टादशम्

१९
मृतं
द्विजं

शूद्रेण
निर्हारयेत्


शूद्रेण
हारयेत्


शूद्रं
द्विजेन



पितरं
मातरं

पुत्रा
निर्हरेयुः




द्विजं
पितरमपि
शूद्राः


पितरं
मातरं
वा
शूद्राः;
शूद्रः

ब्राह्मणमनाथं
ये
ब्राह्मणा
निर्हरन्ति
ते
स्वर्गलोकभाजः


स्वर्गभाजः

निर्हृत्य
बान्धवं
प्रेतं
संस्कृत्याप्रदक्षिणेन
चितामभिगम्याप्सु
सवाससो
निमज्जनं
कुर्युः


निर्हृत्य
च;
बान्धवाः;
सत्कृत्या
सकृत्प्रदक्षिणेन;
सकृत्कृत्य
प्रदक्षिणं;
कृत्य
दक्षिणेन;
अतिगम्या
अधिगम्या

प्रेतस्योदकनिर्वपणं
कृत्वैकं
पिण्डं
कुशेषु
दद्युः


दकदान
निर्वपणं;
निर्वापणं;
कृत्वैकपिण्डं;
कृत्वैकं

पिण्डं;
कुशे

परिवर्तितवाससश्च
निम्बपत्राणि
विदश्य
द्वार्यश्मनि
पदन्यासं
कृत्वा
गृहं
प्रविशेयुः


परिवृत्तवास
निवंधपत्राणि;
द्वार्यवेश्मनि

अक्षतांश्चाौ
क्षिपेयुः
॥९॥
चतुर्थे
दिवसेऽस्थिसंचयं
कुर्युः


चतुर्थे
च;
चतुर्थे
ह्यस्थि
संचयनं;
कुर्यात्


तेषां

गङ्गाम्भसि
प्रक्षेपः


च;
क्षेपः;
क्षिपेयुः


यावत्संख्यमस्थि
पुरुषस्य
गङ्गाम्भसि
तिष्ठति
तावद्वर्षसहस्राणि
स्वर्गलोकमधितिष्ठति


संख्यमपि;
यावदस्थि
मनुष्यस्य
गङ्गातोयेषु
तिष्ठति;
स्वर्गलोके
महीयते;
लोकेधितिष्ठति;
तिष्ठते


यावदाशौचं
तावत्
प्रेतस्योदकं
पिण्डं

दद्युः


यावदशौचं;
तावत्;

पिण्डमेकं



क्रीतलब्धाशनाश्च
भवेयुः
॥१४॥
अमांसाशनाश्च


अमांसाशिनश्च


स्थण्डिलशायिनः


शायिनश्च


पृथक्शायिनश्च


च;
शयनश्च


ग्रामान्निष्क्रम्याशौचान्ते
कृतश्मश्रुकर्माणस्तिलकल्कैः
सर्षपकल्कैर्वा
स्नाताः
परिवर्तितवाससो
गृहं
प्रविशेयुः


निःक्रम्या
सर्षपकल्कैः;
वाससश्च
गृहं


तत्र
शान्तिं
कृत्वा
ब्राह्मणानां
पूजनं
कुर्युः


तत्र
च;
ब्राह्मणानां



देवाः
परोक्षदेवाः
प्रत्यक्षदेवा
ब्राह्मणाः


देवापरो
प्रत्यक्षदेवाः


ब्राह्मणैर्लोका
धार्यन्ते




ब्राह्मणानां
प्रसादेन
दिवि
तिष्ठन्ति
देवताः

ब्राह्मणाभिहितं
वाक्यं

मिथ्या
जायते
क्वचित्


देवाः
ब्राह्मणान्निहितं;
ब्राह्मणैर्निहितं
कारयेत्क्वचित्


याह्मणास्तुष्टतमा
वदन्ति

तद्देवताः
प्रत्यभिनन्दयन्ति

तुष्टेषु
तुष्टाः
सततं
भवन्ति

प्रत्यक्षदेवेषु
परोक्षदेवाः


यं
ब्राह्म
तद्देवताः
कर्मभिराचरन्ति;
तद्देवाः
देवेषु
परोक्षदेवेषु;
प्रत्यक्षदेवताः


दुःखान्वितानां
मृतबान्धवानाम्
आश्वासनं
कुर्युरदीनसत्त्वाः

वाक्यैस्तु
यैर्भूमि
तवाभिधास्ये

वाक्यान्यहं
तानि
मनोऽभिरामे


आश्वासने;
आश्वासिनं;
अधीन
तवाविधास्यै
वदान्यहं
इति
श्रीविष्णुस्मृतावेकोनविंशोऽध्यायः;
धर्मशास्त्रे
एकोनविंशोऽध्यायः
धर्मशास्त्रे



इति
वैष्णवे
धर्मशास्त्रे
प्रेतनिर्हृतिप्रकरणमेकोनविंशम्

२०
यदुदगयनं
तदहर्देवानाम्


यदुत्तरायणं

दक्षिणायनं
रात्रिः
॥२॥
संवत्सरोऽहोरात्रः
॥३॥
तत्त्रिंशता
मासः


मासाः

मासा
द्वादश
वर्षम्


मासद्वादशं

द्वादश
वर्षशतानि
दिव्यानि
कलियुगम्


द्वादश
१२००

द्विगुणानि
द्वापरम्


कलियुगद्विगुणानि;
द्वापरं

२४००

त्रिगुणानि
त्रेता


त्रिगुणानि

३६००

चतुर्गुणानि
कृतयुगम्


४८००

द्वादशवर्षसहस्राणि
दिव्यानि
चतुर्युगम्


दिव्यानि


चतुर्युगानामेकसप्ततिर्मन्वन्तरम्


चतुर्युगाणाम्;
सप्ततिमन्व


चतुर्युगसहस्रं
कल्पः


सहस्रं





पितामहस्याहः
॥१३॥
तावती
चास्य
रात्रिः
॥१४॥
एवंविधेनाहोरात्रेण
मासवर्षगणनया
सर्वस्यैव
ब्रह्मणो

वर्षशतमायुः


ब्राह्मणो


ब्रह्मायुषा

परिच्छिन्नः
पौरुषो
दिवसः
॥१६॥
तस्यान्ते
महाकल्पः
॥१७॥
तावत्येवास्य
निशा


निशा
तावती
चास्य


पौरुषाणामहोरात्राणामतीतानां
संख्यैव
नास्ति


पौरूषेयाणाम्;
पौरुषाम्




भविष्यताम्


भविष्यन्तां;
भविष्याणां


अनाद्यन्तत्वात्कालस्य


अनाद्यन्तता
कालस्य


एवमस्मिन्निरालम्बे
काले
सततयायिनि


तद्भू
तं
प्रपश्यामि
स्थितिर्यस्य
भवेद्
ध्रुवा


सततदायिनि
तं
भूतं


गङ्गायाः
सिकता
धारास्तथा
वर्षति
वासवे

शक्या
गणयितुं
लोके

व्यतीताः
पितामहाः




चतुर्दश
विनश्यन्ति
कल्पे
कल्पे
सुरेश्वराः

सर्वलोकप्रधानाश्च
मनवश्च
चतुर्दश


प्रदानांश्च


बहूनीन्द्रसहस्राणि
दैत्येन्द्रनियुतानि


विनष्टानीह
कालेन
मनुजेष्वथ
का
कथा


निविष्टानीह
मनुजेष्विह


राजर्षयश्च
बहवः
सर्वैः
समुदिता
गुणैः

देवब्रह्मर्षयश्चैव
कालेन
निधनं
गताः


सर्वे
देवा


ये
समर्था
जगत्यस्मिन्सृष्टिसंहारकारणे

तेऽपि
कालेन
नीयन्ते
कालो
हि
दुरतिक्रमः


करणे;
कारणाः;
कारिणः;
कारणेति
ते
हि;
लीयन्ते;
हीयन्ते;
नीयन्ते
लीयन्ते
हि
बल
वत्तरः;
दुरितक्रमः;
दुरितःक्रमः


आक्रम्य
सर्वः
कालेन
परलोकाय
नीयते

कर्मपथ्याशनो
जन्तुस्तत्र
का
परिदेवना


सर्वे;
सर्वं;
सर्व;
सर्वान्
परलोकेषु
नीयते;
परलोकं

नीयते;
लीयते
कर्मपथ्यार्दनो;
कर्मपाशवशो

का
तत्र


जातस्य
हि
ध्रुवो
मृत्युर्ध्रुवं
जन्म
मृतस्य


अर्थे
दुष्परिहार्येऽस्मिन्नास्ति
लोके
सहायता


दुःपरि
शोको
महात्मनां;
सहायतां;
सहायवान्


शोचन्तो
नोपकुर्वन्ति
मृतस्येह
जना
यतः

अतो

शोचितव्यं
स्यात्
क्रिया
कार्यास्य
शक्तितः


जना
यदा
शोचतव्यं;
रोदितव्यं
हि;
क्रियाः
कार्याः
स्वशक्तितः
कार्या


सुकृतं
दुष्कृतं
चोभौ
सहायौ
यस्य
गच्छतः

बान्धवैस्तस्य
किं
कार्यं
शोचद्भिरथवा

वा


दुःकृतं;
दुष्कृतं
चैव
सहाये
तत्र
किं


बान्धवानामशौचे
तु
स्थितिं
प्रेतो

विन्दति

अतस्त्वभ्येति
तानेव
पिण्डतोयप्रदायिनः


तान्येव
पिण्डं
तोय


अर्वाक्
सपिण्डीकरणात्प्रेतो
भवति
यो
मृतः

प्रेतलोकगतस्यान्नं
सोदकुम्भं
प्रयच्छत


वै
मृतः
प्रेतलोकं;
पितृलोक
गतास्यान्नं
प्रयच्छति


पितृलोकगतश्चान्नं
श्राद्धे
भुङ्क्ते
सुधासमम्

पितृलोकगतस्यास्य
तस्माच्छ्राद्धं
प्रयच्छत


पितृलोकं
गतस्यान्नं;
पितुर्लोक
श्राद्धं
श्रद्धासमन्वितं;
स्वधासमं;
स्वधामयं;
सुधा
अमृतविशेषेण
पितृलोकं
गतस्यापि
प्रयच्छन्तु;
प्रयच्छति


देवत्वे
यातनास्थाने
तिर्यग्योनौ
तथैव


मानुष्ये

तथाप्नोति
श्राद्धं
दत्तं
स्वबान्धवैः


यातनास्थेऽपि
योनिनौ
मानुषे
दत्तं

मानवैः;
स्व
;
सबान्धवैः


प्रेतस्य
श्राद्धकर्तुश्च
पुष्टिः
श्राद्धे
कृते
ध्रुवम्

तस्माच्छ्राद्धं
सदा
कार्यं
शोकं
त्यक्त्वा
निरर्थकम्


पुष्टि;
कृते
यतः
कार्य
त्यक्ता


एतावदेव
कर्तव्यं
सदा
प्रेतस्य
बन्धुभिः

नोपकुर्यान्नरः
शोचन्
मृतस्यात्मन
एव



एतावदेष
तदा
प्रेतस्य
शोकं;
शोके;
शोकात्
प्रेतस्यात्मन;
एव
वा


दृा
लोकमनाक्रन्दं
म्रियमाणांश्च
बान्धवान्

धर्ममेकं
सहायार्थे
वरयध्वं
सदा
नराः


अनीक्रन्दं
धर्ममेव;
सहायार्थं;
महासत्वे
वारयध्वं;
वर्धयध्वं


मृतेऽपि
बान्धवैः
शक्यं
नानुगन्तुं
नरं
मृतम्

जायावर्जं
हि
सर्वस्य
याम्यः
पन्था
विभिद्यते


मृतोऽपि
बान्धवः
शक्तो;
मृतो
हि;
बान्धव
मृतम्
मृतं
नरं
यावद्देहं
हि
विभिद्यते;
प्रभिद्यते;
विरुध्यते;
विभिद्यते


धर्म
एकोऽनुयात्येनं
यत्र
क्वचन
गामिनम्

नन्वसारे
त्रिलोकेऽस्मिन्धर्मं
कुरुत
मा
चिरम्


यात्येकं
यायिनं
नृलोके


श्वः
कार्यमद्य
कुर्वीत
पूर्वाह्णे
चापराह्णकिम्


हि
प्रतीक्षते
मृत्युः
कृतमस्य

वाकृतम्


स्वः
पूवाह्ने
चापराह्निकं
प्रतीक्ष्यते
सुकृतमस्य

वाकृतं;
कृतं
वास्य;
कृतं
चास्य


क्षेत्रापणगृहासक्तमन्यत्र
गतमानसम्

वृकीवोरणमासाद्य
मृत्युरादाय
गच्छति


वृकीयोरणमादाय;
चोरणम्;
आसद्य;

आसाद्यं



कालस्य
प्रियः
कश्चिद्
द्वेष्यश्चास्य

विद्यते

आयुष्ये
कर्मणि
क्षीणे
प्रसह्य
हरते
जनम्


द्वेष्यश्चापि
मानुष्ये


नाप्राप्तकालो
म्रियते
विद्धः
शरशतैरपि

कुशाग्रेणापि
संस्पृष्टः
प्राप्तकालो

जीवति


नप्राप्त
काले
ग्रेणासंस्पृष्टः


नौषधानि

मन्त्राश्च

होमा

पुनर्जपाः

त्रायन्ते
मृत्युनोपेतं
जरया
वापि
मानवम्



मन्त्राणि
होमो;
जपः
त्रायते
चापि


आगामिनमनर्थं
हि
प्रतीकारशतैरपि


निवारयितुं
शक्तस्तत्र
का
परिदेवना


मिनमलङ्घ्यं
प्रतिघातशतैरपि;
प्रविधानशतैरपि;
कृतैरपि
शक्यं
परिवेदना


यथा
धेनुसहस्रेषु
वत्सो
विन्दति
मातरम्

तथा
पूर्वकृतं
कर्म
कर्तारं
विन्दते
ध्रुवम्


विदन्ति
एवं
पूर्व
कर्तारमनुविन्दति;
विद्यते
ध्रुवं


अव्यक्तादीनि
भूतानि
व्यक्तमध्यानि
भारत

अव्यक्तनिधनान्येव
तत्र
का
परिदेवना


सर्वाणि
मध्यानि
चाप्यथ;
चाप्यथ.


देहिनोऽस्मिन्यथा
देहे
कौमारं
यौवनं
जरा

तथा
देहान्तरप्राप्तिर्धीरस्तत्र

मुह्यति




गृह्णातीह
यथा
वस्त्रं
त्यक्त्वा
पूर्वधृतं
नरः

गृह्णात्येवं
नरो
देहं
देही
कर्मनिबन्धनः


नवं
गृह्णातीह
वस्त्रं;
गृह्णातीव
त्यक्ता;
पूर्वधृताम्बरम्
नरा
देहं;
तथा
देहं;
नवं
देहं;
नवं
देही
देहं;
निबन्धनं;
निबन्धनैः
वासांसि
जीर्णानि
यथा
विहाय
नवानि
गृह्णाति
नरोऽपराणि

तथा
शरीराणि
विहाय
जीर्णान्यन्यानि
संयाति
नवानि
देही



नैनं
छिन्दन्ति
शस्त्राणि
नैनं
दहति
पावकः


चैनं
क्लेदयन्त्यापो

शोषयति
मारुतः


छिन्दति
क्लेशयन्त्यापो


अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य
एव


नित्यः
सततगः
स्थाणुरचलोऽयं
सनातनः


सर्वगः
सततस्थाणु


अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते

तस्मादेनं
विदित्वैवं
नानुशोचितुमर्हसि


कार्योय
उच्यते
तस्मादेवं
विदित्वैनं
अर्हथ;
इति
श्रीविष्णुस्मृतौ
विंशोऽध्यायः;
धर्मशास्त्रे
विंशोऽध्यायः
धर्मशास्त्रे;
विंशतितमोऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
हितोपदेशप्रकरणं
विंशम्

२१
अथाशौचव्यपगमे
सुस्नातः
सुप्रक्षालितपाणिपादः
स्वाचान्तस्त्वेवंवि
धानेव
ब्राह्मणान्
यथाशक्ति
उदङ्मु
खान्
गन्धमाल्यवस्त्रालंकारा
दिभिः
पूजितान्
भोजयेत्


अथाशौचापगमे
अथाशौचापगमे;
व्यपगमेषु
स्नातः;
सुस्नातः
प्रक्षालि
पाद
आचान्तस्;
स्वाचान्तश्चेयंविधा
विधानेच;
विधान्ब्राह्म
विधानेव

ब्राह्म
विधाने
ब्राह्म
उदङ्मु
ख;
लंकाराभिपुजितान्

एकवन्मन्त्रानूहेदेकोद्दिष्टे


ऊहेतैको
ऊहेनैको
ऊहेतु
एको

उच्छिष्टसंनिधावेकमेव
तन्नामगोत्राभ्यां
पिण्डं
निर्वपेत्


निर्वापयेत्

भुक्तवत्सु
ब्राह्मणेषु
दक्षिणाभिः
पूजितेषु
प्रेतनामगोत्राभ्यां
दत्ताक्ष
य्योदकेषु
चतुरङ्गु
लपृथ्वीस्तावदन्तरास्तावदधःखाताः
वितस्त्याय
तास्तिस्रः
कर्षूः
कुर्यात्


तावदन्तराः
दक्षिणयापूजि
दक्षिणयाभिपूजि
दत्ताक्षय्योदकश्चतु
तावदन्तराः
तावदखाता;
तावदवखाता;
तिस्रैः

कर्षूसमीपे
चात्रियमुपसमाधाय
परिस्तीर्य
तत्रैकैकस्मिन्नाहुतित्रयं
जुहुयात्


कर्षूणां
समीपे;
कर्षूत्रयसमीपे;
वा
चाित्रियं
समाधाय;
तत्रैकै
जुहुयात्

सोमाय
पितृमते
स्वधा
नमः


पितृमतये

अये
कव्यवाहनाय
स्वधा
नमः


कव्यवाह
सुधा
नमः

यमायाङ्गिरसे
स्वधा
नमः


याङ्गिरस्वते

स्थानत्रये

प्राग्वत्पिण्डनिर्वपणं
कुर्यात्


च;
निर्वणं;
निर्वापणं

अन्नदधिघृतमधुमांसैः
कर्षूत्रयं
पूरयित्वा
एतत्त
इति
जपेत्


ततो
दधि
ततोऽन्नदधि
;
मधुघृतमांसैः;
पूरयित्वैतत्त
इति;
पूरयित्वैतदिति;
पूरयित्वैवैतं

इति


एवं
मृताहे
प्रतिमासं
कुर्यात्


मृताहं;
मृताह्नि


संवत्सरान्ते
प्रेताय
तत्पित्रे
तत्पितामहाय
तत्प्रपितामहाय

ब्राह्मणान्देवपूर्वान्भोजयेत्


संवत्सरां;
च;

देवपूर्वान्;
दैवपूर्वान्


अत्राौकरणमावाहनं
पाद्यं

कुर्यात्


अत्र;
तत्राौ
आवहनं


संसृजतु
त्वा
पृथिवी
समाना

इति

तत्प्रेतपात्रं
पितृपात्रत्रये
योजयेत्


संसृजन्तु;
संमृजतु
द्यावापृथिवी;
संसृजतु
दद्यात्
॥;
त्वा;
समाना
वः;
इति
तु;
इति
प्रेत
तत्पात्रं;

प्रेतपाद्यपात्रं;

प्रेतपाद्यत्रये;
प्रेतपात्रं
पात्रत्रये;
पाद्यपात्रे

त्रये;
पितृपाद्यपात्रत्रये;
समाना
समानी


उच्छिष्टसंनिधौ
पिण्डचतुष्टयं
कुर्यात्


संनिधौ
च;
पिण्डं;
दद्यात्


ब्राह्मणांश्च
स्वाचान्तान्दत्तदक्षिणांश्चानुव्रज्य
विसर्जयेत्


ब्राह्मणांश्च
चतुरः;
दक्षिणाननुव्रज्य


ततः
प्रेतपिण्डं
पाद्यपात्रोदकवत्पिण्डत्रये
निदध्यात्


ततः;
ततः
पिण्डमर्घपात्रोदकवत्;
पात्रपाद्योदक
पात्रत्रयोदकवत्;
त्रये
दध्यात्


कर्षूत्रयसंनिकर्षेऽप्येवमेव


एव


सपिण्डीकरणं
मासिकार्थवद्
द्वादशाहं
श्राद्धं
कृत्वा
त्रयोदशेऽह्नि
वा
कुर्यात्


द्वादशाहं;
एवं
सपिण्डी
कार्थवद्
द्वादशाहे
वा
कुर्यात्;
द्वादशाहे


मन्त्रवर्जं
हि
शूद्राणां
द्वादशेऽह्नि


एवं
सपिण्डीकरणं
द्वादशेऽह्नि
कीर्त्तितं;


संवत्सराभ्यन्तरे
यद्यधिमासो
भवेत्तदा
मासिकार्थे
दिनमेकं

वर्धयेत्


संवत्सराद्यन्ते;
संवत्सराद्यन्तरे;
मासिकश्राद्धे
चेदधिमासपातो
मासिकार्थं;
यद्यधिकमासो;
दिनमेकं
च;
विवर्धयेत्


सपिण्डीकरणं
स्त्रीणां
कार्यमेवं
तथा
भवेत्

यावज्जीवं
तथा
कुर्याच्छ्राद्धं
तु
प्रतिवत्सरम्


कार्यमेकं;
कार्यमेव


अर्वाक्
सपिण्डीकरणं
यस्य
संवत्सरात्कृतम्

तस्याप्यन्नं
सोदकुम्भं
दद्याद्वर्षं
द्विजन्मने


तस्यान्नं;
सोदकुम्भं

वर्षं
जन्मनो
इति
श्रीविष्णुस्मृतौ
एकविंशोऽध्यायः;
धर्मशास्त्रे
एकविंशोऽध्यायः
धर्मशास्त्रे;
विंशतितमः



इति
वैष्णवे
धर्मशास्त्रे
सपिण्डीकरणप्रकरणमेकविंशतितमम्

२२
ब्राह्मणस्य
सपिण्डानां
जननमरणयोर्दशाहमाशौचम्


ब्राह्मणसपिण्डानां;
जन्ममरण
अशौचं

द्वादशाहं
राजन्यस्य



पञ्चदशाहं
वैश्यस्य



मासं
शूद्रस्य


मासः

सपिण्डता

सप्तमे
पुरुषे
निवर्तते



पुरुषे
सप्तमे;
विनिवर्तते

अशौचे

होमदानप्रतिग्रहस्वाध्याया
निवर्तन्ते


अशौचं;
आशौचे;



नाशौचे
कस्यचिदन्नमश्नीयात्
॥७॥
ब्राह्मणादीनामशौचे
यः
सकृदेवान्नमश्नाति
तस्य
तावदशौचं
यावत्
तेषाम्


ब्राह्मणा
दीनां
यः;
नामाशौचे;
वान्नमश्नीयात्;
वान्नमत्ति;
तावदाशौचं;
तावदेवाशौचं;
तेषामाशौचं

अशौचव्यपगमे
प्रायश्चित्तं
कुर्यात्


अशौच
आशौच
चापगमे;
पगमे
तु;
पगमे
च;
कुर्यात्

सवर्णस्याशौचे
द्विजो
भुक्त्वा
स्रवन्तीमासाद्य
तन्निमस्त्रिरघमर्षणं
जप्त्वोत्तीर्य
गायत्र्यष्टसहस्रं
जपेत्


सवर्णाशौचे;
द्विजे;
भुक्ता;
भुक्त;
तस्यां
निमस्
सावित्र्यष्ट


क्षत्रियाशौचे
ब्राह्मणस्त्वेतदेवोपोषितः
कृत्वा
विशुध्यति


ब्राह्मण
एतदेवो
ब्राह्मणस्त्रिरात्रोपो
पोषितश्च;
शुध्यति


वैश्याशौचे
राजन्यश्च


वैश्यस्याशौचे
क्षत्रियश्च


वैश्याशौचे
ब्राह्मणस्त्रिरात्रोपोषितश्च




ब्राह्मणाशौचे
राजन्यः
क्षत्रियाशौचे
वैश्यश्च
स्रवन्तीमासाद्य
गायत्री-शतपञ्चकं
जपेत्


राजन्यः
क्षत्रियाशौचे;
वैश्यः
स्रव
शतं
पंचकं


वैश्यश्च
ब्राह्मणाशौचे
गायत्र्यष्टशतं
जपेत्


क्षत्रियाशौचे;
ष्टाशतं;
ष्टसहस्रं


शूद्राशौचे
द्विजो
भुक्त्वा
प्राजापत्यं
चरेत्


भुक्ता;
भुक्त;
प्राजापत्यव्रतं;
समाचरेत्


शूद्रश्च
द्विजाशौचे
स्नानमाचरेत्


स्नानमात्रं
समाचरेत्


शूद्रः
शूद्राशौचे
स्नातः
पञ्चगव्यं
पिबेत्


शूद्राशौचे
द्विजः
स्नातः
पञ्चगव्यं
पिबेत्सदा;

शूद्रस्तु;
शूद्राशौचे
शूद्रः;
स्नात्वा


पीनां
दासानामानुलोम्येन
स्वामिनस्तुल्यमशौचम्


आनुलोम्ये
स्वामितुल्यम्;
तुल्ययाशौचं;
आशौचं


मृते
स्वामिन्यात्मीयम्


आत्मतुल्यं


हीनवर्णानामधिकवर्णेषु
सपिण्डेषु
तदशौचव्यपगमे
शुद्धिः


हीनवर्णानां
तूत्कृष्टेषु
सपिण्डेषु
जातेषु
मृतेषु
वा
तदाशौच
वर्णेषु
तदपगमे;
तदाशौच
तदव्यपगमे;
व्यगमे


ब्राह्मणस्य
क्षत्रविट्शूद्रेषु
सपिण्डेषु
षड्रात्रत्रिरात्रैकरात्रैः


क्षत्रियविट्
सपिण्डेषु


क्षत्रियस्य
विट्शूद्रयोः
षड्रात्रत्रिरात्राभ्याम्


विट्शूद्रेषु
सपिण्डेषु;
शूद्रयोरेकरात्रत्रि


वैश्यस्य
शूद्रे
षड्रात्रेण


वैश्य;
शूद्रेषु;
सपिण्डे
षड्रात्रेण
शुद्धिः;
षड्रात्रं


मासतुल्यैरहोरात्रैर्गर्भस्रावे


जातमृते
मृतजाते
वा
कुलस्य
सद्यः
शौचम्;
शौचं
शुद्धिः
गतमृते;
जाते
मृते


अदन्तजाते
बाले
प्रेते
सद्य
एव


अजातदन्ते


नास्यासिंस्कारो
नोदकक्रिया


नास्त्य
सिंस्कारो;
नासिंस्कारो;
नोदकंक्रिया


दन्तजाते
त्वकृतचूडे
त्वहोरात्रेण


जातदन्ते;
दन्तजातेप्य
कृतचूडेहोरात्रेण
शुद्धिः


कृतचूडे
त्वसंस्कृते
त्रिरात्रेण


कृतचूडे
असंस्कृते


ततः
परं
यथोक्तकालेन


अतः;
यथोक्तं
कालेन


स्त्रीणां
विवाहः
संस्कारः




संस्कृतासु
स्त्रीषु
नाशौचं
पितृपक्षे


विवाहसंस्कारसंस्कृतासु;
नाशौशं
भवति


तत्प्रसवमरणे
चेत्पितृगृहे
स्यातां
तदैकरात्रं
त्रिरात्रं
वा


पितृगेहे;
भवेतां;
तदेकरात्रेण;
त्रिरात्रं
च;
वा


जननाशौचमध्ये
यद्यपरं
जननं
स्यात्
तदा
पूर्वाशौचव्यपगमे

शुद्धिः


यं
परं;
जननाशौचं
स्यात्;
व्यपगमेन


रात्रिशेषे
दिनद्वयेन




प्रभाते
दिनत्रयेण




मरणाशौचमध्ये
ज्ञातिमरणेऽप्येवम्




श्रुत्वा
देशान्तरस्थो
जननमरणेऽशौचशेषेण
शुध्येत्


देशान्तरस्थ;
देशान्तरस्थे;
जन्ममरणे;
मरणे
अशौच
मरणे
आशौच
ऽशौच


व्यतीतेऽप्यशौचे
संवत्सरस्यान्तस्त्वेकरात्रेण


व्यतीते
त्वाशौचे;
संवत्सरान्तस्;
रस्यान्तं


अतः
परं
स्नानेन


ततः

अतः


आचार्ये
मातामहे

व्यतीते
त्रिरात्रेण


आचार्यो


अनौरसेषु
पुत्रेषु
जातेषु

मृतेषु


परपूर्वासु
भार्यासु
प्रसूतासु
मृतासु



नारीषु


आचार्यपीपुत्रोपाध्यायमातुलश्वशुरश्वश्रूश्वशुर्यसहाध्यायिशिष्येष्वती-तेषु
एकरात्रेण


आचार्ये;
पी
पीगुरूपाध्याय
;
श्वश्रू
श्वश्रूः
श्वशुरश्च
श्वशुरौ;
श्वशुर्य;
शिष्टेष्वतीते
शिष्येष्वेकरात्रेण
शुद्धिः


स्वदेशराजनि





असपिण्डे
स्ववेश्मनि
मृते



असपिण्डेपि;
मृतेपि;

मृते
एकरात्रं;
मृतेऽप्येकरात्रमाशौचं;



भृग्व्यनाशकाम्बुसंग्रामविद्युन्नृपहतानां
नाशौचम्


भृग्वनािश
भृग्वअिनाश
हतानां
शौचं



राज्ञां
राजकर्मणि




अशौचं

आशौचं
राज्ञां



व्रतिनां
व्रते





सत्त्रिणां
सत्त्रे





कारूणां
कारुकर्मणि


कारुकाणां;
करुकर्मणि;
कारूकर्मणि;
स्वकर्मणि



राजाज्ञाकारिणां
तदिच्छया


तदिच्छायां



देवप्रतिष्ठाविवाहयोः
पूर्वसंभृतयोः


देवप्रति
ष्ठोत्सवविवाहेषु
विवाहेषु
पूर्वसंकल्पितेषु;
पुनस्संभृतयोः;
संभृतयोश्च



देशविभ्रमे




आपद्यपि

कष्टायाम्


नापद्यपि;
कष्टायां
आशौचं


आत्मत्यागिनः
पतिताश्च
नाशौचोदकभाजः


आत्मनस्त्यागिनः;
पतिताश्च;
पतितानां
च;
नाशौचभागिनः;
दकभाजिनः;
दकभागिनः


पतितस्य
दासी
मृतेऽह्नि
पदा
घटमपवर्जयेत्


दासे;
दासो
मृताहे;
पदाभ्यां;
पदापां;
अपां;
अपवर्तयेत्


उद्बन्धनमृतस्य
यः
पाशं
छिन्द्यात्स
तप्तकृच्छ्रेण
शुध्यति


मृते
तस्य
यः;
छिद्यात्


आत्मत्यागिनां

संस्कर्ता


आत्मनस्त्यागिनां;
आत्मनि
त्यागिनां;
आत्म
घातिनां;

संस्कर्ता;
सत्कर्त्ता


तदश्रुपातकारी



तथाश्रुपात


सर्वस्यैव
प्रेतस्य
तद्बान्धवैः
सहाश्रुपातं
कृत्वा
स्नानेन


सर्व
एव;
प्रेततद्बान्धवैः;
प्रेतस्य
बान्धवैः;
स्नानेन
वा


अकृतेऽस्थिसंचये
सचैलस्नानेन


अकृते
त्वस्थि
स्नानात्


द्विजः
शूद्रप्रेतस्यानुगमनं
कृत्वा
स्रवन्तीमासाद्य
गायत्र्यष्टसहस्रं
जपेत्


द्विजः
प्रेतस्या
द्विजः
शूद्रप्रेतस्याष्टशतं
प्रेतानुगमनं;
आसाद्य

तन्निमस्त्रिरघमर्षणं
जप्त्वोत्तीर्य;
प्रेतस्यानुगमनं


द्विजप्रेतस्याष्टशतम्




शूद्रः
प्रेतानुगमनं
कृत्वा
स्नानमाचरेत्


शूद्रप्रेतानु


चिताधूमसेवने
सर्वे
वर्णाः
स्नानमाचरेयुः


धूमासेवने;
धूमावसेचने


मैथुने
वपने
दुःस्वप्ने
रुधिरोपगतकण्ठे

वमनविरेकयोश्च


वपने;
रुधिरोपगतकण्ठे


श्मश्रुकर्मणि
कृते






शवस्पृशं

स्पृा
रजस्वलाचण्डालयूपांश्च


शवस्पर्शे;
शवं
स्पृा;
च;
रजस्वलां
श्वचण्डा
रजस्वलाश्चण्डा
चाण्डाल


भक्ष्यवर्जं
पञ्चनखशवं
तदस्थि
सस्नेहं



भक्ष
स्तद्वर्जं;
भक्षश्च
वर्जं;
वर्ज्यं;
पञ्चनखं
शवं;
शावं;
तदस्थिस्नेहं;
तदस्थि

सस्नेहं;
सस्नेहं;

स्पृा
स्नायात्


सर्वेष्वेतेषु
स्नानेषु
पूर्ववस्त्रं
नाप्रक्षालितं
बिभृयात्


स्नातः
सर्वेष्वेतेषु
स्नानेषु;
स्नानेषु;
पूर्वं
वस्त्रं;
पूर्व;
वस्त्रं
प्रक्षालितं;
नप्रक्षालितं;
विद्यात्


रजस्वला
चतुर्थेऽह्नि
स्नाता
शुध्येत्


स्नानाच्छुध्यति;
शुध्यति


रजस्वला

हीनवर्णां
रजस्वलां
स्पृा

तावदश्नीयाद्यावन्न

शुद्धा


रजस्वला;
वर्णा;
रजस्वलां;
स्पृान्नं
न;
अश्नीयान्न
शुद्धा;
रजस्वला


सवर्णामधिकवर्णां
वा
स्पृा
स्नात्वाश्नीयात्


अधिकरणां
वा;
च;
स्पृा
सद्यः;
स्नात्वा
शुध्यति;
अश्नीयात्



क्षुत्वा
सुप्त्वा
भुक्त्वा
भोजनाध्ययनेप्सुः
पीत्वा
स्नात्वा
निष्ठीव्य
वासो
विपरिधाय
रथ्यामाक्रम्य
मूत्रपुरीषं
कृत्वा
पञ्चनखा
स्थ्यस्नेहं
स्पृा
चाचामेत्


रथ्याम्
सुप्त्वा
क्षुत्वाक्त्वा
क्षुत्वापा
भुक्ता;
सुप्ता;
भुक्त्वा
सुप्त्वा;
भुक्त्वा;
भुक्ता;
भोजनाध्ययनेयः;
भोजनाध्यापनेप्सुः;
स्नात्वा;
वासः
परिधाय;
आक्रम्य
च;
कृत्वा
मूत्रपुरीषं;
कृतमूत्रपुरीषः;
पुरीषे;
पुरीषं
च;
नरास्थ्यस्नेहं;
पञ्चनखस्य
सस्नेहास्थि;
स्नेहं

च;
स्पृाचामेत्;
स्पृाचान्तः
पुनराचामेत्;
वाचामेत्


चाण्डालम्लेच्छसंभाषणे



चण्डाल


नाभेरधस्तात्प्रबाहुषु

कायिकैर्मलैः
सुराभिर्मद्यैश्चोपहतो
मृत्तोयैस्त
दङ्गं
प्रक्षाल्य
शुध्येत्


अधस्तादर्धबाहुषु;
अधस्ताद्बाहुषु;
प्रबाहु;
कायिकमलैः;
सुरादिभि
सुराभिरुप
हतो;
सुराभिर्वोपहतो;
मद्यैर्वोपहतो;
मद्यैश्चाप्यहतो;
प्रक्षाल्य
तदङ्गं;
सुध्येत्

प्रक्षाल्य
प्रक्षाल्यातन्द्रितः
शुध्येत्;
प्रक्षाल्याचान्तः
शुध्येत्;
शुध्यति


अन्यत्रोपहतो
मृत्तोयैस्तदङ्गं
प्रक्षाल्य
स्नानेन


पहतौ;
प्रक्षाल्य
स्नायात्


चक्षुःषूपहतस्तूपोष्य
स्नात्वा
पञ्चगव्येन


चक्षुषु
प्रहतस्;
चक्षुपहतस्;
चक्षुष्युपहतस्;
इन्द्रियेषूपहतस्;
तैरिन्द्रियेषूपहतस्;
वक्त्रोपहतस्;
चक्षुः

इन्द्रिय.


दशनच्छदोपहतश्च




वसा
शुक्रमसृङ्
मज्जा
मूत्रविट्कर्णविण्नखाः

श्लेष्माश्रु
दूषिका
स्वेदो
द्वादशैते
नृणां
मलाः


वशा
मूत्रं;
कर्ण
विधा
सुरा
स्वेदा


गौडी
पैष्टी

माध्वी

विज्ञेया
त्रिविधा
सुरा

यथैवैका
तथा
सर्वा

पातव्या
द्विजातिभिः


माध्वी

पैष्टी
च;

स्प्रष्टव्या


माधूकमैक्षवं
टाङ्कं
कौलं
खार्जूरपानसे

मृद्वीकारसमाध्वीके
मैरेयं
नारिकेलजम्


टाकं;
णंकं
कौल;
पानसं
मृद्वीरसं

माध्वीकं;
मृद्विकारस
माध्वीकं
नालिकेरजं;
केलिजं


अमेध्यानि
दशैतानि
मद्यानि
ब्राह्मणस्य
तु

राजन्यश्चैव
वैश्यश्च
स्पृैतानि

दुष्यतः





गुरोः
प्रेतस्य
शिष्यस्तु
पितृमेधं
समाचरेत्

प्रेताहारैः
समं
तत्र
दशरात्रेण
शुध्यति


समाचरन्;
प्रेतहारैः


आचार्यं
स्वमुपाध्यायं
पितरं
मातरं
गुरुम्

निर्हृत्य
तु
व्रती
प्रेतान्न
व्रतेन
वियुज्यते


न;
प्रमुच्यते


आदिष्टी
नोदकं
कुर्यादा
व्रतस्य
समापनात्

समाप्ते
तूदकं
कृत्वा
त्रिरात्रेणैव
शुध्यति


आदिष्टां
नोदके;
नादकं
त्रिरात्रेण
विशुध्यति


ज्ञानं
तपोऽरािहारो
मृन्मनो
वार्युपाञ्जनम्

वायुः
कर्मार्ककालौ

शुद्धेः
कर्तॄणि
देहिनाम्


तपोर्निराहारो;
तपोनिराहारो
स्यन्दनं
वार्युपार्जनं;
मृण्मयो;
मृन्मयो;
वार्युपार्जनं;
वायुपाञ्जनं;
वार्युपासनां
वायु
शुद्धिकर्तॄणि;


सर्वेषामेव
शौचानामर्थशौचं
परं
स्मृतम्

योऽर्थे
शुचिः

हि
शुचिर्न
मृद्वारिशुचिः
शुचिः


सर्वेषामपि
अन्नशौचं;
अशौचं
योऽन्ने;
शुचिर्हि
स;
अर्थ


मृद्वारि


क्षान्त्या
शुध्यन्ति
विद्वांसो
दानेनाकार्यकारिणः

प्रच्छन्नपापा
जप्येन
तपसा
वेदवित्तमाः


ज्ञानेनाकार्य
जाप्येन


मृत्तोयैः
शुध्यते
शोध्यं
नदी
वेगेन
शुध्यति

रजसा
स्त्री
मनोदुष्टा
संन्यासेन
द्विजोत्तमाः


शोध्यं
शुध्यति
मृत्तोयैः;
शोध्यते

द्विजोत्तमः


अद्भिर्गात्राणि
शुध्यन्ति
मनः
सत्येन
शुध्यति

विद्यातपोभ्यां
भूतात्मा
बुद्धिर्ज्ञानेन
शुध्यति


मनः
बुद्धिज्ञानेन


एष
शौचस्य
ते
प्रोक्तः
शारीरस्य
विनिर्णयः

नानाविधानां
द्रव्याणां
शुद्धेः
शृणु
विनिर्णयम्


शौचविधिः
प्रोक्तः
शुद्धैः
इति
श्रीविष्णुस्मृतावेकविंशोऽध्यायः;
धर्मशास्त्रे
एकविंशोऽध्यायः
धर्मशास्त्रे
आशौच
विनिश्चयप्रकरणं



इति
वैष्णवे
धर्मशास्त्रे
अशौचविनिर्णयप्रकरणं
द्वाविंशतितमम्

२३
शारीरैर्मलैः
सुराभिर्मद्यैर्यदुपहतं
तदत्यन्तोपहतम्


मद्यैर्वा;
मद्यैर्वा
यदुप
;
तदत्यन्त्योपहतम्;
वा

अत्यन्तोपहतं
सर्वलोहभाण्डमौ
प्रक्षिप्तं
शुध्येत्


अत्यन्तोपहतं;
सर्वं;
भाण्डां;
प्रक्षिप्ते;
क्षिप्तं;
शुद्धेत्;
शुध्येत

मणिमयमश्ममयमब्जं

सप्तरात्रं
महीनिखननेन


अश्ममयम्;
आश्ममब्जं;
अब्जं;
महीं
निखनेत्;
निखनेन

शृङ्गदन्तास्थिमयं
तक्षणेन


दंष्ट्रास्थि
संतक्षणेन;
तत्क्षणेन

दारवं
मृन्मयं

जह्यात्


दारवं
च;
दारु
मृन्मयं;
मृण्मयं

अत्यन्तोपहतस्य
वस्त्रस्य
यत्प्रक्षालितं
सन्न
वियुज्यते

तच्छिन्द्यात्


अत्यन्तोपहतस्य
प्रक्षालितस्य
त्रिरवद्य
तत्
छिन्द्यात्;
तत्प्रक्षा
लितं
सद्विरज्यते;
लितं
विरज्येत;
सन्न
वियु
क्तज्यते;


सौवर्णराजताब्जमणिमयानां
निर्लेपानामद्भिः
शुद्धिः


रजताब्ज
राजतताम्रमणि
मणि

अश्ममयानां
चमसानां
ग्रहाणां



मयानां
च;
चमसानां
च;
गृहाणां

चरुस्रुक्स्रुवाणामुष्णेनाम्भसा


स्रुवानामु
स्रुवामु

यज्ञकर्मणि
यज्ञपात्राणां
पाणिना
संमार्जनेन


यज्ञकर्मणि
यज्ञपात्राणां
यज्ञकर्मणि;
यज्ञपात्राण्या;
पाणिसंमार्जनेन


स्फ्यशूर्पशकटमुसलोलूखलानां
प्रोक्षणेन


स्फ्या
स्प्य
सूर्प
शकटशलोलूख
लानां
क्षणेन;
मूशलोलू
मुषलोलूषलानां;
प्रोक्षणेन



शयनयानासनानां



शकटयाना
यानाशनानां;



बहूनां
धान्याजिनरज्जुतान्तववैदलसूत्रकार्पासवाससां



बहूनां
च;
कर्पास
बहूनां

बहूनां
वाससां
बहूनां

धान्यवाससां
अल्पानां
३-१४

शाकमूलफलपुष्पाणां



फल



तृणकाष्ठपलालानां



काष्ठ
शुष्क;
पलाशानां;
शुष्क
पलाल
पलाश.


एतेषां
प्रक्षालनेन
अल्पानां


तेषां
च;
अल्पानां
च;
७-१८

ऊषैः
कौशेयाविकयोः




अरिष्टकैः
कुतपानाम्


अरिष्टैः;
अरिटः


श्रीफलैरंशुपट्टानाम्


अंशुपदानाम्


गौरसर्षपैः
क्षौमाणाम्


शर्षपैः;
क्षोमाणां


शृङ्गास्थिदन्तमयानां





पद्माक्षैर्मृगलोमिकानाम्


रोमिकानां;
मिकानां
च;
कानां
तथा
पुस्तकानामभ्युक्षणं


ताम्ररीतित्रपुसीसमयानामम्लोदकेन


सीसमम्लोदकेन


भस्मना
कांस्यलोहयोः


लौहयोः


तक्षणेन
दारवाणाम्




गोवालैः
फलसंभवानाम्


गोबालैः


प्रोक्षणेन
संहतानाम्




उत्पवनेन
द्रवाणाम्


उत्प्लवनेन;
द्रव्याणां;
द्रवद्रव्याणां;
द्रव्यव
द्रव्याणां;


गुडादीनामिक्षुविकाराणां
प्रभूतानां
गृहनिहितानां

द्वार्यदािनेन


प्रभूतातां;
गृहंनिहि
मृद्वार्य
वािर्य
द्वािर्य्यसिदानेन;
दानेन
वा

च;
द्वारि
मृद्वार्य
द्वारि.


सर्वमधुलवणानां



मधु


पुनः
पाकेन
मृन्मयानाम्


मृण्मयानां;


द्रव्यवत्कृतशौचानां
देवतानां
भूयः


देवतार्चानां;
देवार्चानां;
देवतार्थानां;
देवतानां

अर्चा
देवता


असिद्धस्यान्नस्य
यन्मात्रमुपहतं
तन्मात्रं
परित्यज्य
शेषस्य
कण्डनप्रक्षालने
कुर्यात्


असिद्धान्नस्य
षण्मात्रमुपहतं

दुष्यति
तस्योपहतं
तन्मात्रं
परित्यज्य;
अल्पस्य
धान्यस्य
यन्मात्रम्
अल्पधान्यस्य
यावन्मात्रम्
उपहन्यते
तन्मात्रमुत्सृज्य;
शेषकण्ड
खण्डन


द्रोणादभ्यधिकं
सिद्धमन्नमुपहतं

दुष्यति


द्रोणाभ्यधिकं;
द्रोणाद्यधिकं;

संदुष्यति


तस्योपहतमात्रमपास्य
गायत्र्याभिमन्त्रितं
सुवर्णाम्भः
क्षिपेत्
बस्तस्य

प्रदर्शयेदेश्च


तस्योपहतमपास्य;
गायत्र्यभि
प्रक्षिपेत्;
बस्तस्य

अेश्च;
वस्तस्य;
वस्त्रस्य;
तस्य;
अस्य;
च;

दर्शयेद्;
च;
अेश्च


पक्षिजग्धं
गवा
घ्रातमवधूतमवक्षुतम्

दूषितं
केशकीटैश्च
मृत्प्रक्षेपेण
शुध्यति


मृदः
क्षेपेण


यावन्नापैत्यमेध्याक्ताद्
गन्धो
लेपश्च
तत्कृतः

तावन्मृद्वारि
देयं
स्यात्
सर्वासु
द्रव्यजातिषु


नापेत्यमेध्याक्तान्
ध्याक्तधोलेप
अेश्च
तत्कृतः
गन्धे;
दिग्धो
लेपश्च
सर्वाशु;
द्रव्यशुद्धिषु


अजाश्वं
मुखतो
मेध्यं

गौर्न
नरजा
मलाः

पन्थानश्च
विशुध्यन्ति
सोमसूर्यांशुमारुतैः


सूर्यांशुवायुभिः


रथ्याकर्दमतोयानि
स्पृष्टान्यन्त्यश्ववायसैः

मारुतेनैव
शुध्यन्ति
पक्वेष्टकचितानि



मारुतेन
विशुध्यन्ति;
मारुतार्केण
शुध्यन्ति


प्राणिनामथ
सर्वेषां
मृद्भिरद्भिश्च
कारयेत्

अत्यन्तोपहतानां

शौचं
नित्यमतन्द्रितः


प्राणिनामपि
मृद्भिरद्भिस्तु;
वारयेत्
नान्यच्छौचमतन्द्रितः;
अतन्द्रिनः;
अतन्द्रितं


भूमिष्ठमुदकं
शुद्धं
वैतृष्ण्यं
यत्र
गोर्भवेत्

अव्याप्तं
चेदमेध्येन
तद्वदेव
शिलागतम्


भूमिस्थ
उदकं
पुण्यं
वैतृप्त्यं;
वैतृष्णा;
गौर्भवेत्
तावदेष;
सोमसूर्यांशुपातेन
मारुतस्पर्शनेन


गवां
मूत्रपुरीषेण
शुध्यन्त्याप
इति
स्मृतम्



मृतपञ्चनखात्कूपादत्यन्तोपहतात्तथा

अपः
समुद्धरेत्सर्वाः
शेषं
शस्त्रेण
शोधयेत्


हता
तथा
अपः;
आपः;
सर्व
शास्त्रेण;
वस्त्रेण;
शस्त्रेणेति
पाठे
कुद्दलादिना
खनेत्;


वह्निप्रज्वालनं
कुर्यात्कूपे
पक्वेष्टकाचिते

पञ्चगव्यं
न्यसेत्पश्चान्नवतोयसमुद्भवे


प्रज्वलनं;
मद्वालनं;
कृत्वा
कूपे
कूप
न्यसेत्तत्र
नव


जलाशयेष्वथाल्पेषु
स्थावरेषु
वसुंधरे

कूपवत्कथिता
शुद्धिर्महत्सु


दूषणम्


जलाशयेषु
स्वल्पेषु
स्थावरेषु
महीतले;
च;

च;

हि
दूषणं;
तु

दूषणं


त्रीणि
देवाः
पवित्राणि
ब्राह्मणानामकल्पयन्

अदृष्टमद्भिर्निर्णिक्तं
यच्च
वाचा
प्रशस्यते




नित्यं
शुद्धः
कारुहस्तः
पण्यं
यच्च
प्रसारितम्

ब्राह्मणान्तरितं
भैक्ष्यमाकराः
सर्व
एव



भैक्षम्
आकरः;
एव
तु


नित्यमास्यं
शुचि
स्त्रीणां
शकुनिः
फलपातने

प्रस्रवे

शुचिर्वत्सः
श्वा
मृगग्रहणे
शुचिः


शुचिरास्यं
रतौ
स्त्रीणां;
रतावास्यं
स्त्रीमुखं
रतिसंसर्गे;

प्रस्तवे;
प्रश्नवे


श्वभिर्हतस्य
यन्मांसं
शुचि
तत्परिकीर्तितम्

क्रव्याद्भिश्च
हतस्यान्यैश्चण्डालाद्यैश्च
दस्युभिः


हतं

यन्मांसं
शुचिः;
तन्मनुरब्रवीत्
हतं
वान्यैश्च
हतं
चान्यैश्च
चाण्डा


ऊर्ध्वं
नाभेर्यानि
खानि
तानि
मेध्यानि
निर्दिशेत्

यान्यधस्तादमेध्यानि
देहाच्चैव
मलाश्च्युताः


मेध्यानि
सर्वशः
यान्यधस्तामेध्यानि;
यान्यधस्तान्यमेध्यानि;
यान्यधस्तादमेध्यानि
देहाश्चैव;
च्युता
मलाः


मक्षिका
विप्रुषश्छाया
गौरश्वः
सूर्यरश्मयः

रजो
भूर्वायुरश्चि
मार्जारश्च
सदा
शुचिः


मछिकाः;
मच्छिक
गौर्गजाश्वमरीचयः;


नोच्छिष्टं
कुर्वते
मुख्या
विप्रुषोऽङ्गे

यान्ति
याः


श्मश्रूणि
गतान्यास्यं

दन्तान्तरवेष्टितम्


ङ्गं
न;
ङ्गे
नयन्ति;
ङ्गे
पतन्ति


स्पृशन्ति
बिन्दवः
पादौ

आचामयतः
परान्

भौमिकैस्ते
समा
ज्ञेया

तैरप्रयतो
भवेत्


विन्दवः;
विंदतिः
आचमयतः
भौतिकैस्ते


उच्छिष्टेन
तु
संस्पृष्टो
द्रव्यहस्तः
कथंचन

अनिधायैव
तद्द्रव्यमाचान्तः
शुचितामियात्


संपृष्टो;
संस्पृष्टे
स्नानं
येन
विधीयते
असंनिधा
तेनैवोच्छिष्टसंस्पृष्टे
प्राजापत्येन
शुध्यति


मार्जनोपाञ्जनैर्वेश्म
प्रोक्षणेन

पुस्तकम्

संमार्जनेनाञ्जनेन
सेकेनोल्लेखनेन



संमार्जनीजनैर्वेश्म;
संमार्ज
पार्ज्जनैर्वेश्म
प्रोक्षणेनैव
मार्जनेनाञ्जनेनापि


दाहेन

भुवः
शुद्धिर्वासेनाप्यथवा
गवाम्

गावः
पवित्रं
मङ्गल्यं
गोषु
लोकाः
प्रतिष्ठिताः


पवित्रमङ्गल्यं
लोकः
प्रतिष्ठितः


गावो
वितन्वते
यज्ञं
गावः
सर्वाघसूदनाः

गोमूत्रं
गोमयं
क्षीरं
सर्पिर्दधि

रोचना


सर्वाघविनिषूदनां;
सूदकाः
सर्पिः
क्षीरं


षडङ्गमेतत्परमं
मङ्गल्यं
सर्वदा
गवाम्

शृङ्गोदकं
गवां
पुण्यं
सर्वाघविनिषूदनम्


मङ्गलं;
माङ्गल्यं;
परमं
गवां
शृङ्गोदके
निसूदनं;
शूदनं


गवां
कण्डूयनं
चैव
सर्वकल्मषनाशनम्

गवां
ग्रासप्रदानेन
स्वर्गलोके
महीयते




गवां
हि
तीर्थे
वसतीह
गङ्गा
पुष्टिस्तथासां
रजसि
प्रवृद्धा

लक्ष्मीः
करीषे
प्रणतौ

धर्मस्
तासां
प्रणामं
सततं

कुर्यात्


वसतां

गीगा
पुष्टिस्तथा
सा;
प्रविद्धाः;
प्रदिष्टा;
प्रसिद्धा
इति
श्रीविष्णुस्मृतौ
त्रयोविंशोऽध्यायः;
धर्मशास्त्रे
त्रयोविंशोऽध्यायः

धर्मशास्त्रे



इति
वैष्णवे
धर्मशास्त्रे
शुद्धिप्रकरणं
त्रयोविंशम्

२४
अथ
ब्राह्मणस्य
वर्णानुक्रमेण
चतस्रो
भार्या
भवन्ति
॥१॥
तिस्रः
क्षत्रियस्य
॥२॥
द्वे
वैश्यस्य


द्वौ

एका
शूद्रस्य
॥४॥
तासां
सवर्णाधिवेदने
पाणिर्ग्राह्यः


सवर्णावेदने;

असवर्णाधिवेदने
शरः
क्षत्रियकन्यया


अवर्णा
असवर्णावेदने;
क्षत्रियाकन्यया;
क्षत्रियस्य
कन्यया;
कन्यायाः

प्रतोदो
वैश्यकन्यया


प्रतोदौ;
कन्यायाः

वसनस्य
दशान्तः
शूद्रकन्यया


वसनदशा
दशान्तं;
कन्यायाः


सगोत्रां

समानप्रवरां
भार्यां
विन्देत


सगोत्रा;
समानार्षप्रवरां;
विदेत्;
विन्देत्

मातृतस्त्वा
पञ्चमात्पुरुषात्पितृतस्त्वा
सप्तमात्


पितृतश्चा


नाकुलीनाम्
॥११॥


व्याधिताम्


च;
व्याधिताङ्गीं;


व्याधिकांगी


नाधिकाङ्गीम्



वाधिकाङ्गीं



हीनाङ्गीम्
॥१४॥
नातिकपिलाम्





वाचाटाम्


वाचाटं


अथाष्टौ
विवाहा
भवन्ति


अथ


ब्राह्मो
दैव
आर्षः
प्राजापत्यो
गान्धर्व
आसुरो
राक्षसः

पैशाचश्चेति


ब्राह्मो
दैव
इति


आहूय
गुणवते
कन्यादानं
ब्राह्मः


आहूय
गुणवते
कन्यां
कन्यादानं

ब्राह्मः;

आहूतगुणवते;
अहूय
कन्यादानं;
आसूककन्यादानं;


यज्ञस्थऋत्विजे
दैवः
॥२०॥
गोमिथुनग्रहणेनार्षः
॥२१॥
प्रार्थितप्रदानेन
प्राजापत्यः


प्रार्थिताप्रदानेन;
प्रदानं


द्वयोः
सकामयोर्मातृपितृप्रदानरहितो
गान्धर्वः


मातापितृरहितो
योगो
गान्धर्वः
पितृदान
द्वयोः
साकामयोः
योगः
संयोगः


क्रयेणासुरः


अर्थेनासुरः


युद्धहरणेन
राक्षसः
॥२५॥
सुप्तप्रमत्ताभिगमनेन
पैशाचः


गमनात्


एतेषामाद्याश्चत्वारो
धर्म्याः


एतेष्याद्या
धर्माः


गान्धर्वोऽपि
राजन्यानाम्
॥२८॥
ब्राह्मीपुत्रः
पुरुषानेकविंशतिं
पुनाति


पुरुषावेक
विंशति;
पुनीते;
पुनीत


दैवीपुत्रश्चतुर्दश
॥३०॥
आर्षीपुत्रः
सप्त


पुत्रस्य;
पुत्रश्च


प्राजापत्यापुत्रः
षट्


प्राजापत्यपुत्रश्चतुरः;


प्राजापत्यीपुत्रश्चतुरः;

प्राजापत्यश्चतुरः;
पुत्रश्च
षट्;
ब्राह्मेण
विवाहेन
कन्यां
ददह्मलोकं
गमयति
॥३३॥

गच्छति
दैवेन
स्वर्गम्
॥३४॥
आर्षेण
वैष्णवम्
॥३५॥
प्राजापत्येन
देवलोकम्
॥३६॥
गान्धर्वेण
गन्धर्वलोकं
गच्छति
॥३७॥


पिता
पितामहो
भ्राता
सकुल्यो
मातामहो
माता
चेति

कन्याप्रदाः


पितामहे;
कन्याःप्रदाः


पूर्वाभावे
प्रकृतिस्थः
परः
पर
इति


पूर्वपूर्वाभावे;
पूर्वभावे


ऋतुत्रयमुपास्यैवं
कन्या
कुर्यात्स्वयंवरम्

ऋतुत्रये
व्यतीते
तु
प्रभवत्यात्मनः
सदा


अपास्यैव;
उपास्यैव;
एवम्
व्यतीतेषु;
अप्यतीते


पितृवेश्मनि
या
कन्या
रजः
पश्यत्यसंस्कृता

सा
कन्या
वृषली
ज्ञेया
हरंस्तां


दुष्यति


हरस्तां;


च;

विदुष्यति
इति
श्रीविष्णुस्मृतौ
चतुर्विंशोऽध्यायः;

धर्मशास्त्रे
चतुर्विंशोऽध्यायः

धर्मशास्त्रे
शास्त्रे
चतुर्विंशतितमं
प्रकरणं



इति
वैष्णवे
धर्मशास्त्रे
विवाहप्रकरणं
चतुर्विंशतितमम्

२५
अथ
स्त्रीणां
धर्माः


अत्र;
स्त्रीधर्माः;
धर्मः

भर्तुः
समानव्रतचारित्वम्


क्वचित्
भर्तुः;
व्रत
चारित्वां;
चरित्रत्वं

श्वश्रूश्वशुरगुरुदेवतातिथिपूजनम्


श्वश्रू
श्वश्रु
तिथीनां
पूजनं;
पूजने

सुसंस्कृतोपस्करता


सु
सुसंयतोप
पस्कारता;
पस्करतया

अमुक्तहस्तता



सुगुप्तभाण्डता


सुगुप्तता

मूलक्रियास्वनभिरतिः


मूल्य
अभिरनतिः;
भिरतिभिः

मङ्गलाचारतत्परता


माङ्गला
चारातत्परता;
तत्परा

भर्तरि
प्रवसितेऽप्रतिकर्मक्रिया


प्रवासिते;

प्रोषिते;
कर्माक्रिया;
वर्माक्रिया

परगृहेष्वनभिगमनम्




द्वारदेशगवाक्षकेष्वनवस्थानम्


द्वारं;
गवाक्षेष्व
गवाक्षकेषु
नावस्थानं


सर्वकर्मस्वस्वतन्त्रता
॥१२॥
बाल्ययौवनवार्धकेषु
पितृभर्तृपुत्राधीनता


वाधिकेषु;
वार्धकेष्वपि;
वार्धक्येष्वपि


मृते
भर्तरि
ब्रह्मचर्यं
तदन्वारोहणं
वा


भर्तरि
प्रेते;
ब्रह्मसूचर्यं
तदारोहणं;
रोहणं

यत्


नास्ति
स्त्रीणां
पृथग्यज्ञो

व्रतं
नाप्युपोषितम्

पतिं
शुश्रूषते
यत्तु
तेन
स्वर्गे
महीयते


नाप्युपोषणं
येन
तेन


पत्यौ
जीवति
या
योषिदुपवासव्रतं
चरेत्

आयुः
सा
हरते
भर्तुर्नरकं
चैव
गच्छति


या
नारी
उपवास
उपवासं
व्रतं
आयुर्हरति
सा
भर्तुर्नरकं;
आयुः
संहरते;
पत्युर्नरकं
नरकं
प्रतिपद्यते;
चैवं


मृते
भर्तरि
साध्वी
स्त्री
ब्रह्मचर्ये
व्यवस्थिता

स्वर्गं
गच्छत्यपुत्रापि
यथा
ते
ब्रह्मचारिणः


ब्रह्मवादिनः
इति
श्रीविष्णुस्मृतौ
पञ्चविंशोऽध्यायः;

धर्मशास्त्रे
पञ्चविंशोऽध्यायः
धर्मशास्त्रे
स्त्री



इति
वैष्णवे
धर्मशास्त्रे
स्त्रीधर्मप्रकरणं
पञ्चविंशम्

२६
सवर्णासु
बहुषु
भार्यासु
विद्यमानासु
ज्येष्ठयैव
सह
धर्मकार्यं

कुर्यात्


बहुभार्यासु;
ज्येष्ठया
सह

मिश्रासु

कनिष्ठयापि
समानवर्णया


च;

अपि;
वर्णाया

समानवर्णाभावे
त्वनन्तरयैवापदि


अभावे
समानवर्ण
सवर्णाया
अभावे;
वर्णाया
अभावे;
बर्णया
अभावे;

अभावेऽनन्तर
वापदि
च;



त्वेव
द्विजः
शूद्रया


नन्वेव;
त्वेव
च;
शूद्रायाः

द्विजस्य
भार्या
शूद्रा
तु
धर्मार्थं

भवेत्
क्वचित्

रत्यर्थमेव
सा
तस्य
रागान्धस्य
प्रकीर्तिता


धर्मार्थे;
क्वचिद्भवेत्
रत्यर्थ
दैवपित्र्यातिथे

हीनजातिं
स्त्रियं
मोहादुद्वहन्तो
द्विजातयः

कुलान्येव
नयन्त्याशु
ससंतानानि
शूद्रताम्


जातिस्त्रियं
वहन्त्याशु
शतसंख्यानि
शूद्रतां

दैवपित्र्यातिथेयानि
तत्प्रधानानि
यस्य
तु

नादन्ति
पितृदेवास्तन्न

स्वर्गं

गच्छति


पित्रातिथे
नाश्नन्ति;
देवास्तु
न;
नादन्ति
तन्न
इति
श्रीविष्णुस्मृतौ
षशोिंऽध्यायः;
धर्मशास्त्रे
षशोिंऽध्यायः
धर्मशास्त्रे


इति
वैष्णवे
धर्मशास्त्रे
धर्मनिर्णयप्रकरणं
षशिंम्

२७
गर्भस्य
स्पष्टताज्ञाने
निषेककर्म


स्पष्टतादाने;
स्पष्टतासने;
निषेधककर्म;
निषेककन्दु

स्पन्दनात्पुरा
पुंसवनम्


पुरा;
पुंसवं;
पुंसनं

षष्ठेऽष्टमे
वा
मासि
सीमन्तोन्नयनम्


वा
मासि;
मासि

जाते

दारके
जातकर्म



कुमारे;
जातकर्म

अशौचव्यपगमे
नामधेयम्


आशौच
व्यपगमने;
नामकर्म

मङ्गल्यं
ब्राह्मणस्य


माङ्गल्यं

बलोपेतं
क्षत्रियस्य


बलवत्क्षत्रियस्य;

बलोपेते

धनोपेतं
वैश्यस्य
॥८॥
जुगुप्सितं
शूद्रस्य
॥९॥
चतुर्थे
मास्यादित्यदर्शनम्


आदित्यस्य
दर्शनं


षष्ठेऽन्नप्राशनम्
॥११॥
तृतीयेऽब्दे
चूडाकरणम्
॥१२॥
एता
एव
क्रियाः
स्त्रीणाममन्त्रकाः


एतया

क्रियाः;
एतावत्क्रियाः;
मन्त्रिकाः


तासां
समन्त्रको
विवाहः


तासां



गर्भाष्टमेऽब्दे
ब्राह्यणस्योपनयनम्


ब्राह्मणोपनयनं


गर्भैकादशे
राज्ञः
॥१६॥
गर्भद्वादशे
विशः


गर्भाद्
द्वादशे


तेषां
मुञ्जज्याबल्बजमय्यो
मौञ्ज्यः


वल्वज
मयो;
कार्या


कार्पासशाणाविकान्युपवीतानि
वासांसि



कार्पास
शणाविका


मार्गवैयाघ्रबास्तानि
चर्माणि


वास्तानि


पालाशखादिरौदुम्बरा
दण्डाः


पलाशखदिरोदुम्बरा;
खदिरौदु
डुम्बरा;
डुम्बराणि


केशान्तललाटान्तांसदेशतुल्याः


ललाटनासादेश
नाशादेश
ललाटान्तांसदेश
ललाटान्त
अंसदेश
नासादेश
नासान्त.
नासा
देश


सर्व
एवाकुटिलाः
सत्वचश्च


सर्व
एव
वा

अकुटिलाः
सत्वचश्च;
अकुटिलाः
सत्वचश्च;
च;
सर्वेषां
सर्वे

३-२४

भवदादिमध्यान्तं
भैक्षचरणम्


भवदाद्यं
भवन्मध्यं
भवदन्तं


तदन्तं

भैक्ष्यचरणं;



षोडशााह्मणस्य
सावित्री
नातिवर्तते


द्वाविंशात्क्षत्रबन्धोरा
चतुर्विंशतेर्विशः


गायत्री

विंशात्;
क्षत्रियस्य



अत
ऊर्ध्वं
त्रयोऽप्येते
यथाकालमसंस्कृताः

सावित्रीपतिता
व्रात्या
भवन्त्यार्यविगर्हिताः
॥२७॥
यद्यस्य
विहितं
चर्म
यत्सूत्रं
या

मेखला

यो
दण्डो
यच्च
वसनं
तत्तदस्य
व्रतेष्वपि


विहितं
कर्म
सवनं
तत्तत्तस्य


मेखलामजिनं
दण्डमुपवीतं
कमण्डलुम्

अप्सु
प्रास्य
विनष्टानि
गृह्णीतान्यानि
मन्त्रवत्


प्राश्य
मन्त्रतः
इति
श्रीविष्णुस्मृतौ
सप्तविंशोऽध्यायः;
धर्मशास्त्रे
सप्तविंशोऽध्यायः

धर्मशास्त्रे



इति
वैष्णवे
धर्मशास्त्रे
संस्कारप्रकरणं
सप्तविंशम्

२८
अथ
ब्रह्मचारिणो
गुरुकुलनिवासः


ब्रह्मचारिणां;
कुलवासः;
कुले
निवासः;
कुले
वासः

संध्याद्वयोपासनम्



पूर्वां
संध्यां
जपेत्तिष्ठन्पश्चिमामासीनः


जपंस्तिष्ठेत्;
जपंस्तिष्ठत्;
पश्चिमामोसीनः;

कालद्वयमभिषेकोऽकिर्म



द्वयमभिषेकाकिरणं;
द्वयमेका
किर्मकरणं;


अप्सु
दण्डवन्मज्जनम्


अप्सु

आहूताध्ययनम्
॥६॥
गुरोः
प्रियहिताचरणम्


हितचरणं

मेखलादण्डाजिनोपवीतधारणम्


दण्ड

गुरुकुलवर्जं
गुणवत्सु
भैक्षचरणम्


कुरुकुल
भैक्ष्य
भैक्ष्याचरणं;
भैक्षणं

गुर्वनुज्ञातं
भैक्षाभ्यवहरणम्


ज्ञातो;
ज्ञात;
भैक्ष्याभ्य


श्राद्धकृतलवणशुक्तपर्युषितनृत्यगीतस्त्रीमधुमांसाञ्जनोच्छिष्टप्राणि
हिंसाश्लीलपरिवर्जनम्


कृल्लवण
लवणा
शुक्लपर्युषि
नृत्त
प्राण
हिंसाशील


अधः
शय्या
॥१२॥
गुरोः
पूर्वोत्थानं
चरमं
संवेशनम्


चरम;
संशवनं


कृतसंध्योपासनश्च
गुरोरभिवादनं
कुर्यात्


पासनञ्च;
गुर्वभिवादनं;
गुरूणामभि
वादनं


तस्य

व्यत्यस्तकरः
पादावुपस्पृशेत्


व्यस्तकरः;
विन्यस्तकरः;
विन्यस्यकरः


दक्षिणं
दक्षिणेनेतरमितरेण
॥१६॥
स्वं

नामास्याभिवादनान्ते
भोःशब्दान्तं
निवेदयेत्


वादनान्तं;
शब्दान्तं
नाम


तिष्ठन्नासीनः
शयानो
भुञ्जानः
पराङ्मु
खश्च
नास्याभिभाषणं

कुर्यात्


संशयानो


आसीनस्य
स्थितः
कुर्यात्

तिष्ठतस्त्वभिगच्छन्

आगच्छतः
प्रत्युद्गतश्च

पश्चाद्धावन्धावतः


आसीनस्योपस्थितः
कुर्यात्तिष्ठतोऽभिगच्छन्नागच्छतः
प्रत्युद्गम्य
पश्चाद्धावन्धावतः;
आसनस्य;
अभिगच्छेत्;
प्रधावतः;
आसीनस्य
स्थितः
कुर्यादभिगच्छंस्तु
गच्छतः

आगच्छतः
प्रत्युद्गम्य
पश्चाद्धावंस्तु
धवतः

तिष्ठतः
गच्छतः


पराङ्मु
खस्याभिमुखः
॥२०॥
दूरस्थस्यान्तिकमुपेत्य
॥२१॥
शयानस्य
प्रणम्य
॥२२॥
तस्य
चक्षुर्विषये

यथेष्टासनो
भवेत्


तस्य
च;
ष्टासनः
स्यात्



चास्य
केवलं
नाम
ब्रूयात्
॥२४॥
गतिचेष्टाभाषितादि
नास्यानुकुर्यात्


भाषिताद्यं;
भाषितादिकं;
नास्य
कुर्यात्


यत्रास्य
निन्दापरीवादौ
स्यातां

तत्र
तिष्ठेत्


तत्रास्य;
परिवादौ;
परीवादी;



नास्यैकासनो
भवेत्




ऋते
शिलाफलकनौयानेभ्यः


नौ


गुरोर्गुरौ
संनिहिते
गुरुवद्वर्तेत





अनिर्दिष्टश्च
गुरुणा

स्वान्
गुरूनभिवादयेत्


अनिर्दिष्टो
गुरुणा;


गुरून्.


बाले
समानवयसि
वाध्यापके
गुरुपुत्रे
गुरुवद्वर्तेत


वयसि
अध्याप
चाध्यापके;
गुरुपुत्रे;
गुरुवर्तेत;
वर्तितव्यं


वृत्तिः


नास्य
पादौ
प्रक्षालयेत्
॥३२॥
नोच्छिष्टमश्नीयात्
॥३३॥
एवं
वेदं
वेदौ
वेदान्वा
स्वीकुर्यात्
॥३४॥
ततो
वेदाङ्गानि
॥३५॥
यस्त्वनधीतवेदोऽन्यत्र
श्रमं
कुर्यादसौ
ससंतानः
शूद्रत्वमेति


ससंतानां;
ससंतानं;
शूद्रतामेति;
शूद्रत्वमेवेतं


मातुरग्रेऽधिजननं
द्वितीयं
मौञ्जिबन्धने


मातुर्ग्रे
विजननं;
मौञ्जी
बन्धनं;


तत्रास्य
माता
सावित्री
भवति
पिता
त्वाचार्यः


सावित्री
पिता
त्वाचार्य
उच्यते
भवती;


एतेनैवैषां
द्विजत्वम्


एतेनैव
तेषां


प्राङ्मौञ्जीबन्धनाद्
द्विजः
शूद्रसमो
भवति


प्राङ्मु
खौमुंजीबन्धनाद्


ब्रह्मचारिणा
मुण्डेन
जटिलेन
वा
भाव्यम्


ब्रह्मचारिणा



वेदस्वीकरणादूर्ध्वं
गुर्वनुज्ञातस्तस्मै
वरं
दत्त्वा
स्नायात्
॥४२॥
गुरुकुल
एव
वा
जन्मनः
शेषं
नयेत्


ततो;
वा;
ततः
तत
इति
पञ्चम्या
वेदस्वीकरणादित्येव
परामृश्यते

संनिहितमपि
स्नानम्.


तत्राचार्ये
प्रेते
गुरुवद्गु
रुपुत्रे
वर्तेत
॥४४॥
गुरुदारेषु
सवर्णेषु
वा


वा;



तदभावेऽशुिश्रूषुर्नैष्ठिको
ब्रह्मचारी
स्यात्


नैष्ठिक


एवं
चरति
यो
विप्रो
ब्रह्मचर्यमतन्द्रितः


गच्छत्युत्तमं
स्थानं

चेहाजायते
पुनः


गच्छेदुत्तमं
चेह
जायते


कामतो
रेतसः
सेकं
व्रतस्थस्य
द्विजन्मनः

अतिक्रमं
व्रतस्याहुर्धर्मज्ञा
ब्रह्मवादिनः


कामता;
सेको
ब्रह्मज्ञा;
व्रतवादिनः;
ब्रह्मचारिणः


एतस्मिन्नेनसि
प्राप्ते
वसित्वा
गर्दभाजिनम्

सप्तागारं
चरेद्भैक्षं
स्वकर्म
परिकीर्तयन्


भैक्ष्यं
परिकीर्तयेत्;
परिकीर्तयत्


तेभ्यो
लब्धेन
भैक्षेण
वर्तयन्नेककालिकम्

उपस्पृशंस्त्रिषवणमब्देन

विशुध्यति


एभ्यो;
भैक्ष्येण

शुध्यति


स्वप्ने
सिक्त्वा
ब्रह्मचारी
द्विजः
शुक्रमकामतः

स्नात्वार्कमर्चयित्वा
त्रिः
पुनर्मामित्यृचं
जपेत्


सिक्ता


अकृत्वा
भैक्षचरणमसमिध्य

पावकम्

अनातुरः
सप्तरात्रमवकीर्णिव्रतं
चरेत्


अवकीर्णव्रतं


तं
चेदभ्युदियात्सूर्यः
शयानं
कामकारतः

निम्लोचेद्वाप्यविज्ञानाज्जपन्नुपवसेद्दिनम्


अभ्युदियाः;
अभ्युदयात्सूर्यः
कामकातरः
जपंत्वुप
इति
श्रीविष्णुस्मृतावष्टाविंशोऽध्यायः;
श्रीवैष्णवे;
धर्मशास्त्रेऽष्टाविंशो
ऽध्यायः

धर्मशास्त्रे



इति
वैष्णवे
धर्मशास्त्रे
ब्रह्मचारिप्रकरणमष्टाविंशम्

२९
यस्तूपनीय
व्रतादेशं
कृत्वा
वेदमध्यापयेत्तमाचार्यं
विद्यात्


विंद्यात्

यस्त्वेनं
मूल्येनाध्यापयेत्तमुपाध्यायमेकदेशं
वा


यस्त्वेव;
एनमल्पेनाध्या
एकदेशं
वा

योऽस्य
यज्ञे
कर्म
कुर्यात्तमृत्विजम्


यो
यस्य;
यज्ञ;
कर्माणि;
ऋत्विजं
विद्यात्
विंद्यात्

नापरीक्षितं
याजयेत्


नापरिज्ञायाध्या-पयेत्;
याजयेत्

नाध्यापयेत्


नापरिज्ञातमध्या-पयेत्

नोपनयेत्



अधर्मेण

यः
प्राह
यश्चाधर्मेण
पृच्छति

तयोरन्यतरः
प्रैति
विद्वेषं
वाधिगच्छति


यश्च
धर्मेण
अन्यतरोऽपैति
चाधिगच्छति

धर्मार्थौ
यत्र

स्यातां
शुश्रूषा
वापि
तद्विधा

तत्र
विद्या

वप्तव्या
शुभं
बीजमिवोषरे


वक्तव्या
वीज

विद्या

वै
ब्राह्मणमाजगाम
गोपाय
मा
शेवधिष्टेऽहमस्मि

असूयकायानृजवेऽयताय

मां
ब्रूया
वीर्यवती
तथा
स्याम्


ब्रह्मणम्
मां;
शेवधिस्ते;
अस्ति
ऽशठाय
मा;
ब्रूयात्;
अवीर्यवती

यमेव
विद्याः
शुचिमप्रमत्तं
मेधाविनं
ब्रह्मचर्योपपन्नम्

यस्ते

द्रुह्येत्कतमच्चनाह
तस्मै
मां
ब्रूया
निधिपाय
ब्रह्मन्


विद्या;
शुचिरप्रमत्तं

कतमांश्च
नाह;
कतमश्चनाह;
कृतवच्चेह
ब्रूयान्निधि
बिधिपाय
इति
श्रीविष्णुस्मृतावेकोनत्रिंशोऽध्यायः;
धर्मशास्त्रे
एकोनत्रिंशोऽध्यायः

धर्मशास्त्रे



इति
वैष्णवे
धर्मशास्त्रे
गरुप्रकरणमेकोनत्रिंशम्

३०
श्रावण्यां
प्रौष्ठपद्यां
वा
छन्दांस्युपाकृत्यार्धपञ्चमान्मासान्

अधीयीत


प्रौष्ठ
वा;
उपाकृत्वार्ध
उपाकृत्योर्ध
पंचमासानधीयीत;
अधीयेत

ततस्तेषामुत्सर्गं
बहिः
कुर्यात्


नानुपाकृतानां;

उत्सर्गोपाकर्मणोर्मध्ये
वेदाङ्गाध्ययनं
कुर्यात्


उत्सर्जनोपा
पाकर्ममध्ये

नाधीयीताहोरात्रं
चतुर्दशीपञ्चदश्यष्टमीषु


चतुर्दश्यष्टमीषु


नर्त्वन्तरग्रहसूतकेषु


नत्वन्तर
ग्रह
सूतके

नेन्द्रप्रयाणे


नेन्द्रियप्रयाणे;
प्रमायाणे


वाति
चण्डपवने



चाति

नाकालवर्षविद्युत्स्तनितेषु


नाकासवर्ष
वर्षतिविद्यु
स्थनिते;
स्थनयितेषु


भूकम्पोल्कापातदिग्दाहेषु


भूकम्पे
उल्का

नान्तःशवे
ग्रामे


शवग्रामे



शस्त्रसंपाते
॥११॥

श्वशृगालगर्दभनिर्ह्रादे


श्व
सृगाल
भर्दभ
निह्नादे;
निर्ह्रादेषु;

संह्रादेषु



वादित्रशब्दे
॥१३॥

शूद्रपतितयोः
समीपे





देवतायतनश्मशानचतुष्पथरथ्यासु



देवतायतने

श्मशान
देवायतन
श्मशान


नोदकान्तः


नोदकान्ते



पीठोपहितपादः


पीठोपनिहित



हस्त्यश्वोष्ट्रनौयानेषु


नौ
नौ
गो;
गो



वान्तः


ननावंतः;
ननावर्त्तः
नार्वर्त्तः;
वांते;
चान्तः



विरिक्तः


विरिक्ते;
विरक्तः


नाजीर्णी


नाजीर्ण;
नाजीर्णः



पञ्चनखान्तरागमने
॥२२॥

राजश्रोत्रियगोब्राह्मणव्यसने


राज


नोपाकर्मणि
॥२४॥
नोत्सर्गे
॥२५॥

सामध्वनावृग्यजुषी
॥२६॥
नापररात्रमधीत्य
शयीत



पर
नापरात्र


अभियुक्तोऽप्यनध्यायेष्वध्ययनं
परिहरेत्
॥२८॥
यस्मादनध्यायाधीतं
नेह
नामुत्र
फलदम्


अनध्ययनाधीतं;
नेहामुत्र;
फलप्रदं


तदध्ययनेनायुषः
क्षयो
गुरुशिष्ययोश्च
॥३०॥
तस्मादनध्यायवर्जं
गुरुणा
ब्रह्मलोककामेन
विद्या
सच्छिष्यक्षेत्रेषु
वप्तव्या


ध्यायवर्जे;
विद्याः;
सशिष्य
क्षेत्रेष्वेवोप्तव्या;
वप्तव्यः;
वप्तव्य;

वक्तव्या


शिष्येण
ब्रह्मारम्भावसानयोर्गुरोः
पादोपसंग्रहणं
कार्यम्


शिष्येण
च;
गुरुः


प्रणवश्च
व्याहर्तव्यः
॥३३॥
तत्र

यदृचोऽधीते
तेनास्याज्येन
पितॄणां
तृप्तिर्भवति


धीते
नास्या
तेनास्यार्जन;
तृप्तिस्पितॄणां
भवति


यद्यजूंषि
तेन
मधुना


मो


यत्सामानि
तेन
पयसा


ते
पयसा;
पयस्या


यच्चाथर्वणं
तेन
मांसेन


यदाथर्वणं;
यच्चाथर्व्वणन्तेन


यत्पुराणेतिहासवेदाङ्गधर्मशास्त्राण्यधीते
तेनास्यान्नेन
॥३८॥
यश्च
विद्यामासाद्यास्मिंल्लोके
तया
जीवेन्न
सा
तस्य
परलोके
फलप्रदा
भवेत्


द्यास्मिन्लोके;
फलदा;
भवति


यश्च
विद्यया
यशः
परेषां
हन्ति


विद्यायशः


अननुज्ञातश्चान्यस्मादधीयानान्न
विद्यामादद्यात्


अनुज्ञा
अन्
अधीयानो
विद्या
अधीयानाद्विद्या


तदादानमस्य
ब्रह्मस्तेयं
नरकाय
भवति


ब्रह्मणः
स्तेयं


लौकिकं
वैदिकं
वापि
तथाध्यात्मिकमेव
वा

आददीत
यतो
ज्ञानं

तं
द्रुह्येत्कदाचन


चापि;
चैव
ध्यात्मकमेव;
एव

आदधीत
तं
न;
कथंचन


उत्पादकब्रह्मदात्रोर्गरीयान्
ब्रह्मदः
पिता

ब्रह्मजन्म
हि
विप्रस्य
प्रेत्य
चेह

शाश्वतम्




कामान्माता
पिता
चैनं
यदुत्पादयतो
मिथः

संभूतिं
तस्य
तां
विद्याद्यद्योनाविह
जायते



उत्पाद
उत्पादयितो
योनावभि
जायते


आचार्यस्त्वस्य
यां
जातिं
विधिवद्वेदपारगः

उत्पादयति
सावित्र्या
सा
सत्या
साजरामरा


आचार्यश्च
आचार्यस्तस्य
विदधद्वेद
सजरामरा



आवृणोत्यवितथेन
कर्णा-
वदुःखं
कुर्वन्नमृतं
संप्रयच्छन्

तं
मन्येत
पितरं
मातरं


तस्मै

द्रुह्येत्कृतमस्य
जानन्


अवितथ्येनं
कर्मणा
बहुदुःखं
तं
वै
मन्येत्;
तं
वै
मन्येत;
तं
मन्ये
इति
श्रीविष्णुस्मृतौ
त्रिंशोऽध्यायः;
धर्मशास्त्रे
त्रिंशोऽध्यायः

धर्मशास्त्रे



इति
वैष्णवे
धर्मशास्त्रेऽनध्यायप्रकरणं
त्रिंशम्


३१
त्रयः
पुरुषस्यातिगुरवो
भवन्ति


गुरो

माता
पिता
आचार्यश्च


पिता
माता;
एतेभ्यो
माता
गरीयसी

तेषां
नित्यमेव
शुश्रूषुणा
भवितव्यम्


शुश्रूषिणा;
शुश्रुषुर्या

यत्ते
ब्रूयुस्तत्कुर्यात्
॥४॥
तेषां
प्रियहितमाचरेत्


तेषां;
तेषां
च;
प्रियं
हितम्


तैरननुज्ञातः
किंचिदपि
कुर्यात्


तैरनभ्यनुज्ञातः;
तैरभ्यनुज्ञातः

एत
एव
त्रयो
वेदा
एत
एव
त्रयः
सुराः

एत
एव
त्रयो
लोका
एत
एव
त्रयोऽयः


एतदेव;
वेदाः
त्रयोयः
त्रयो
लोकाः

पिता
गार्हपत्योऽर्माितार्दिक्षिणः
गुरुराहवनीयश्च


पत्योःि
दक्षिणार्मािता;
दक्षिणः


तथा;


हवनीयः


सर्वे
तस्यादृता
धर्मा
यस्यैते
त्रय
आदृताः

अनादृतास्तु
यस्यैते
सर्वास्तस्याफलाः
क्रियाः


सर्वं;
धर्माः
अनादृत्यास्तु;
अनादृतास्तु
फलक्रियाः

इमं
लोकं
मातृभक्त्या
पितृभक्त्या
तु
मध्यमम्

गुरुशुश्रूषया
त्वेव
ब्रह्मलोकं
समश्नुते


अलोिकं;
भक्त्या
तु
त्वेवं;
त्वेकं;
चैव
इति
श्रीविष्णुस्मृतावेकत्रिंशोऽध्यायः;
धर्मशास्त्रे
एकत्रिंशोऽध्यायः
धर्मशास्त्रे



इति
वैष्णवे
धर्मशास्त्रे
गुरुप्रकरणमेकत्रिंशम्

३२
राजर्त्विक्श्रोत्रियाधर्मप्रतिषेध्युपाध्यायपितृव्यमातामहमातुलश्वशुर
ज्येष्ठभ्रातृसंबन्धिनस्त्वाचार्यवत्पूजनीयाः


श्रोत्रियोऽधर्म
पितृव्य
पितामह;
श्वशुर
गुरु;
संबन्धिन
आचार्य
;
संबन्धिनश्चाचार्य
पूजनीयाः;

प्यश्चैतेषां
सवर्णाः


प्यश्च
तेषां;
प्य
एतेषां;
प्य
एषां;
प्या
एतेषां;
पत्यु
एषां

मातृष्वसा
पितृष्वसा
ज्येष्ठा
स्वसा



पितृष्वसा;
ज्येष्ठ

श्वशुरपितृव्यमातुलर्त्विजां
कनीयसां
प्रत्युत्थानमेवाभिवादः


कनीयांसां;
त्थानमभिवादनं;
भिवादं

हीनवर्णानां
गुरुपीनां
प्रागभिवादनं

पादोपसंग्रहणम्


गुरुपीनां;
प्रागेवाभिवा
वागभिवा
दूरादभिवा
वादनः;
पादोपस्पर्शनं;
पादोपसंस्पर्शनं;
पादोपस्पर्शन्;
प्राग्

गुरुपीनां
गात्रोत्सादनाञ्जनकेशसंयमनपादप्रक्षालनादीनि

कुर्यात्


प्रक्षालनं


असंस्तुतापि
परपी
भगिनीति
वाच्या
पुत्रीति
मातेति
वा


असंस्कृतापि;
भगिनीति



गुरूणां
त्वमिति
ब्रूयात्
॥८॥
त्वदभिधाने
निराहारो
दिवसान्ते
तं
प्रसाद्याश्नीयात्


तदभिधाने;
त्वदधिधानेन;
तदतिक्रमे;
त्वद्
तद्

तदतिक्रमे;



गुरुणा
सह
विगृह्य
कथाः
कुर्यात्


गुप्तकथाः;
कथां



चैवास्य
परीवादम्


नैव
चास्य;
परीवादान्



चानभिप्रेतम्



चैवानभि


गुरुपी

युवतिर्नाभिवाद्येह
पादयोः

पूर्णविंशतिवर्षेण
गुणदोषौ
विजानता


तु;
युवतीर्ना
पूर्णे
विंशतिवर्षे

दोषो


कामं
तु
गुरुपीनां
युवतीनां
युवा
भुवि

विधिवद्वन्दनं
कुर्यादसावहमिति
ब्रुवन्


अभिवादनकं
कुर्याद्;
विधिवद्वेदनं
ब्रूयात्


विप्रोष्य
पादग्रहणमन्वहं
चाभिवादनम्

गुरुदारेषु
कुर्वीत
सतां
धर्ममनुस्मरन्


सता


वित्तं
बन्धुर्वयः
कर्म
विद्या
भवति
पञ्चमी

एतानि
मान्यस्थानानि
गरीयो
यद्यदुत्तरम्


मानस्थानानि
गरीयो
यश्चानुत्तमं


ब्राह्मणं
दशवर्षं

शतवर्षं

भूमिपम्

पितापुत्रौ
विजानीयााह्मणस्तु
तयोः
पिता


ब्राह्मणो;
तु
तु
पितापुत्रो


विप्राणां
ज्ञानतो
जैष्ठ्यं
क्षत्रियाणां
तु
वीर्यतः

वैश्यानां
धान्यधनतः
शूद्राणामेव
जन्मतः



जन्मनः
इति
श्रीविष्णुस्मृतौ
द्वात्रिंशोऽध्यायः;
धर्मशास्त्रे
द्वात्रिंशोऽध्यायः
धर्मशास्त्रे



इति
वैष्णवे
धर्मशास्त्रे
गुर्वभिवादादेशप्रकरणं
द्वात्रिंशम्

३३
अथ
पुरुषस्य
कामक्रोधलोभाख्यं
रिपुत्रयं
सुघोरं
भवति



परिग्रहप्रसङ्गाद्विशेषेण
गृहाश्रमिणः


गृहाश्रमिणां

तेनायमाक्रान्तोऽतिपातकमहापातकानुपातकोपपातकेषु
वर्तते


तेनायं
समाक्रान्तो;
अयम्;
क्रान्तो
तिमहापातकानु
पातकेषु
प्रवर्तते

जातिभ्रंशकरेषु
संकरीकरणेष्वपात्रीकरणेषु





मलावहेषु
प्रकीर्णकेषु



वहेषु
च;
प्रकीर्णकेषु
अवकीर्णकेषु

त्रिविधं
नरकस्येदं
द्वारं
नाशनमात्मनः

कामः
क्रोधस्तथा
लोभस्तस्मादेतत्
त्रयं
त्यजेत्


नरकस्येह
नाशकमात्मनः
काम;
क्रोधश्च
लोभश्च
तदेतत्त्रितयं
त्यजेत्
इति
श्रीविष्णुस्मृतौ
त्रयस्त्रिंशोऽध्यायः;
धर्मशास्त्रे
त्रयस्त्रिंशोऽध्यायः

धर्मशास्त्रे


इति
वैष्णवे
धर्मशास्त्रे
रिपुत्रयप्रकरणं
त्रयस्त्रिंशम्

३४
मातृगमनं
दुहितृगमनं
स्नुषागमनमित्यतिपातकानि



अतिपातकिनस्त्वेते
प्रविशेयुर्हुताशनम्


ह्यन्या
निष्कृतिस्तेषां
विद्यते
हि
कथंचन


निःकृतिस्
तु
कदाचन
इति
श्रीविष्णुस्मृतौ
चतुस्त्रिंशोऽध्यायः;

वैष्णवे;
धर्मशास्त्रे;

धर्मशास्त्रे
चतुस्त्रिंशोऽध्यायः

धर्मशास्त्रे


इति
वैष्णवे
धर्मशास्त्रे
अतिपातकप्रकरणं
चतुस्त्रिंशम्

३५
ब्रह्महत्या
सुरापानं
ब्राह्मणसुवर्णहरणं
गुरुदारगमनमिति
महापात-कानि



तत्संयोगश्च


तत्संगश्च

संवत्सरेण
पतितेन
सह
चरन्पतति
सह
यानासनाभ्याम्


संवत्सरेण
पतति
पतितेन
सहाचरन्
सह
चरन्
पतितेन;
एकयानभोज
नासनशयनैः
शनशयनैः;
शयने
चरन्
आचरन्

-४

यौनात्
स्रौवात्
संबन्धात्
सद्य
एव


यौनमौखस्रौवसंबन्धात्;
यौनमौख्यैः
संबन्धैस्तु;
यौनस्रौवमुख्यैः
संबन्धैस्तु
मुख्यैस्तु
संबन्धैः;
मौखसम्वन्धात्
;
संबन्धात्

अश्वमेधेन
शुध्येयुर्महापातकिनस्त्विमे

पृथिव्यां
सर्वतीर्थानां
तथानुसरणेन
वा


पातकिनस्त्विह

इति
श्रीविष्णुस्मृतौ
पञ्चत्रिंशोऽध्यायः;
शर्मशास्त्रे
पञ्चत्रिंशोऽध्यायः

धर्मशास्त्रे


इति
वैष्णवे
धर्मशास्त्रे
महापातकप्रकरणं
पञ्चत्रिंशम्

३६
यागस्थस्य
क्षत्रियस्य
वैश्यस्य

वधो
रजस्वलायाश्चान्तर्व्याश्चा-त्रिगोत्रायाश्चाविज्ञातस्य
गर्भस्य
शरणागतस्य

घातनं
ब्रह्म-हत्यासमानीति


यागस्थक्षत्रि
यागस्थ
क्षत्रियवधो
वैश्य
क्षत्रियस्य
वधः;
वैश्यस्य
वधः
रज
वैश्यस्य
वधाः
रज
वैश्यस्य

वधः;
वैश्यस्य
रज
वधो;
गोत्राया
अविज्ञा
विज्ञातगर्भस्य;
इति

कौटसाक्ष्यं
सुहृद्वध
इत्येतौ
सुरापानसमौ


कूटसाक्ष्यं;
सुहृद्वध
एतौ

ब्राह्मणभूमिहरणं
निक्षेपहरणं
सुवर्णस्तेयसमम्


ब्राह्मणस्य
भूम्यपहरणं
ब्राह्मणस्य

ब्राह्मणभूम्यपहरणं;
ब्राह्मणस्य
भूमिहरणं;
निक्षेपहरणं;
निक्षेपापहरणं;
निक्षेपहरणं


पितृव्यमातामहमातुलश्वशुरनृपप्यभिगमनं
गुरुदारगमनसमम्


मातामह
श्वशुर
नृप

प्यभिगमनसमं
दारगमनसदृशं

पितृष्वसृमातृष्वसृगमनं



मातृष्वसृ
स्वसृ;
पितृमातृष्वसृगमनं;


श्रोत्रियर्त्विगुपाध्यायमित्रप्यभिगमनं



च;
वा

स्वसुः
सख्याः
सगोत्राया
उत्तमवर्णाया
अन्त्यजायाः
कुमार्या
रजस्व-लायाः
शरणागतायाः
प्रव्रजिताया
निक्षिप्तायाश्च


स्वसृसख्युश्च;
स्वसृसख्युः;
स्वसुः
सख्युः;
वर्णायाश्च;
अन्त्यजायाः;
अन्त्यजायाः
कुमार्या;
कुमार्या
अन्त्यजाया;
रजस्वलायाश्च;
प्रव्रजितायाश्च
निक्षिप्तायाश्च;
निक्षिप्तायाश्च
गमनमित्येतान्यनुपातकानि

अनुपातकिनस्त्वेते
महापातकिनो
यथा

अश्वमेधेन
शुध्यन्ति
तीर्थानुसरणेन
वा



इति
श्रीविष्णुस्मृतौ
षट्त्रिंशोऽध्यायः;
वैष्णवे
धर्मशास्त्रे;
धर्मशास्त्रे
षट्त्रिंशोऽध्यायः
धर्मशास्त्रे


इति
वैष्णवे
धर्मशास्त्रे
अनुपातकप्रकरणं
षट्त्रिंशम्

३७
अनृतवचनमुत्कर्षे


अनृतगमनमुत्कर्षे;
वचनं
समु
त्कर्षे

राजगामि
पैशुन्यम्


गामि
च;
पैशून्यं;
पैशुनं

गुरोश्चालीकनिर्बन्धः


लीकसंबन्धः

वेदनिन्दा



अधीतस्य
त्यागः


अधीतस्य


अपितृमातृसुतदाराणां



मातृपितृ

अभोज्यान्नाभक्ष्यभक्षणम्


अभोज्यान्नभक्षणं;
भक्षभक्षणं

परस्वापहरणम्


परस्वहरणं

परदाराभिगमनम्


गुरुदाराभि
दारानुगमनं

अयाज्ययाजनम्


अयाज्यानां

याजनं;
यजनं


विकर्मणा
जीवनम्


विकर्मजीवनं;
जीवनश्च


असत्प्रतिग्रहः


प्रतिग्रहश्च


क्षत्रविट्शूद्रगोवधः


क्षेत्र
गो


अविक्रेयविक्रयः


अविक्रेयः
विक्रयः


परिवित्तितानुजे
निविष्टे
ज्येष्ठस्य


परिवित्तितानुजेन
ज्येष्ठस्य;


परिवेदनम्


परिवेदनं



तस्य

कन्यादानम्




याजनं





व्रात्यता




भृतकाध्यापनम्


भृतादध्यापनं


भृतकाध्ययनादानम्


भृतकाच्चाध्य


सर्वाकरेष्वधीकारः


सर्वाकारे
अधिकारः


महायन्त्रप्रवर्तनम्


यन्त्रवर्तनं


द्रुमगुल्मवल्लीलतौषधीनां
हिंसा


वल्ली
तौषधि
महाहिंसा;
हिंसयाजीवं


स्त्र्याजीवनम्


स्त्रीजीवनं;

आजीवनं;
स्त्रिया
जीवनं;
स्त्रिया

जीवनं;
जीविनं


अभिचारमूलकर्मसु

प्रवृत्तिः


अभिचारः;
अभिचारबलकर्मसु


आत्मार्थं

क्रियारम्भः


आत्मार्थे
क्रिया
;
आत्मार्थक्रिया


अनाहिताताि


अनाहितानाि;
स्तेयं


देवर्षिपितृऋणानामनपक्रिया


योषित्प्रियाणां
समक्रिया
योषित्पितॄणामसत्क्रिया;
पितॄणामृणस्यानपक्रिया
पाक्रिया
नपाक्रिया


असच्छास्त्राभिगमनम्


स्त्राधिगमनं


नास्तिकता




कुशीलवता


कुशीलता


मद्यपस्त्रीनिषेवणम्




इत्युपपातकानि




उपपातकिनस्त्वेते
कुर्युश्चान्द्रायणं
नराः

पराकमथ
वा
कर्युर्यजेयुर्गोसवेन
वा


पराकं

तथा
कुर्युर्
तथा
गोमखेन;
च;
इति
श्रीविष्णुस्मृतौ
सप्तत्रिंशोऽध्यायः;
वैष्णवे
धर्मशास्त्रे;
धर्म
शास्त्रे
सप्तत्रिंशोऽध्यायः
धर्मशास्त्रे



इति
वैष्णवे
धर्मशास्त्रे
उपपातकप्रकरणं
सप्तत्रिंशम्

३८
ब्राह्मणस्य
रुजः
करणम्



अघ्रेयमद्ययोर्घ्रातिः


अपेयमद्य

जैह्म्यम्



पशुषु
मैथुनाचरणम्


पशुषु
पुंसि

मैथुनाचरणं;
चरण;
चरणा

पुंसि




इति
जातिभ्रंशकरणानि


कराणि

जातिभ्रंशकरं
कर्म
कृत्वान्यतममिच्छया

चरेत्सांतपनं
कृच्छ्रं
प्राजापत्यमनिच्छया


करं
कृत्वा
कर्मान्यत
कुर्यात्सांतपनं
इति
श्रीविष्णुस्मृतावष्टात्रिंशोऽध्यायः;
वैष्णवे
धर्मशास्त्रे;
धर्म
शास्त्रे
अष्टात्रिंशोऽध्यायः

धर्मशास्त्रे


इति
वैष्णवे
धर्मशास्त्रे
जातिभ्रंशप्रकरणमष्टात्रिंशम्

३९
ग्राम्यारण्यानां
पशूनां
हिंसा
इति
संकरीकरणम्


रण्यपशूनां
हिंसनं;
इति;

संकरीकरणं
कृत्वा
मासमश्नीत
यावकम्

कृच्छ्रातिकृच्छ्रमथवा
प्रायश्चित्तं
तु
कारयेत्


यवकं
इति
श्रीविष्णुस्मृतावेकोनचत्वारिंशोऽध्यायः;
वैष्णवे
धर्मशास्त्रे;
धर्मशास्त्रे
एकोनचत्वारिंशोऽध्यायः

धर्मशास्त्रे
संकरीप्रकर


इति
वैष्णवे
धर्मशास्त्रे
संकरीकरणप्रकरणमेकोनचत्वारिंशम्

४०
निन्दितेभ्यो
धनादानं
वाणिज्यं
कुसीदजीवनमसत्यभाषणं
शूद्र-सेवनमित्यपात्रीकरणम्


निंदितोधना
कुशीद
कुसुद
कृषिजीवनम्;
अपात्रीकरणानि

अपात्रीकरणं
कृत्वा
तप्तकृच्छ्रेण
शुध्यति

शीतकृच्छ्रेण
वा
शुद्धिर्महासांतपनेन
वा


वा
भूयो;
वा
भूमि
इति
श्रीविष्णुस्मृतौ
चत्वारिंशोऽध्यायः
;
वैष्णवे
धर्मशास्त्रे;
धर्मशास्त्रे
चत्वारिंशोऽध्यायः

धर्मशास्त्रे


इति
वैष्णवे
धर्मशास्त्रे
अपात्रीकरणप्रकरणं
चत्वारिंशम्

४१
पक्षिणां
जलचराणां
जलजानां

घातनम्


चराणां
वा;


क्रिमिकीटानां



कृमि
कीटादीनां;


मद्यानुगतभोजनम्



इति
मलावहानि



मलिनीकरणीयेषु
तप्तकृच्छ्रं
विशोधनम्

कृच्छ्रातिकृच्छ्रमथवा
प्रायश्चित्तं
विशोधनम्


कृच्छ्र;
कृच्छ्रां
प्रायश्चित्त
इति
श्रीविष्णुस्मृतावेकचत्वारिंशोऽध्यायः;
वैष्णवे
धर्मशास्त्रे;
धर्मशास्त्रे
एकचत्वारिंशोऽध्यायः

धर्मशास्त्रे


इति
वैष्णवे
धर्मशास्त्रे
मलिनीकरणप्रकरणमेकचत्वारिंशम्

४२
यदनुक्तं
तत्प्रकीर्णकम्



प्रकीर्णपातके
ज्ञात्वा
गुरुत्वमथ
लाघवम्

प्रायश्चित्तं
बुधः
कुर्यााह्मणानुमतः
सदा


गुरुत्वमथ
वा
लघु
ततः
कुर्याद्
नुमते;
नुमतो
यथा
इति
श्रीविष्णुस्मृतौ
द्विचत्वारिंशोऽध्यायः;
धर्मशास्त्रे
द्विचत्वारिंशोऽध्यायः

धर्मशास्त्रे


इति
वैष्णवे
धर्मशास्त्रे
प्रकीर्णप्रकरणं
द्विचत्वारिंशम्

४३
अथ
नरकाः
॥१॥
तामिस्रम्



अन्धतामिस्रम्


अतिथतामिश्रं


रौरवम्
॥४॥
महारौरवम्
॥५॥
कालसूत्रम्


कालस्रजं

महानरकम्
॥७॥
संजीवनम्
॥८॥
अवीचिः


अचीवि;
अवीचि

तापनम्


तपनं;
जापनं


संप्रतापनम्
॥११॥
संघातकम्




काकोलम्


काकोलः;
कालोलं


कुलम्


कुद्दालं;
कुद्दालनं;
कण्डूलं
कुट्टानं


पूति-
मृत्तिकम्

॥१५॥

लोहशङ्कुः
॥१६॥
ऋचीषम्


ऋबीसं;
ऋचीशं;
सवीसं;
ऋवीसं


विषम-
पन्थाः


पन्थानं


कूटशाल्मलिः


कण्टशाल्मलिः;



पूयनदी


दीपनदी


असिपत्र-
वनम्
॥२१॥
लोहकण्टमिति


लोहचारकमिति



एतेष्वकृतप्रायश्चित्ता
अतिपातकिनः
पर्यायेण
कल्पं
पच्यन्ते


पर्यायेण
;
पर्यायेण
कल्पायन्ते


महापातकिनो
मन्वन्तरम्
॥२४॥
अनुपातकिनश्च
॥२५॥
उपपातकिनश्चतुर्युगम्


अनुपातकिनश्चतुर्युगं;
चातुर्गुगं


कृतसंकरीकरणाश्च
संवत्सरसहस्रम्


वर्षसहस्रं;
सहस्रं



कृतजातिभ्रंशकरणाश्च


कृत
भ्रंशकर्माणश्च


कृतापात्रीकरणाश्च




कृतमलिनीकरणाश्च




प्रकीर्णपातकिनश्च
बहून्वर्षपूगान्


प्रकीर्णकपात
वर्षयुगान्


कृतपातकिनः
पापाः
प्राणत्यागादनन्तरम्

याम्यं
पन्थानमासाद्य
दुःखमश्नन्ति
दारुणम्


पातकिनः
सर्वे
याम्य


यमस्य
पुरुषैर्घोरैः
कृष्यमाणा
इतस्ततः

सुकृच्छ्रेणान्धकारेण
नीयमानाश्च
ते
पथा


ततस्ततः;
यतस्ततः
सकृच्छ्रे
णानुकारेण
ते
यथा;
सु
पथा




श्वभिः
शृगालैः
क्रव्यादैः
काककङ्कबकादिभिः

अतुिण्डैर्भक्ष्यमाणा
भुजङ्गैर्वृश्चिकैस्तथा


श्वेभिः;
सृगालैः;
क्रव्यादैः
शृगालैः
काकचंक
वटादिभिः
भुजगै


अनाि
दह्यमानाश्च
तुद्यमानाश्च
कण्टकैः

क्रकचैः
पाट्यमानाश्च
पीड्यमानाश्च
तृष्णया


दह्यमानस्तु
नुद्यमानाश्च
पावमानाश्च;
मानश्च
मानश्च


क्षुधा
प्रताड्यमानाश्च
घोरैर्व्याधिगणैस्तथा

पूयशोणितगन्धेन
मूर्छमानाः
पदे
पदे


क्षुधया
व्यथमानाश्च
घ्रोरैर्व्याघ्रगणैस्तथा;


परान्नपानं
लिप्सन्तस्ताड्यमानाश्च
किंकरैः

काककङ्कबकादीनां
भीमानां
सदृशाननैः


वटादीनां
सदृशानरैः


क्वचित्तैलेन
क्वाथ्यन्ते
ताड्यन्ते
मुसलैः
क्वचित्

आयसीषु

वट्यन्ते
शिलासु

तथा
क्वचित्


क्वचित्क्वाथ्यन्ते
तैलेन
थ्यन्ति
मुषलैः;
मुशलैः;
मुसुलैः
आयसीषु
विपच्यन्ते;
आयसीषु
निपद्यते;
बध्यन्ते;
वध्यन्ते;
बिध्यन्ते

तया;
वट्यन्ते
वट्यन्ते
पिष्यन्ते


पेषणावृत्तिः.


क्वचिद्वान्तमथाश्नन्ति
क्वचित्पूयमसृक्
क्वचित्

क्वचिद्विष्ठां
क्वचिन्मांसं
पूयगन्धि
सुदारुणम्


अथाश्नन्तो
विष्ठं


अन्धकारेषु
तिष्ठन्ति
दारुणेषु
तथा
क्वचित्

क्रिमिभिर्भक्ष्यमाणाश्च
वह्नितुण्डैः
सुदारुणैः


कृमि
तुण्डैश्च
दारुणैः


क्वचिच्छीतेन
बाध्यन्ते
क्वचिच्चामेध्यमध्यगाः

परस्परमथाश्नन्ति
क्वचित्प्रेताः
सुदारुणाः


क्वचिद्वा
मेध्य


क्वचिद्धूमेन
यात्यन्ते
लम्बमानास्तथा
क्वचित्

क्वचित्क्षिप्यन्ति
बाणौघैरुत्कृत्यन्ते
तथा
क्वचित्


क्वचिद्भूतेन
ताड्यन्ते
क्षिप्यन्ते;
वाणौ
बाणो
उत्कृत्यं;
भूतेन
भूतेन
पूववृत्तेन.


कण्ठेषु
दत्तपादाश्च
भुजङ्गाभोगवेष्टिताः

पीड्यमानास्तथा
यन्त्रैः
कृष्यमाणाश्च
जानुभिः


कण्टेषु;
कोष्ठेषु
भुजगा
वेष्ठिताः


भपृष्ठशिरोग्रीवाः
सूचीकण्ठाः
सुदारुणाः

कूटागारप्रमाणैश्च
शरीरैर्यातनाक्षमैः


पृष्टिशिरो
कटिग्रीवाः
कूटसारप्रणामांश्च;
प्रमाणाश्च
इति
श्रीविष्णुस्मृतौ
त्रिचत्वारिंशोऽध्यायः;
शास्त्रे
त्रिचत्वारिंशोऽध्यायः


एवं
पातकिनः
पापमनुभूय
सुदुःखिताः

तिर्यग्योनौ
प्रपद्यन्ते
दुःखानि
विविधानि

॥४५॥

इति
वैष्णवे
धर्मशास्त्रे
नरकप्रकरणं
त्रिचत्वारिंशम्

४४
अथ
पापात्मनां
नरकेष्वनुभूतदुःखानां
तिर्यग्योनयो
भवन्ति


अनुभूतानां
दुःखानां

अतिपातकिनां
पर्यायेण
सर्वाः
स्थावरयोनयः


अतिपातकिनां
पक्षियोनयः
सर्वाः
पर्यायेण

महापातकिनां

क्रिमियोनयः


कृमि

अनुपातकिनां
पक्षियोनयः



उपपातकिनां
जलजयोनयः


जजलयोनयः;
जलतयोनयः;
जलयोनयः

कृतजातिभ्रंशकरकर्मणां
जलचरयोनयः


भ्रंशकरणकर्मणां;
भ्रंशकराणां

कृतसंकरीकरणकर्मणां
मृगयोनयः
॥७॥
कृतापात्रीकरणकर्मणां
पशुयोनयः


पशुपोतयः

कृतमलिनीकरणकर्मणां
मनुष्येष्वस्पृश्ययोनयः


पुरुषेष्वस्पृश्ययोनयः;


प्रकीर्णकेषु
प्रकीर्णा
हिंस्राः
क्रव्यादा
भवन्ति


प्रकीर्णेषु;
प्रकीर्णका
हिंस्रा;
हिंसाः


अभोज्यान्नाभक्ष्याशी
क्रिमिः


अभोज्यान्नोभक्षाशी;
अभोज्यानां
भोजने
अभक्ष्यभक्षणे

कृमिः

च;
अभोज्यानामभक्ष्यभक्षणे;
अभोज्यान्नभक्षणे;
अभोज्यानां
भक्षणे
कृमिः


स्तेनः
श्येनः
॥१२॥
प्रेतः
पारजायी

रापहारी
बिलेशयः


प्रकृष्टवर्त्मापहारी;


आखुर्धान्यापहारी


धान्यहारी


हंसः
कांस्यापहारी
॥१५॥
जलं
हृत्वा
भवति
प्लवः


भवति;
हृत्वाभिप्लवः;
जलहृज्जलाभिप्लवः;


मधु
दंशः
॥१७॥
पयः
काकः
॥१८॥
रसं
श्वा
॥१९॥
घृतं
नकुलः
॥२०॥
मांसं
गृध्रः
॥२१॥
वसां
मद्गुः
॥२२॥
तैलं
तैलपायकः


तैलपायिकः;


लवणं
चीरीवाकः


चीविवाक्;
विचिवाक्;
वीरीपाकः;


दधि
बलाका


बलाकाः


कौशेयं
तित्तिरिः


कौशेयं
हृत्वा
भवति
तित्तिरिः;


क्षौमं
दर्दुरः
॥२७॥
कार्पासतान्तवं
क्रौञ्चः


कार्पासां
तान्तवं


गोधा
गाम्


गोधा
गो


वाल्गुदो
गुडम्


वान्तुदो;
गाग्गुदो;
वागुदो


छुछुन्दरिर्गन्धान्


छुछुन्दरि
गन्धान्


पत्रशाकं
बर्ही


शाकं;
शाकपत्रं


कृतान्नं
सेधा


कृतान्नं
श्वावित्


अकृतान्नं
शल्यकः


शल्लकः;
शल्यः



बिंकः




गृहकार्युपस्करम्


कार्यपस्करं


रक्तानि
वासांसि
जीवजीवकः


रक्तवासांसि;
जीवञ्जिविकः;
जीवंजीवकः;


गजं
कूर्मः
॥३८॥
अश्वं
व्याघ्रः
॥३९॥
फलपुष्पं
मर्कटः


फलं
पुष्पं
वा
मर्कटः;


ऋक्षः
स्त्रियम्
॥४१॥
यानमुष्ट्रः
॥४२॥
पशूनजः


पशून्
गृध्रः;


यद्वा
तद्वा
परद्रव्यमपहृत्य
बलान्नरः

अवश्यं
याति
तिर्यक्त्वं
जग्ध्वा
चैवाहुतं
हविः
॥४४॥
स्त्रियोऽप्येतेन
कल्पेन
हृत्वा
दोषमवाप्नुयुः

एतेषामेव
जन्तूनां
जायात्वमुपयान्ति
ताः


कृत्वा
भार्यात्वमुप
उभयान्विताः
इति
श्रीविष्णुस्मृतौ
चतुश्चत्वारिंशोऽध्यायः;
शास्त्रे
चतुश्चत्वारिंशो
ऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
जातिप्रकरणं
चतुश्चत्वारिंशम्

४५
अथ
नरकानुभूतदुःखानां
तिर्यक्त्वमुत्तीर्णानां
मानुष्ये
लक्षणानि
भवन्ति


अथ;
नरकाभिभूत
तिर्यक्त्व
भवन्ति;
मनुष्येषु;
मानुष्येषु;

कुष्ठ्यतिपातकी
॥२॥
ब्रह्महा
यक्ष्मी
॥३॥
सुरापः
श्यावदन्तकः


सुरापाः;
श्यामदन्तः

सुवर्णापहारी
कुनखी


सुवर्णहारी;
सुवर्णहारः
कुनखः

गुरुतल्पगो
दुश्चर्मा
॥६॥
पूतिनासः
पिशुनः


पूतिनाशा;
पूरितनाशा;
पूतिनासा

पूतिवक्त्रः
सूचकः
॥८॥
धान्यचौरोऽङ्गहीनः


चोरो

मिश्रचौरोऽतिरिक्ताङ्गः


चोरो


अन्नापहार्यामयावी


अन्नापहारकस्त्वामयावी


वागपहारको
मूकः


पहारो


वस्त्रापहारकः
श्वित्री


पहारः


अश्वापहारकः

पङ्गुः
॥१४॥
देवब्राह्मणाक्रोशको
मूर्खः


ब्राह्मणक्रोशको;
मुर्षः;
मूकः;
मूक


लोडज्जिह्वो

गरदः


लोलजिह्वो;
लोलाजिह्वो;
लाडजिह्वो;
लोडंजिह्वो;
वचनावसरे
चलज्जिह्वो
भवति
लोडत्


उन्मत्तोऽदिः
॥१७॥
गुरोः
प्रतिकूलोऽपस्मारी


गुरुप्रति


गोस्त्वन्धः
॥१९॥
दीपहर्ता



दीपापहारकश्च;


काणश्च
दीपनिर्वापकः
॥२१॥
त्रपुचामरसीसविक्रयी
रजकः


सीसकविक्रयी


एकशफविक्रयी
मृगव्याधः
॥२३॥
कुण्डाशी
भगास्यः
॥२४॥
घाण्टिकस्तैलिकः


स्तेनः
तैलिकः;
अन्धो
भवति
गोस्तु
घाण्टिकस्तैलिकस्तथा.


वार्धुषिको
भ्रामरी
॥२६॥
मृष्टाश्येकाकी
वातगुल्मी


मिष्टा
एको


समयभेत्ता
खल्वाटः




श्लीपद्यवकीर्णी




परवृत्तिो
दरिद्रः




परपीडाकरो
दीर्घरोगी




एवं
कर्मविशेषेण
जायन्ते
लक्षणान्विताः

रोगान्वितास्तथान्धाश्च
कुब्जखञ्जैकलोचनाः


जुञ्ज
कुब्जा


वामना
बधिरा
मूका
दुर्बलाश्च
तथापरे

तस्मात्सर्वप्रयेन
प्रायश्चित्तं
समाचरेत्


सर्वः
प्रयेन
इति
श्रीविष्णुस्मृतौ
पञ्चचत्वारिंशोऽध्यायः;
शास्त्रे
पञ्चचत्वारिंशो
ऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
पापचिह्नप्रकरणं
पञ्चचत्वारिंशम्

४६
अथ
कृच्छ्राणि
भवन्ति



त्र्यहं
नाश्नीयात्



प्रत्यहं
त्रिषवणं
स्नानमाचरेत्


प्रत्यहं
च;
त्र्यहं;


त्रिः
प्रतिस्नानमप्सु
निमज्जेत्


अप्सु
निमज्जनं

मश्च
त्रिरघमर्षणं
जपेत्




दिवा
स्थितस्तिष्ठेत्



रात्रावासीनः


आसीत

कर्मणोऽन्ते
पयस्विनीं
दद्यात्


पयस्विनीं
गां

इत्यघमर्षणम्



त्र्यहं
सायं
त्र्यहं
प्रातस्त्र्यहमयाचितमश्नीयात्
त्र्यहं
नाश्नीयादेष
प्राजापत्यः


त्र्यहं
नाश्नीयात्;


त्र्यहमुष्णाः
पिबेदपस्त्र्यहमुष्णं
सर्पिस्त्र्यहमुष्णं
पयस्त्र्यहं

नाश्नीयादेष
तप्तकृच्छ्रः


त्र्यहमुष्णं
पिबेदंभः

अपस
त्र्यहमुष्णं
पयः
पिबेत्

त्र्यहमुष्णं
पिबेत्सर्पिर्वायुभक्षः
भक्ष्यः
परं
त्र्यहम्

पिबेदापस्;
घृतं
सर्पिस्;
च;
श्नीयात्स
तप्त


एतैरेव
शीतैः
शीतकृच्छ्रः


एष
एव
शीतैः


कृच्छ्रातिकृच्छ्रः
पयसा
दिवसैकविंशतिक्षपणम्


कृच्छ्रातिकृच्छ्रः;
कृच्छ्राति
पयसा;
पयसा
यावकेन
वा;
दिवसानेक


उदकसक्तूनां
मासाभ्यवहारेणोदककृच्छ्रः




बिसाभ्यवहारेण
मूलशीतकृच्छ्रः


विसा
मूलकृच्छ्रः;
शीत
कृच्छ्रः;
मूल
शीत.


बिल्वाभ्यवहारेण
श्रीफलकृच्छ्रः


विल्वा
विश्वाभ्यव
श्रीकृच्छ्रः


पद्माक्षैर्वा
॥१७॥
निराहारेण
द्वादशाहेन
पराकः


निराहारस्य;
द्वादशाहेनैव;
द्वादशाहेनैष
कृच्छ्रः
पराकः


गोमूत्रगोमयक्षीरदधिसर्पिःकुशोदकान्येकदिवसमश्नीयाद्
द्वितीयमुपवसेदेतत्सांतपनम्


गोमूत्रं
गोमयं
क्षीरं
दधि
सर्पिः
कुशोदकान्य
बहुवचनं
कुशानेकत्वज्ञापनाय;

एकविंशतिदिवसम्;
एकं
दिवसं;
सांतपनकृच्छ्रं
कृच्छ्रः


गोमूत्रादिभिः
प्रत्यहमभ्यस्तैर्महासांतपनम्


प्रत्यहाभ्य


त्र्यहाभ्यस्तैश्चातिसांतपनम्
॥२१॥
पिण्याकाचामतक्राम्बुसक्तूनामुपवासान्तरितोऽभ्यवहारस्तुला-
पुरुषः


पिण्याकाचम
तक्रोदकसक्तू
सक्तूनुपवा


कुशपलाशोडुम्बरपद्मशङ्खपुष्पीवटब्राह्मसुवर्चलापत्रैः
क्वथितस्याम्भसः
प्रत्यहं
पानेन
पर्णकृच्छ्रः


शोदुम्बर
शौदुम्बर
शौडुम्बर
ब्रह्मीसुवर्च
सुवर्च्चलानां
पत्रैः;
क्वाथित
प्रत्येकं;
पाने


कृच्छ्राण्येतानि
सर्वाणि
कुर्वीत
कृतवापनः

नित्यं
त्रिषवणस्नायी
चाधःशायी
जितेन्द्रियः


कृतपावनः
स्नायी
अधः


स्त्रीशूद्रपतितानां

वर्जयेदभिभाषणम्

पवित्राणि
जपेन्नित्यं
जुहुयाच्चापि
शक्तितः


वर्जयेच्चाभिभाषणं;
वर्जयेच्चातिभाषणं
जपन्नितयं
जुहुयाच्चैव
इति
श्रीविष्णुस्मृतौ
षट्चत्वारिंशोऽध्यायः;
शास्त्रे
षट्चत्वारिंशोऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
कृच्छ्रप्रकरणं
षट्चत्वारिंशम्

४७
अथ
चान्द्रायणम्



ग्रासानास्याविकारेणाश्नीयात्


आस्याविकारम्;
अविकारान्;

तांश्च
चन्द्रकलाभिवृद्धौ
क्रमेण
वर्धयेत्
तद्धानौ

ह्रासयेदमा
वास्यायां
नाश्नीयादेष
चान्द्रायणो
यवमध्यः


तांश्चन्द्र
तान्चन्द्रकलावृद्धौ;
क्रमेण;
वर्धयेद्धानौ;
वर्धयेत्
हानौ;
च;
वास्यायां


पिपीलिकमध्यो
वा


पिपीलकामध्यो;
पितीलिकमध्यो;
वा

यस्यामावास्या
मध्ये
भवति

पिपीलिकमध्यः


यस्याममावास्यां;
मध्या;
पिपीलकामध्यः

यस्य
पौर्णमासी

यवमध्यः



अष्टौ
ग्रासान्
प्रतिदिवसं
मासमश्नीयात्स
यतिचान्द्रायणः


प्रतिदिनं;
यतिर्दिनं;
मासं;
चन्द्रायणः

सायं
चत्वारः
प्रातश्चत्वारो
ग्रासान्स
शिशुचान्द्रायणः


सायं
प्रातश्चतुरश्चतुरः

शिशु
चतुरश्चतुरो
ग्रासान्समश्नीयात्स
शिशु

यथा
कथंचित्
षष्ट्यूनां
त्रिशतीं
मासेनाश्नीयात्स
सामान्य-चान्द्रायणः


यथा
कथंचित्पिण्डानां
तिस्रोऽशीतिर्य
वा
अश्नीयात्स
सामान्य
षष्ट्योनां;
षट्कोनां;


व्रतमेतत्पुरा
भूमौ
कृत्वा
सप्तर्षयोऽमलाः

प्राप्तवन्तः
परं
स्थानं
ब्रह्मा
रुद्रस्तथैव



भूमि;
भूमिं;
भूम
सप्तर्षयो
वरं
भूमौ
भूमि
भूमी.
इति
श्रीविष्णुस्मृतौ
सप्तचत्वारिंशोऽध्यायः;
शास्त्रे
सप्तचत्वारिंशोऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
चान्द्रायणप्रकरणं
सप्तचत्वारिंशम्

४८
अथ
कर्मभिरात्मकृतैर्गुरुमात्मानं
मन्येतात्मार्थे
प्रसृतियावकं

श्रपयेत्


मन्येतात्माने;
मन्यतात्मार्थे;
तात्मार्थं;
श्रयेत्


ततोऽौ
जुहुयात्
॥२॥

ततो
बलिकर्म



चात्र
बलिकर्म

अशृतं
श्रप्यमाणं
शृतं
चाभिमन्त्रयेत्


अश्रितं;
अमृतं;
श्रितं;
चाधिमन्त्रयेत्

श्रप्यमाणे
रक्षां
कुर्यात्
॥५॥
ब्रह्मा
देवानां
पदवीः
कवीनामिति
दर्भान्निबाति


पदवी;
पदविः;
ऋषिर्विप्राणां
महिषो
मृगाणाम्

श्येनो
गृध्राणां
स्वधितिर्वनानां
सोमः
पवित्रमत्येति
रेभन्

महिषो
मृगाणां
श्येनो
गृध्राणां
दर्भान्बाति

शृतं

लघ्वश्नीयात्पात्रे
निषिच्य


शृतं

तमश्नीयात्;
सृतं
समाश्नीयात्

ये
देवा
मनुजाता
मनोयुजः
सुदक्षा
दक्षपितरस्ते
नः
पान्तु
ते
नोऽवन्तु
तेभ्यो
नमस्तेभ्यः
स्वाहेत्यात्मनि
जुहुयात्


मनोजाता;
मनोजुषः;

अथाचान्तो
नाभिमालभेत


आलभेत्;

स्नाताः
पीता
भवत
यूयमापो
अस्माकमुदरे
यवाः
ता
अस्मभ्यमनमीवा
अयक्ष्मा
अनागसः
सन्तु
देवीरमृता

ऋतावृध
इति


श्वात्री
पीता;
प्रीता;
भवन्तो;
ता
अम्ममनमी
वा
अपक्ष्या
अनागसा
सन्तु;
अस्मभ्यमस्मानागसः;
अमृताँ


त्रिरात्रं
मेधार्थी


मेधावी


षड्रात्रं
पापकृत्
॥१२॥
सप्तरात्रं
पीत्वा
महापातकानामन्यतमं
पुनाति


महापातकिनाम्;
अन्यतमः


द्वादशरात्रेण
पूर्वपुरुषकृतमपि
पापं
निर्णुदति


पूर्वपुरुषमपि;
कृतपापं;
निर्दहति;
निर्हरति;
निर्हन्ति


मासं
पीत्वा
सर्वपापानि
॥१५॥
गोनिर्हारनिर्मुक्तानां
यवानामेकविंशतिरात्रं



गोनिर्हारमुक्तानां;

गोनिहारमुक्तानां


यवोऽसि
धान्यराजोऽसि
वारुणो
मधुसंयुतः

निर्णोदः
सर्वपापानां
पवित्रमृषिभिः
स्तुतः


धन्य
वरुणो
ऋषिभिः
स्मृतं;
ऋषिभिर्धृतं


घृतं
यवा
मधु
यवा
आपो
वा
अमृतं
यवाः

सर्वं
पुनीत
मे
पापं
यन्मे
किंचन
दुष्कृतम्


घृतमेव
मधु
सर्वे;


वाचा
कृतं
कर्मकृतं
दुःस्वप्नं
दुर्विचिन्तितम्

अलक्ष्मीं
कालकर्णीं

नाशयध्वं
यवा
मम


मनसा
दुर्वि
मनसा

विचि
कालकालीं


श्वसूकरावलीढं

उच्छिष्टोपहतं

यत्

मातापित्रोरशुश्रूषां
पुनीध्वं

यवा
मम


श्वशूकरा
तत्पुनीध्वं
यवा


गणान्नं
गणिकान्नं

शूद्रान्नं
श्राद्धसूतकम्

चौरस्यान्नं
नवश्राद्धं
पुनीध्वं

यवा
मम




बालवृत्तमधर्मं

राजद्वारकृतं

यत्

सुवर्णस्तेयमव्रात्यमयाज्यस्य

याजनम्

ब्राह्मणानां
परीवादं
पुनीध्वं

यवा
मम


कालवृत्तम्;
बालधूर्तम्;
अधर्म्यं
सुवर्णस्तैन्यम्
इति
श्रीविष्णुस्मृतावष्टचत्वारिंशोऽध्यायः;
शास्त्रे
अष्टचत्वारिंशो
ऽध्याय;
यवप्रकर



इति
वैष्णवे
धर्मशास्त्रे
यावकप्रकरणमष्टचत्वारिंशम्

४९
मार्गशीर्षशुक्लैकादश्यामुपोषितो
द्वादश्यां
भगवन्तं
वासुदेवम्
अभ्यर्चयेत्


मार्गशीर्षे;
मार्गशीर्षे
तु
शुक्लायामेकादश्याम्;
द्वादश्यां;
द्वादश्यां
च;
श्रीवासुदेवम्;
वासुदेवम्
भगवन्तम्;
समर्चयेत्;
अर्चयेत्

अनुलेपनपुष्पधूपदीपनैवेद्यैर्वह्निब्राह्मणतर्पणैश्च


अनुलेपन
धूप;
सुपुष्प
दीपधूप
धूपाद्यनुलेप
नैवेद्यब्राह्मण
वह्नि


व्रतमेतत्संवत्सरं
कृत्वा
पापेभ्यः
पूतो
भवति


संवत्सरं
संपूर्णं
पूर्णं


यावज्जीवं
कृत्वा
श्वेतद्वीपमवाप्नोति


द्वीपमा
प्नोति;
द्वीपमेवाप्नोति

उभयपक्षद्वादशीष्वेवं
संवत्सरेण
स्वर्गलोकमवाप्नोति


उभयद्वादशीष्वेकं;
उभयपक्षे
द्वादशीत्येवं;
उभयतो
द्वादशीत्येवं;
संवत्सरेण;
संवत्सरं;
स्वर्गं
लोकम्;
लोकमाप्नोति;

प्राप्नोति

यावज्जीवं

विष्णुलोकम्


च;
कृत्वा
च;
विष्णोर्लोकमाप्नोति

एवमेव
पञ्चदशीष्वपि


एव

ब्रह्मभूतममावास्यां
पौर्णमास्यां
तथैव


योगभूतं
परिचरन्केशवं
महदाप्नुयात्


ब्रह्मभूयम
पौर्णमासीं
क्लेशं

महदाप्नुयात्

दृश्येते
सहितौ
यस्यां
दिवि
चन्द्रबृहस्पती

पौर्णमासी
तु
महती
प्रोक्ता
सांवत्सरैस्तु
सा


दृश्यते;
दृश्येत

संवत्सरे
तु;
संवत्सरेण
सा

तस्यां
दानोपवासाद्यमक्षयं
परिकीर्तितम्

तथैव
द्वादशी
शुक्ला
या
स्याच्छ्रवणसंयुता


तासां;
दानोपवासायम्
अक्षय्यं;
अक्षतं
यान्या
श्रवण
इति
श्रीविष्णुस्मृतौ
एकोनपञ्चाशत्तमोऽध्यायः;
शास्त्रे
एकोनपञ्चा
शत्तमोऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
व्रतप्रकरणमेकोनपञ्चाशम्

५०
वने
पर्णकुटिं
कृत्वा
वसेत्


कुटीं

त्रिषवणं
स्नायात्


त्रिषवणं


स्वकर्माचक्षाणो
ग्रामे
भैक्षमाचरेत्


स्वकर्म
चाचक्षाणो;
ग्रामे
ग्रामे;
भैक्ष्यम्

तृणशायी

स्यात्




एतन्महाव्रतम्



ब्राह्मणं
हत्वा
द्वादशसंवत्सरान्कुर्यात्


हृत्वा;
संवत्सरं;
कुर्यात्

यागस्थं
क्षत्रियं
वा
वैश्यं
वा


वा;
वा
वैश्यं;
वा

गुर्विणीं
रजस्वलां


रजस्वलां
चात्रि
रजस्वलां
वा

अत्रिगोत्रां
नारीं
वा


नारीं;
वा

नारीं;
वा

मित्रं
वा
तपस्विनं
वा


तपस्विनं
वा


नृपतिवधे
महाव्रतमेतद्
द्विगुणं
कुर्यात्


व्रतमेव;
कार्यं


पादोनं
क्षत्रियवधे




अर्धं
वैश्यवधे




तदर्धं
शूद्रवधे




सर्वेषु

शवशिरोध्वजी
स्यात्


च;
स्यात्
सर्वेषु
जीवेषु
क्षमी
स्यात्


मासमेकं
कृतवापनो
गवामनुगमनं
कुर्यात्


कृतपावनो;
वपनो


तास्वासीनास्वासीनः


तासु;
आसीत


उत्थितासु
स्थितश्च
स्यात्


स्थितासु;
उत्थितासूत्थितश्च;
स्थितः
स्यात्


सन्नाश्चोद्धरेत्


अवसन्नाञ्चोधरेत्;
सन्नां
चोद्धरेत्;
सद्वा
चोद्धरेत्


भयेभ्यश्च
रक्षेत्
॥२०॥
तासां
शीतादित्राणमकृत्वा
नात्मनः
कुर्यात्
॥२१॥
गोमूत्रेण

स्नायात्





गोरसैश्च
वर्तेत


वर्तते


एतद्गोव्रतं
गोवधे
कुर्यात्
॥२४॥
गजं
हत्वा
पञ्च
नीलान्वृषान्दद्यात्


नीलवृषान्;
नीलवृषभान्;
वृषभान्


तुरगं
वासः


तुरंगं;
उरगं;
तुरङ्गं
हत्वा
वासः


एकहायनमनाहं
खरवधे




मेषाजवधे



मेखाज
वधे
सुवर्णकृष्णलं



सुवर्णकृष्णलमुष्ट्रवधे


तिलम्
सुवर्णकृष्णलम्;



श्वानं
हत्वा
त्रिरात्रमुपवसेत्




हत्वा
मूषकमार्जारनकुलमण्डूकडुण्डुभाजगराणामन्यतममुपोषितः
कृसरं
ब्राह्मणं
भोजयित्वा
लोहदण्डं
दक्षिणायै
दद्यात्


मूषक
मण्डूक
उपोषितः;
कृसरान्नं;
कृसरान्;
ब्राह्मणं;
दण्डं
च;
दक्षिणां;


गोधोलूककाकचाषवधे
त्रिरात्रमुपवसेत्


चाषकाक
चास्ववधे;
झषवधे
झषः
मत्स्यः
त्रिरात्रोपोषितो
निवसेत्;
चाष


हंसबकबलाकामद्गु
चामरश्येनभासचक्रवाकशाखामृगाणामन्यतमं
हत्वा
ब्राह्मणाय
गां
दद्यात्


बलाकाबक
बक
बलाकम
मद्गु
वानर
मद्गु
वामर
शाखामृग
वानर
चामर


चामर


सर्पं
हत्वाभ्रीं
कार्ष्णायसीं


सर्पां;
सर्वं;
हत्वाभ्री;
हत्वान्त्रां;
यसीं
दद्यात्


षण्ढं
हत्वा
पलालभारकम्


षण्डं;
शठं;
खड्गं;
पलल
भारस्कं


वराहं
घृतकुम्भम्


वराहं
हत्वा


तित्तिरिं
तिलद्रोणम्


तित्तिरं


शुकं
द्विहायनं
वत्सम्


द्विहायनवत्सं


क्रौञ्चं
त्रिहायणम्


त्रिहायनं


क्रव्यादमृगवधे
पयस्विनीं
दद्यात्


पयस्विनीं
गां


अक्रव्यादमृगवधे
वत्सतरीम्


मृग


अनुक्तमृगवधे
त्रिरात्रं
पयसा
वर्तेत


वधे
त्रिरात्रमुपवसेत्


पक्षिवधे
नक्ताशी
स्यात्
॥४३॥
रूप्यमाषकं
वा
दद्यात्


रूप्यमाषं


हत्वा
जलचरमुपवसेत्



जलजमुपवसेत्;
जलचरं
जलजं
पक्षि.


अस्थन्वतां
तु
सत्त्वानां
सहस्रस्य
प्रमापणे

पूर्णे
चानस्यनस्ां
तु
शूद्रहत्याव्रतं
चरेत्


अस्थिवतां;
अस्थ्यन्वितां;
अस्थिमताञ्च;
तु
चानस्यस्ां;
चैवाप्यनस्ां
शूद्रं
हत्वा
व्रतं
चरेत्


किंचिदेव
तु
विप्राय
दद्यादस्थिमतां
वधे

अनस्थ्नां
तु
वधे
कुर्यात्प्राणायामं
विशोधनम्



अस्थिवतां
अनस्ां
चैव
हिंसायां
प्राणायामेन
शुध्यति


फलदानां
तु
वृक्षाणां
छेदने
जप्यमृक्शतम्

गुल्मवल्लीलतानां

पुष्पितानां

वीरुधाम्


फलादानां
ऋक्छतं


अन्नाद्यजानां
सत्त्वानां
रसजानां

सर्वशः

फलपुष्पोद्भवानां

घृतप्राशो
विशोधनम्


अन्नजानाञ्च
सत्त्वानां
रजसानां


कृष्टजानामोषधीनां
जातानां

स्वयं
वने

वृथालम्भेऽनुगच्छेद्गां
दिनमेकं
पयोव्रतः


कृष्ण
औषधीनां
विनास्तम्भे;
वृथारंभे;
लम्भे
तु
गच्छेद्गां
इति
श्रीविष्णुस्मृतौ
पञ्चाशत्तमोऽध्यायः;
शास्त्रे
पञ्चाशत्तमोऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
प्रायश्चित्तप्रकरणं
पञ्चाशम्

५१
सुरापः
सर्वकामवर्जितः
कणान्वर्षमश्नीयात्


सर्व
सर्वकर्मवर्जितः

मलानां
मद्यानां
चान्यतमस्य
प्राशने
चान्द्रायणं
कुर्यात्


पलानां
मद्यानां

लशुनपलाण्डुगृञ्जनकतद्गन्धिविराहग्रामकुक्कुटवानरगोमांसभक्षणे



विराह
लसुन
गृञ्जनैतद्गन्धि
गृञ्जनकृतद्गन्धि
गृञ्जनकखद्गन्धि
गृञ्जनपिच्छगन्धि
ग्राम्य
कुक्कुट
कुक्कुटनर
वानर
भक्षणेषु;
गृञ्जनकतद्गन्धि
गृञ्जनक.
गृञ्जन
कतद्गन्धि.
कतद्

एतद्

पिच्छ.

सर्वेष्वेतेषु
द्विजानां
प्रायश्चित्तान्ते
भूयः
संस्कारं
कुर्यात्


सर्वेष्वेतेषु;
सर्वेष्वेतेषु
द्विजानां;
द्विजातीनां;
पुनःसंस्कारं

वपनमेखलादण्डभैक्षचर्याव्रतानि
पुनःसंस्कारकर्मणि

वर्जनीयानि


वसन
वपनाजिनमेख
भैक्ष्य

शशकशल्यकगोधासेधाखड्गकूर्मवर्जं
पञ्चनखमांसाशने
सप्तरात्रम्
उपवसेत्


शल्लकगोधा
सेधा;
वर्ज;
सेधा
श्वाविट्
गोधा.
सेधा

गणगणिकास्तेनगायनान्नानि
भुक्त्वा
सप्तरात्रं
पयसा
वर्तेत


गणकगणिका
गणगणक
गणगणि
स्तेन
गायनकान्नानि;
भुक्ता;
भुक्त

तक्ष्णश्चान्नं
चर्मकर्तुश्च


अक्ष्णोन्नं;
तक्षणश्चान्नं;
तक्षकान्नं;
दोषकर्त्तुश्च
दोष
तक्षन्

वार्धुषिककदर्यदीक्षितबद्धनिगडाभिशस्तषण्ढानां



बन्धनिकाभिशस्त
निगलाभि
शस्ता
शंठानां;
षण्डानां;
तण्डानां;
षण्डानाञ्च;


पुंश्चलीदाम्भिकचिकित्सकलुब्धकक्रूरोग्रोच्छिष्टभोजिनां



क्रूरात्रोच्छिष्ट
क्रूरोच्छिष्ट
वा


अवीरस्त्रीसुवर्णकारसपपतितानां



अवीरास्त्री
स्वर्ण
कार
साप


पिशुनानृतवादिक्रतुधर्मसोमविक्रयिणां



वादिक्षतधर्मात्मरसविक्रयिणां
च;
सोमविक्रयितन्तुवायकृतानां



शैलूषतन्तुवायकृतरजकानां






कर्मारनृशंसनिषादरङ्गावतारिवैणशस्त्रविक्रयिणां



कंदार
कर्मकार
नृशंस
नृशंसि
वेण
वैण
वैन्य;
शास्त्रविक्रयिकानां


श्वजीविशौण्डिकतैलिकचैलनिर्णेजकानां



तैलिक
चैल
चेल
च;


मत्तक्रुद्धातुराणां



भ्रूणावेक्षितं


रजस्वलासहोपपतिवेश्मनां





भ्रूणावेक्षितमुदक्यासंस्पृष्टं
पतत्रिणावलीढं
शुना
स्पृष्टं

गवाघ्रातं


भ्रूावे
दक्यासृष्टं;
पत्रिणा
पतत्रि
संस्पृष्टं
शुना
संस्पृष्टं
गवाघ्रातं



कामतः
पदा
स्पृष्टमवक्षुतं



कामतो
यदा;
पादा;
पादस्पृष्टमवक्षतं;



अनर्चितं
वृथा
मांसं



नार्च्चितं


पाठीनरोहितराजीवसिंहतुण्डशल्कवर्जं
सर्वमत्स्यमांसाशने

त्रिरात्रमुपवसेत्


रोहितञ्च
राजिलसिंहतुण्डं

सशल्कवर्जं;
तुण्डसशल्कवर्जं;
शकुलवर्जं;


सर्वजलजमांसाशने



जलमांसा
मांसासनेषु




अपः
सुराभाजनस्थाः
पीत्वा
सप्तरात्रं
शङ्खपुष्पीशृतं
पयः

पिबेत्


आपः;
सुराभाण्डस्थाः;
रात्रं;
श्रुतं;
श्रितं


मद्यभाण्डस्थाः
पञ्चरात्रम्


मद्यभाण्डस्थं
तोयं
पीत्वा
सप्तरात्रं
शङ्खपुष्पीशृतं
पयः
पिबेत्
स्थाश्च


सोमपः
सुरापस्याघ्राय
गन्धमुदकमस्त्रिरघमर्षणं
जप्त्वा
घृतप्राशनमाचरेत्


स्याघ्रायास्य;
कमस्त्रि
जप्ता;
घृतप्राशनो
भवेत्


खरोष्ट्रकाकमांसाशने
चान्द्रायणं
कुर्यात्


खरोष्ट्रकमांसाशने;
काकश्वहंसाशने


प्राश्याज्ञातं
सूनास्थं
शुष्कमांसं



सूनस्थ;
सूनस्थं;



क्रव्यादमृगपक्षिमांसाशने
तप्तकृच्छ्रम्




कलविङ्कप्लवहंसचक्रवाह्वसारसरज्जुवालदात्यूहशुकसारिकाबकबलाका
काकोलखञ्जरीटाशने
त्रिरात्रमुपवसेत्


प्लव
हंस
रज्जुवाल
चक्रवाक
सारस
दात्यूह
रज्जुदाल
राज्जुदालक
शारिका
वक
बक
बलाकाबक
बलाक
कोकिल
काकोल
काकोल
कोकिल
कोकिल
काकोल.


एकशफोभयदन्ताशने



भयतोदन्ताशने


तित्तिरिकपिञ्जललावकवर्तिकामयूरवर्जं
सर्वपक्षिमांसाशने
त्वहो
रात्रम्


तित्तिरिका
तित्तिर
लाविक
वर्तिमयूर
चाहोरात्रं


कीटाशने
दिनमेकं
ब्रह्मसुवर्चलां
पिबेत्


ब्राह्मीं
सुव
सुवर्चतां


सूनामांसाशने



शुनां
मांसाशने

शुनो
पृष्ठमांसाशने;
च;


छत्राककवकाशने
सांतपनम्


छत्राकाकव
छत्राकवकाशने;
कथकाशने;
करकाशने


यवगोधूमजं

पयोविकारं
स्नेहाक्तं
शुष्कखाण्डवं


वर्जयित्वा
यत्पर्युषितं
तत्प्राश्योपवसेत्


धूमवर्जं;
गोधूमपयो
स्नेहाक्तं
च;
शुक्तखाण्डवं;
शुक्तं
खाण्डवं;
चुक्तुषाडवं
चुक्रु
वुक्कषाडव;
यत्
तत्;
यत्;
तं
पर्युषितं;
यवगोधूमजं
शुष्कखाण्डवं
शुक्त


व्रश्चनामेध्यप्रभवांल्लोहितान्वृक्षनिर्यासान्


जनामेध्य
त्रसनामेध्य
प्रभवां

लोहि
लोहितांश्च
वृक्ष


शेलुं

वृथाकृसरसंयावपायसापूपशष्कुलीश्च
देवान्नानि

हवींषि



शालूकवृथा
सेलुं
शेषं
तैलं;
कृसरं

यवपायसा
शष्कुलीदेवान्नानि;
शेलुं

शष्कुलीश्च;
शेलु
वृथाकृसर


गोऽजामहिषीवर्जं
सर्वपयांसि



सकृत्पाने;
गोऽजा
विमहि
महिषीदुग्धवर्जं;
वर्ज्यं
सर्वाणि
पयांसि
प्राश्योपवसेत्


अनिर्दशाहं
तान्यपि


अनिर्दशाहानि;
अनिर्दशा
हैतान्यपि



स्यन्दिनीसन्धिनीविवत्साक्षीरं



स्यंदनी
संधिनीयमसूस्यन्दिनीविवत्सा


अमेध्यभुजश्च


अमेध्यभोजनं



दधिवर्जं
केवलानि
सर्वशुक्तानि


केवलं;
केवलानि

शुक्तानि


ब्रह्मचार्यामश्राद्धाशने
त्रिरात्रमुपवसेत्


ब्रह्मचर्याश्रमी
श्राद्ध
भोजने
ब्रह्मचार्याश्रमी
ब्रह्मचर्य
आश्रमिन्.


दिनमेकं
चोदके
वसेत्




मधुमांसाशने
प्राजापत्यम्
॥४५॥
बिडालकाकनकुलाखूच्छिष्टभोजने
ब्रह्मसुवर्चलां
पिबेत्


विडाल
भक्षणे;
ब्राह्मीं
सुवर्जलां


श्वोच्छिष्टाशने
दिनमेकमुपोषितः
पञ्चगव्यं
पिबेत्


गोरुच्छिष्टाशने;
स्वोच्छिष्टाशने


पञ्चनखविण्मूत्राशने
सप्तरात्रम्


सप्तरात्रं

शने


आमश्राद्धाशने
त्रिरात्रं
पयसा
वर्तेत


श्राद्धासने;
द्धाशने
त्रिरात्राशने;
ब्राह्मणः


ब्राह्मणः
शूद्रोच्छिष्टाशने
वमनं
कृत्वा
सप्तरात्रम्


ष्छिष्ट
भोजने;
च्छिष्टाशी;
वमनं
कृत्वा;
पञ्चगव्यं
पिबेत्;
त्रिरात्रमुपवसेत्

दिनमेकं
चोदके
वसेत्

मधुमांसाशने
प्राजापत्यं
सप्तरात्रम्




वैश्योच्छिष्टाशने
पञ्चरात्रम्


च्छिष्ट
भोजने


राजन्योच्छिष्टाशने
त्रिरात्रम्


च्छिष्टभोजने


ब्राह्मणोच्छिष्टाशने
त्वेकाहम्


शने
एकाहं


राजन्यः
शूद्रोच्छिष्टाशने
पञ्चरात्रम्


च्छिष्टाशी


वैश्योच्छिष्टाशने
त्रिरात्रम्


च्छिष्टाशी


वैश्यः
शूद्रोच्छिष्टाशने



च्छिष्टाशी;
च;
शूद्रोच्छिष्टाशने
मासं
पक्षमेकं
तथा
विशः

क्षत्रियस्य
तु
सप्ताहं
ब्रह्मणस्य
तथा
दिवम्

आमश्राद्धाशने
विद्वान्मासमेकं
व्रतं
चरेत्



चण्डालान्नं
भुक्त्वा
त्रिरात्रमुपवसेत्


चाण्डाल
लान्न;
लान्नभोक्ता;
भुक्ता


सिद्धं
भुक्त्वा
पराकम्


सिद्धान्नं;
भुक्ता;
भुक्त;
पराकः;


असंस्कृतान्पशून्मन्त्रैर्नाद्याद्विप्रः
कथंचन

मन्त्रैस्तु
संस्कृतानद्याच्छाश्वतं
विधिमास्थितः




यावन्ति
पशुरोमाणि
तावत्कृत्वेह
मारणम्

वृथा
पशुः
प्राप्नोति
प्रेत्य
चेह

दुष्कृतिः



कृत्वेव

प्रेत्य
जन्मनि
जन्मनि;
नेह
च;
दुष्कृतं;
दुःकृतं;
निष्कृतिं;
दुष्कृति
दुष्कृत
निष्कृति
प्राप्नोति.
दुष्कृतिः
पशुः.
दुराचारः


यज्ञार्थं
पशवः
सृष्टाः
स्वयमेव
स्वयंभुवा

यज्ञोऽस्य
भूत्यै
सर्वस्य
तस्माद्यज्ञे
वधोऽवधः


यज्ञो
हि
पशोर्वधः



तादृशं
भवत्येनो
मृगहन्तुर्धनार्थिनः

यादृशं
भवति
प्रेत्य
वृथा
मांसानि
खादतः


एनोर्मृग
मृगं
हन्तु
वृषा;
वृथा
हन्तुर्विखादतः


ओषध्यः
पशवो
वृक्षास्तिर्यञ्चः
पक्षिणस्तथा

यज्ञार्थं
निधनं
प्राप्ताः
प्राप्नुवन्त्युच्छ्रितीः
पुनः


औषधयः;
वृक्षस्ति
वृक्षाः
स्त्रियश्च
पक्षि
पशवस्तथा
प्राप्ता
आप्नुव
उच्छ्रितं;
उत्थितीः;
उच्छ्रतीः
पराः


मधुपर्के

यज्ञे

पितृदैवतकर्मणि

अत्रैव
पशवो
हिंस्या
नान्यत्रेति
कथंचन



सोमे

हिंस्यान्;
हिंसान्
नान्यत्र
मनुरब्रवीत्;
नान्यत्रेत्यब्रवीन्मनुः


एष्वर्थेषु
पशून्हिंसन्वेदतत्त्वार्थविद्
द्विजः

आत्मानं

पशूंश्चैव
गमयत्युत्तमां
गतिम्


यज्ञार्थेषु;
पशुं


गृहे
गुरावरण्ये
वा
निवसन्नात्मवान्
द्विजः

नावेदविहितां
हिंसामापद्यपि
समाचरेत्



आत्मना


या
वेदविहिता
हिंसा
नियतास्मिंश्चराचरे

अहिंसामेव
तां
विद्याद्वेदाद्धर्मो
हि
निर्बभौ



नियाता


योऽहिंसकानि
भूतानि
हिनस्त्यात्मसुखेच्छया


जीवंश्च
मृतश्चैव

क्वचित्सुखमेधते


जीवश्च
सुखमश्नुते


यो
बन्धनपरिक्लेशं
प्राणिनां

चिकीर्षति


सर्वस्य
हितं
प्रेप्सुः
सुखमत्यन्तमश्नुते


बन्धनवधक्लेशान्
हितप्रेप्सुः;


यद्ध्यायति
यत्कुरुते
मतिं

बाति
यत्र


तदेवाप्नोत्ययेन
यो
हिनस्ति

कंचन


यद्यापयेत्कुरुते;
यद्ध्यायते
रतिं
तदवाप्नो
वाप्नोति
येन
किंचन;
मतिं
रति
धृति


नाकृत्वा
प्राणिनां
हिंसां
मांसमुत्पद्यते
क्वचित्



प्राणिवधः
स्वर्ग्यस्तस्मान्मांसं
विवर्जयेत्


स्वर्गस्त
मांसं

वर्जयेत्


समुत्पत्तिं

मांसस्य
वधबन्धौ

देहिनाम्

प्रसमीक्ष्य
निवर्तेत
सर्वमांसस्य
भक्षणात्


बन्धे
मांसं




भक्षयति
यो
मांसं
विधिं
हित्वा
पिशाचवत्


लोके
प्रियतां
याति
व्याधिभिश्च

पीड्यते


व्याधिभिर्न

पीड्यते


अनुमन्ता
विशसिता
निहन्ता
क्रयविक्रयी

संस्कर्ता
चोपहर्ता

खादकश्चेति
घातकाः


विश्वसिता
चोपहंता


स्वमांसं
परमांसेन
यो
वर्धयितुमिच्छति

अनभ्यर्च्य
पितॄन्देवान्न
ततोऽन्योऽस्त्यपुण्यकृत्


देवांस्ततोऽन्यो
नास्त्यपुण्य
देवान्न
ततो
नास्त्यपुण्य


वर्षे
वर्षेऽश्वमेधेन
यो
यजेत
शतं
समाः

मांसानि


खादेद्यस्तयोः
पुण्यफलं
समम्





यस्तस्य
पुण्य


फलमूलाशनैर्मेध्यैर्मुन्यन्नानां

भोजनैः


तत्फलमवाप्नोति
यन्मांसपरिवर्जनात्


शनैर्दिव्यैर्

तावत्फलमाप्नोति
यावन्मांसविवर्जजात्;
यावन्मांसं
विवर्जजेत्;
परिवर्जजेत्


मां

भक्षयितामुत्र
यस्य
मांसमिहाद्म्यहम्

एतन्मांसस्य
मांसत्वं
प्रवदन्ति
मनीषिणः


इति
श्रीविष्णुस्मृतावेकपञ्चाशत्तमोऽध्यायः;
शास्त्रे
एकपञ्चाशत्तमो
ऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
प्रायश्चित्तप्रकरणमेकपञ्चाशम्

५२
सुवर्णस्तेयकृद्राज्ञः
स्वकर्माचक्षाणो
मुसलमर्पयेत्


राज्ञे
कर्मा
मुषल
मुशल
मुसुल

वधात्त्यागाद्वा
पूतो
भवति


त्यागाद्यद्वा;
प्रयतो
भवति

महाव्रतं
द्वादशाब्दानि
वा
कुर्यात्
॥३॥
निक्षेपापहारी



निक्षेपहारी

धान्यान्नधनापहारी
कृच्छ्रमब्दम्


धान्यधनापहारी
च;

मनुष्यस्त्रीक्षेत्रकूपवापीनामपहरणे
चान्द्रायणम्


स्त्रीपरस्त्रीक्षेत्र
स्त्रीपरक्षेत्र
कूपक्षेत्र
पहारे

द्रव्याणामल्पसाराणां
सांतपनम्



भक्ष्यभोज्ययानशय्यासनपुष्पमूलफलानां
पञ्चगव्यपानम्


भक्ष
पानशय्या
मूलपुष्प
फलानां
हरणे;
यान

तृणकाष्ठद्रुमशुष्कान्नगुडवस्त्रचर्मामिषाणां
त्रिरात्रमुपवसेत्



मणिमुक्ताप्रवालताम्ररजतायःकांस्यानां
द्वादशाहं
कणान्

अश्नीयात्


प्रवालानां;
रजताद्ययः
कांस्याद्यपहरणे
द्वादशाहं


कार्पासकीटजोर्णाद्यपहरणे
त्रिरात्रं
पयसा
वर्तेत


कर्पास


द्विशफैकशफापहरणे
त्रिरात्रमुपवसेत्


शफहरणे;
द्विरात्र


पक्षिगन्धौषधिरज्जुवैदलानामपहरणे
दिनमुपवसेत्


विदलानामपहारे


दत्त्वैवापहृतं
द्रव्यं
धनिकस्याभ्युपायतः

प्रायश्चित्तं
ततः
कुर्यात्कल्मषस्यापनुत्तये


स्वामिने
व्रतमाचरेत्;
कस्यात्युपायतः;
कस्याप्युपायतः;
भ्यु
त्यु


यद्यत्परेभ्यस्त्वादद्यात्पुरुषस्तु
निरङ्कु
शः

तेन
तेनैव
हीनः
स्याद्यत्र
यत्राभिजायते


परेभ्य
आदद्यात्
तेन
तेन
विहीनः;
तेन
तेनाथ
हीनः


जीवितं
धर्मकामौ

धने
यस्मात्प्रतिष्ठितौ

तस्मात्सर्वप्रयेन
धनहिंसां
विवर्जयेत्


प्रतिष्ठितं


प्राणिहिंसापरो
यस्तु
धनहिंसापरस्तथा

महद्दुःखमवाप्नोति
धनहिंसापरस्तयोः


धनहिंसापरस्तु
यः
महादुःखम्
इति
श्रीविष्णुस्मृतौ
द्विपञ्चाशत्तमोऽध्यायः;
शास्त्रे
द्विपञ्चाशत्तमो
ऽध्यायः;

द्वापञ्चाशं



इति
वैष्णवे
धर्मशास्त्रे
प्रायश्चित्तप्रकरणं
द्विपञ्चाशम्

५३
अथागम्यागमने
महाव्रतविधानेनाब्दं
चीरवासा
वने
प्राजापत्यं
कुर्यात्


महाव्रतेनाब्दं;
कुर्यात्

परदारगमने





गोव्रतं
गोगमने




पुंस्ययोनावाकाशेऽप्सु
दिवा
गोयाने

सवासाः
स्नानमाचरेत्


तिर्यग्योना
पुंसि
वाकाशेषु
दिवा;
च;
सवासा;
सवासं

चण्डालीगमने
तत्साम्यमाप्नु
यात्


चाण्डाली
गमनेन;
म्यमवाप्नुयात्

अज्ञानतश्चान्द्रायणं
कुर्यात्


चान्द्रायणद्वयं
कुर्यात्

पशुवेश्यागमने
प्राजापत्यम्


गमने


सकृद्दुष्टा
स्त्री
यत्पुरुषस्य
परदारे
तद्ब्रतं
कुर्यात्


सकृद्दुष्टा
च;
परदारे
च;
परदारे
व्रतं
तत्कुर्यात्

यत्करोत्येकरात्रेण
वृषलीसेवनाद्
द्विजः

तद्भैक्षभुग्जपन्नित्यं
त्रिभिर्वर्षैर्व्यपोहति


सेवनं
तद्भैक्ष्य

भैक्ष्य
जपेन्नित्यं
व्यप
पोहति;
विशुध्यति
इति
श्रीविष्णुस्मृतौ
त्रिपञ्चाशत्तमोऽध्यायः;
शास्त्रे
त्रिपञ्चाशत्तमो
ऽध्यायः


इति
वैष्णवे
धर्मशास्त्रे
परदारप्रकरणं
त्रिपञ्चाशम्

५४
यः
पापात्मना
येन
सह
संयुज्यते

तस्यैव
प्रायश्चित्तं
कुर्यात्


यः
सह;
पापात्मा;
सह;
संसृज्येत;
तस्यैव
व्रतं
कुर्यात्;
पापात्मना
पापात्मना
इति
तृतीयान्तो
वा
पाठः.

मृतपञ्चनखात्कूपादत्यन्तोपहताद्वोदकं
पीत्वा
ब्राह्मणस्त्रिरात्रमुप-वसेत्


मृतं;
नखान्;
हताच्चोदकं;
हतमुदकं;
त्र्यहमुपवसेत्;

द्व्यहं
राजन्यः



एकाहं
वैश्यः



शूद्रो
नक्तम्



सर्वे
चान्ते
व्रतस्य
पञ्चगव्यं
पिबेयुः


सर्वे

व्रतस्यान्ते;
व्रतस्य.
पञ्चगव्यं
पिबेच्छूद्रो
ब्राह्मणस्तु
सुरां
पिबेत्

उभौ
तौ
नरकं
यातो
महारौरवसंज्ञितम्

यातौ

पर्वानारोग्यवर्जमृतावगच्छन्पीं
त्रिरात्रमुपवसेत्


पूर्वानारो
सर्वानारोग्य
सर्वाःनारोग्य
वर्ज्यम्

कूटसाक्षी
ब्रह्महत्याव्रतं
चरेत्
॥९॥
अनुदकमूत्रपुरीषकरणे
सचैलं
स्नानं
महाव्याहृतिभिर्होमं



अनूदक
मूत्र
सचैलस्नानं;
व्याहृतिहोमश्च;
व्याहृतिव्योमश्च;
च;


सूर्याभ्युदितनिर्मुक्तः
सचैलस्नातः
सावित्र्यष्टशतमावर्तयेत्


सूर्याभ्युदितो
निर्मुक्तः;
निर्मुक्तेः


श्वशृगालबिडालविराहखरवानरवायसपुंश्चलीभिर्दष्टः
स्रवन्तीमासाद्य
षोडश
प्राणायामान्कुर्यात्


श्व
सृगाल
बिडाल
लीभिर्दृष्टाः;
षोडश


वेदा्युत्सादी
त्रिषवणस्नाय्यधःशायी
संवत्सरं
सकृद्भैक्षेण

वर्तेत


्युत्सादितस्त्रि
सकृद्;
भैक्ष्येण;
भक्षणेन;
वर्तयेत्


समुत्कर्षानृते
गुरोश्चालीकनिर्बन्धे
तदाक्षारणे

मासं
पयसा

वर्तेत


समुत्कर्षेऽनृते
गुरोरलीक
निबन्धे;
तदाक्षेपणे;
तदाक्षेपे;
च;
वर्तते;
आक्षेपणे


नास्तिको
नास्तिकवृत्तिः
कृतः
कूटव्यवहारी
ब्राह्मणवृत्तिश्चैते
पञ्चसंवत्सरान्
भैक्षेण
वर्तेरन्


नास्तिके;
श्चैतत्;
संवत्सरं
पञ्च
भैक्ष्येण


परिवित्तिः
परिवेत्ता
यया

परिविद्यते
तद्दाता
याजकश्च
चान्द्रायणं
कुर्युः


परिवृत्तिः;
परिवेत्ता
च;
यथा
च;
या
च;
परिविद्यते
दाता;
याजकश्चान्द्रा
याचकश्चान्द्रा
कुर्यात्


प्राणिभूपुण्यसोमविक्रयी
तप्तकृच्छ्रं
कुर्यात्


प्राणीसाभू
पुण्यलोमविक्रयी;
कुर्यात्


आर्द्रौषधिपुष्पमूलचर्मवेणुविदलतुषकपालकेशभस्मास्थिगोरसपिण्याक
तिलतैलविक्रयी
प्राजापत्यम्


षधिगन्धपुष्पफलमूलचर्मवेत्रविदल
वैदल
भस्म


श्लेष्मजतुमधूच्छिष्टशङ्खशुक्तित्रपुसीसकृष्णलोहौडुम्बरखड्गपात्रविक्रयी
महासान्तपनम्


श्लैष्म
जतुक
त्रपु
लोहौदुम्बर
विक्रये;
विक्रयी
चान्द्रायणं
कुर्यात्;


रक्तवस्त्ररङ्गरगन्धगुडमधुरसोर्णाविक्रयी
त्रिरात्रमुपवसेत्
॥२०॥
मांसलवणलाक्षाक्षीरविक्रयी
चान्द्रायणं
कुर्यात्


विक्रये


तं

भूय
उपनयेत्


तं

भूयश्चोपनयेत्


उष्ट्रेण
खरेण
वा
गत्वा
नः
स्नात्वा
सुप्त्वा
भुक्त्वा
वा
प्राणायाम
त्रयं
कुर्यात्


उष्ट्रेणावरेण
वा;
भुक्त्वा
सुप्त्वा
वा;
भुक्ता;
भुक्त्वा;
भुक्त्वा
प्राणा
वा


जपित्वा
त्रीणि
सावित्र्याः
सहस्राणि
समाहितः

मासं
गोष्ठे
पयः
पीत्वा
मुच्यतेऽसत्प्रतिग्रहात्
॥२४॥
अयाज्ययाजनं
कृत्वा
परेषामन्त्यकर्म


अभिचारमहीनं

त्रिभिः
कृच्छ्रैर्व्यपोहति


त्रिभिर्वर्षैर्व्यपोहति


येषां
द्विजानां
सावित्री
नानूच्येत
यथाविधि

तांश्चारयित्वा
त्रीन्कृच्छ्रान्यथाविध्युपनाययेत्


विधिः
उपनापयेत्;
अपनाययेत्


प्रायश्चित्तं
चिकीर्षन्ति
विकर्मस्थास्तु
ये
द्विजाः

ब्राह्मण्याच्च
परित्यक्तास्तेषामप्येतदादिशेत्


विकर्मास्थास्तु;

स्थाश्च
ब्राह्मणा
च;
ब्रह्मणात्परि


यद्गर्हितेनार्जयन्ति
कर्मणा
ब्राह्मणा
धनम्

तस्योत्सर्गेण
शुध्यन्ति
जप्येन
तपसा
तथा
॥२८॥
वेदोदितानां
नित्यानां
कर्मणां
समतिक्रमे

स्नातकव्रतलोपे

प्रायश्चित्तमभोजनम्


कर्मणा;
कर्माणां


अवगूर्य
चरेत्कृच्छ्रमतिकृच्छ्रं
निपातने

कृच्छ्रातिकृच्छ्रं
कुर्वीत
विप्रस्योत्पाद्य
शोणितम्
॥३०॥
एनस्विभिरनिर्णिक्तैर्नार्थं
किंचित्समाचरेत्

कृतनिर्णेजनांश्चैतान्न
जुगुप्सेत
धर्मवित्


कंचित्;
किंचित्


बालांश्च
कृतांश्च
विशुद्धानपि
धर्मतः

शरणागतहन्तॄंश्च
स्त्रीहन्तॄंश्च

संवसेत्


संविशेत्


अशीतिर्यस्य
वर्षाणि
बालो
वाप्यूनषोडशः

प्रायश्चित्तार्धमर्हन्ति
स्त्रियो
रोगिण
एव



षोडश


अनुक्तनिष्कृतीनां
तु
पापानामपनुत्तये

शक्तिं
चावेक्ष्य
पापं

प्रायश्चित्तं
प्रकल्पयेत्


निःकृतीनां;
निश्रुतीनाञ्च
चावीक्ष्य
इति
श्रीविष्णुस्मृतौ
चतुष्पञ्चाशत्तमोऽध्यायः;
शास्त्रे
चतुष्पञ्चाशत्तमो
ऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
प्रकीर्णप्रायश्चित्तप्रकरणं
चतुष्पञ्चाशम्

५५
अथ
रहस्यप्रायश्चित्तानि
भवन्ति


अथ

रहस्य

स्रवन्तीमासाद्य
स्नातः
प्रत्यहं
षोडश
प्राणायामान्
कृत्वैककालं
हविष्याशी
मासेन
ब्रह्महा
पूतो
भवति


प्राणायाम;
प्राणायामां;
प्राणायामान्
सलक्षणान्
ककाल;
ब्राह्मणः
पूतो;
पूतो
ब्रह्महा
भवति

कर्मणोऽन्ते
पयस्विनीं
दद्यात्


पयस्विनीं
गां;

व्रतेनाघमर्षणेन
सुरापः
पूतो
भवति


मर्षणेन


गायत्रीदशसाहस्रजपेन
सुवर्णस्तेयकृत्


सहस्र
जपेन
च;
स्तेनकृत्

त्रिरात्रोपोषितः
पौरुषसूक्तस्य
जप्यहोमाभ्यां
गुरुतल्पगः


पुरुषसूक्तजपहोमाभ्यां;

यथाश्वमेधः
क्रतुराट्
सर्वपापापनोदनः

तथाघमर्षणं
सूक्तं
सर्वपापापनोदनम्


नोदकः
नोदकं;

प्राणायामं
द्विजः
कुर्यात्सर्वपापापनुत्तये

दह्यन्ते
सर्वपापानि
प्राणायामाद्
द्विजस्य
तु


वह्यन्ते
प्राणायमैर्द्विजस्य;
तु

सव्याहृतिं
सप्रणवां
गायत्रीं
शिरसा
सह

त्रिः
पठेदायतप्राणः
प्राणायामः

उच्यते


सव्याहृतीं
जपेद्

अकारं
चाप्युकारं

मकारं

प्रजापतिः

वेदत्रयान्निरवहद्भू
र्भुवः
स्वरितीति



अकारां
चाप्युकारां
निरावहतु;
निरदुहद्;
निर्दुदुहत्;
निरवहत्.


त्रिभ्य
एव
तु
वेदेभ्यः
पादं
पादमदूदुहत्

तदित्यृचोऽस्याः
सावित्र्याः
परमेष्ठी
प्रजापतिः


एव



एतदक्षरमेतां

जपन्
व्याहृतिपूर्विकाम्

संध्ययोरुभयोर्विप्रो
वेदपुण्येन
युज्यते


पूर्वकां
संध्ययोर्वेदविद्विप्रो;
संध्ययोर्वेदविदुषो


सहस्रकृत्वस्त्वभ्यस्य
बहिरेतत्
त्रिकं
द्विजः

महतोऽप्येनसो
मासात्त्वचेवाहिर्विमुच्यते


त्वचैवाहि


एतयर्चापि
संयुक्तः
काले

क्रियया
स्वया

विप्रक्षत्रियविड्योनिरर्हणं
याति
साधुषु


एतत्त्रयविसंयुक्तः;
एतयापरिसंयुक्ता
विड्जातिर्गहणां;
विड्योनिर्गर्हणं;
विड्योतिभरर्हणं


ओंकारपूर्विकास्तिस्रो
महाव्याहृतयोऽव्ययाः

त्रिपदा
चैव
गायत्री
विज्ञेयं
ब्रह्मणो
मुखम्


व्याहृतयो
यथा
सावित्री
विज्ञेया


योऽधीतेऽहन्यहन्येतां
त्रीणि
वर्षाण्यतन्द्रितः


ब्रह्म
परमभ्येति
वायुभूतः
खमूर्तिमान्


हन्येतान्;
हन्येनां
स्वमूर्ति
समूर्ति


एकाक्षरं
परं
ब्रह्म
प्राणायामः
परं
तपः

सावित्र्यास्तु
परं
नास्ति
मौनात्सत्यं
विशिष्यते


प्राणायामाः
परं
नान्यन्मौनात्
मौनातीता
विशिष्यते


क्षरन्ति
सर्वा
वैदिक्यो
जुहोतियजतिक्रियाः

अक्षरं
त्वक्षरं
ज्ञेयं
ब्रह्म
चैव
प्रजापतिः


सर्ववैदिक्यो;
वैदिक्या
ब्रह्मा


विधियज्ञाज्जपयज्ञो
विशिष्टो
दशभिर्गुणैः

उपांशुः
स्याच्छतगुणः
साहस्रो
मानसः
स्मृतः


उपांशु
सहस्रो


ये
पाकयज्ञाश्चत्वारो
विधियज्ञसमन्विताः

सर्वे
ते
जपयज्ञस्य
कलां
नार्हन्ति
षोडशीम्


ते
सर्वे;
विधिजज्ञस्य
इति
श्रीविष्णुस्मृतौ
पञ्चपञ्चाशत्तमोऽध्यायः;
शास्त्रे
पञ्चपञ्चाशत्तमो
ऽध्यायः


जप्येनैव
तु
संसिध्येाह्मणो
नात्र
संशयः

कुर्यादन्यन्न
वा
कुर्यान्मैत्रो
ब्राह्मण
उच्यते
॥२१॥

इति
वैष्णवे
धर्मशास्त्रे
रहस्यप्रायश्चित्तप्रकरणं
पञ्चपञ्चाशम्

५६
अथातः
सर्ववेदपवित्राणि
भवन्ति


अथ
सर्व

येषां
जप्यैश्च
होमैश्च
द्विजातयः
पापेभ्यः
पूयन्ते


एषां;
जपैश्च;
पापैः
प्रमुच्यन्ते

अघमर्षणम्


अघमर्षणार्षकं;
अषमर्षणं

देवकृतम्


देवकृतः

शुद्धवत्यः


शुद्धवंत्यः;
शुद्ध्यवंत्यः;
शुद्धवत्या

तरत्सम-
न्दीयम्


तरत्समं

दीपं;
तरत्समन्दी
धावति;
तरत्समन्दीयं
धावति

कूष्माण्ड्यः


कूश्मा

पावमान्यः



दुर्गासावित्री


दुर्गाः
सावित्री

अभिषङ्गाः


अभीषङ्गाः;
अतीषङ्गाः;
अनीषङ्गाः


पदस्तोभाः


पादस्तोभाः;
पदस्तोमाः


व्याहृतयः


सामानि
सामजातिं
सामयातिः;
व्याहृतयः



भारुण्डानि




चन्द्रसाम


एैन्द्रसाम


पुरुषव्रतं
देवव्रतं

भासम्


पुरुषव्रते
पुरुषव्रते
सामनी
सामानि
देवव्रतं;
पुरुषो
व्रतं
पुरुषव्रते
पुरुषव्रतं
देवतं
देवते
दैवतं


अब्लिङ्गाः


अब्लिङ्गं;
अल्लिङ्गं


बार्हस्पत्यं
वाक्सूक्तम्


वाक्सूक्तं;
वाक्सूक्तं


गोसूक्तम्




अश्वसूक्तं
मध्वृचः


आश्व
मध्वर्चः;
मध्वृचः


एेन्द्रशुद्धे

सामनी


सामनी
चेन्द्रशुद्धे
चन्द्रशु
चन्द्रं
शुद्धे
सामनी
चन्द्रशुद्धे
च;
एतो
न्विंद्रं


शतरुद्रियम्


रुद्रीयं


अथर्वशिरः





त्रिसुपर्णम्


त्रिसुवर्णं


महाव्रतम्




नारायणीयम्





पुरुषसूक्तम्





त्रीण्याज्यदोहानि
रथन्तरं

अव्रितं
वामदेव्यं
बृहच्च

एतान्यधीतानि

पुनाति
जन्तुं
जातिस्मरत्वं
लभते

इच्छेत्


अर्ेव्रतं;
आेयं
व्रतं;
बृहस्व
एतानि
गीतानि;
एतानि
जप्तानि;
पुनति;
जन्तून्;
अधीतानि
यदीच्छेत्
इति
श्रीविष्णुस्मृतौ
षट्पञ्चाशत्तमोऽध्यायः;
शास्त्रे
षट्पञ्चाशत्तमो
ऽध्यायः;

विशुद्धीकरणं
प्रकरणं
षट्पञ्चाशं



इति
वैष्णवे
धर्मशास्त्रे
पवित्रीकरणं
षट्पञ्चाशं
प्रकरणम्

५७
अथायाज्याः


अथजात्या;
अथाजात्या;
अथ
त्याज्याः;
व्रात्य
अयाज्य.

व्रात्याः
॥२॥
पतिताः
॥३॥
त्रिपुरुषं
मातृतः
पितृतश्चाशुद्धाः


त्रिपुरुषं;
पुरुष

त्रि

सर्व
एवाभोज्या
अप्रतिग्राह्याश्च


भोज्याश्चाप्रतिग्राह्याः;


अप्रतिग्राह्येभ्यश्चापि
प्रतिग्रहप्रसङ्गं
वर्जयेत्


ग्राह्येभ्यश्च
प्रति
ग्राह्येभ्यः
प्रति

प्रतिग्रहेण
ब्राह्मणानां
ब्राह्य्यं
तेजः
प्रणश्यति


विप्राणां;
ब्राह्मं;
ब्रह्मतेजः;
प्रशाम्यति

द्रव्याणां
चाविज्ञाय
प्रतिग्रहविधिं
यः
प्रतिग्रहं
कुर्यात्

दात्रा
सह
निमज्जति


वाविज्ञाय;
चविज्ञाय


यः
प्रतिग्रहं;
यः
प्रतिग्रहं

प्रतिग्रहसमर्थश्च
प्रतिग्रहं
वर्जयन्दातृलोकमाप्नोति


समर्थश्च
यः
प्रतिग्रहं
वर्जयेत्स
दातृ
समर्था
अप्रति
लोकमवाप्नोति

एधोदकमूलफलाभयामिषमधुशय्यासनगृहपुष्पदधिशाकांश्चाभ्युद्यतान्न
निर्णुदेत्


फलमूलाभ
तान्न
निंदेत्


आहृताभ्युदितां
भिक्षां
पुरस्तादप्रचोदिताम्

मेने
प्रजापतिर्ग्राह्यामपि
दुष्कृतकर्मणः


आहृत्या
आहूयाभ्युद्यतां
पुरस्तादनुचोदितां
वेदितं
ग्राह्यां
प्रजापतिर्मेने
अपि
ग्राह्यं
ग्राह्यामिति


नाश्नन्ति
पितरस्तस्य
दश
वर्षाणि
पञ्च




हव्यं
वहत्यर्यिस्तामभ्यवमन्यते


पञ्च
वा


गुरून्भृत्यानुज्जिहीर्षुरर्चिष्यन्देवतातिथीन्

सर्वतः
प्रतिगृह्णीयान्न
तु
तृप्येत्स्वयं
ततः


भृत्यांश्चोज्जिहीर्षन्नर्चि
ष्यन्पितृदेवतान्


एतेष्वपि

कार्येषु
समर्थोऽपि
प्रतिग्रहे

नादद्यात्कुलटाषण्ढपतितेभ्यस्तथा
द्विषः


समर्थः
सन्प्रति
समर्थस्तत्प्रति
षण्ड
षण्ठ


गुरुषु
त्वभ्यतीतेषु
विना
वा
तैर्गृहे
वसन्

आत्मनो
वृत्तिमन्विच्छन्
गृह्णीयात्साधुतः
सदा


त्वत्यतीतेषु;
भृत्यातीषु


अर्धिकः
कुलमित्रं

दासगोपालनापिताः

एते
शूद्रेषु
भोज्यान्ना
यश्चात्मानं
निवेदयेत्


आविकः
गोपालो
दासनापितौ
इति
श्रीविष्णुस्मृतौ
सप्तपञ्चाशत्तमोऽध्यायः;
शास्त्रेभोज्यप्रकरणं;
शास्त्रे
सप्तपञ्चाशत्तमोऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
भोज्याभोज्यप्रकरणं
सप्तपञ्चाशम्

५८
अथ
गृहाश्रमिणस्त्रिविधं
धनं
भवति


श्रमिणात्रि
त्रिविधोऽर्थो
भवति;
धन;
धनं
अर्थ

शुक्लं
शबलमसितं



शुक्लः
शबलोसितश्च
सितश्चार्थः

शुक्लेनार्थेन
यदौर्ध्वदेहिकं
करोति
तद्देवत्वमासाद्याश्नाति


यदैहिकं
करोति
तद्देवमासादयति;
यद्;
दैहिकं;
देहिकं
भवति
तद्देवत्वमासंदधाति;
करोति
तेनास्य
देवत्वमासादयति;

यच्छबलेन
तन्मानुष्यम्



यत्कृष्णेन
तत्तिर्यक्त्वम्



स्ववृत्त्युपात्तं
सर्वेषां
शुक्लम्


स्व
वृत्त्युपार्जितं
सर्वं;
सर्वमेव
शुक्लं

अनन्तरवृत्त्युपात्तं
शबलम्

अन्तरितवृत्त्युपात्तं

शबलमेव


अनन्तरवृत्त्युपात्तं
शबलं

अन्तरितवृत्त्युपात्तं

कृष्णं
एकान्तरित
एकान्तर
त्त्युपार्जितं

शबल
अनन्तर
अन्तरित
उत्तम
कृष्ण

उत्तमवृत्त्युपात्तं
कृष्णम्


अन्तरितवृत्त्युपात्तमनुत्तमवृत्त्युपात्तं

कृष्णं;

कृष्णं


शबल

क्रमागतं
प्रीतिदायः
प्राप्तं

सह
भार्यया

अविशेषेण
सर्वेषां
धनं
शुक्लमुदाहृतम्




तमागतं;
प्रीतिदायं
शुक्लं
धनमु
शुक्लं
प्रकीर्तितं

उत्कोचशुल्कसंप्राप्तमविक्रेयस्य
विक्रयात्

कृतोपकारादाप्तं

शबलं
धनमुच्यते


विक्रयैः;
विक्रये
शबलं
समुदाहृतं


पार्श्विकद्यूतचौर्यार्त्तिप्रतिरूपकसाहसैः

व्याजेनोपार्जितं
यच्च
तत्कृष्णं
समुदाहृतम्


पार्श्विकं;
चौर्याप्त
चौर्याप्तं
प्रतिरूपिक
साहसौ;
आर्ति



यथाविधेन
द्रव्येण
यत्किंचित्कुरुते
नरः

तथाविधमवाप्नोति

फलं
प्रेत्य
चेह



तथाविधां
चेह
वा
इति
श्रीविष्णुस्मृतावष्टपञ्चाशत्तमोऽध्यायः;
शास्त्रे
अष्टपञ्चाशत्तमो
ऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
दानशुद्धिप्रकरणमष्टपञ्चाशम्

५९
गृहाश्रमी
वैवाहिकेऽौ
पाकयज्ञान्कुर्यात्


वैवाहिकाौ

सायंप्रातरहोित्रम्


सायंप्रातश्चा
साियंप्रातस्त्रा
।ि।
देवताभ्यो
जुहुयात्
॥३॥
चन्द्रार्कसंनिकर्षविप्रकर्षयोर्दर्शपूर्णमासाभ्यां
जुहुयात्


यजेत

प्रत्ययनं
पशुना
॥५॥
शरद्गीष्मयोश्चाग्रयणेन


श्चाग्रहायणेन

व्रीहियवयोर्वा
पाके


यवयोः
पाके


त्रैवार्षिकाभ्यधिकान्नः


त्रैवार्षिकान्नः;
त्रैवार्षिकाभ्यधिकान्नैः

प्रत्यब्दं
सोमेन


मासेन;
सोमेन
यजेत

वित्ताभावे
चेष्ट्या
वैश्वानर्या


अभावे
वैश्वानर्या;
भावेकाइष्ट्या;
भावे
इष्ट्या


शूद्रार्थेन
यागं
परिहरेत्


शूद्रार्थं;
शूद्रान्नं;
यागे


यज्ञार्थं
धनमवाप्तं
भिक्षितं
सकलमेव
वितरेत्


यज्ञार्थं
भिक्षितमवाप्तमर्थं
सकलमेव
वितरेत्


सायंप्रातश्च
वैश्वदेवं
जुहुयात्


सायंप्रातर्वैश्व


भिक्षां

भिक्षवे
दद्यात्
॥१४॥
अर्चितभिक्षादानेन
गोदानफलमाप्नोति


फलमवाप्नोति


भिक्षुकाभावे
चान्नाग्रं
गवे
दद्यात्


भिक्ष्वभावे
ग्रासमात्रं
तन्मात्रं;
तन्मात्रे
चाग्रं;
गवां;
गोभ्यो;
अग्र


वह्नौ
वा
प्रक्षिपेत्


अौ
वा


भुक्तेऽप्यन्ने
विद्यमाने

भिक्षुकं
प्रत्याचक्षीत


भुक्ताऽप्यन्ने;
विद्यमाने;
प्रत्याचक्षति


कण्डनी
पेषणी
चुल्ली
कुम्भोपस्करमिति
पञ्च
सूना

गृहस्थस्य


खण्डनी;
कुम्भ
उपस्कर
इति;
उदकुम्भ
उपस्करमिति;
उदकुम्भ
उपस्कर
इति


तन्निष्कृत्यर्थं
ब्रह्मदेवपितृभूतनरयज्ञान्कुर्यात्


त्यर्थं
च;
भूतपितृ


स्वाध्यायो
ब्रह्मयज्ञः
॥२१॥
होमो
दैवः




पितृतर्पणं
पित्र्यः
॥२३॥
बलिर्भौतः
॥२४॥
नृयज्ञश्चातिथिपूजनम्
॥२५॥
देवतातिथिभृत्यानां
पितॄणामात्मनश्च
यः


निर्वपति
पञ्चानामुच्सन्न

जीवति


आत्मनस्तथा
निवपति
जीवतिः


ब्रह्मचारी
यतिर्भिक्षुर्जीवन्त्येते
गृहाश्रमात्

तस्मादभ्यागतानेतान्
गृहस्थो

विमानयेत्


अभ्यागतमतिथिं;
एतान्
नावमानयेत्;
विमानयेत्


गृहस्थ
एव
यजते
गृहस्थस्तप्यते
तपः

प्रददाति
गृहस्थश्च
तस्माच्छ्रेष्ठो
गृहाश्रमी


एव
तपते
ददाति

गृहस्थस्तु
तस्माज्ज्येष्ठो


ऋषयः
पितरो
देवा
भूतान्यतिथयस्तथा

आशासते
कुटुम्बिभ्यस्तस्माच्छ्रेष्ठो
गृहाश्रमी


पितरो
हेव
कुटम्बि


त्रिवर्गसेवां
सततान्नदानं
सुरार्चनं
ब्राह्मणपूजनं


स्वाध्यायसेवां
पितृतर्पणं

कृत्वा
गृही
शक्रपदं
प्रयाति


सेवा;
दान
ब्राह्मणतर्पणं

सेवा
शक्रपुरं;
शक्रसदं
इति
श्रीविष्णुस्मृतावेकोनषष्टितमोऽध्यायः;
शास्त्रे
एकोनषष्टितमो
ऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
गृहस्थप्रकरणमेकोनषष्टम्

६०
ब्राह्मे
मुहूर्त्ते
तूत्थाय
मूत्रपुरीषोत्सर्गं
कुर्यात्


ब्राह्म्ये;
मुहूत्त;
उत्थाय

दक्षिणाभिमुखो
रात्रौ
दिवोदङ्मु
खः
संध्ययोश्च


दिवा
चोदङ्मु
खः;
दिवा
उदङ्मु
खः

नाप्रच्छादितायां
भूमौ




फालकृष्टायाम्


अफाल



छायायाम्
॥५॥
नोषरे



चोषरे


शाले


न;
शाद्वले


ससत्त्वे
गर्त्ते



ससत्त्वे


गर्त्ते;

गर्त्ते


वल्मीके
॥१०॥

पथि





रथ्यायाम्
॥१२॥

पराशुचौ




नोद्याने
॥१४॥
नोदकसमीपे


नोद्यानोदकसमीपयोः;



भस्मनि



भस्माङ्गारे


नाङ्गारेषु


नाङ्गारे



गोमये
॥१८॥

गोव्रजे
॥१९॥
नाकाशे



मूत्रपुरीषे
कुर्यात्


नोदके
॥२१॥

प्रत्यनिलानलार्केन्दुस्त्रीगुरुब्राह्मणान्


नलार्कस्त्री
नलेन्द्वर्कस्त्री
ब्राह्मणानां


नैवानवगुण्ठितशिराः


नैवावगुण्ठि


लोष्टेन
परिमृष्टगुदो
गृहीतशिश्नश्चोत्थायाद्भिर्मृद्भिश्चोद्धृताभिर्गन्धलेप
क्षयकरं
शौचं
कुर्यात्


लोष्टेन
परिमृदितगुदो;
लोष्टेन
परिमृष्टितंगुदो;
लोष्टकापरिमृज्यगुदो;
लोष्टेष्टकाभिः
परिमृज्य
गुदं;
लोष्टेष्टकापरिमृष्टगुदो;


एका
लिङ्गे
गुदे
तिस्रस्तथैकत्र
करे
दश

उभयोः
सप्त
दातव्याः
पादयोस्तिस्र
एव



तथैककरे
प्रदातव्याः
मृदस्तिस्रस्तु
पादयोः;
मृदः
शुद्धिमभीप्सता


एतच्छौचं
गृहस्थानां
द्विगुणं
ब्रह्मचारिणाम्

त्रिगुणं
स्याद्वनस्थानां
यतीनां
तु
चतुर्गुणम्


त्रिगुणं

वन
त्रिगुणं
तु
वन
स्याद्ब्रतस्थानां
यतीनां

इति
श्रीविष्णुस्मृतौ
षष्टितमोऽध्यायः;
शास्त्रे
षष्टितमोऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
शुद्धिप्रकरणं
षष्टितमम्

६१
अथ

पालाशं
दन्तधावनमद्यात्


अथ;

अद्यात्;
धावनं
स्यात्


श्लेष्मातकारिष्टविभीतकधवधन्वनजम्


नैव;

चैव;
श्लेष्मान्त
रिष्टक
धन्वन
धान्वन


कोविदारशमीपीलुपिप्पलेङ्गु
दगुग्गुलुजम्



च;
गुग्गुलजं



बन्धूकनिर्गुण्डीशिग्रुतिल्वकतिन्दुकजम्


च;
चच्छूलनिर्गु
शिग्रुबिल्वकतिन्दु
तिल्वतिन्दुक
बिल्वतिन्दुक


पारिभद्रकाम्लिकामोचकशल्मलीशणजम्



च;
पारिभद्राम्लि
पारिभद्र
वाल्मीकमो
पारिभद्रकाम्लीकमो
पारिभद्राश्लाकमो
मोचक्या
मोचक्य
मोचकी
शाल्मली


मधुरम्



नाम्लम्



नोर्ध्वशुष्कम्




सुषिरम्



ससुषिरं


पूतिगन्धि


पुति

प्रतिगन्धि



पिच्छिलम्





दक्षिणापराभिमुखः


पराशाभिमुखः;
पराधिमुखः


अद्यादुदङ्मु
खः
प्राङ्मु
खो
वा


अद्याच्चोदङ्मु
खः


वटासनार्कखदिरकरञ्जकरवीरसर्जारिमेदापामार्गमालतीककुभ
बिल्वानामन्यतमम्


वटासनर्क
वटाश्वत्थार्क
बदर
करवीर
कादर
करीर
करवीर
करवीर
ज्ात्यपामर्ग
सर्जनिम्बारिमे


कषायं
तिक्तं
कटुकं
वा


काषायं
कटुकं
तिक्तं
वा;
रिक्तं;



कनीन्यग्रसमस्थौल्यं
सकूर्चं
द्वादशाङ्गु
लम्

प्रातर्भुक्त्वा

यतवाग्भक्षयेद्दन्तधावनम्


सुकूर्चं
प्रातर्भूत्वा;
प्रातर्भुक्त्वा
चेत्यनेनोक्तस्य
दन्तधावनस्य
कालद्वये
करणमित्युक्तम्.


प्रक्षाल्य
भङ्क्त्वा
तज्जह्याच्छुचौ
देशे
प्रयतः

अमावास्यायां
नाश्नीयाद्दन्तकाष्ठं
कथंचन


भुक्त्वा;
भुक्ता;
भुक्त
तज्जह्यान्नाद्यादिन्दुक्षये

तत्
इन्दुक्षयेऽमावास्यायाम्

एतन्नि
षिद्धतिथ्युपलक्षणम्
अमावास्यां

नाश्नीयाद्;
अमावास्यां

चाश्नीयाद्
कदाचन
इति
श्रीविष्णुस्मृतावेकषष्टितमोऽध्यायः;
शास्त्रे
एकषष्टितमो
ऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
दन्तधावनप्रकरणमेकषष्टितमम्

६२
अथ
द्विजानां
कनीनिकामूले
प्राजापत्यं
नाम
तीर्थम्


द्विजातीनां;
ब्राह्मणां
मूलो

अङ्गु
ष्ठमूले
ब्राह्मम्


मूलो

अङ्गु
ल्यग्रे
दैवम्
॥३॥
तर्जनीमूले
पित्र्यम्
॥४॥
अन्युष्णाभिरफेनाभिरशूद्रैककरावर्जिताभिरक्षाराभिरद्भिः
शुचौ
देशे
स्वासीनोऽन्तर्जानुः
प्राङ्मु
खश्चोदङ्मु
खो
वा
तन्मनाः
सुमनाश्चा
चामेत्


शुचौ
देशे;
तन्मनाः
फेनिलाभिर
भिर्न
शूद्रैक
भिरक्ष
राभि
अद्भिः;
प्राङ्मु

उदङ्मु
खो;
शुचौ
सुमनाश्च;

न्तर्जानु;
प्राङ्मु
खोदङ्मु
खो

ब्राह्मेण
तीर्थेन
त्रिः
पीत्वा


त्रिराचामेत्

द्विः
परिमृज्यात्


प्रमृज्यात्

खान्यद्भिर्मूर्धानं
हृदयं

स्पृशेत्




हृत्कण्ठतालुगाभिस्तु
यथासंख्यं
द्विजातयः

शुध्येरन्
स्त्री

शूद्रश्च
सकृत्स्पृष्टाभिरन्ततः


गाभिश्च
इति
श्रीविष्णुस्मृतौ
द्विषष्टितमोऽध्यायः;
शास्त्रे
द्विषष्टितमोऽध्यायः;

द्वाषष्टं


इति
वैष्णवे
धर्मशास्त्रे
आचमनप्रकरणं
द्वाषष्टितमम्

६३
अथ
योगक्षेमार्थमध्वानमभिगच्छेत्

र्१
थमध्वानमुपगच्छेर्त्;
थमीश्वरमुपगच्छेर्त्;
थमीश्वरमधिगच्छेर्त्;
थमी
श्वरमभिगच्छेत्;

नैकोऽध्वानं
गच्छेत्


मैकोध्वानं;
ध्वानमभिगच्छेत्;
ध्वानं
प्रपद्येत;
योगक्षेमार्थं

नाधार्मिकैः
सार्धम्


साकं


वृषलैः
॥४॥

द्विषद्भिः



नातिप्रत्यूषसि


प्रत्युषसि


सायम्


नातिसायं


संध्ययोः




मध्याह्ने



नासंनिहितपानीयम्



संनिहित


नातितूर्णम्



रात्रौ



संततं


संतरं;
सततं



व्यालव्याधिताशस्तैर्वाहनैः



व्याल
बालव्याधि
व्याधितार्त्तैर्वा



हीनाङ्गैः



दीनैः


रोगिभिः


गोभिः



नादान्तैः
॥१६॥
नाधिकाङ्गैः




यवसोदके
वाहनानामप्रदाय
नात्मनः
क्षुत्तृष्णापनोदनं
कुर्यात्


सोदके

च;
सोदकैर्वाह
वाहनानामदत्त्वात्मनः;
नोदने;

कुर्यात्



चतुष्पथमधितिष्ठेत्





रात्रौ
वृक्षमूलम्


मूले;
अधितिष्ठेत्



शून्यालयम्



तृणम्;



सूनाबन्धनागारौ



पशूनां
बन्धनागारं;



केशतुषकपालास्थिभस्माङ्गारान्
॥२४॥

कार्पासास्थि



कर्पासा


चतुष्पथं
प्रदक्षिणीकुर्यात्


चतुःपथं



देवतार्चां


देवतार्चाञ्च;



प्रज्ञातांश्च
वनस्पतीन्




अब्रािह्मणगणिकापूर्णकुम्भादर्शच्छत्रध्वजपताकाश्रीवृक्षवर्धमानन
न्द्यावर्तांश्च


ध्वजछत्र


तालवृन्तचामरांश्च
नागराजगोदधिक्षीरघृतमधुसिद्धार्थकांश्च


तालदन्त
चामराश्च;
चाम
राश्वगजाजगो
क्षीरदधि
घृत
सिद्धार्थिकांश्च;


वीणाचन्दनायुधार्द्रगोमयफलपुष्पार्द्रशाकगोरोचनादूर्वाप्ररोहांश्च


वीणाबकुलार्द्र
आयुध
पुष्पशाक


उष्णीषालंकारमणिकनकरजतवस्त्रासनयानामिषांश्च


षालंकरणमणि
रजतकनक
यानामिषाणि



भृङ्गारोद्धृतोर्वीबद्धैकपशुकुमारीमीनांश्च


शृङ्गारो
रोद्धृतोबीजबन्धैककुमारी
द्धृतोर्वराबद्धैक
द्धृतोर्वरारज्जुबद्धपशु
दृा
प्रयायादिति
प्रयादिति
प्रदक्षिणीकुर्यात्


अथ
मत्तोन्मत्तव्यङ्गान्दृा
निवर्तेत


व्यङ्गं
दृा
निवर्तेत


वान्तविरिक्तमुण्डजटिलवामनांश्च


विरक्तमुण्डजटिल
वामनप्रव्रजितांश्च;
वान्तविविक्तमुण्डमलिनवसनजटिल
मुण्डित


काषायिप्रव्रजितपतितमलिनांश्च



कषायि
काषाय
पतित


तैलगुडशुष्कगोमयेन्धनतृणपलालभस्माङ्गारांश्च


न्धनसुरातृण
तृण
कुश
तृणपर्णभस्म
पलाश
पलाल
भस्माङ्गारकांश्च;
भस्मागारांश्च


लवणक्लीबासवनपुंसककार्पासरज्जुनिगडमुक्तकेशांश्च


लवणरज्जुनिगडांश्च;
लवण
कच
क्लीबावसनपुंस
कर्पास
निगडित
वीणाचन्दनार्द्रशाकोष्णीषालंकरणकुमारीस्तु
प्रस्थानकालेऽभिनन्दयेदिति.
इति
इति
शेषः
इत्यर्थः.
लंकारकुमा
कुमारीरप्रस्था
भिनन्देदिति.


देवब्राह्मणगुरुबभ्रुदीक्षितानां
छायां
नाक्रामेत्


ब्राह्मणदेव
गुरुवधूदीक्षि
गुरुबन्धुदीक्षि
नाति
क्रामेत्


निष्ठ्यूतवान्तरुधिरविण्मूत्रस्नानानि



निष्ठ्यून
निष्ठ्यूव
निष्टून
स्नातानि
स्नानोदकानि;
वा.
स्नानानि
अपस्नान



वत्सतन्त्रीं
लङ्घयेत्


वत्सतरीं;
वत्सतरां



वर्षति
धावेत्


प्रवर्षति





धावेत्


नेयात्;


धावन्



वृथा
नदीं
तरेत्


वृथा




देवताभ्यः
पितृभ्यश्चोदकमप्रदाय



न;
पितृभ्यश्चेदकामं
प्रदाय;




बाहुभ्याम्





भिन्नया
नावा






कूलमधितिष्ठेत्


न;
कच्छमधि



कूपमवलोकयेत्





लङ्घयेत्




वृद्धभारिनृपस्नातस्त्रीरोगिवरचक्रिणाम्

पन्था
देयो
नृपस्तेषां
मान्यः
स्नातस्तु
भूपतेः


विद्धिभारि
नृपस्त्वेषां
स्नातश्च
इति
श्रीविष्णुस्मृतौ
त्रिषष्टितमोऽध्यायः;
वैष्णवधर्मशास्त्रे;
शास्त्रे
त्रिषष्टितमोऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
आचारप्रकरणं
त्रिषष्टितमम्

६४

परनिपानेषु
स्नानमाचरेत्


परनिपानेषु

स्नायात्;


स्नानं

आचरेद्वा
पञ्च
पिण्डानुद्धृत्यापदि


स्नानं;
वा;
द्धृत्यापस्तदापदि;
द्धृत्यापस्तथापदि

नाजीर्णी


नाजीर्णे;
नाजीर्णो


चातुरः


नातुरः


नः




राहुदर्शनवर्जं
रात्रौ



रात्रौ

राहुदर्शनवर्जं




संध्ययोः


संध्यायां
सायंसंध्यायां

प्रातःस्नाय्यरुणकिरणग्रस्तां
प्राचीमवलोक्य
स्नायात्


प्रातःस्नानशीलोऽरुणताम्रां;
रुणकरग्रस्तां;
रुणग्रस्तां;
रुणताम्रां;
रुणनाप्रां;
प्राचीमालोक्य

स्नातः
शिरो
नावधुनेत्


नवाधुनेत्;
नावधुनुयात्


नाङ्गेभ्यस्तोयमुद्धरेत्





तैलवसे
स्पृशेत्


तैलवस्तु;
तैलवत्संस्पृशेत्;
तैलं
स्पृशेत्;
संस्पृशेत्;
तैलवसे


नाप्रक्षालितं
पूर्वधृतं
वसनं
बिभृयात्


वासो
बिभृयात्;
वासो
विधृयात्


स्नात
एव
सोष्णीषे
वाससी
बिभृयात्


स्नातः
सोष्णीषो
धौतवाससी
बिभृयात्;
सोष्णीषो;
वाससी
धौते
धौत;



म्लेच्छान्त्यजपतितैः
सह
संभाषणं
कुर्यात्


च्छान्त्यजनपति
सह


स्नायाद्देवखातप्रस्रवणनदीनदनिर्झरेषु



स्नायात्प्रस्रवणदेवखातसरोवरेषु
प्रस्रवणे


उद्धृताद्भू
मिष्ठमुदकं
पुण्यं
स्थावरात्
प्रस्रवत्
तस्मान्नादेयं
तस्मादपि
साधुपरिगृहीतं
सर्वत
एव
गाङ्गम्


पुण्यं
उद्धृतात्;
स्थावरात्प्रस्रवत्;
स्थावरात्स्रवत्;
स्थावरात्प्रस्रवणं;
सर्व
एव


मृत्तोयैः
कृतमलापकर्षोऽप्सु
निमज्ज्योपस्पृश्यापो
हि
ष्ठेति
तिसृ
भिर्हिरण्यवर्णा
इति
चतसृभिरिदमापः
प्रवहतेति

तीर्थमभि
मन्त्रयेत्


पकर्षणो;
निमज्ज्याप
उपस्पृश्यापो;
निमज्ज्योपविश्यापो;
निमज्ज्यापोहिष्ठेति;
वर्णेति;
प्रवहत
इति;

प्रवहता
इति;
प्रहता
इति;
प्रवहनु
इति;
अभिमन्त्रयेत्तीर्थं


ततोऽप्सु
निमस्त्रिरघमर्षणं
जपेत्


प्सु
मज्जमानस्त्रि
जपेत्


तद्विष्णोः
परमं
पदमिति
वा


वा


द्रुपदां
सावित्रीं
वा


द्रुपदां;
द्रुपदादिवां;
द्रुपददिवां;



युञ्जते
मन
इत्यनुवाकं
वा


वा


पुरुषसूक्तं
वा




स्नातश्चार्द्रवासा
देवपितृतर्पणमम्भःस्थ
एव
कुर्यात्


प्रातश्चार्द्र
श्चार्द्रवाससा;
देवर्षिपितृतर्प
देवर्षितर्प
देवपितृ.


परिवर्तितवासाश्च
तीर्थतीरमुत्तीर्य


वासाश्चेत्तीर्थतीर
वासाश्चेत्तीर्थमुत्तीर्य


अकृत्वा
देवपितृतर्पणं
स्नानशाटीं

पीडयेत्


देवतर्पणं;
स्नानवस्त्रादि;
स्नानशाटीन्न


स्नात्वा

विधिवदुपस्पृशेत्


स्नात्वाचम्य
विधि


पुरुषसूक्तेन

प्रत्यृचं
पुरुषाय
पुष्पाणि
दद्यात्





उदकाञ्जलींश्च


उदकाञ्जलिं
पश्चात्


आदावेव
दिव्येन
तीर्थेन
देवानां
तर्पणं
कुर्यात्


दैवेन;
दिव्ये;
तर्पणं


तदनन्तरं
पित्र्येण
पितॄणाम्


तदन्तरं;
पित्र्येण
पितॄन्


आदौ
स्ववंश्यानां
तर्पणं
कुर्यात्


तत्रादौ


ततः
संबन्धिबान्धवानाम्


संबन्धिनां


ततः
सुहृदाम्


सुहृदं


एवं
नित्यस्नायी
स्यात्


एवं



स्नातश्च
पवित्राणि
यथाशक्ति
जपेत्


स्नातः
पवित्रपाणिः;
यथाशक्ति
पवित्राणि


विशेषतः
सावित्रीम्


त्ववश्यं
जपेत्


पुरुषसूक्तं
वा





नैताभ्यामधिकमस्ति




स्नातोऽधिकारी
भवति
दैवे
पित्र्ये

कर्मणि

पवित्राणां
तथा
जप्ये
दाने

विधिचोधिते


जाप्ये
विधिनोदिते;


विधिनोचिते;
विधिबोधिते;
विधिचेति


अलक्ष्मीः
कालकर्णी

दुःस्वप्नो
दुर्विचिन्तितम्

अब्मात्रेणाभिषिक्तस्य
नश्यन्त
इति
धारणा


अलक्ष्मी;
कालकर्णां
दुःस्वप्ने;
दुःस्वप्नं
स्नातस्य
जलमात्रेण;
अम्मात्रे
नश्यते
इति


याम्यं
हि
यातनादुःखं
नित्यस्नायी

पश्यति

नित्यस्नानेन
पूयन्ते
येऽपि
पापकृतो
जनाः


नराः;

नरः
इति
श्रीविष्णुस्मृतौ
चतुःषष्टितमोऽध्यायः;
शास्त्रे
चतुःषष्टितमोऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
स्नानविधिप्रकरणं
चतुःषष्टितमम्

६५
अथ
सुस्नातः
सुप्रक्षालितपाणिपादः
स्वाचान्तो
देवतार्चायां
स्थले
जले
वा
भगवन्तमनादिनिधनं
वासुदेवमभ्यर्चयेत्


अथातः;
अथ
स्नातः;
प्रक्षालित
जले;
श्रीवासुदे

अश्विनोः
प्राणस्तौ

इति
जीवादानं
दत्त्वा
युञ्जते
मन
इत्यनुवाकेनावाहनं
कृत्वा
जानुभ्यां
पाणिभ्यां
शिरसा

नमस्कारं
कुर्यात्


अश्विनौ
प्राणैः
स्तौत
इति;
प्राणैस्त्वौत
इति;
अश्विनैः
प्राणैस्त्वेते
इति
कीचकीयमन्त्रेणाष्टव्य
जीवस्य
भगवतो
जीवादानं;
ते
इति;


आपो
हि
ष्ठेति
तिसृभिरर्घ्यं
निवेदयेत्


अर्घं

हिरण्यवर्णा
इति
चतसृभिः
पाद्यम्


इति

शं

आपो
धन्वन्या
इत्याचमनीयम्


शन्न;
धनुन्या

इदमाप
इति
स्नानीयम्


इदमाप

प्रवहतेति
प्रवहत
इति
स्नानायां

रथे
अक्षेष्वित्यनुलेपनालंकारौ


रथे
अक्षेषु
वृषभस्य
वाजे
इत्यनु
रथे
स्वर्क्षेषु;

वृषभराजा
इत्यनु
वृषभे
राजा
इत्यनु
लंकरणौ

युवा
सुवासा
इति
वासः
॥८॥
पुष्पवतीरिति
पुष्पम्


पुष्पावतीरिति;
पुष्पवृतीरिति;
पुष्पवती
इति

धूरसीति
धूपम्


धूपमिति
धूपं;
धूरसि
धूर्वेति;
धूर्व
इति



तेजोऽसीति
दीपम्


तेजोऽसि
शुक्रमिति;
तेजांसीति


दधिक्राव्ण
इति
मधुपर्कम्


दधिक्राण;
दधिक्रावण;
मधुपकीं


हिरण्यगर्भ
इत्यष्टाभिर्नैवेद्यम्


गर्भा


चामरव्यजने
छत्रं
मात्रां
यानासने
तथा

सावित्रेणैव
तत्सर्वं
देवताभ्यो
निवेदयेत्


चामरं
व्यजनादर्शौ
छत्रं
यानासने
तथा;
चामरं
व्यजनं
मात्रं
छत्रं
यानासने
तथा
सावित्र्येणैव
देवाय
विनिवेदयेत्


एवमभ्यर्च्य
तु
जपेत्सूक्तं
वै
पौरुषं
ततः

तेनैव
चाज्यं
जुहुयाद्यदीच्छेच्छाश्वतं
पदम्



पुरुषं
तेनैव
जुहुयादाज्यं

इच्छे
च्छाश्वतं
इति
श्रीविष्णुस्मृतौ
पञ्चषष्टितमोऽध्यायः;
शास्त्रे
पञ्चषष्टितमो
ऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
अर्चनविधिप्रकरणं
पञ्चषष्टितमम्

६६

नक्तं
गृहीतेनोदकेन
देवकर्म
कुर्यात्


गृहीतेन
श्राद्धकर्म
कुर्यादुदकेन;
देवपितृकर्म
दैव

चन्दनकुङ्कु
मागुरुकर्पूरमृगमदजातीफलवर्जमनुलेपनं

दद्यात्


चन्दनमृगमददारुकर्पूरकुङ्कु
मजातीफल
मदागुरु
न;
कुर्यात्


वासो
नीलरक्तम्


नीली


मणिसुवर्णयोः
प्रतिरूपमलंकरणम्
॥४॥
नागन्धि



नोग्रगन्धि

दुर्गन्धि
पुष्पम्



दुर्गन्धि
पुष्पं


कण्टकिजम्



कण्टकिजमपि
शुक्लं
सुगन्धि

यत्तद्दद्यात्


शुक्लं
तु
यत्तद्दद्यात्;
सुगन्धिकं
तु
दद्यात्
तु;
देयं



रक्तम्

रक्तमपि
कुङ्कु
मजं
जलजं

दद्यात्



रक्तं;
कुङ्कु
मं;


धूपार्थे
जीवजातम्


जीवज्ञातं



घृततैले
विना
किंचिद्दीपार्थे


घृततैलं;
किंचन


नाभक्ष्यं
नैवेद्यार्थे


नाभक्षं;
नाभैक्ष्यं



भक्ष्ये
अप्यजामहिषीक्षीरे


भक्षेष्वप्य
क्षीरेणे


पञ्चनखमत्स्यमांसवराहमांसानि




पञ्च
मत्स्यवराह


प्रयतः
शुचिर्मूर्ा
सर्वमेव
निवेदयेत्

तन्मनाः
सुमना
भूत्वा
रागक्रोधविवर्जितः


प्रयतश्च
शुचिर्भूत्वा
रजःक्रोध
त्वराक्रोध
इति
श्रीविष्णुस्मृतौ
षट्षष्टितमोऽध्यायः;
शास्त्रे
षट्षष्टितमोऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
पञ्चोपचारप्रकरणं
षट्षष्टितमम्

६७
अथा
पिंरिसमुह्य
पर्युक्ष्य
परिस्तीर्य
परिषिच्य
सर्वतः
पाकादग््रयमुद्धृत्य
जुहुयात्


परिसमूह्य;
पय्युक्ष्य;
परिषिच्य
परिस्तीर्य;
परिस्तीर्य
परिसमाधाय
सर्वतः;

अग्रमुद्धृत्य

वासुदेवाय
संकर्षणाय
प्रद्युायानिरुद्धाय
पुरुषाय
सत्यायाच्युताय
वासुदेवाय


श्रीवासुदेवाय
वासुदेवाय;
च्युताय

श्रीवासुदेवाय

अये
सोमाय
मित्राय
वरुणाय
इन्द्राय
इन्द्राभ्यािं
विश्वेभ्यो
देवेभ्यः
प्रजापतये
अनुमत्यै
धन्वन्तरये
वास्तोष्पतये
अये
स्विष्टकृते



अथाये;

अये;
स्विष्टिकृते;
स्विष्टकृते
इति

ततोऽन्नशेषेण
बलिमुपहरेत्



तक्षायोपतक्षायेति


तक्षोपतक्षाभ्यां;
भक्ष्योपभक्ष्याभ्यां;
भक्षोपभक्षाभ्यां

अभितः
पूर्वेणाम्
।ि।

पूर्वेणाेः

अम्बा
नामासि
दुला
नामासि
निती
नामासि
चुपुणीका
नामासि
अभ्रयन्ती
नामासि
मेघयन्ती
नामासि
वर्षयनती
नामासीति
सर्वासाम्


इति
नामासि;
अवा
नामासीति
त्वला;
निवष्णी
नितंती
निती;
चुपिणीका;
क्षिपणिका;
क्षिप्रणिका;
अभ्रयन्ती

वर्षयन्ती
नामासि;
वर्षयन्ती
नामासीति
शतं

नन्दिनि
सुभगे
सुमङ्गलि
भद्रंकरीति
स्रक्तिष्वभिदक्षिणम्


नंदिने;
सुमंगला;
सुमंगले;
सुमंगलिनि;
भद्रकालीति;
स्वशिष्वभिप्रदक्षिणं;
स्वक्थिष्वभिप्रदक्षिणं;
सक्तिष्वभिप्रदक्षिणं;
स्वस्थिष्वभिप्रदक्षिणं;
स्वविष्वगर्भप्रदक्षिणां;
भिप्रदक्षिणं

स्थूणायां
ध्रुवायां
श्रियै
हिरण्यकेश्यै
वनस्पतिभ्यश्च




धर्माधर्मयोर्द्वारे
मृत्यवे



धर्मायाधर्माय
द्वारि



उदधाने
वरुणाय


उदपाने;
उदधाने


विष्णव
इत्युलूखले


लूषले


मरुद्भ्य
इति
दृषदि




उपरि
शरणे
वैश्रवणाय
राज्ञे
भूतेभ्यश्च




इन्द्रायेन्द्रपुरुषेभ्य
इति
पूर्वार्धे


पुरुषेभ्यश्चेति


यमाय
यमपुरुषेभ्य
इति
दक्षिणार्धे


दक्षिणार्धे


वरुणाय
वरुणपुरुषेभ्य
इति
पश्चार्धे


वरुणाय
वरुणपुरुषेभ्य
इति;
वरूणाय
वरूण
पश्चार्द्ध;
पश्चिमार्धे


सोमाय
सोमपुरुषेभ्य
इत्युत्तरार्धे




ब्रह्मणे
ब्रह्मपुरुषेभ्य
इति
मध्ये


इति
दक्षिणार्धे
इति
मध्ये


ऊर्ध्वमाकाशाय




स्थण्डिले
दिवाचरेभ्यो
भूतेभ्य
इति
दिवा


स्थण्डिले
इति
दिवा;
दिवा


नक्तंचरेभ्य
इति
नक्तम्


नक्तंचरेभ्य
इति;
नक्तंचरमिति;
चरेभ्यो
भूतेभ्य
इति


ततो
दक्षिणाग्रेषु
दर्भेषु
पित्रे
पितामहाय
प्रपितामहाय
मात्रे
पितामह्यै
प्रपितामह्यै
नामगोत्राभ्यां
पिण्डनिर्वपणं

कुर्यात्


प्रपितामहाय;
मात्रे
मातामह्यै
नाम
स्वनाम
गोत्राभ्यां
च;
निर्वापणं


पिण्डानां
चानुलोम्येन
पुष्पधूपदीपनैवेद्यं
दद्यात्


चानुलेपनपुष्प
दीप
नैवेद्यादि
दद्यात्;
पिण्डानां


उदकलशमुपनिधाय
स्वस्त्ययनं
वाचयेत्


उदककलश
उपरिनिधाय


श्वकाकश्वपचानां
तु
भुवि
निर्वपेत्


काकश्वपचां;
तु


भिक्षां

दद्यात्


दत्वा


अतिथिपूजने

परं
यमाचरेत्


अतिथिभोजने;
च;
यमातिष्ठेत;
यमातिष्ठेत्;
यमधितिष्ठेत्;
फलमधितिष्ठेत्


सायमप्यतिथिं
प्राप्तं
प्रयेनाशयेत्


सायमतिथिं;
येनार्चयेत्


अनाशितमतिथिं
गृहे
नावासयेत्



वासयेत्


यथा
वर्णानां
ब्राह्मणः
प्रभुर्यथा
स्त्रीणां
भर्ता
तथा

गृहस्थस्यातिथिः


यथा

स्त्रीणां


तत्पूजया
स्वर्गमाप्नोति


तत्पूजासु
स्वर्गमाप्नोति;

तत्पूजायां


अतिथिर्यस्य
भाशो
गृहस्तस्य
तु
गच्छति

तस्मात्सुकृतमादाय
दुष्कृतं
तु
प्रयच्छति


गृहात्प्रतिनिवर्तते
कृतमादत्ते



एकरात्रं
तु
निवसन्नतिथिर्ब्राह्मणः
स्मृतः

अनित्यं
हि
स्थितो
यस्मात्तस्मादतिथिरुच्यते


हि
अनित्या
हि
अतिथिमुच्यते


नैकग्रामीणमतिथिं
विप्रं
सांगतिकं
तथा

उपस्थितं
गृहे
विद्याद्भार्या
यत्रायोऽपि
वा


विन्द्याद्


यदि
त्वतिथिधर्मेण
क्षत्रियो
गृहमागतः

भुक्तवत्सु

विप्रेषु
कामं
तमपि
भोजयेत्


गृहमाव्रजेत्
भुक्तवत्स्वपि
विप्रेषु
तमभिपूजयेत्


वैश्यशूद्रावपि
प्राप्तौ
कुटुम्बेऽतिथिधर्मिणौ

भोजयेत्सह
भृत्यैस्तावानृशंस्यं
प्रयोजयन्


प्रयोजयेत्


इतरानपि
सख्यादीन्
संप्रीत्या
गृहमागतान्

सत्कृत्यान्नं
यथाशक्ति
भोजयेत्सह
भार्यया


इतराण्यपि
प्रकृत्यान्नं;
प्रकृतान्नं;
यथाशक्त्या;
सत्कृत्यान्नं
प्रकृत्य
मनुविष्णू
सत्कृत्य.


स्ववासिनीः
कुमारांश्च
रोगिणो
गर्भिणीस्तथा

अतिथिभ्योऽग्र
एवैतान्
भोजयेदविचारयन्


स्ववासिनीं;
सुवासिनीः;
सुवासिनीं;
कुमारीं

रोगिणीं;
गर्भिणीं;
गुर्विणीं
अविचारयत्;
अविधारयन्;
अतिधारयन्


अदत्त्वा
तु

एतेभ्यः
पूर्वं
भुङ्क्तेऽविचक्षणः


भुञ्जानो

जानाति
श्वगृध्रैर्जग्धिमात्मनः


अदत्त्वा
यस्तु
एतेभ्यः
भुञ्जानो


जानाति;

जानाति

भुञ्जानो
जग्धम्;
आत्मजः


भुक्तवत्सु

विप्रेषु
स्वेषु
भृत्येषु
चैव
हि

भुञ्जीयातां
ततः
पश्चादवशिष्टं
तु
दंपती


भृत्येषु
स्वेषु


देवान्पितॄन्मनुष्यांश्च
भृत्यान्
गृह्याश्च
देवताः

पूजयित्वा
ततः
पश्चाद्
गृहस्थः
शेषभुग्भवेत्


देवदेवानृषीन्मनुष्याश्च
पितॄन्ग्राह्याश्च
देवताः


अघं

केवलं
भुङ्क्ते
यः
पचत्यात्मकारणात्

यज्ञशिष्टाशनं
ह्येतत्सतामन्नं
विधीयते
॥४३॥
स्वाध्यायेनाहोित्रेण
यज्ञेन
तपसा
तथा

नावाप्नोति
गृही
लोकान्यथा
त्वतिथिपूजनात्


तपसा
वाथ
वा

चाप्नोति
अतिथिभोजनं


संप्राप्ताय
त्वतिथये
प्रदद्यादासनोदके

अन्नं
चैव
यथाशक्ति
सत्कृत्य
विधिपूर्वकम्


सायंप्रातस्त्वति
आसनोदकं
यथाशक्त्या


प्रतिश्रयं
तथा
शय्यां
पादाभ्यङ्गं
सदीपकम्

प्रत्येकदानेनाप्नोति
गोप्रदानसमं
फलम्


यथा
शय्यापादाभ्यङ्गश्च
दीपकं
सुदीपकं
दानादाप्नोति
इति
श्रीविष्णुस्मृतौ
सप्तषष्टितमोऽध्यायः;
शास्त्रे
सप्तषष्टितमोऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
पञ्चयज्ञप्रकरणं
सप्तषष्टितमम्

६८
चन्द्रार्कोपरागे
नाश्नीयात्



स्नात्वा
मुक्तयोरश्नीयात्


मुक्तोयोश्नीयात्

अमुक्तयोरस्तं
गतयोर्दृा
स्नात्वापरेऽह्नि


गतयोः
स्नात्वा
दृा;
चापरेऽह्नि;
चापरेहनि;
पराह्ने


गोब्राह्मणोपरागे
चाश्नीयात्


गो
रागेऽश्नीयात्


राजव्यसने


राजन्यव्यसने;

राज्ञो
व्यसने

प्रोषितश्चाहोित्री
यदाहोित्रं
हुतं
मन्येत
तदाश्नीयात्


प्रवसितश्चा
प्रिवसिता

होित्रं
कृतं;
मन्यते;
तदाश्नीयात्

यदा
कृतं
मन्येत
वैश्वदेवमपि


यदा
कृतं
मन्येत

पर्वणि

यदा
पर्व
कृतं
मन्येत



पर्व
यदा
कृतं;
यदा
कृतं
मन्येत
पर्व

नाश्नीयाच्चाजीर्णे


चाजीर्णतः

नार्धरात्रे


नार्धरात्रेण
मर्ध्यााह्ने



मध्याह्ने





संध्ययोः


सन्ध्योः


नार्द्रवासाः




नैकवासाः





नः




नोदके



जलस्थः;


नोत्कुटकः


नोत्कुटुकः;
नोत्कुतुकः



भिन्नासनगतः







शयनगतः







भिन्नभाजने




नोत्सङ्गे





भुवि





पाणौ





प्रत्यक्षलवणं

यत्र
दद्यान्न
तदश्नीयात्


लवणं

यत्र
दद्यात्तन्नाश्नीयात्
यन्न
दद्यान्न
तदश्नीयात्;
दद्यात्

चाश्नीयात्
यत्र
दद्यात्.



बालकान्निर्भर्त्सयन्


बालकं;
निर्भर्त्सयेत्


नैको
मृष्टम्


नैकोत्सृष्टं;
सृष्टं


नोद्धृतस्नेहम्


नोद्धत



दिवा
धानाः


धानाः



रात्रौ
तिलसंबद्धम्


रात्रौ
न;
तिल
संबन्धं;
तिलसंयुक्तं



दधिसक्तून्



दधि

सक्तून्



कोविदारवटपिप्पलशणशाकम्


शाण
शाणकान्;

शाकान्


नादत्त्वा




नाहुत्वा




नानार्द्रपादः




नानार्द्रकरमुखश्च





नोच्छिष्टो
घृतमादद्यात्


नोच्छिष्टश्च;
आददीत



चन्द्रार्कतारका
निरीक्षेत


तारा



मूर्धानं
स्पृशेत्





ब्रह्म
कीर्तयेत्




प्राङ्मु
खोऽश्नीयात्



प्राङ्मु
खो


दक्षिणाभिमुखो
वा


दक्षिणामुखो


अभिनन्द्यान्नम्


अभिपूज्यान्नं


सुमनाः
स्रग्व्यनुलिप्तश्च


सुमनाः;
स्रव्यनु



निःशेषकृत्स्यात्




अन्यत्र
दधिमधुसर्पिःपयःसक्तुपललौदनेभ्यः



पलालोदनेभ्यः;
पललोदकेभ्यः;
पलमोदकेभ्यः;
पललौदन



नाश्नीयाद्भार्यया
साकं
नाकाशे

तथोत्थितः

बहूनां
प्रेक्षमाणानां
नैकस्मिन्बहवस्तथा


सार्धं

चाकाशे

चोत्थितः
प्रेक्ष्यमाणां


शून्यालये
वह्निगृहे
देवागारे
कथंचन

पिबेन्नाञ्जलिना
तोयं
नातिसौहित्यमाचरेत्


शून्यागारे
देवगारे



तृतीयमथाश्नीयान्न
चापथ्यं
कदाचन

नातिप्रगे
नातिसायं

सायं
प्रातराशितः


अथाश्नीत
चातुर्थ्यं

कथंचन;
चापथ्यं

कथंचन;
नापथ्यं
च;
चापश्यन्;
कथंचन
प्रागे

ताभिः
प्रात



भावदुष्टमश्नीयान्न
भाण्डे
भावदूषिते

शयानः
प्रौढपादश्च
कृत्वा
चैवावसक्थिकाम्


प्रौढप्रादश्च
चैवातिसाक्थिकां
इति
श्रीविष्णुस्मृतावष्टषष्टितमोऽध्यायः;
शास्त्रे
अष्टषष्टितमोऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
भोजनविधिनिषेधप्रकरणमष्टषष्टितमम्

६९
नाष्टमीचतुर्दशीपञ्चदशीषु
स्त्रियमुपेयात्


नाष्टमीचतुर्दशीषु
स्त्रि
स्त्रीमुपेयात्


श्राद्धं
भुक्त्वा


श्राद्धे;
भुक्ता


दत्त्वा



श्राद्धं

नोपनिमन्त्रितः
श्राद्धे


नोपमंत्रितः;
नामन्त्रितः;
श्राद्धे

स्नात्वा


हुत्वा



व्रती


ब्रती
नोपोष्य
भुक्त्वा
वा



दीक्षितश्च





देवायतनश्मशानशून्यालयेषु


न;

देवायतने


श्मशान
देवतायतन


वृक्षमूलेषु




दिवा




संध्ययोः


सन्ध्योः



मलिनाम्





मलिनः




नाभ्यक्ताम्




नाभ्यक्तः





रोगार्ताम्





रोगार्तः



रोगी



हीनाङ्गीं
नाधिकाङ्गीं
तथैव

वयोऽधिकाम्

नोपेयाद्गर्भिणीं
नारीं
दीर्घमायुर्जिजीविषुः


गर्भिणां;
गुर्विणीं
इति
श्रीविष्णुस्मृतावेकोनसप्ततितमोऽध्यायः;
शास्त्रे
एकोनसप्ततितमो
ऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
स्त्रीप्रयोगप्रकरणमेकोनसप्ततितमम्

७०
नार्द्रपादः
सुप्यात्


आर्द्रपादो

सुप्यात्;
नार्द्रपाद
वासास्स्वपेत्;
स्वप्यात्

नोत्तरापरशिराः


नोत्तरापरावाक्शिराः


नः



नानुवंशम्


नार्द्रवंशे

नाकाशे




पालाशे
शयने



पाताल
पलाशशयने


पञ्चदारुकृते




गजभकृते


भङ्गे
कृते


विद्युद्दग्धकृते


विद्युद्दग्धे
कृते


भिन्ने



च्छिन्ने


नाप्लुि
ष्टे


नापृिष्टे;
नाव्युिष्टे




घटसिक्तद्रुमजे


घटा
सिक्तजले



श्मशानशून्यालयदेवायतनेषु


देवतायतनेषु;
देवताल
येषु



चपलमध्ये





नारीमध्ये






धान्यगोगुरुहुताशनसुराणामुपरि




नोच्छिष्टो

दिवा
स्वप्यात्संध्ययोर्न

भस्मनि

देशे

चाशुचौ
नार्द्रे


पर्वतमस्तके


नोच्छिष्टो

दिवा

दिवा
स्वपेत्


सन्ध्ययोः


भस्मनि


चाशुचौ


चार्द्रे


पर्वतमस्तके

सुप्यात्

संध्यायां

भस्मनि
नदेवोवाशुपौ;

चाशुचौ

इति
श्रीविष्णुस्मृतौ
सप्ततितमोऽध्यायः;
शास्त्रे
सप्ततितमोऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
स्वापविधिप्रकरणं
सप्ततितमम्

७१
अथ
कंचन
नावमन्येत


अथ

कंचनावमन्येत;
अथ


नावम
न्येत



हीनाधिकाङ्गमूर्खधनहीनानवहसेत्



हीनाङ्गमधिकाङ्गं
वा



धनहीनान्वा
उपहसेत्

एवं
स्त्रीं
नावमन्येत
।;
हीनाङ्गान्नाधिकाङ्गान्मूर्खान्धनहीनान्नावहसेत्;
हीनाधिकाङ्गान्मूर्खान्धन
हीनानवहसेत्
हीनाङ्गाधिका
मूर्ख


हीनान्
सेवेत



हीनानवमन्येत

स्वाध्यायविरोधि
कर्म
नाचरेत्


स्वाध्यायपरिविरोधि;
स्वाध्यायकर्मविरोधकर्म

वयोऽनुरूपं
वेषं
कुर्यात्


वेशं;
वेषं


श्रुतस्याभिजनस्य
धनस्य
देशस्य



श्रुतस्यापिजनस्य;
धनस्य;

देशस्य;


नोद्धतः


नोद्धतं

नित्यं
शास्त्रावेक्षी
स्यात्


शात्राद्यवेक्षी;
शास्त्रवीक्षी

सति
विभवे

जीर्णमलवद्वासाः
स्यात्


संभवे;
जीर्णे


नास्तीत्यभिभाषेत
॥१०॥

निर्गन्धोग्रगन्धि
रक्तं

माल्यं
बिभृयात्


न;
निर्गन्ध्युग्र


बिभृयाज्जलजं
रक्तमपि
॥१२॥
यष्टिं

वैणवीम्


यष्टीं


कमण्डलुं

सोदकम्
॥१४॥
कार्पासमुपवीतम्


कर्पासमुप


रौक्मे

कुण्डले
॥१६॥
नादित्यमुद्यन्तमीक्षेत


आदित्यमुद्यन्तं
नेक्षेत;
उद्यन्तं;
ईक्ष्येत


नास्तं
यान्तम्

नोपरक्तम्


यातं;
नोपरक्तं




वाससा
तिरोहितम्


न;
वाससाऽतिरोहितं



चादर्शजलाद्युपगतम्


चादर्शदर्शनाभ्युपगतं;
जलमध्यगतं;
जलमध्यगं;
जलमध्यस्थं



मध्याह्ने





क्रुद्धस्य
गुरोर्मुखम्


मुखं
ईक्षेत



तैलोदकयोः
स्वां
छायाम्


स्वछायां



मलवत्यादर्शे





नां
स्त्रियम्


स्त्रियं
नां



पीं
भोजनसमये


भोजनस्य
समये



कंचन
मेहमानम्


न;
कंच



चालानभ्रष्टं
कुञ्जरम्



चालानं

भ्रष्टं

कुञ्चरं;

चालानं

भ्रष्टकुञ्जरं;
वालान
भ्रष्टकुञ्जरं




विषमस्थो
वृषादियुद्धम्


च;
चातिविषमस्थो;
विषमस्थं


नोन्मत्तम्





मत्तम्




नामेध्यमौ
प्रक्षिपेत्
॥३२॥
नासृक्





विषम्


अौ
प्रक्षिपेत्


अम्भस्यपि


नापस्वपि


ना
लिंङ्घयेत्
॥३६॥

पादौ
प्रतापयेत्





कुशेषु
परिमृज्यात्



कुशैस्तेषु
वा
परि

कुचोषु



कांस्यभाजने
धावयेत्


नाकांस्यभाजने
पादौ
धावयेत्;
परिधावयेत्;
चार्पयेत्



पादं
पादेन
॥४०॥

भुवमालिखेत्
॥४१॥

लोष्टमर्दी
स्यात्


मर्दा



तृणच्छेदी


छेदी
स्यात्



दन्तैर्नखलोमानि
छिन्द्यात्


रोमाणि


द्यूतं
वर्जयेत्


द्यूतं




बालातपसेवी
स्यात्


बालातपसेवां



वस्त्रोपानहमाल्योपवीतान्यन्यधृतानि

धारयेत्


अन्यभृतानि



शूद्राय
मतिं
दद्यात्




नोच्छिष्टं

हविष्कृतम्


नोच्छिष्टहविषी;



तिलान्
॥५०॥

चास्योपदिशेद्धर्मम्





व्रतम्





संहताभ्यां
पाणिभ्यां
शिर
उदरं

कण्डूयेत


शिर
उदरं
च;
शिरोदरं
च;
कण्डूयेत्



दधिसुमनसी
प्रत्याचक्षीत
॥५४॥
नात्मनः
स्रजमपकर्षेत्


अपकर्षयेत्



सुप्तं
प्रतिबोधयेत्


सुप्तं

प्रबोधयेत्;




रक्तं
विरागयेत्



रक्तान्
विरावयेत्;


रक्तो
विरावयेत्



नोदक्यामभिभाषेत


भाषीत;




म्लेच्छान्त्यजान्




अदेिवब्राह्मणगोसंनिधौ
दक्षिणं
बाहुमुद्धरेत्


अहिवब्राह्मण
गो
प्रदक्षिणं;
पाणिमुद्धरेत्;
बाहुं
समुद्धरेत्;



परक्षेत्रे
चरन्तीं
गामाचक्षीत


गां
चरन्तीमाचक्षीत



पिबन्तं
वत्सम्


वत्सकं


नोत्पातान्
प्रदर्षयेत्




नोद्धतान्प्रहर्षयेत्



शूद्रराज्ये
निवसेत्




नाधार्मिकजनाकीर्णे





सांवत्सरवैद्यहीने





संवसेद्वैद्यहीने


नोपसृष्टे


नोपस्पृष्टे



चिरं
पर्वते


सर्पावृते



सर्पावृते



वृथाचेष्टां
कुर्यात्


कुर्वन्



नृत्तगीते


नृत्यगीते


नास्फोटम्



स्फोटं;
नास्फोटनं;
कुयात्


नाश्लीलं
कीर्तयेत्




नानृतम्




नाप्रियम्





कंचन
मर्मणि
स्पृशेत्


कंचिन्;
कांचिन्;
किञ्चन्


नात्मानमवजानीयाद्दीर्घमायुर्जिजीविषुः


जानीयात्


स्तुयात्

दीर्घ


चिरं
संध्योपासनं
कुर्यात्


न;



सर्पशस्त्रैः
क्रीडेत्



सर्पैर्न
शस्त्रैः;
क्रीडेत


अनिमित्ततः
खानि

स्पृशेत्


नानिमित्ततः
स्वानि
खानि
स्पृशेत्;
अनिमित्तः


परस्य
दण्डं
नोद्यच्छेत्


नोपयच्छेत्


शास्यं
शासनार्थं
ताडयेत्


शास्यं
शासेत्ताडयेत्;
शासनार्थं;
सासनार्थं


तं

वेणुदलेन
रज्ज्वा
वा
पृष्ठे


तं
वा;
तं
तु;
च;
पृष्ठत
एव


देवब्राह्मणशास्त्रमहात्मनां
परिवादं
परिहरेत्


शास्त्रमान्यानां;
परीवादं;
हरेत्
परिहरेत्


धर्मविरुद्धावर्थकामौ


धर्माधिरुद्धा
धर्मविरुधौ
चार्थ


लोकविद्विष्टं
धर्ममपि


लोकाविरुद्धंष्टं;
लोकविरुद्धं;
द्विष्टं
च;
विरुद्धं
ष्टं
विद्विष्टं;


पर्वसु

शान्तिहोमान्कुर्यात्


पर्वसु
शान्तिहोमं
कुर्यात्



तृणं
छिन्द्यात्


तृणमपि;


अलंकृतश्च
तिष्ठेत्





एवमाचारसेवी
स्यात्


एवमाचारी
स्यात्


श्रुतिस्मृत्युदितो
यश्च
साधुभिर्यश्च
सेवितः

तमाचारं
निषेवेत
धर्मकामो
जितेन्द्रियः


त्युदितं
सम्यक्;
त्युदितः
सम्यक्;
त्युदितं
धर्म्यं
साधुभिश्च
निषेवितं
निषेवी


आचाराल्लभते
ह्यायुराचारादीप्सितां
प्रजाम्

आचाराद्धनमक्षय्यमाचारो
हन्त्यलक्षणम्


चायुरा
प्सितां
गतिं
आचाराद्धन्त्यलक्षणं


सर्वलक्षणहीनोऽपि
समुदाचारवान्नरः

श्रद्दधानोऽनसूयश्च
शतं
वर्षाणि
जीवति


यः
सदाचारवान्नरः
श्रद्धधानो
शतवर्षाणि
इति
श्रीविष्णुस्मृतावेकसप्ततितमोऽध्यायः;
शास्त्रे
एकसप्ततितमोऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
आचारप्रकरणमेकसप्ततितमम्

७२
दमे
यमातिष्ठेत्


दमयमेनातिष्ठेत्;
दमयमेनुतिष्ठेत्;
दमयमेन
तिष्ठेत्;

दमश्चेन्द्रियाणामप्रकीर्णता


न्द्रियाणां
प्रकीर्तितः;
न्द्रियाणां
कीर्तितः;

दान्तस्यायं
लोकः
परश्च


दान्तस्यालं

नादान्तस्य
क्रिया
काचित्समृध्यति
॥४॥
दमः
पवित्रं
परमं
मङ्गल्यं
परमं
दमः

दमेन
सर्वमाप्नोति
यत्किंचिन्मनसेप्सितम्


मनसेच्छति

दशार्धयुक्तेन
रथेन
याति
यो

मनोऽनुगेनार्यपथानुवर्तिना

तं
चेद्रथं
नापहरन्ति
वाजिनस्
तथागतं
नावजयन्ति
शत्रवः


रथेन
यातो;
यो;
मनोवशेना
नार्द्धपथानुयानिना

आपूर्यमाणमचलप्रतिष्ठं
समुद्रमापः
प्रविशन्ति
यद्वत्

तद्वत्कामा
यं
प्रविशन्ति
सर्वे

शान्तिमाप्नोति

कामकामी


आपर्यमा
तद्वत्
इति
श्रीविष्णुस्मृतौ
द्विसप्ततितमोऽध्यायः;
शास्त्रे
द्विसप्ततितमोऽध्यायः


इति
वैष्णवे
धर्मशास्त्रे
दमप्रकरणं
द्विसप्ततितमम्

७३
अथ
श्राद्धेप्सुः
पूर्वेद्युर्ब्राह्मणान्निमन्त्रयेत्


ब्राह्मणानुपनिमन्त्रयेत्;
ब्राह्मणानामन्त्र
येत्

द्वितीयेऽह्नि
शुक्लपक्षस्य
पूर्वाह्णे
कृष्णपक्षस्यापराह्णे
विप्रान्

सुस्नातान्
स्वाचान्तान्
यथाभूयोविद्याक्रमेण
कुशोत्तरेष्वास
नेषूपवेशयेत्


यथाभूयो
अपराह्णे
विप्रान्
पुर्वाह्ने;
पूर्वाहे;
पराह्ने;
स्वागतान्
सुस्नातान्;
सुस्नातानाचान्तान्;
स्वाचान्तान्;
यथाभूयौ
विद्वान्
क्रमेण;
यथाभूयोविद्यं
क्रमेण;
यथाभूयोवयःक्रमेण;
यथाभूयोविद्यं
कुशो
पविशयेत्

द्वौ
दैवे
प्राङ्मु
खौ
त्रीन्
पित्र्ये
चोदङ्मु
खान्


देवे;
त्रींश्च;

पित्र्ये
उदङ्मु
खान्

एकैकमुभयत्र
वेति


इति

आमश्राद्धेषु
काम्येषु

प्रथमपञ्चकेना
हुिंत्वा




पशुश्राद्धेषु
मध्यमपञ्चकेन


पञ्चकेन


आमावास्येषूत्तमपञ्चकेन


अमावास्यासूत्तम
अमावास्यामुत्तम

आग्रहायण्या
ऊर्ध्वं
कृष्णाष्टकासु

क्रमेणैव
प्रथममध्यमोत्तम
पञ्चकैः


आग्रहायिण्या;
आग्रहायिणा;
आग्रहायण्यूर्ध्वं;
आग्रहायसपूर्ध्वं

अन्वष्टकासु



अष्टकासु

ततो
ब्राह्मणानुज्ञातः
पितॄनावाहयेत्


आवहेतु


अपयन्त्वसुरा
इति
द्वाभ्यां
तिलैः
यातुधानविसर्जनं
कृत्वा


अपयान्त्वसुरा;
अपयत्वसुरा;
अयान्तु
सुरा;
इति
श्राद्धविकर्त्तॄन्

यातुधानानपसार्य्य
तिलैर्यातु
तिलैः;
यातुधानानां
विसर्जनं


एत
पितरः
सर्वांस्तान
आवह

मे
यन्तु
अन्तर्दधे
पर्वतैः
इत्यावाहनं
कृत्वा
कुशतिलमिश्रेण
गन्धोदकेन
यास्तिष्ठन्त्यमृता
वागिति
यन्मे
मातेति

पाद्यं
निर्वर्त्य
निवेद्य

एवमेवार्घ्यं
कृत्वा
निवेद्य

अनुलेपनवस्त्रपुष्पालंकरणधूपदीपैश्च
शक्त्या
विप्रान्समभ्यर्च्य
आदित्या
रुद्रा
वसव
इत्यृचा
वीक्ष्य
अौ
करवाणीत्युक्त्वा
अनुज्ञातश्च
विप्रैः
प्राग्वद्वह्नौ
आहुतित्रयं

हुत्वा


एतत्पितरः;
एतद्वः
पितरः;
सर्वांस्तान्
श्रमाय
सन्त्वेतद्वः
पितर
इत्यावाहनं;
आमे
यन्तु
एतद्वः
पितर
इत्यावाहनं
एत
पितर
पर्वतैः;
इत्येवावाहनं;
कृत्वा
कुशतिल
कुशतिल
तिलविमिश्रेण;
अमृता
गाविति;
मातेति
कृत्वा

पाद्यं
निर्ववर्त्य
शक्त्या;

तथा
पाद्यं;
पाद्यं
निर्वर्त्य
निवेद्यार्घ्यं;
एवमेवार्घ्यं
कृत्वा
निवेद्य
च;
एवमेवार्घ्यं
दद्यात्;
कृत्वा
निवेद्य

कारनिवारितपवित्रं
समालभ्यानुलेपन
निवेद्य

कुशतिलवस्त्र
निवेद्य
चानुलेपनं
कृत्वा
कुशतिलवस्त्र
वस्त्रालङ्करणपुष्पधूपैर्यथाशक्ति
विप्रान्;
लंकारधूपैः
शक्त्या;
दीपैर्यथा
शक्त्या;
समभ्यर्च्य

घृतप्लु
तमन्नमादाय
वृतष्टुत्मन्द्रमादाय;
इति

वीक्ष्य;
इति
वीक्ष्य;
अौ
करिष्य
इत्युक्त्वा;
उक्त्वा
तच्च
विप्रैः;
उक्त्वा
तत्र
विप्रैः;
विप्रैः
कुर्वित्युक्ते
आहुतित्रयं
दद्यात्;
प्राग्वदौ;


ये
मामकाः
पितर
एतद्वः
पितरोऽयं
यज्ञ
इत्यभिमन्त्रणं
कृत्वा
एषा

ऊर्ग्
आमासु
पक्वमिति
क्षीरं
घृतं
वा
सिच्य
यथोपपन्नेषु
पात्रेषु
विशेषाद्रजतमयेष्वन्नं
नमो
विश्वेभ्यो
देवेभ्य
इत्यादौ
प्राङ्मु
खयोर्निवेदयेत्


नमो
ये
मामकाः
क्षीरं;
इति

सर्वाभिमन्त्रणं;
इति

हविरनुमन्त्रणं;
कुर्यात्;
एषा



सिच्य;
रजतमयेषु
नमो;
देवेभ्यो
विश्वेभ्य
इत्यादौ;
इत्यन्नमादौ;
प्राङ्मु
खेषु;
एषा


सिच्य


ततः
पित्रे
पितामहाय
प्रपितामहाय
नामगोत्राभ्यामुदङ्मु
खेषु


ततः;
प्रपितामहाय;
नाम
च;
मुखेषु



ततस्त्वदत्सु
ब्राह्मणेषु
यन्मे
प्रकामादहोरात्रैर्यद्वः

क्रव्यादिति
जपेत्


तददत्सु;
ये
मे;
प्रकामा
अहो
यद्वा
क्रव्याद्;
यद्वत्क्रव्याद्


इतिहासपुराणधर्मशास्त्राणि



इतिहासधर्मशास्त्रे;
पुराणं;
चेति


उच्छिष्टसंनिधौ
दक्षिणाग्रेषु
दर्भेषु
पृथिवी
दर्विरक्षितेत्येकं
पिण्डं
पित्रे
निदध्यात्


कुशेषु
दर्भेषु;
दर्भेषु;

दर्विरक्षतेत्येकं;
दर्व्वी
रक्षिता
इत्येकं


अन्तरिक्षं
दर्विरक्षितेति
द्वितीयं
पिण्डं
पितामहाय


अन्तरीक्षं;
दर्विरक्षतेति;
दर्व्वी
रक्षिता
इति;
पिण्डं


द्यौर्दर्विरक्षितेति
तृतीयं
पिण्डं
प्रपितामहाय


दर्विरक्षतेति;
पिण्डं


येऽत्र
पितरः
प्रेता
इति
वासो
देयम्


अत्र
ये


वीरान्नः
पितरो
दत्त
इत्यन्नम्


वीरान्ना;
धत्त


अत्र
पितरो
मादयध्वमिति
दर्भमूले
करावघर्षणम्


मादयन्वामिति;
इति
यथाभागम्
यथाभागमावृष
यध्वम्

आवृषायध्वम्
इति;
दर्भमूलेषु;
करघर्षणं;
करावमर्षणं;
स्वकराभिवर्षणं


ऊर्जं
वहन्तीरित्यनेन
सोदकेनाप्रदक्षिणं
पिण्डानां
विकिरणं
कृत्वा
गन्धार्घपुष्पधूपदीपान्नभक्ष्यभोज्यादिनैवेद्यं
निवेदयेत्


पिण्डानां
कृत्वा
र्उजं;
इत्यन्नेन;
सोदकेन
प्रदक्षिणं;
पिण्डनिर्वापणं
कृत्वा;
विकिरणं
सेचनं;
विकिरं
अर्घपुष्पधूपालेप
नान्नादिभक्ष्यभोज्यानि
निवेदयेत्
धूपानुलेप
पनान्नाद्यभक्ष्य
भोज्यं;
भक्ष्यानि

भोज्य;
भोज्यानि




उदकपात्रं
मधुतिलाभ्यां
संयुतं



उदपात्रं;
मधुघृततिलैः
संयुक्तं


भुक्तवत्सु
ब्राह्मणेषु
तृप्तिमागतेषु
मा
मे
क्षेष्ठेति
सतृणमन्नमभ्युक्ष्य
अन्नविकिरणमुच्छिष्टाग्रतः
कृत्वा
तृप्ता
भवन्तः
संपन्नमिति

पृा

उदङ्मु
खेष्वाचमनमादौ
दत्त्वा

ततः
प्राङ्मु
खेषु
दत्त्वा
ततश्च
सुप्रोक्षितमिति
श्राद्धदेशं
संप्रोक्ष्य
दर्भपाणिः
सर्वं

कुर्यात्


उदङ्मु
खेषु
उदङ्मु
खेषु


प्राङ्मु
खेषु
दत्त्वा
उदङ्मु
खेषु
प्राङ्मु
खेषु
ततश्च
अग्रतः
कृत्वा
क्षेष्वेत्यन्नं;
श्रेष्ठेत्यन्नं;
अन्नं
सतृणमभ्यु
विकिरमु
विकरमु
ग्रतः
कुर्यात्;
तृप्ता
भवन्तः
कृत्वा

संपन्नमिति;
आचमनं
दत्त्वा;
मनादौ
दद्यात्;
प्राङ्मु
खेषु
दद्यात्;
प्राङ्मु
खेषु
ततश्च
सुप्रोक्षितमिति
ततस्तु
प्रोक्षित
प्रोक्षणमिति
ततः
सुप्रोक्षि
दत्त्वा
ततश्च
कुर्यात्;
ततश्च
कृत्वा
श्राद्धशेषे;
प्रोक्ष्य


ततः
प्राङ्मु
खाग्रतो
यन्मे
राम
इति
प्रदक्षिणं
कृत्वा
प्रत्येत्य

यथाशक्ति
दक्षिणां
दत्त्वा
अभिरमन्तु
भवन्त
इत्युक्त्वा
तैरुक्ते
ऽभिरताः
स्म
इति
देवाश्च
पितरश्चेत्यभिजपेत्


ततः
प्राङ्मु
खाग्रतो;
प्राङ्मु
खोग्रतो;
प्राङ्मु
यन्मे
नाम;
कृत्वा
प्रत्येकं
च;
दक्षिणां
च;
दक्षिणाभिः
समभ्यर्च्य
अभिरमन्तु;
इत्युक्ता;
तैरुक्तः
अभिरताः;
तैरुक्तोभिरताः;
चेति
जपेत्;
चेत्यपि
जपेत्


अक्षय्योदकं

नामगोत्राभ्यां
दत्त्वा
विश्वे
देवाः
प्रीयन्तामिति

प्राङ्मु
खेभ्यस्ततः
प्राञ्जलिरिदं
तन्मनाः
सुमना
याचेत


च;
गोत्राभ्यां
जप्त्वा;
च;
सुमना


दातारो
नोऽभिवर्धन्तां
वेदाः
संततिरेव


श्रद्धा

नो
मा
व्यगमद्
बहु
देयं

नोऽस्त्विति


दातारो
वो;
तथास्त्विति
ब्रूयुः

अन्नं

नो
बहु
भवेदतिथींश्च
लभेमहि

याचितारश्च
नः
सन्तु
मा

याचिष्म
कंचन

तथास्त्विति;

मा
स्म;

या
स्म


वाजे
वाज
इति
ततो
ब्राह्मणांस्तान्विसर्जयेत्

पूजयित्वा
यथान्यायमनुव्रज्याभिवाद्य



वाजे
वाजेति
ततो;
वाजे
वाजे
इति
ततो;
वाजे
वाज
इति

ततो;
वाजे
वाजे
इति

ततो
ब्राह्मणांश्च
विसर्जयेत्
इति
श्रीविष्णुस्मृतौ
त्रिसप्ततितमोऽध्यायः;
शास्त्रे
त्रिसप्ततितमोऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
श्राद्धप्रकरणं
त्रिसप्ततितमम्

७४
अथाष्टकासु
दैवपूर्वं
शाकमांसापूपैः
श्राद्धं
कृत्वा
अन्वष्टकास्वष्टका
वद्वह्नौ
हुत्वा
दैवपूर्वमेव
मात्रे
पितामह्यै
प्रपितामह्यै

पूर्ववाह्मणान्भोजयित्वा
दक्षिणाभिश्चाभ्यर्च्यानुव्रज्य

विसर्जयेत्


अथ;
अन्वष्टकासु
दैव
पूपकैः;
श्राद्धं
त्वन्वष्टका
त्वन्वष्टका
अन्वष्टकासु

वह्नौ;
वह्निं;
वह्नौ
दैवपूर्वमेवं
हुत्वा;
दैवपूर्वं
मात्रे;
दैवपूर्वमेवापि
मात्रे;
मातामह्यै
प्रमातामह्यै;
प्रपितामह्यै;
दक्षिणाभिश्च
शक्त्याभ्यर्च्या
विसर्ज्य

ततः
षट्कर्षूः
कुर्यात्


षट्;

तन्मूले

प्राग्वद्युपसमाधानं
कृत्वा
हुत्वा

पिण्डनिर्वपणं
प्रत्येकस्मिन्कर्षूमूले
कुर्यात्


च;
प्राग
्युप
प्रागुदग्युप
प्रागुदगुपसमाधानं;
हुत्वा
च;
पिण्डत्रयनिर्व
निर्वापणं;
प्रत्येकस्मिन्कर्षूमूले
कुर्यात्

कर्षूत्रयं
पुरुषाणां
स्त्रीणां
त्रयं




कर्षूत्रये
पुरुषाणां
कर्षूत्रये
स्त्रीणां;
कर्षूत्रयमूले
पुरुषाणां
कर्षूत्रयमूले
स्त्रीणां;
कर्षूत्रयमूले
पुरुषाणां
कर्षूत्रयमध्ये
स्त्रीणां;
कर्षूत्रयेषु
कर्षूणां
मूलत्रये
स्त्रीणां;


पुरुषकर्षूत्रयं
सान्नेनोदकेन
पूरयेत्


कर्षत्रयं;
दकेनापूरयेत्

स्त्रीकर्षूत्रयं
सान्नेन
पयसा


कर्षत्रयं

दा
मांसेन
पयसा
प्रत्येकम्


पयसा
च;
प्रत्येकं
कर्षूत्रयं

पूरयित्वा
जपेदेतद्भवतीभ्योऽस्तु
चाक्षयम्


जपेदेतद्;
एतद्भवद्भ्यो
भवतीभ्योऽस्तु
एतद्भवद्भ्यो
इति
श्रीविष्णुस्मृतौ
चतुःसप्ततितमोऽध्यायः;
शास्त्रे
चतुःसप्ततितमो
ऽध्यायः


इति
वैष्णवे
धर्मशास्त्रे
अष्टकाप्रकरणं
चतुःसप्ततितमम्

७५
पितरि
जीवति
यः
श्राद्धं
कुर्यात्स
येषां
पिता
कुर्यात्तेषां

कुर्यात्


यः
स;
श्राद्धे;
स;
तेषां
कुयात्;
तेभ्यः
कुर्यात्

पितरि
पितामहे

जीवति
येषां
पितामहः


पितरि


जीवति;
पितामहः
कुर्यात्तेषां
कुर्यात्

पितरि
पितामहे
प्रपितामहे

जीवति
नैव
कुर्यात्


त्रिषु
जीवत्सु
नैव
कुर्याात्;
नैव
दद्यात्

यस्य
पिता
प्रेतः
स्यात्स
पित्रे
पिण्डं
निधाय
प्रपितामहात्परं
द्वाभ्यां
दद्यात्


स्यात्
पितामहः
प्रपितामहश्च
जीवेत्;
पितामहाय
पित्रे;
पितृपिण्डं;
निधाय
पितामहात्;
पराभ्यां
द्वाभ्यां;
प्रपितामहात्परं;

यस्य
पिता
पितामहश्च
प्रेतौ
स्यातां

ताभ्यां
पिण्डौ
निधाय
प्रपितामहात्परमेकस्मै
दद्यात्


यस्य
पितामहप्रपितामहौ

प्रेतौ
स्यातां;
स्यातां
प्रपितामहो
जीवेत्;

पित्रे
पिण्डं
निधाय;
पिण्डौ
दत्त्वा
पिण्डं
;
पितामहात्परं
द्वाभ्यां;
पितामहपितामहाय
दद्यात्;
पिताम
हात्परमेकस्मै
पिण्डं
दद्यात्

यस्य
पितामहः
प्रेतः
स्यात्स
तस्मै
पिण्डं
निधाय
प्रपितामहात्परं
द्वाभ्यां
दद्यात्


स्यात्;
स्यात्स
पितामहाय
पिण्डं;
द्वाभ्यां;
यस्य
पिता
प्रपितामहश्च
प्रेतौ
स्यातां
पितामहो
जीवेत्

पित्रे
पिण्डं
निधाय
पितामहादूर्ध्वं
द्वाभ्यां
दद्यात्

यस्य
पितामहो
वृद्धप्रपितामहश्च
प्रेतौ
स्यातां
पिता
प्रपितामहश्च
जीवेत्स
पितामहाय
पिण्डं
निधाय
प्रपितामहात्परं
द्वाभ्यां
दद्यात्


मातामहानामप्येवं
श्राद्धं
कुर्याद्विचक्षणः

मन्त्रोहेन
यथान्यायं
शेषाणां
मन्त्रवर्जितम्


कुर्यात्श्राद्धं
मन्त्रोहेण;
संख्योहेन;
यथान्यायी
इति
श्रीविष्णुस्मृतौ
पञ्चसप्ततितमोऽध्यायः;
शास्त्रे
पञ्चसप्ततितमो
ऽध्यायः


इति
वैष्णवे
धर्मशास्त्रे
श्राद्धयुक्तिप्रकरणं
पञ्चसप्ततितमम्

७६
अमावास्यास्तिस्रोऽष्टकास्तिस्रोऽन्वष्टका
माघी
प्रौष्ठपद्यूर्ध्वं
कृष्णत्रयोदशी
व्रीहियवपाकौ
चेति


ऽन्वष्टका
कृष्णत्रयोदशी
प्रोष्ठ
यवपाको
वेति;
वा
इति

एतांस्तु
श्राद्धकालान्वै
नित्यानाह
प्रजापतिः

श्राद्धमेतेष्वकुर्वाणो
नरकं
प्रतिपद्यते


एतानि
श्राद्धकालानि;
एतांश्च
नितयान्याह
इति
श्रीविष्णुस्मृतौ
षट्सप्ततितमोऽध्यायः;
शास्त्रे
षट्सप्ततितमोऽध्यायः


इति
वैष्णवे
धर्मशास्त्रे
नित्यश्राद्धप्रकरणं
षट्सप्ततितमम्

७७
आदित्यसंक्रमणम्


आदिसंक्रमणं;
संक्रमो
संक्रान्तिविषुवे
चैव
विशेषेणायनद्वयम्

व्यतीपातोऽथ
जन्मर्क्षं
चन्द्रसूर्यग्रहस्तथा

आदित्यसंक्रमश्चोभे
अयने
विषुवद्द्वयम्


विषुवद्द्वयम्



विशेषेणायनद्वयम्



व्यतीपातः


व्यतीपाती

जन्मर्क्षम्


जन्मनक्षत्रं

अभ्युदयश्च



एतांस्तु
श्राद्धकालान्वै
काम्यानाह
प्रजापतिः

श्राद्धमेतेषु
यद्दत्तं
तदानन्त्याय
कल्पते


एतानि
श्राद्धकालानि;
इत्येतान्श्राद्धकालान्तु
कालांस्तु
एताांश्च;
कालान्वै
नित्यानाह;
काम्यान्याह
श्राद्धमेतेषु
कर्तव्यं
पितॄणां
तृप्तिकारकं
कल्प्यते

संध्यारात्र्योर्न
कर्तव्यं
श्राद्धं
खलु
विचक्षणैः

तयोरपि

कर्तव्यं
यदि
स्याद्राहुदर्शनम्


द्वयोरपि

राहुदर्शनदत्तं
हि
श्राद्धमाचन्द्रतारकम्

गुणवत्सर्वकामीयं
पितॄणामुपतिष्ठते


पुण्यं

सर्वकामीयं;
सर्वकामोऽयं
उपतिष्ठति
इति
श्रीविष्णुस्मृतौ
सप्तसप्ततितमोऽध्यायः;
शास्त्रे
सप्तसप्ततितमो
ऽध्यायः


इति
वैष्णवे
धर्मशास्त्रे
काम्यश्राद्धप्रकरणं
सप्तसप्ततितमम्

७८
सततमादित्येऽह्नि
श्राद्धं
कुर्वन्नारोग्यमाप्नोति


आदित्याह्नि;
आदित्यदिने

सौभाग्यं
चान्द्रे



समरविजयं
कौजे



सर्वान्कामान्बौधे



विद्यामभीष्टां
जैवे


जीवे;
जैवं

धनं
शौक्रे



जीवितं
शनैश्चरे



स्वर्गं
कृत्तिकासु



अपत्यं
रोहिणीषु



ब्रह्मवर्चसं
सौम्ये


ब्रह्मवर्चस्यं


कर्मणां
सिद्धिं
रौद्रे


रौद्रे
कर्मणां
सिद्धिं;
कर्मसिद्धिं;
रौद्राणां
सिद्धिं;
सिद्धिः


भुवं
पुनर्वसौ


सुखं
पुन


पुष्टिं
पुष्ये




श्रियं
सार्पे


सर्पे;
सर्प्पे;
सर्प्ये;
साप्ये


सर्वान्कामान्पित्र्ये


पैत्र्ये
पित्र्ये


सौभाग्यं
भाग्ये


सौभाग्यं
फल्गुनीषु


धनमार्यम्णे


धनमार्यमणे


जातिश्रैष्ठ्यं
हस्ते


ज्ञाति


रूपवतः
सुतांस्त्वाष्ट्रे


रूपवन्तः;
सुरूपवतः;
सुतास्त्वा


वाणिज्यसिद्धिं
स्वातौ


वाणिज्यवृद्धिं


कनकं
विशाखासु




मित्राणि
मैत्रे




राज्यं
शाक्रे


राज्ये;
शाक्रे
राज्यं


कृषिं
मूले




समुद्रयानसिद्धिमाप्ये


सिद्धिं
सार्प्ये


सर्वान्कामान्वैश्वदेवे




श्रैष्ठ्यमभिजिति


श्रैष्ठमभि


सर्वान्कामान्
श्रवणे


कामान्;
कामाञ्छ्रवणे


बलं
वासवे


लवणं
वासवे


आरोग्यं
वारुणे




कुप्यद्रव्यमाजे


कुप्यमाजे


गृहमाहिर्बु्ये


गृहमहि
हिर्व्रे;
हिर्ब्रे;
हिर्बुोः


गाः
पौष्णे




तुरगानाश्विने


तुरङ्गमाश्विने;
तुरंग
माश्विने;
तुरङ्गमानाश्विनि;
तुरङ्गमा
आश्विने;
तुरङ्गममाश्विने


जीवितं
याम्ये




गृहे
सुरूपाः
स्त्रियः
प्रतिपदि


गृहं;
गृहेष्वभिरूपाः


कन्यावरां
द्वितीयायाम्


कन्यां
वरां;

कन्यां
वरदां


सर्वान्कामांस्तृतीयायाम्


अश्वांस्तृतीयायां;
काम्यांस्तृ


यशश्चतुर्थ्याम्


पशूंश्चतुर्थ्यां


श्रियं
पञ्चम्याम्


सुरूपान्सुतान्पञ्चम्यां;
पञ्चम्यां


द्यूतविजयं
षष्ठ्याम्


सूतविजयं;
द्यूतविषयं


पुष्टिं
सप्तम्याम्


कृषिं
कृषिः


वाणिज्यमष्टम्याम्




पशून्नवम्याम्




वाजिनो
दशम्याम्




पुत्रान्ब्रह्मवर्चस्विन
एकादश्याम्


ब्रह्मवर्चस्विनः
पुत्रानेका
स्विनस्त्वेका


कनकरजते
द्वादश्याम्


आयुर्वसुराज्यजयान्द्वादश्यां;
कनकं
रजत
रजतं


सौभाग्यं
त्रयोदश्याम्




सर्वान्कामान्पञ्चदश्याम्


सर्वकामान्


शस्त्रहतानां
श्राद्धकर्मणि
चतुर्दशी
शस्ता


श्राद्धकर्मणि;
प्रशस्ता


अपि
पितृगीते
गाथे
भवतः


अथ
पितृ
पितृगाथे
भवतः;
पितृगीता
भवति


अपि
जायेत
सोऽस्माकं
कुले
कश्चिन्नरोत्तमः

प्रावृट्कालेऽसिते
पक्षे
त्रयोदश्यां
समाहितः


नृपोत्तम
प्राविट्काले;
काले
सिते


मधूत्कटेन
यः
श्राद्धं
पायसेन
समाचरेत्

कार्त्तिकं
सकलं
वापि
प्राक्छायं
कुञ्जरस्य
वा


मधूत्तरेण
सकलं
मासि
प्राक्छाये;

इति
श्रीविष्णुस्मृतावष्टसप्ततितमोऽध्यायः;
शास्त्रे
अष्टसप्ततितमोऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
काम्यविशेषश्राद्धप्रकरणमष्टसप्ततितमम्

७९
अथ

नक्तं
गृहीतेनोदकेन
श्राद्धं
कुर्यात्


अथ;
गहीतेन
श्राद्धकर्म
कुर्यादुदकेन

कुशाभावे
कुशस्थाने
काशं
दूर्वां
वा
दद्यात्


कुशालाभे;
कुशस्थाने

येन
तेनतप्या;
काशान्;
काशदूर्राश्च;
दुर्वां;
दध्यात्

वाससोऽर्थे
कार्पासोर्णसूत्रे


वासोऽर्थे;
कार्पासोत्थं
सूत्रं

दशां
विवर्जयेद्यद्यप्यहतवस्त्रजाम्


विसर्जयेद्;
वस्त्रजा
स्यात्

उग्रगन्धीन्यगन्धीनि
कण्टकिजातानि
रक्तानि

पुष्पाणि


वर्जयेद्;
अगन्धीनि;
कण्टकिजानि;
रक्तानि;

पुष्पानि

सितानि
सुगन्धीनि
कण्टकिजातान्यपि
जलजानि
रक्तान्यपि

दद्यात्


जलजानि
तथा;
सितानि
जलजानि;
कण्टकिजान्यपि;
जलमानीति;
जलजानि
रक्तान्यपि;
दद्यात्
जलजानि

वसामज्जाद्यं
दीपार्थे
तु

दद्यात्


वसामज्जार्थं;
वसां
मेदं
च;
मज्जाद्यं

च;
दीपार्थं;
तु

तैलघृते
दद्यात्


घृतं
तैलं
वा


जीवजं
सर्वं
धूपार्थे

दद्यात्


जीवजं

च;
श्रीवर्जं
सर्वं;
प्राणाङ्गं
सर्वं;
सर्वधूपार्थे;
दीपार्थे
न;

धूपार्थे
धूपार्थं
दद्यात्

मधुघृतसंयुक्तं
गुग्गुलंु
दद्यात्


घृतमधुसंयुक्तं;
घृतसहितं;
गुग्गुलं;
गुग्गुलुं
श्रीखण्डागरुदेवदारुसरलादि


चन्दनकुङ्कु
मकर्पूरागुरुपद्मकान्यनुलेपनार्थे


कर्पूराण्यनुलेपनाय;
रागरु
नुलेपनार्थं;

नुलेपनर्थानि;
नुलेपयाय


प्रत्यक्षलवणं

दद्यात्


प्रत्यक्षं
लवणं;
लवणं

च;



हस्तेन

घृतव्यञ्जनादि


हस्ते

च;
हस्तेमघृत
हस्तेवचनच
घृत
हस्ते

घृत
व्यञ्जनानि;


तैजसानि
पात्राणि
दद्यात्


पत्राणि


विशेषतो
राजतानि




कुतपकृष्णाजिनतिलसिद्धार्थकाक्षतानि
पवित्राणि
रक्षोानि

दद्यात्


खड्ग
कुतप;
कुतपः
कृष्णाजिनं
तिलाः
सिद्धार्था
अक्षतानि;
सिद्धार्थाक्षतानि;

पवित्राणि;
पवित्राणि;
चेति
दद्यात्;
वा
दद्यात्;

निदध्यात्;
दद्यात्


पिप्पलीसृमुकभूस्तृणासुरसर्षपसुरसकूष्माण्डालाबुवार्ताकपालक्यातण्डु
लीयककुसुम्भपिण्डमूलकमहिषीक्षीराणि
वर्जयेत्


पिप्पलीसृमुक
मुकुन्द
सृमुक
भूतृण
शिग्रु
आसुर
आसुरी
आसुरी
गौरसर्षपो

वर्ज्यः;
सर्षपा
सुरस
सुरसा
सुरसार्जककूष्मा
सुरसासर्जकसुवर्चलकू
वार्ताकु
पालङ्क्या
पालङ्क्यो
पालक्यो
पालक्या
पोदकी;
कुसुम्ब
पिण्डालुक
पिण्डमूलक
पिण्डमूलक
पिण्डमूलमहिषी
क्षीरादि


राजमाषमसूरपर्युषितकृतलवणानि



राजमाषासुरीपर्युषित
आसुरी
राज
सर्षपः


कोपं
परिहरेत्




नाश्रु
पातयेत्





त्वरां
कुर्यात्




घृतादिदाने
तैजसानि
पात्राणि
खड्गपात्राणि
फल्गुपात्राणि
वा
प्रशस्तानि


पात्राणि
खड्गपात्राणि;
फल्गुपात्राणि;
च;
प्रशस्तानि


अत्र

श्लोको
भवति


श्लोक

च;
पितृगाथा
भवति;
गाथा
भवति


सौवर्णराजताभ्यां

खड्गेनौदुम्बरेण
वा

दत्तमक्षय्यतां
याति
फल्गुपात्रेण
चाप्यथ


नौडुम्बरेण;

अक्षयतां;
याति
वाप्यथ
इति
श्रीविष्णुस्मृतावेकोनाशीतितमोऽध्यायः;
शास्त्रे
एकोनाशीतितमो
ऽध्यायः;
प्रकरणं



इति
वैष्णवे
धर्मशास्त्रे
एकोनाशीतितमं
प्रकरणम्

८०
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलैः
शाकैः
प्रियङ्गु
भिर्नीवा
रैर्मुद्गैर्गोधूमैश्च
मासं
प्रीयन्ते


शाकैः
अद्भिः;
शाकैः

श्यामाकैः;
शाकश्यामाकनीवार
प्रियङ्गु
मुद्गैर्मासं;
प्रियङ्गु
नीवा
मुद्गैः;
च;
प्रीयन्ते

द्वौ
मत्स्यमांसेन


द्वौ
मासौ

त्रीन्हारिणेन


त्रीन्मासान्हारिणेन
तु

चतुरस्त्वौरभ्रेण


चतुरश्चौर

पञ्च
शाकुनेन



षट्
छागेन



सप्त
रौरवेण



अष्टौ
पार्षतेन



नव
गावयेन


गवयेन

दश
माहिषेण




एकादश
तूपरेणाजेन


एकादशौरभ्रेणाजेन;
एकादश
कौर्मेण;
तूषरेणाजेन;
तूवरेणाजेन


संवत्सरं
गव्येन
पयसा
तद्विकारैर्वा


संवत्सरं
तु;
गव्येन;
पयसा
पायसेन



कालशाकं
महाशल्कं
वार्ध्रीणसमांसं
पित्रक्षयाय


कालशाकं
महाशल्का
वा
वार्ध्रीणसमांसं
खड्गमांसमक्षय्याय;
अत्र


अत्र
पितृगीता
गाथा
भवति

कालशाकं
महाशल्कं
मांसं
वार्ध्रीणसस्य


विषाणवर्जा
ये
खड्गा
आसूर्यं
तानशामहे


अत्र
भवति;
पितृगाथा;
भवन्ति
तु
वर्ज्या
खड्गास्तांस्तु
भक्षामहे
सदा
खड्गांस्तांस्तु
तांस्तु
भुङ्क्ष्महे;
तान्लभेमहि;
आमहे
अशामहे
इति
श्रीविष्णुस्मृतावशीतितमोऽध्यायः;
शास्त्रे
अशीतितमोऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
मांसस्तुतिप्रकरणमशीतितमम्

८१
नान्नमासनमारोपयेत्


चान्न


पदा
स्पृशेत्


स्पृशेत

नावक्षुतं
कुर्यात्



तिलैः
सर्षपैर्वा
यातुधानान्विसर्जयेत्


तिलैश्च
सर्षपैर्वापि

संवृते

श्राद्धं
कुर्यात्


संवृतं


रजस्वलां
पश्येत्


पश्येत्


श्वानम्




विराहम्




ग्रामकुक्कुटम्


ग्राम्य

प्रयात्
श्राद्धमजस्य
दर्शयेत्


यात्


अश्नीयुर्ब्राह्मणा
वाग्यताः


ब्राह्मणा
अश्नीयुश्च
ब्राह्मणा
वाग्यताः;
ब्राह्मणाश्च



वेष्टितशिरसः


वेष्ठित



सोपानत्काः


सोपानत्कः



पीठोपहितपादाः


पीठोपनिहित
पादः



हीनाधिकाङ्गाः
श्राद्धं
पश्येयुः


हीनाङ्गाधिकाङ्गाः;
हीनाङ्गा
अधिकाङ्गाः;
काङ्गाश्च



शूद्राः


शूद्र्यः



पतिताः





महारोगिणः




तत्काले
ब्राह्मणं
बाह्मणानुमतो
भिक्षुकं
वा
पूजयेत्


तत्कालं
नुमतेन;
वा



हविर्गुणान्ब्राह्मणा
ब्रूयुर्दात्रा
पृष्टा
अपि



हविर्गुणान्;


ब्राह्मणा;
गुणान्वा
ब्रा
मात्रा;
अपि


यावदूष्मा
भवत्यन्ने
यावदश्नन्ति
वाग्यताः

तावदश्नन्ति
पितरो
यावन्नोक्ता
हविर्गुणाः


यावदुष्णं
भवत्यन्नं;
ऊष्णा;
ऊष्म;
भवेदन्ने
यावद्भु
ञ्जन्ति


सार्ववर्णिकमन्नाद्यं
संनीयाप्लाव्य
वारिणा

समुत्सृजेद्भु
क्तवतामग्रतो
विकिरन्भुवि


संयुत्याप्लाव्य;
संगृपालव्य
विकरं
भुवि;
विकिरं
भुवि;
विकिरेद्भु
वि


असंस्कृतप्रमीतानां
त्यागिनां
कुलयोषिताम्

उच्छिष्टं
भागधेयं
स्याद्दर्भेषु
विकिरश्च
यः


रोगिणां
उच्छिष्ट
विकरश्च;
विकिरन्च


उच्छेषणं
भूमिगतमजिह्मस्याशठस्य


दासवर्गस्य
तत्पित्र्ये
भागधेयं
प्रचक्षते


वा
तत्पित्रे
प्रचक्ष्यते
इति
श्रीविष्णुस्मृतावेकाशीतितमोऽध्यायः;
शास्त्रे
एकाशीतितमोऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
एकाशीतितमं
प्रकरणम्

८२
दैवे
कर्मणि
ब्राह्मणं

परीक्षेत


दैवकर्मणि;
ब्राह्मण्यं;
परीक्षित

पित्र्ये
प्रयात्
परीक्षेत


यात्परीक्षेत
पित्र्ये;
प्रयात्पित्र्ये

हीनाधिकाङ्गान्विवर्जयेत्


काङ्गान्वर्जयेत्

विकर्मस्थांश्च



बैडालव्रतिकान्


व्रतिका;
व्रतान्

वृथालिङ्गिनः



नक्षत्रजीविनः



देवलकान्


देवलकांश्च

चिकित्सकान्


चिकित्सकांश्चानूढा

अनूढापुत्रान्


अनूढपुत्रान्


तत्पुत्रान्


तत्पुत्रांश्च;

बहुपुत्रान्


बहुयाजिनः




ग्रामयाजिनः




शूद्रयाजिनः




अयाज्ययाजिनः
॥१५॥
व्रात्यान्




तद्याजिनः


अनृतयाजिनः


पर्वकारान्


सर्वकारान्;
पर्वकार
सूची


सूचकान्


सूपकारान्;
सर्वकारान्सूपकाराननूढपुत्रान्सूचकान्;


भृतकाध्यापकान्


पित्राविभृतकाध्यापकान्


भृतकाध्यापितान्




शूद्रान्नपुष्टान्




पतितसंयुक्तान्


पतितसंसर्गान्;



अनधीयानान्




संध्योपासनभ्रष्टान्


पासनाननुष्ठान्


राजसेवकान्




उग्रान्


नान्
उग्रान्;


पित्रा
विवदमानान्


विवदमाननान्


पितृमातृगुर्वस्वािध्यायत्यागिनश्च


मातृ
त्यागिनश्चेति;
श्राद्धे
वर्जयेत्


ब्राह्मणापसदा
ह्येते
पतिताः
पङ्क्तिदूषकाः

एतान्विवर्जयेद्याच्छ्राद्धकर्मणि
पण्डितः


णापशदा
कथिताः
विसर्जयेद्;
विवर्जयच्छेषाच्छ्राद्ध
इति
श्रीविष्णुस्मृतौ
द्व्यशीतितमोऽध्यायः;
शास्त्रे
द्व्यशीतितमोऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
पङ्क्तिदूषकप्रकरणं
द्व्यशीतितमम्

८३
अथ
पङ्क्तिपावनाः



त्रिणाचिकेतः


तृणाचि

पञ्चाःि



ज्येष्ठसामगः


ज्येष्ठसामा;

वेदपारगः



वेदाङ्गस्याप्येकस्य
पारगः


एकदेशपारगः

पुराणेतिहासव्याकरणपारगः



एकस्यापि
धर्मशास्त्रस्य
पारगः


धर्मशास्त्रस्याप्येकस्य;
धर्मशा
स्त्रैकस्यापि;
धर्मशास्त्रस्याप्येकदेशपारगः

यज्ञपूतः


यज्ञः
पूतः

तीर्थपूतः




तपःपूतः


तपसा
पूतः


सत्यपूतः

दानपूतः


सत्यपूतः;
दानपूतः;
पूतः.


मन्त्रपूतः




गायत्रीजपनिरतः




ब्रह्मदेयानुसंतानः




त्रिसुपर्णः


त्रिसौपर्णः;
त्रिसौपर्णी;
त्रिसुवर्णः;



जामाता


जामाताः


दौहित्रश्चेति
एते
पवित्राः


पवित्राः;
श्चेते
पात्रं;
पवित्राः
पङ्क्तिपावनाः;


विशेषेण
योगिनः


विशेषेण
वयोन
इति;
विशेषेण



अत्र
पितृगीता
गाथा
भवति




अपि
स्यात्स
कुले
जन्तुर्भोजयेद्यस्तु
योगिनम्

विप्रं
श्राद्धे
प्रयेन
तेन
तृप्यामहे
वयम्


अपि

स्यात्कुलेऽस्माकं

अये

योगिनः

श्राद्धेषु
येन
येन
इति
श्रीविष्णुस्मृतौ
त्र्यशीतितमोऽध्यायः;
शास्त्रे
त्र्यशीतितमोऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
पङ्क्तिपावनप्रकरणं
त्र्यशीतितमम्

८४

म्लेच्छविषये
श्राद्धं
कुर्यात्




गच्छेन्
म्लेच्छविषयम्


गच्छेत्तं
विषयं;

म्लेच्छविषयं

परनिपानेष्वपः
पीत्वा
तत्साम्यमुपगच्छति


निपातनेष्वपः;
गच्छतीति

चातुर्वर्ण्यव्यवस्थानं
यस्मिन्देशे

विद्यते

तं
म्लेच्छदेशं
जानीयादार्यावर्तमतः
परम्


चातुर्वण

दृश्यते

म्लेच्छदेशो
विज्ञेय
आर्या
आर्यावर्तस्ततः
परः
त्वतः
परं;
परं
आर्य्यदेशस्ततः
परं
इति
श्रीविष्णुस्मृतौ
चतुरशीतितमोऽध्यायः;
शास्त्रे
चतुरशीतितमो
ऽध्यायः


इति
वैष्णवे
धर्मशास्त्रे
चतुरशीतितमं
प्रकरणम्

८५
अथ
पुष्करेष्वक्षयं
श्राद्धम्


अथ;
पुष्करेक्षयं;
पुष्करे
ह्यक्षयं;

जप्यहोमतपांसि



जपहोम

पुष्करे
स्नातमात्रः
सर्वपापेभ्यः
पूतो
भवति


स्नानमात्रतः;
स्नानमात्रात्;
स्नानमात्रस्तु
सर्वपापैः
प्रमुच्यते

एवमेव
गयाशीर्षे


एवमेव;
गयाशीर्षवटे

वटे


अक्षयवटे

अमरकण्टके
पर्वते


कण्टकपर्वते

वराहपर्वते


वाराह

यत्र
क्वचन
नर्मदातीरे



यमुनातीरे



गङ्गायां
विशेषतः


विशेषतः
गङ्गायां


गङ्गाद्वारे


गङ्गातीरे


प्रयागे






गङ्गासागरसंगमे


सरस्वत्यां
विशेषतः
सङ्गासागर
सागरगङ्गमे


कुशावर्ते




बिल्वके


विल्वके;
बिन्दुके


नीलपर्वते





कनखले





कुब्जाम्रे


कुजाम्रे;
कुब्जस्रे


भृगुतुङ्गे




केदारे


केदारो


महालये




लाडतिकायाम्


नडन्तिकायां;
अवंतिकायां;
ललिकायां


सुगन्धायाम्




शाकंभर्याम्


पैशाकंवर्य्यां


फल्गुतीर्थे


फाल्गु


महागङ्गायाम्




तण्डुलिकाश्रमे


त्रिहलिकाग्रामे;
त्रिहलिकाश्रमे


कुमारधारायाम्




प्रभासे




यत्र
क्वचन
सरस्वत्यां
विशेषतः


विशेषतः
सततं


सततं
नैमिषारण्ये




वाराणस्यां
विशेषतः


विशेषतः


अगस्त्याश्रमे




कण्वाश्रमे




कौशिक्याम्




सरयूतीरे




शोणस्य
ज्योतीरथ्यायाश्च
संगमे


ज्योतिषायाश्च


श्रीपर्वते




कालोदके




उत्तरमानसे




वडवायाम्


बडबायां;
मडवायां;
मंडवायां


मतङ्गवाप्याम्




सप्तार्षे


सप्तार्षि;
सप्तर्षि
विष्णुपदे


विष्णुपदे




स्वर्गमार्गप्रदे


मार्गपदे;
प्रदेशे


गोदावर्याम्




गोमत्याम्




वेत्रवत्याम्




विपाशायाम्




वितस्तायाम्


श्रीवितस्तयां


शतद्रुतीरे


शतद्रूतीरे;
शरयूतीरे;
शरगूतीरे


चन्द्रभागायाम्




इरावत्याम्


एेरावत्यां


सिन्धोस्तीरे




दक्षिणे
पञ्चनदे




औसजे



औजसे;
ओजसे;
शैजसे;


एवमादिष्वन्येषु
तीर्थेषु


एवमादिषु
तीथेषु;
एवमा
दिष्वथान्येषु


सरिद्वरासु


सरद्वारासु


संगमेषु
प्रभवेषु


सर्वेष्वपि
स्वभावेषु


पुलिनेषु




प्रस्रवणेषु




पर्वतेषु


पर्वतनिकुञ्जेषु


निकुञ्जेषु




वनेषु




उपवनेषु


वनेषूपवनेषु



गोमयेनोपलिप्तेषु
गृहेषु


गोमयोपलिप्तेषु
गृहेषु;
लिप्त
गृहेषु


मनोहरेषु




मनोज्ञेषु


अत्र
पितृगीता
गाथा
भवन्ति


भवति


कुलेऽस्माकं

जन्तुः
स्याद्यो
नो
दद्याज्जलाञ्जलीन्

नदीषु
बहुतोयासु
शीतलासु
विशेषतः


जलाञ्जलिं;
जलाञ्जली
अदत्ते
तु
निराशास्ते
प्रयान्ति
हि
यमालयं
यथागतं
तीक्षलासु


अपि
जायेत
सोऽस्माकं
कुले
कश्चिन्नरोत्तमः

गयाशीर्षे
वटे
श्राद्धं
यो
नः
कुर्यात्समाहितः


शीर्षवटे
नो
दद्यात्समा


एष्टव्या
बहवः
पुत्रा
यद्येकोऽपि
गयां
व्रजेत्

यजेत
वाश्वमेधेन
नीलं
वा
वृषमुत्सृजेत्


प्रजेत्
इति
श्रीविष्णुस्मृतौ
पञ्चाशीतितमोऽध्यायः;
शास्त्रे
पञ्चाशीतितमो
ऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
तीर्थप्रकरणं
पञ्चाशीतितमम्

८६
अथ
वृषोत्सर्गः


वृषोत्सर्गविधिः

कार्त्तिक्यामाश्वयुज्यां
वा



तत्रादावेव
वृषभं
परीक्षेत


तत्रादौ
वृषभं;
तत्राहवे

वृषभं;
परीक्षेत्;
परीचेहेत

जीवद्वत्सायाः
पयस्विन्या
वत्सम्


जीववत्सायाः;
पयस्विन्या;
पुत्रं

सर्वलक्षणोपेतम्



नीलम्



लोहितं
वा
मुखपुच्छपादसर्वशुक्लमर्धशुक्लं
वा


पादशृङ्गशुक्लं
शृङ्गं
पादेषु
सर्वशुक्लं;
पादसर्वलक्षणोपेतं
सर्वशुक्लं
अर्धशुक्लं
वा

यूथाच्छादकं



यूथस्याच्छादकं


ततो
गवां
मध्ये
सुसमिद्धम
पिंरिस्तीर्य
पौष्णं
चरुं
श्रपयित्वा
पूषा
गा
अन्वेतु

इह
रतिरिति

हुत्वा
वृषभमयस्कारं
त्वङ्कयेत्


ततो;
मिद्धा;
चिंरुं
पयसा;
पूषाभिगन्धे
नुम
इह;
अन्वतु;
इह
रंरिति;
वृषमय
वृषभमानीयायस्कारमावाहयेत्;
अयस्का
रस्त्वङ्कयेत्;
अयस्कारस्त्वाह्वयेत्;
अयस्कारं
अङ्कयेत्
अङ्कयेत्

एकस्मिन्पार्श्वे
चक्रेणापरस्मिन्
शूलेन


परस्मिन्

पार्श्वे


अङ्कितं

हिरण्यर्वा
इति
चतसृभिः
शं
नो
देवीरिति


स्नापयेत्


च;
हिरण्यवर्णेति;
देवीति


स्नातमलंकृतं
स्नातालंकृताभिश्चतसृभिर्वत्सतरीभिः
सार्धमानीय
तत्र
रुद्रान्पुरुषसूक्तं
कूष्माण्डांश्च
जपेत्


स्नातमलंकृतं
स्नातालंकृतं;
स्नातमलंकृतमलंकृताभि
तत्र;
रुद्रसूक्तपुरुष
कूष्माण्डीश्च

कूश्मा


पिता
वत्सेति

मन्त्रं
वृषभस्य
दक्षिणे
कर्णे


वत्सानामिति;

मन्त्रं;
कर्णे
पठेत्
जपेत्


इमं



इदं



वृषो
हि
भगवान्धर्मश्चतुष्पादः
प्रकीर्तितः

वृणोमि
तमहं
भक्त्या

मे
रक्षतु
सर्वतः


प्रकीर्तिताः

मां


एतं
युवानं
पतिं
वो
ददा-
म्यनेन
क्रीडन्तीश्चरथ
प्रियेण

मा
हास्महि
प्रजया
मा
तनूभिर्-
मा
रधाम
द्विषते
सोम
राजन्


एनं;
परि
वो
ददामि
तेन
चरत
महामहिप्रजया;
प्रजसां
द्विषेत;
द्विषतो


वृषं
वत्सतरीयुक्तमैशान्यां
कारयेद्दिशि

होत्रे
वस्त्रयुगं
दद्यात्सुवर्णं
कांस्यमेव



कालयेद्
कालयेत्
प्रणोदयेत्
होतुर्वस्त्र
वत्सयुगं


अयस्कारस्य
दातव्यं
वेतनं
मनसेप्सितम्

भोजनं
बहुसर्पिष्कं
ब्राह्मणांश्चात्र
भोजयेत्




उत्सृष्टो
वृषभो
यस्मिन्पिबत्यथ
जलाशये

जलाशयं
तत्सकलं
पितॄंस्तस्योपतिष्ठति


तर्पयित्वाखिलान्देवान्


शृङ्गेणोल्लिखते
भूमिं
यत्र
क्वचन
दर्पितः

पितॄणामन्नदानं
तत्प्रभूतमुपतिष्ठति


शृङ्गेनालिखिते;
शृङ्गाग्रेनोल्लिखेद्भूमिं
अन्नपानं
अधितिष्ठति
इति
श्रीविष्णुस्मृतौ
षडशीतितमोऽध्यायः;
शास्त्रे
षडशीतितमोऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
वृषोत्सर्गप्रकरणं
षडशीतितमम्

८७
अथ
वैशाख्यां
पौर्णमास्यां
कृष्णमृगाजिनं
सखुरं
सशृङ्गं
सुवर्णशृङ्गं
रौप्यखुरं
मुक्तालाङ्गू
लभूषितं
कृत्वा
आविके
वस्त्रे
प्रसारिते
प्रस्तारयेत्


कृष्णाजिनं;
सखुरं;
सशृङ्गं;
सुवर्णशृङ्गं;
रूप्यखुरं;
मौक्तिकलाङ्गू

भूषितं
च;
आविकवस्त्रे;
आविके

वस्त्रे;
आविके
वस्त्रे
च;
आविकेन

वस्त्रेण;
आविकैर्वस्त्रैः
पवित्रे
च;
प्रसारिते
प्रसारयेत्

सुवर्णनाभिं

कुर्यात्


सुवर्णनाभं;


ततस्तिलैः
प्रच्छादयेत्


तत्र
तिलैः

अहतेन
वासोयुगलेन


अहतेन
च;
वासोयुगेन;
वासयोर्युगलेन;
प्रच्छादयेत्;

सर्वगन्धै
रैश्चालंकुर्यात्


सर्वरगन्धैश्चा
सर्वगन्धरैश्चा
सर्वगन्धरैश्चालंकृतं
कुर्यात्

चतसृषु
दिक्षु
चत्वारि
तैजसानि
पात्राणि
क्षीरदधिमधुघृतपूर्णानि
विधाय
आहिताये
ब्राह्मणायालंकृताय
वासोयुगोपच्छादिताय
दद्यात्


चतसृषु
च;
तैजस;
मधुसर्पिःपूर्णानि;
निधाय;
अहितानि
ब्राह्म
अलंकृताय;
युगप्रच्छादिताय;
युगेन
प्रच्छादिताय
युगलेन
युग्मेन
प्रच्छादिताय

अत्र

गाथा
भवन्ति


च;
भवति

यस्तु
कृष्णाजिनं
दद्यात्सखुरं
शृङ्गसंयुतम्

तिलैः
प्रच्छाद्य
वासोभिः
सर्वरैरलंकृतम्


प्रसाद्य
सर्ववस्त्रैरलं

ससमुद्रगुहा
तेन
सशैलवनकानना

चतुरन्ता
भवेद्दत्ता
पृथिवी
नात्र
संशयः


बहुरा
भवेद्

कृष्णाजिने
तिलान्कृत्वा
हिरण्यं
मधुसर्पिषी

ददाति
यस्तु
विप्राय
सर्वं
तरति
दुष्कृतम्


सुवर्णं
मधु

संतरति;
दुःकृतं
इति
श्रीविष्णुस्मृतौ
सप्ताशीतितमोऽध्यायः;
शास्त्रे
सप्ताशीतितमोऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
कृष्णाजिनप्रकरणं
सप्ताशीतितमम्

८८
अथ
प्रसूयमाना
गौः
पृथिवी
भवति



तामलंकृतां
विप्राय
दत्त्वा
पृथिवीदानफलमाप्नोति


तामलंकृत्य
ससुवर्णां;
ब्राह्मणाय

अत्र
गाथा
भवति


अत्र


सवत्सरोमतुल्यानि
युगान्युभयतोमुखीम्

दत्त्वा
तु
स्वर्गमाप्नोति
श्रद्दधानः
समाहितः


सवत्सारोम
कुलान्युभ
कुलानि;
दत्त्वा
स्वर्गमवाप्नोति
इति
श्रीविष्णुस्मृतावष्टाशीतितमोऽध्यायः;
शास्त्रे
अष्टाशीतितमो
ऽध्यायः


इति
वैष्णवे
धर्मशास्त्रे
अष्टाशीतितमं
प्रकरणम्

८९
मासश्च
कार्त्तिकोऽदैिवत्यः

अश्चि
सर्वदैवत्यः


च;
कार्त्तिको
मासो;


कार्त्तिक्यो;
कार्त्तिकः
सर्वदैवत्यः;


अश्चि
सर्वदैवत्यः;

अश्चि
सर्वदेवानां
मुखम्



तस्मात्कार्त्तिकं
मासं
बहिःस्नायी
स्यात्

गायत्रीजपनिरतः
सकृद्ध
विष्याशी
संवत्सरकृतात्पापात्पूतो
भवति


तस्मात्
तु;
कार्त्तिके
मासं;
कार्त्तिकं
सकलं;
कार्त्तिके
मासि
बहिः
स्नायीत;
बहिः
स्नायात्;
स्यात्;
स्नायी

जितेन्द्रियः;
जप्यनिरतः;
सकृदेव
हविष्याशी;
सर्वदैवत्यहविष्याशी;
वत्सरकृतात्

अत्र
गाथा
भवति



कार्त्तिकं
सकलं
मासं
प्रातःस्नायी
जितेन्द्रियः

जपन्हविष्यभुक्
शान्तः
सर्वपापैः
प्रमुच्यते


नित्यस्नायी
भुग्दान्तः;
भुग्दाता
इति
श्रीविष्णुस्मृतावेकोननवतितमोऽध्यायः;
शास्त्रे
एकोननवतितमो
ऽध्यायः


इति
वैष्णवे
धर्मशास्त्रे
कार्त्तिकव्रतप्रकरणमेकोननवतितमम्

९०
मार्गशीर्षशुक्लपञ्चदश्यां
मृगशीर्षयुतायां
चूर्णितलवणप्रस्थं
सुवर्णनाभमेकं
चन्द्रोदये
ब्राह्मणाय
प्रतिपादयेत्


मार्गशीर्षे;
मार्गशीर्ष
शुक्ले;
मार्गशीर्षे
पञ्चदश्यां
शुक्ले;
मृगशिरोयुक्तायां

मृगशिरसा
युक्तायां;
मृगशिरःसंयुक्तायां;
चूर्णितं;
चूर्णितलवणस्य
सुवर्णनाभं
प्रस्थमेकं
सुवर्णाभं;
नाभ
सुवर्णनाभम्
स्यात्तस्यां;
एकं
चादाय
ब्राह्म
चन्द्रोदये;
प्रदापयेत्

अनेन
कर्मणा
रूपसौभाग्यवानभिजायते


सौभाग्यभिजायते;
सौभाग्यं
जायते

पौषी
चेत्पुष्ययुक्ता
स्यात्तस्यां
गौरसर्षपकल्केनोत्सादितशरीरो
गव्यघृतपूर्णकुम्भेनाभिषिक्तः
सर्वौषधिभिः
सर्वगन्धैः
सर्वबीजैश्च
स्नातो
घृतेन

भगवन्तं
वासुदेवं
स्नापयित्वा
पुष्पगन्धनैवेद्यादिभिश्चाभ्यर्च्य
वैष्णवैः
शाक्रैर्बार्हस्पत्यैश्च
मन्त्रैः
पावकं
हुत्वा
ससुवर्णेन
घृतेन
ब्राह्मणान्भोजयित्वा
स्वस्ति
वाचयेत्


कल्केनोच्छादित
कल्कोद्वर्तित
घृतकुम्भेना
कुंडेना
सर्ववीजैश्च;
सर्ववीतैश्च;
घृतेनैव;
घृतेन
भगवन्तं;
श्रीवासुदेवं;
पुष्पधूप
दीपगन्धनैवेद्या
गन्धदीप
गन्ध
पुष्प
दिभिरभ्यर्च्य;
शाक्रैः;
शाक्तैः;
सूक्तैः;
शाक्रैर्वा;
पावके;
सुवर्णेन;
घृतेन
भगवनतं;
ब्राह्मणं;
भोजयित्वा;
उत्सादित

वासोयुगं

कर्त्रे
दद्यात्


च;
तत्र


अनेन
कर्मणा
पुष्यति


पुष्यते;
पुष्यान्ते

माघी
मघायुता
चेत्स्यात्तस्यां
तिलैः
श्राद्धं
कृत्वा
पूतो
भवति


मघायुक्ता;
स्यात्;
भवति
पूतः;
भवेत्;
भोजनार्थं
श्राद्धे
तिलान्दत्वा
सर्वजनप्रियो
भवति


फाल्गुनी
फल्गुनीयुता
चेत्स्यात्तस्यां
ब्राह्मणाय
सुसंस्कृतं
स्वास्तीर्णं
शयनं
निवेद्य
भार्यां
मनोज्ञां
पक्षवतीं
द्रविणवतीं

चाप्नोति


फल्गुनेन
युक्ता;
फल्गुनी
भिर्युक्ता
युता
स्यात्;
सुकृतं;
स्वास्तीर्णशयनं;
रूपवतीं
पक्षवतीं;
द्रविणवतीं

नार्यपि
भर्तारम्


नार्यापि;
नार्यपि
एवंविधं

चैत्री
चित्रायुता
चेत्स्यात्तस्यां
चित्रवस्त्रप्रदानेन
सौभाग्यम्
आप्नोति


चित्रायुक्ता;
स्यात्;
तस्यां
ब्राह्मणाय;
वस्त्रदानेन

वैशाख्यां
पौर्णमास्यां
ब्राह्मणसप्तकं
क्षौद्रयुतैस्तिलैः
संतर्प्य
धर्मराजं
प्रीणयित्वा
पापेभ्यः
पूतो
भवति


वैशाखी
विशाखायुक्ता
चेत्स्यात्तस्यां
पौर्णमास्यां;
वैशाखी
विशाखायुता
चेत्तस्यां
ब्राह्मण
पौर्णमास्यां
तद्युक्तानी
तु;
ब्राह्मणानां
सप्तकं;
क्षौद्रयुक्तैः;
धर्मराजानं.


ज्यैष्ठी
ज्येष्ठायुता
चेत्स्यात्तस्यां
छत्रोपानहप्रदानेन
नगराधिपत्यं
प्राप्नोति


ज्येष्ठी;
युक्ता;
स्यात्;
तस्यां
पानीयदानेन;
छत्रोपानत्प्रदानेन;
गणाधिपत्यं;
गवाधिपत्यं;


आषाढ्यामथाषाढायुतायामन्नपानदानेन
तदेवाक्षय्यमाप्नोति


आषाढ्यामाषाढ
युक्तायाम्;
दानेनाक्षय्यं
तत्प्राप्नोति;
क्षयमाप्नोति


श्रावण्यां
श्रवणयुतायां
जलधेनुं
सान्नां
वासोयुगाच्छादितां
दत्त्वा
स्वर्गलोकमाप्नोति


युक्तायां;
धेनुमन्नवासोयुगान्वितां;
सान्नं;
स्वर्गमाप्नोति


प्रौष्ठपद्यां
तद्युक्तायां
गोदानेन
सर्वपापविनिर्मुक्तो
भवति


प्रोष्ठपद्यां;
तद्युतायां;
प्रौष्ठपदायुक्तायां
प्रोष्ठपदा
प्रौष्ठपद
गोप्रदानेन;
पापमुक्तो


आश्वयुज्यामश्विनीगते
चन्द्रमसि
घृतपूर्णं
भाजनं
सुवर्णयुतं
विप्राय
दत्त्वा
दीप्तार्भिवति


अश्वियुते;
अश्विनीयुते;
पूर्णभाजनं;
दीप्ताज्ञो
भवति
दीप्तिमान्भवति


कार्त्तिकी
चेत्कृत्तिकायुता
स्यात्तस्यां
सितमुक्षाणमन्यवर्णं
वा
शशाङ्कोदये
सर्वसस्यरगन्धोपेतं
दीपमध्ये
ब्राह्मणाय
दत्त्वा
कान्तारभयं

पश्यति


कार्त्तिकी
कृत्तिका
युता
चेत्स्यात्
स्यात्
कृत्तिकायुक्ता;
उष्माणं;
सर्वशस्य

द्वीपमध्ये;
दद्यात्;
भयं
नश्यति


वैशाखे
मासि
तृतीयायामुपोषितोऽक्षतैः
वासुदेवमभ्यर्च्य
तानेव
हुत्वा
दत्त्वा

सर्वपापेभ्यः
पूतो
भवति


वैशाखशुक्लतृतीयायाम्;
वैशाखमासतृ
मासि;
श्रीवासुदेवम्;
तान्येव
च;
दत्त्वा;
च;
दत्त्वा
सर्वं


यच्च
तस्मिन्नहनि
प्रयच्छति
तदक्षयमाप्नोति


उषायामुपोषितोऽथास्मिन्नहनि
यश्च;
यच्चास्मिन्;
तदक्षय्यम्;
तदक्षय्यताम्


पौष्यामतीतायां
कृष्णपक्षद्वादश्यां
सोपवासस्तिलैः
स्नातस्तिलोदकं
दत्त्वा
तिलैर्वासुदेवमभ्यर्च्य
तानेव
हुत्वा
दत्त्वा
भुक्त्वा

पापेभ्यः
पूतो
भवति


पौष्यां
समतीता
पौष्यां

समतीता
;
पक्ष
दत्त्वा
वासु
श्रीवासु
तान्येव;
हुत्वा
भुक्त्वा

सर्वपापेभ्यः;
भुक्ता


माघ्यां
समतीतायां
कृष्णद्वादशीं
सश्रवणां
प्राप्य
वासुदेवाग्रतो
महावर्तिद्वयेन
दीपद्वयं
दद्यात्


कृष्णद्वादश्यां
सोपवासः
श्रवणं
प्राप्य;
श्रीवासु
दीपद्वयं
कृत्वा
भगवते
दद्यात्;
दीपदानं
दद्यात्


दक्षिणपार्श्वे
महारजनरक्तेन
समग्रेण
वाससा
घृततुलामष्टाधिकां
दत्त्वा


रजतरक्तेन;
तैलतुलाम्


वामपार्श्वे
तैलतुलां
साष्टां
दत्त्वा
श्वेतेन
समग्रेण
वाससा


वामपार्श्वे
श्वेतेन
समग्रेण
वाससा
घृततुलामष्टाधिकां
दद्यात्;
वाम
दत्त्वा
तिलतैलतुलां;
तिलतैलयुतां;
घृततुलामष्टाधिकां
समग्रेण
श्वेतेन
वाससा
दद्यात्;
समग्रे
वाससी


एतत्कृत्वा
यस्मिन्
राष्ट्रेऽभिजायते
यस्मिन्देशे
यस्मिन्कुले

तत्रोज्ज्वलो
भवति


कृत्वा
कृतकृत्यो;

च;



आश्विनं
सकलं
मासं
ब्राह्मणेभ्यः
प्रत्यहं
घृतं
प्रदायाश्विनौ
प्रीणयित्वा
रूपभाग्भवति


विप्रेभ्यः;
प्रत्यहं;
प्रादाया
प्रदद्याश्विनौ;
रूपस्य
भागी
भवति


तस्मिन्नेव
मासि
प्रत्यहं
गोरसैर्ब्राह्मणान्भोजयित्वारोग्यभाग्
भवति



अस्मिन्नेव;
भोजयित्वा
राज्यभाग्भवति;


प्रतिमासं
रेवतीयुते
चन्द्रमसि
दधिमधुघृतयुतं
परमान्नं
ब्राह्मणान्
भोजयित्वा
रेवतीं
प्रीणयित्वा
रूपभाग्भवति


प्रतिमास;
रेवतीगते;
घृतं
युतं
युतं
रेवतीप्रीत्यै
पायसं
रेवतीप्रीत्यै;
परमन्नं;
ब्राह्मणान्;
ब्राह्मणं;
रेवतीं
प्रीणयित्वा;
रूपस्य
भागी
भवति;
मासि
मासि
रेवत्यां
ब्राह्मणान्घृतपायसैः

सदक्षिणं
भोजयित्वा
रूपभागभि
जायते



माघे
मास्य
प्रिंत्यहं
तिलैर्हुत्वा
सघृतं
कुल्माषं
ब्राह्मणान्भोजयित्वा
दीप्तार्भिवति


तथा
माघे;
मासेऽ;
मािंसि
प्रत्यहम;
हिंत्वा
घृतकुल्माषं;
सकृतं
कुल्माषं;
भोजयित्वा

दीप्ता
त्विमवाप्नोति


सर्वां
चतुर्दशीं
नदीजले
स्नात्वा
धर्मराजानं
प्रीणयित्वा
सर्वपापेभ्यः
पूतो
भवति


धर्मराजं;
पूजयित्वा
सर्वपापेभ्यः



इच्छेद्विपुलान्भोगांश्चन्द्रसूर्यग्रहोपमान्

प्रातःस्नायी
भवेन्नित्यं
द्वौ
मासौ
माघफाल्गुनौ


यदीच्छेद्
सूर्यचन्द्र
ग्रहोपगान्
मासौ
द्वौ
इति
श्रीविष्णुस्मृतौ
नवतितमोऽध्यायः;
शास्त्रे
नवतितमोऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
दानविधिप्रकरणं
नवतितमम्

९१
अथ
कूपकर्तुस्तत्प्रवृत्ते
पानीये
दुष्कृतस्यार्धं
विनश्यति


कूपक
बिभृयात्;
तत्कृते;
तत्प्रवृत्ते
तु;
दुष्कृतार्धं;
दुष्कृतार्थं;
दुष्कृतं
सर्वं;

नश्यति;
दुष्कृतस्यार्धं

तडागकृन्नित्यतृप्तो
वारुणं
लोकमश्नुते


तदुत्सर्गकृन्नित्य
तृप्तौ

जलप्रदः
सदा
तृप्तो
भवति


नालप्रदः;
सदा


वृक्षारोपयितुर्वृक्षाः
परलोके
पुत्रा
भवन्ति


वृक्षरोपयि

वृक्षप्रदस्य
वृक्षाः
प्रसूनैर्देवान्प्रीणयन्ति


वृक्षदस्य;
वृक्ष
प्रदो
वृक्षप्रसू
वृक्षः;
प्रीणयति

फलैश्चातिथीन्



छायया
चाभ्यागतान्


छाययाभ्यागतान्

देवे
वर्षत्युदकेन
पितॄन्


दैवे
वर्ष
उदकेन

सेतुकृत्स्वर्गमाप्नोति


स्वयमाप्नोति

देवायतनकारी
यस्य
देवस्यायतनं
करोति
तस्यैव

लोकमाप्नोति


देवतायतन
देवायतनकारी;
देवायतन
कर्तुर्यस्य
देवायतनं;
तस्य
लोकम्
तस्यैवमाप्नोति


सुधासितं
कृत्वा
यशसा
विराजते


सुधासिक्तं;
सुधासित


चित्रितं
कृत्वा
गन्धर्वलोकमाप्नोति


चित्रं;
विचित्रं;
गन्धर्वत्वमाप्नोति;
लोकमवाप्नोति


पुष्पप्रदानेन
श्रीमान्भवति


ज्यायान्भवति


अनुलेपनप्रदानेन
कीर्तिमान्


अनुलेपप्रदादेन
तृप्ताः;
कीर्तिमान्भवति;
धूपप्रदानेनोर्ध्वं
गच्छति


दीपप्रदानेन
चक्षुष्मान्
सर्वत्रोज्ज्वलश्च


सर्वतोज्ज्वलश्च


अन्नप्रदानेन
बलवान्


बलवान्
धूपप्रदानेनोर्द्धवं
गच्छति


देवनिर्माल्यापनयनाद्गोदानफलमाप्नोति


निर्माल्योपनय
गोप्रदान


देवगृहमार्जनात्तदुपलेपनााह्मणोच्छिष्टमार्जनात्पाद-शौचादकल्यपरिचरणाच्च


देवायतनमार्जनात्;
तदुपलेपनााह्मणोच्छिष्टमार्जनात्
तत्पादशोधनात्;
पादादिशौचोदकल्पपरि
शौचादाकल्प
परित्राणात्


कूपारामतडागेषु
देवतायतनेषु


पुनःसंस्कारकर्ता

लभते
मौलिकं
फलम्


रूपारंभतडागेषु
मौक्तिकं
इति
श्रीविष्णुस्मृतावेकनवतितमोऽध्यायः;
शास्त्रे
एकनवतितमोऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
एकनवतितमं
प्रकरणम्

९२
सर्वदानाधिकमभयप्रदानम्


सर्वदानानाम
भयदानेनाभीष्टलोकमाप्नोति;
सर्वप्रदाना
धिकाभय

तत्प्रदानेनाभीष्टं
लोकमाप्नोति


भीष्टलोकमवाप्नोति;
भीप्सितं
लोकमाप्नोति;

प्सितफलमाप्नोति;
आप्नुयात्;

अभीष्टं


भूमिप्रदानेन



भूमिदानेन


गोचर्ममात्रामपि
भुवं
प्रदाय
सर्वपापेभ्यः
पूतो
भवति


मात्रमपि

गोप्रदानेन
स्वर्गमाप्नोति


स्वर्गलोकमाप्नोति;
यो
दान्तं
वृषभं
ददाति




दशधेनुप्रदो
गोलोकम्


गोलोकान्

शतप्रदश्च
ब्रह्मलोकम्


शतधेनुप्रदो
ब्रह्मलोकान्

सुवर्णशृङ्गीं
रौप्यखुरां
मुक्तालाङ्गू
लां
कांस्योपदोहां
वस्त्रोत्तरीयां

दत्त्वा
धेनुरोमसमसंख्यानि
वर्षाणि
स्वर्गलोकमाप्नोति


सुवर्णं;
खुरीं;
लङ्गु
लां;
पदोहनां;
सम
लोकम
वाप्नोति

विशेषतश्च
कपिलाम्




दान्तं
धुरंधरं
दत्त्वा
दशधेनुप्रदो
भवति


दातुःधुरंधरं;
दत्त्वा


अश्वदः
सूर्यसालोक्यमाप्नोति
॥११॥
वासोदश्चन्द्रसालोक्यम्
॥१२॥
सुवर्णदोऽसािलोक्यम्


स्ववर्णदो;
सुवर्णप्रदो;
सुवर्णदानेना
लोिक्यमाप्नोति


रूप्यदानेन
रूपम्


रूप्यप्रदानेन;
रूपः;
रूप्यं


तैजसानां
पात्राणां
प्रदानेन
पात्री
भवति
कामानाम्


पात्रं
भवेत्;
सर्वकामानां


मधुघृततैलप्रदानेनारोग्यम्


घृतमधु
मधुदधि
घृतफलशानतोरोग्यं
तैलदानेना


औषधप्रदानेन






लवणप्रदानेन
लावण्यम्


लवणदानेन;
दानेन



धान्यप्रदानेन
तृप्तिम्


धातृप्रदानेन;
तुष्टिः


सस्यप्रदानेन



सस्यदानेन

तथा;

शस्य


अन्नप्रदानेन
सर्वम्


अन्नदः
सर्वं


पानकानां
प्रदानेन
सौभाग्यम्


धान्यप्रदानेन;


तिलप्रदः
प्रजामिष्टाम्
॥२३॥
इन्धनप्रदानेन
दीप्तार्भिवति




संग्रामे

शश्वज्जयमाप्नोति


च;
सर्वजयम्;

सज्जायम्;
शिवमाप्नोति


आसनदानेन
स्थानम्


आसनं
दानस्य
स्थानं;
आसनप्रदानेन


शय्यादानेन
भार्याम्


शय्याप्रदानेन


उपानत्प्रदानेनाश्वतरीयुतं
रथम्


उपानहां
प्रदानेन;
उपानहप्रदानेन;
तरीयुक्तं;
तरयुक्तं;
तरयुतं


छत्रप्रदानेन
स्वर्गम्


छत्रदानेन

स्वर्गलोक
माप्नोति;

क्षेत्रप्रदानेन


तालवृन्तचामरप्रदानेनादुःखित्वम्


दानेनादुःखितत्वं;
दानेना
ध्वसुखित्वं;
पुष्पप्रदानेन
श्रीमान्भवति

अनुलेपनदानेन
कीर्तिमान्भवति

धूपप्रदा
नादूर्ध्वगतिर्भवति



वास्तुप्रदानेन
नगराधिपत्यम्




यद्यदिष्टतमं
लोके
यच्चास्ति
दयितं
गृहे

तत्तद्गु
णवते
देयं
तदेवाक्षय्यमिच्छता


यच्चान्यदपि
तद्गृ
हे;
यच्चास्य;
यच्चाप्युपहितं;
तदेवा
क्षयमि
इति
श्रीविष्णुस्मृतौ
द्विनवतितमोऽध्यायः;
शास्त्रे
द्विनवतितमोऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
द्विनवतितमं
प्रकरणम्

९३
अब्राह्मणे
दत्तं
तत्सममेव
पारलौकिकम्


आब्राह्मणे

द्विगुुणं
ब्राह्मणब्रुवे
॥२॥
सहस्रगुणं
प्राधीते


श्रोत्रिये
चैव
साहस्रं;
सहसुगुणं

अनन्तं
वेदपारगे


अनंतगुणं

पुरोहितस्त्वात्मन
एव
पात्रम्



स्वसा
दुहितृपुत्रजामातरश्च


स्वसृ;
दुहिता;
पुत्र
पात्रं


वार्यपि
प्रयच्छेत
बैडालव्रतिके
द्विजे


बकव्रतिके
पापे
नावेदविदि
धर्मवित्


विडाल
विडालप्रतिके
द्विजे
छाद्मिको
नरकप्रतिके
पापे;
वकव्रतिने;
व्रतिके
विप्रे
कर्मवित्

धर्मध्वजी
सदा
लुब्धश्छाद्मिको
लोकदाम्भिकः

बैडालव्रतिको
ज्ञेयो
हिंस्रः
सर्वाभिसंधकः




धर्मवर्जी
दम्भकः
व्रतिको
देयो
संधिकः;

अधोदृष्टिर्नैकृतिकः
स्वार्थसाधनतत्परः

शठो
मिथ्याविनीतश्च
बकव्रतचरो
द्विजः


अल्पदृष्टिर्निष्कृतिकः
नैष्कृतिकः
सार्थ
शठी;
मिथ्या
विनीतश्च
बक
वृत्तिधरो
व्रतवरो;

व्रतपरो

ये
बकव्रतिनो
लोके
ये

मार्जारलिङ्गिनः

ते
पतन्त्यन्धतामिस्रे
तेन
पापेन
कर्मणा


व्रतिनो
विप्रा
तामिश्रे



धर्मस्यापदेशेन
पापं
कृत्वा
व्रतं
चरेत्

व्रतेन
पापं
प्रच्छाद्य
कुर्वन्
स्त्रीशूद्रदम्भनम्
॥११॥
प्रेत्येह
चेदृशो
विप्रो
गर्ह्यते
ब्रह्मवादिभिः

छद्मनाचरितं
यच्च
व्रतं
रक्षांसि
गच्छति


चेदृशा
विप्रा
गृह्यते;
गर्ह्यन्ते
तद्वै
रक्षांसि
गच्छति


अलिङ्गी
लिङ्गिवेषेण
यो
वृत्तिमुपजीवति


लिङ्गिनां
हरत्येनस्तिर्यग्योनौ
प्रजायते


अलिङ्गा;
लिङ्गवेषेण;
वेशेन
लिङ्गेनाहर
;
हरत्येनं
योनौ

जायते



दानं
यशसे
दद्यान्न
भयान्नोपकारिणे


नृत्यगीतशीलेभ्यो
धर्मार्थमिति
निश्चयः


नादनं
कारिणि
नृत्त
धर्मोऽयमिति;
निश्चितं
इति
श्रीविष्णुस्मृतौ
त्रिनवतितमोऽध्यायः;
शास्त्रे
त्रिनवतितमोऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
त्रिनवतितमं
प्रकरणम्

९४
गृही
वलीपलितदर्शने
वनाश्रयो
भवेत्


दर्शनेन
वनाय्यो
भवति

अपत्यस्यापत्यदर्शने
वा


अपत्यस्य
चापत्य
दर्शनेन
वा

पुत्रेषु
भार्यां
निक्षिप्य
तयानुगम्यमानो
वा


पुत्रे;
निःक्षिप्य

तत्राप्यीनुपचरेत्


अत्राप्य

अफालकृष्टेन
पञ्च
यज्ञान्न
हापयेत्



स्वाध्यायं


जह्यात्



ब्रह्मचर्यं
पालयेत्



चर्मचीरवासाः
स्यात्


चर्मचीरवासाः
इत्यपि
शङ्कायमान
स्यात्

जटाश्मश्रुलोमनखांश्च
बिभृयात्
॥९॥
त्रिषवणस्नायी
स्यात्
॥१०॥
कपोतवृत्तिर्मासनिचयः
संवत्सरनिचयो
वा


संवत्सरनिचयो
वासः


संवत्सरनिचयी
पूर्वनिचितमाश्वयुज्यां
जह्यात्


ससंवत्सर
निचयो;
पूर्वसञ्चित
निचयाना
श्वयुज्यां


ग्रामादाहृत्य
वाश्नीयादष्टौ
ग्रासान्वने
वसन्

प्रतिगृह्य
पुटेनैव
पाणिना
शकलेन
वा


गृहादाहृत्य
पुटेनैव
पलाशेन
पलाशेनैव
सकलेन
इति
श्रीविष्णुस्मृतौ
चतुर्नवतितमोऽध्यायः;
शास्त्रे
चतुर्नवतितमोऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
चतुर्नवतितमं
प्रकरणम्

९५
वानप्रस्थस्तपसा
शरीरमुपशोषयेत्


शरीरं
शोषयेत्

ग्रीष्मे
पञ्चतपाः
स्यात्
॥२॥
आर्द्रवासा
हेमन्ते


आर्द्रवासो

आकाशशायी
प्रावृषि
॥४॥
नक्ताशी
वा
स्यात्


वा

एकान्तरद्व्यन्तरत्र्यन्तराशी
वा


एकान्तराशी
द्व्यन्तरत्र्यन्तर
द्व्यन्तराशी
त्र्यन्तर
वा
स्यात्

पुष्पाशी
॥७॥
फलाशी

मूलाशी


मूलाशी;

शाकाशी
॥९॥
पर्णाशी
वा


वा
मूलाशी


यवागूं
पक्षान्तयोर्वा
सकृदश्नीयात्


यवान्नं


चान्द्रायणैर्वा
वर्तेत


वर्तेत्


अश्मकुट्टः
॥१३॥
दन्तोलूखलिको
वा


लूखली
वा;
लूषलिको
वा


तपोमूलमिदं
सर्वं
देवमानुषिकं
जगत्

तपोमध्यं
तपोऽन्तं

तपसा

तथा
धृतम्


दैव
मानुषकं;
मानुषजं
तथा
वृतं


यद्दुस्तरं
यद्दुरापं
यद्दुर्गं
यच्च
दुष्करम्

सर्वं
तत्तपसा
साध्यं
तपो
हि
दुरतिक्रमम्


यद्दुश्चरं;
दुरापं
यद्
यद्दूरं
दुरित
क्रमः
इति
श्रीविष्णुस्मृतौ
पञ्चनवतितमोऽध्यायः;
शास्त्रे
पञ्चनवतितमो
ऽध्यायः



इति
विष्णुस्मृतौ
पञ्चनवतितमं
प्रकरणम्

९६
अथ
त्रिष्वाश्रमेषु
परिपक्वकषायः
प्राजापत्यामिष्टिं
कृत्वा
सर्ववेदस
दक्षिणां
ब्रह्माश्रमी
स्यात्


पक्वकषायः
परि
सर्वदेवस
सर्ववेदसं
दषिणां;
सर्वं
वेदं
दक्षिणां;
सार्ववेदं
सदक्षिणां;
दक्षिणां
दत्त्वा;
प्रव्रज्याश्रमी;
ब्रह्माश्रमी

आत्मन्यीन्समारोप्य
भैक्षार्थं
ग्राममियात्


न्यीनारोप्य;
न्य
सिंमारोप्य;
भिक्षार्थं

सप्तागारिकं
भैक्षमादद्यात्


भैक्ष्यमा
भैक्षमाचरेत्

अलाभे

व्यथेत
॥४॥

भिक्षुकमनुभिक्षेत्


भैक्षुकमनु
भैक्षुकमभक्षयेत्;
भिक्षुकं
भिक्षेत;

भुक्तवति
जनेऽतीते
पात्रसंपाते
भिक्षामादद्यात्


भैक्षमा
भैक्ष्यमा

मृन्मयालाबुपात्रे
दारुपात्रे
वा


मृन्मये
दारुपात्रेऽलाबुपात्रे
वा

मृण्मये;
ऽलावपात्रे
मृन्मयालाबुपात्रे

तेषां

तस्याद्भिः
शुद्धिः


शुद्धिः
स्यात्

अभिपूजितलाभादुद्विजेत


अभिपूजितत्वादुद्विजेत्

शून्यागारनिकेतनः
स्यात्


शून्यागारे


वृक्षमूलनिकेतनो
वा
॥११॥

ग्रामे
द्वितीयां
रात्रिमावसेत्


ग्रामं;
आवसेत


कौपीनाच्छादनमात्रमेव
वसनमादद्यात्


कौपीनाच्छादनमेव
वसन


दृष्टिपूतं
न्यसेत्
पादम्
॥१४॥
वस्त्रपूतं
पिबेज्जलम्


वस्त्रपूतं
जलमादद्यात्;


सत्यपूतं
वदेद्वाक्यम्


वाक्यं


मनःपूतमाचरेत्
॥१७॥
मरणं
नाभिकामयेत्
जीवितं



मरणं
च;
कामयेत;



अतिवादांस्तितिक्षेत


तितिक्षेत्



कंचनावमन्येत


कंचन
नावमन्येत


निराशीः
स्यात्




निर्नमस्कारः


निर्नमस्काराः


वास्यैकं
तक्षतो
बाहुं
चन्दनेनैकमुक्षतः
नाकल्याणं
कल्याणं

चिन्तयेत्


वाश्यैकं;
तक्षवो;
चन्दनेनामुमुक्षुतः;
उक्षते;
नाकल्याणं

कल्याणं
तयोरपि

चिन्तयेत्;


यमनियमप्राणायामप्रत्याहारधारणाध्याननित्यः

स्यात्


यमनियम
प्रत्याहार;
प्रत्याहार;


संसारस्यानित्यतां
पश्येत्
॥२५॥
शरीरस्याशुचिभावम्
॥२६॥
जरया
रूपविपर्ययम्
॥२७॥
शारीरमानसागन्तुभिश्च
व्याधिभिरुपतापम्


गन्तुकव्याधिभिश्चोपतापं;
व्याधिभिस्तूपतापं


सहजैश्च
॥२९॥
नित्यान्धकारगर्भे
वसतिम्


न्धकारे
गर्भे


तत्र
पुरीषमध्ये


मूत्रपुरीषमध्ये


तत्र


तत्र

शीतोष्णदुःखानुभवम्


तत्र
च;
च;
नुभवनं


जन्मसमये
योनिसंकटनिर्गमनान्महद्दुःखानुभवम्


जन्मसमये;
समये
तु;
संकटनिकटनिर्ग
संकटविकटनिर्ग
निर्गमान्;
नुभवनं;
नुभवन्


बाल्ये
मोहं
गुरुपरवश्यताम्


मोह;
पर


अध्ययनादाने
क्लेशम्


यनादानक्लेशं;
यनादनेकक्लेशं


यौवने

विषयाप्राप्तावमार्गेण

तदवाप्तौ
विषयसेवनान्नरक-
पतनम्



मार्गेण;
तत्प्रात्तौ;
नरके
पतनं


अप्रियैर्वसतिं
प्रियैश्च
विप्रयोगम्
॥३७॥
नरके
सुमहद्दुःखम्


नरके
च;
नरकेषु



संसारसंसृतौ
तिर्यग्योनिषु



संसारं
संसृतौ;



एवमस्मिन्सततयायिनि
संसारे

किंचित्सुखम्


सततपापिनि;
सुखं


यदपि
किंचिद्दुःखापेक्षया
सुखसंज्ञं
तदप्यनित्यम्


किंचिद्;
दुःखाभावापेक्षया


तत्सेवाशक्तावलाभे
वा
महद्दुःखम्


तत्सेवासक्ता
लाभेन
वा;
लभने
वा


शरीरं
चेदं
सप्तधातुकं
पश्येत्


धानुकं


रसरुधिरमांसमेदोऽस्थिमज्जाशुक्रात्मकम्


वसारुधिर
मांसास्थिमेदोमज्जा
मेदोऽस्थि


चर्मावनद्धम्
॥४५॥
दुर्गन्धि


दुर्गधि



मलायतनम्
॥४७॥
सुखशतैरपि
वृतं
विकारि


धृतं;
कृतं
विकारी


प्रयाद्धृतमपि
विनाशि


प्रयधृतमपि;
प्रयधृतमविनाशि


कामक्रोधलोभमोहमदेर्ष्यास्थानम्


मोहमदमात्सर्यस्थानं


पृथिव्यप्तेजोवाय्वाकाशात्मकम्
॥५१॥
अस्थिसिराधमनीस्नायुुयुतम्


शिरा
धमनि


रजस्वलम्


संवलं;
रजस्वनं


षट्त्वचम्


षट्
त्वक्पेशि


अस्ां
त्रिभिः
शतैः
षष्ट्यधिकैर्धार्यमाणम्
॥५५॥
एषां
विभागः


येषां;
तेषां


सूक्ष्मैः
सह
चतुःषष्टिर्दशनाः


सूष्मैः;
षष्टिदशनाः


विंशतिर्नखाः
॥५८॥
पाणिपादशलाकाश्च


विंशतिः
शलाकाः
द्वे
बाहू

ऊरुद्वयं

जानुद्वयं



षष्टिरङ्गु
लीनाम्


पर्वाणि
पर्विणि


द्वे
पार्ष्ण्योः


पार्ष्णी


चतुष्टयं
गुल्फेषु


चतुष्टये


चत्वार्यर्योः


र्याः;
र्येः


चत्वारि
जङ्घयोः
॥६४॥
द्वे
द्वे
जानुकपोलयोः


द्वे


ऊर्वंसयोश्च





अक्षतालूषकयोश्च

श्रोणिफलकेषु
चैवमेव


द्वे
द्वे;
अक्षतालूषकश्रोणिफलकेषु


भगास्थ्येकम्




पृष्ठास्थि
पञ्चचत्वारिंशद्भागम्


पृष्ट्यास्थि


पञ्चदशास्थीनि
ग्रीवा
॥७०॥
जत्र्वेकम्


जान्वेकं;
जत्वेकं


हनुश्च


तथा
हनुः


तन्मूले

द्वे


तन्मूल्ये;



द्वे
ललाटाक्षिगण्डे


द्वे
द्वे;
गण्ड


नासा
घनास्थिका


नासाद्यनास्थिकाः


अर्बुदैः
स्थालकैश्च
सार्धं
द्वासप्ततिः
पार्श्वकाः


स्थालकौश्च;
द्वादशप्ततिः
पार्श्वकाः;
सप्ततिपशुंकाः


उरः
सप्तदशास्थीनि


सप्तदश
सप्तदशः
अस्थीनि;


द्वौ
शङ्खकौ
॥७८॥
चत्वारि
कपालानि
शिरसश्चेति


शिरश्चेति


शरीरेऽस्मिन्सप्त
शिराशतानि


शरीरके;
सिरा


नव
स्नायुशतानि




धमनीशते
द्वे
॥८२॥
पञ्च
पेशीशतानि
॥८३॥
क्षुद्रधमनीनामेकोनत्रिंशल्लक्षाणि
नव
शतानि
षट्पञ्चाशच्च

धमन्यः


एकोनचत्वारिंश
भवशतानि;
षट्;
पञ्चा
शद्धमन्यः


लक्षत्रयं
श्मश्रुकेशकूपानाम्


केशं


सप्तोत्तरं
मर्मशतम्
॥८६॥
संधिशते
द्वे
॥८७॥
चतुष्पञ्चाशद्रोमकोट्यः
सप्तषष्टिश्च
लक्षाणि


रोमकोट्यः;


नाभिरोजो
गुदं
शुक्रं
शोणितं
शङ्खकौ
मूर्धा
कण्ठो
हृदयं
चेति
प्राणायतनानि


नव
छिद्राणि
अस्तेिजो
गुदं;
शङ्खको;
मूर्धा
सकंठं;
कण्ठौ


बाहुद्वयं
जङ्घाद्वयं
मध्यं
शीर्षमिति
षडङ्गानि
॥९०॥
वसा
वपा
अवहननं
नाभिः
क्लोमा
यकृत्
प्लीहा
क्षुद्रान्त्रं
वृक्ककौ
बस्तिः
पुरीषाधानमामाशयो
हृदयं
स्थूलान्त्रं
गुदमुदरं
गुदकोष्ठम्


वसा
वपा;
वसा
वया;
अविहननं;
क्लोमो;
क्लोम;
क्लेम;
यकृत्;
प्लीहः;
क्षुद्रांतं;
क्षुमुद्रांत्र;
वृक्ककौ;
वुक्कि;
बस्ति;
वस्ति;
वस्तिः;
कोष्ठं
गुदकोष्ठं


कनीनिके
अक्षिकूटे
शष्कुली
कर्णौ
कर्णपत्रकौ
गण्डौ
भ्रुवौ
शङ्खौ
दन्तवेष्टौ
ओष्ठौ
ककुन्दरे
वङ्क्षणौ
वृषणौ
वृक्कौ
श्लेष्मसंघातिकौ
स्तनौ
उपजिह्वा
स्फिचौ
बाहू
जङ्घे
ऊरू
पिण्डिके
तालूदरं
बस्तिशीर्षौ
चिबुकं
गलशुण्डिके
अवटुश्चेत्यस्मिन्
शरीरे
स्थानानि


अक्षकूटे;
कर्णौ;
कर्णपुत्रिका;
भ्रुवौ
शङ्खौ;
शङ्खकौ;
दन्तवेष्टावोष्ठौ;
दन्तावोष्टौ
कुंदरे;
कुकुन्दरे;
वृषणौ;
वुक्कौ;
संघातकौ;
उपजिह्वो;
उपजिह्वस्फिजौ;
पिण्डके;
तालदरं;
जानूदरं;
वस्तिशीषं
चिबकं;
गलगुण्डिके;
लशुडिके;
अवटुश्च

इत्यस्मिन्;
शरीरके



शब्दस्पर्शरूपरसगन्धाश्च
विषयाः


रसरूप


नासिका
लोचने
जिह्वा
त्वक्
श्रोत्रमिति
बुद्धीन्द्रियाणि


लोचनं;
लोचनत्वग्जिह्वा


हस्तौ
पादौ
पायूपस्थं
जिह्वेति
कर्मेन्द्रियाणि


पायूपस्थौ
वाक्चेति


मनो
बुद्धिरात्मा
चाव्यक्तमितीन्द्रियातीताः


आत्मा
वाच्यमिती


इदं
शरीरं
वसुधे
क्षेत्रमित्यभिधीयते

एतद्यो
वेत्ति
तं
प्राहुः
क्षेत्रज्ञमिति
तद्विदः
॥९७॥
क्षेत्रज्ञमपि
मां
विद्धि
सर्वक्षेत्रेषु
भामिनि

क्षेत्रक्षेत्रज्ञविज्ञानं
ज्ञेयं
नित्यं
मुमुक्षुणा


क्षेत्रज्ञमिति;
क्षेत्रज्ञमेव;
क्षेत्रज्ञं
चापि
भाविनि;
क्षेत्रं
क्षेत्रज्ञ
क्षेत्रे
क्षेत्रज्ञ
नित्यं
ज्ञेयं
इति
श्रीविष्णुस्मृतौ
षण्णवतितमोऽध्यायः;
शास्त्रे
षण्णवतितमोऽध्यायः



इति
वैष्णवे
धर्मशास्त्रे
षण्णवतितमं
प्रकरणम्

९७
ऊरुस्थोत्तानचरणः
सव्ये
करे
करमितरं
न्यस्य
तालुस्थाचलजिह्वो
दन्तैर्दन्तानसंस्पृशन्
स्वं
नासिकाग्रं
पश्यन्
दिशस्त्वनवलोकयन्
विभीः
प्रशान्तात्मा
चतुर्विंशत्या
तत्त्वैर्व्यतीतं
चिन्तयेत्


इतरं;
दन्तान्संस्पृशन्;
दन्तान्संस्पृशेत्;
नासाग्रं;
स्वनासिकाग्रं;
दिशश्चानव;
विगतभीः;
विंशतिभिस्तत्त्वै
विंशत्या
त्मतत्त्वै

नित्यमतीन्द्रियमगुणं
शब्दस्पर्शरसरूपगन्धातीतं

सर्वस्थमतिस्थूलम्


रूपरस
सर्वज्ञमति
सर्वगमिति
सर्वगं

सर्वगमतिसूक्ष्मम्


सर्वगमिति

सर्वतःपाणिपादं
सर्वतोऽक्षिशिरोमुखं
सर्वतः
सर्वेन्द्रियशक्तिम्


पाणिपादान्तं;
सर्वेन्द्रिय

एवं
ध्यायेत्



ध्याननिरतस्य
संवत्सरेण
योगाविर्भावो
भवति


निरतस्य


अथ
निराकारे
लक्षबन्धं
कर्तुं

शक्नोति
तदा
पृथिव्यप्तेजो
वाय्वाकाशमनोबुद्ध्यात्माव्यक्तपुरुषाणां
पूर्वं
पूर्वं
ध्यात्वा
तत्र
लब्धलक्षः
तत्परित्यज्यापरमपरं
ध्यायेत्


अथ
यदि;
लक्ष्यबन्धं;
आकाशादिमनो
मतो
बुद्ध्या
बुद्ध्याव्यक्त
तत्र
तच्च
लक्षन्तत्परि
लक्षः
तं
तं
परिहरेत्
अपरं;
ध्याये

एवं
पुरुषध्यानमारोहेत्


पुरुषो
ध्यानम्;
पुरुषो
योगम्;
आरोहेत;
आरभेत

तत्राप्यसमर्थो
हृदयपद्मस्यावाङ्मु
खस्य
मध्ये
दीपवत्पुरुषं

ध्यायेत्


अत्राप्य
समर्थः
स्व
हृदय
पद्मस्य
मध्ये;
मध्ये;
एवं
पुरुषध्यानमपोहेत्

तत्राप्यसमर्थो
भगवन्तं
वासुदेवं
किरीटिनं
कुण्डलिनमङ्गदिनं
वनमालाविभूषितोरस्कं
सौम्यरूपं
चतुर्भुजं
शङ्खचक्रगदापद्मधरं
चरणमध्यगतभुवं
ध्यायेत्


किरीटिनं;
अङ्गदिनं
श्रीवत्साङ्कं;
मालाभूषितोरस्करूपं
सौम्य
सौम्यं
रूपं;
गतवसुधं


यद्ध्यायति
तदाप्नोतीति
ध्यानगुह्यम्


यद्यद्ध्यायति
तत्तदाप्नोतीति;
ध्यायेत्;
तदवाप्नोतीति;
इति;
ध्यातं
गुह्यं


तस्मात्सर्वमेव
क्षरं
त्यक्त्वा
अक्षरमेव
ध्यायेत्


त्यक्ताक्षरमेव




पुरुषं
विना
किंचिदप्यक्षरमस्ति





तं
प्राप्य
मुक्तो
भवति




पुरमाक्रम्य
सकलं
शेते
यस्मान्महाप्रभुः

तस्मात्पुरुष
इत्येवं
प्रोच्यते
तत्त्वचिन्तकैः


चेति
यस्मान्
चिन्तकः


प्राग्रात्रापररात्रेषु
योगी
नित्यमतन्द्रितः

ध्यायेत
पुरुषं
विष्णुं
निर्गुणं
पञ्चविंशकम्


ध्यायते
पुरुषं
नित्यं;
ध्यायेत्तत्पुरुषं

पुरुषं
पञ्च


तत्त्वात्मानमगम्यं

सर्वतत्त्वविवर्जितम्

असक्तं
सर्वभृच्चैव
निर्गुणं
गुणभोक्तृ



तत्त्वात्मानं
ज्ञानगम्यं
सर्वतस्तत्ववर्जितं;
सर्वे
न्द्रियगुणाभासं
सर्वेन्द्रियविवर्जितं
अशक्तं


बहिरन्तश्च
भूतानामचरं
चरमेव


सूक्ष्मत्वात्तदविज्ञेयं
दूरस्थं
चान्तिके

तत्


दूरस्थं
दूरान्तिके

यत्


अविभक्तं

भूतेन
विभक्तमिव

स्थितम्

भूतभव्यभवद्रूपं
ग्रसिष्णु
प्रभविष्णु



अविभक्तं
विभक्तेषु;

भूतेषु
विभक्तमपि
भूतभर्तृ
वतद्जेयं;
भवद्ज्ञेयं;
भवद्गेयं


ज्योतिषामपि
तज्ज्योतिस्तमसः
परमुच्यते

ज्ञानं
ज्ञेयं
ज्ञानगम्यं
हृदि
सर्वस्य
धिष्ठितम्


सर्वमधिष्टितं;
सर्वस्य
वेष्टितं;
धिष्ठितं
छान्दसोऽकारलोपः.


इति
क्षेत्रं
तथा
ज्ञानं
ज्ञेयं
चोक्तं
समासतः

मद्भक्त
एतद्विज्ञाय
मद्भावायोपपद्यते


क्षत्रं
एतद्विज्ञानात्
इति
श्रीविष्णुस्मृतौ
सप्तनवतितमोऽध्यायः;
शास्त्रे
सप्तनवतितमोऽध्यायः;

प्रकरणं



इति
वैष्णवे
धर्मशास्त्रे
सप्तनवतितमं
प्रकरणम्

९८
इत्येवमुक्ता
वसुमती
जानुभ्यां
शिरसा

नमस्कारं
कृत्वोवाच


जानुभ्यां
च;

जानुभ्यां
पाणिभ्यां

भगवंस्त्वत्समीपे
सततमिह
चत्वारि
महाभूतानि
कृतालयानि
आकाशः
शङ्खरूपी
वायुश्चक्ररूपी
तेजश्च
गदारूपि
अम्भो
ऽम्भोरुहरूपि
अहमप्यनेनैव
रूपेण
भगवत्पादमध्ये
परिवर्तिनी
भवितुमिच्छामि


भगवन्
त्वत्;
सततमेवं;
महा
महाभूतालयान्याकाशः;
लयान्याकाशः;
लयानि
सत्वरूपमाकाशं
वायु
गदारूपांभोरुहरूप्यहम
अम्भोरुहं
भूमिरह
मनेन
रूपेण;
अहमप्येतेनैव;
पादमध्य;
मध्यवर्त्तिनी

इत्येवमुक्तो
भगवांस्तथेत्युवाच


इत्येवमुक्ता;
इत्येवमुक्त

वसुधापि
लब्धकामा
तथा
चक्रे


तथा

देवदेवं

तुष्टाव
॥५॥
नमोऽस्तु
ते



नमस्ते

देवदेव
॥७॥
वासुदेव
॥८॥
आदिदेव


आदिदेव
महादेव;

कामदेव
॥१०॥
कामपाल




महीपाल
॥१२॥
अनादिमध्यनिधन


आदिमध्य


प्रजापते
॥१४॥
सुप्रजापते
॥१५॥
महाप्रजापते
॥१६॥

ऊर्जस्पते
॥१७॥
वाचस्पते
॥१८॥
जगत्पते
॥१९॥
दिव-
स्पते




वनस्पते




पयस्पते




पृथिवीपते




सलिलपते




दिक्पते


दिवपते


महत्पते





मरुत्पते




लक्ष्मीपते




ब्रह्मरूप




ब्राह्मण-
प्रिय




सर्वग
॥३१॥
अचिन्त्य
॥३२॥
ज्ञानगम्य
॥३३॥
पुरुहूत
॥३४॥
पुरुष्टुत
॥३५॥
ब्रह्मण्य


ब्राह्मण्य


ब्रह्मप्रिय


ब्रह्मपुरोहित


ब्रह्मकायिक
॥३८॥
महाकायिक




महाराजिक


महारजिक


चतुर्महाराजिक


रञ्जिक


भास्वर


आभास्वर


महाभास्वर
॥४३॥

सप्त
॥४४॥
महाभाग


महाभा


स्वर
॥४६॥
तुषित


भूषित


महातुषित


महाभूषित


प्रतर्दन




परिनिर्मित


परनिंदित


अपरिनिर्-
मित




वशवर्तिन्
॥५२॥
यज्ञ




महायज्ञ




यज्ञयोग




यज्ञगम्य




यज्ञनिधन




अजित


अजिते


वैकुण्ठ
॥५९॥
अपार


पार
वैकुण्ठपार


पर


खपार


पुराण





लेख्य


लेखा;
लेख


प्रजाधर


मायाधर


चित्रशिखण्डधर


चित्राशखण्ड
शिखण्डि



यज्ञभागहर
॥६६॥
पुरोडाशहर


पुरोडाशभागहर;
पुरोडाशचर


विश्वेश्वर





विश्वधर


विश्वरहर


शुचिश्रव


शुची
शुचिःश्रव;
श्रवः


अच्युतार्चन





घृतार्चिः


घृतर्चे


खण्डपरशो
॥७३॥
पद्मनाभ


पद्मनाभधर



पद्मधर
॥७५॥
पद्मधाराधर
॥७६॥
हृषीकेश
॥७७॥
एक-
शृङ्ग
॥७८॥
महावराह
॥७९॥
द्रुहिण
॥८०॥
अच्युत
॥८१॥
अनन्त
॥८२॥
पुरुष
॥८३॥
महापुरुष
॥८४॥
कपिल
॥८५॥
सांख्याचार्य


सांख्यचार्य;
योगाचार्य


विष्वक्सेन
॥८७॥
धर्म
॥८८॥
धर्मद


धर्म्माधर्मद


धर्माङ्ग


धर्मज


धर्मवसुप्रद
॥९१॥
वरप्रद
॥९२॥
विष्णो
॥९३॥
जिष्णो
॥९४॥
सहिष्णो
॥९५॥
कृष्ण


कृष्ण
वासुदेव


पुण्डरीकाक्ष
॥९७॥
नारायण
॥९८॥
परायण




जगत्परायण
॥१००॥

नमोनम
इति



नमोनम
०१

स्तुत्वा
त्वेवं
प्रसन्नेन
मनसा
पृथिवी
तदा

उवाच
संमुखं
देवीं
लब्धकामा
वसुंधरा


ततस्त्वेवं
प्रसन्नात्मा
पृथिवीमभ्यनन्दत
उवाच

सुखं
देवी;
देवं
तृप्तकामा;
वसुंधर
इति
श्रीविष्णुस्मृतावष्टनवतितमोऽध्यायः;
शास्त्रे
अष्टनवतितमोऽध्यायः
०२


इति
वैष्णवे
धर्मशास्त्रे
अष्टनवतितमं
प्रकरणम्

९९
दृा
श्रियं
देवदेवस्य
विष्णोर्-
गृहीतपादां
तपसा
ज्वलन्तीम्

सुतप्तजाम्बूनदचारुवर्णां
पप्रच्छ
देवीं
वसुधा
प्रहृष्टा


देवतरस्य;
विष्णो
पादा
ज्वलन्ती
प्रतप्त
देवी;
प्रविष्टा

उन्निद्रकोकनदचारुकरे
वरेण्ये
उन्निद्रकोकनदनाभिगृहीतपादे

उन्निद्रकोकनदसद्मसदास्थितीते

उन्निद्रकोकनदमध्यसमानवर्णे


नदचारुगृहीतपादे
नदचारुसुधासुतत्त्वे;
सदास्थितांते

नीलाब्जनेत्रे
तपनीयवर्णे

शुक्लाम्बरे
रविभूषिताङ्गि

चन्द्रानने
सूर्यसमानभासे

महाप्रभावे
जगतः
प्रधाने


नीलाञ्जनेत्रे
विभूषितेङ्गि
प्रदाने;

प्रभावे

त्वमेव
निद्रा
जगतः
प्रधाना

लक्ष्मीर्धृतिः
श्रीर्विरतिर्जया


कान्तिः
प्रभा
कीर्तिरथो
विभूतिः

सरस्वती
वागथ
पावनी



निद्रां
जगतः
प्रधाने
श्रीविर
श्रीर्विनतिर्जया
कान्ति

स्वधा
तितिक्षा
वसुधा
प्रतिष्ठा

स्थितिः
सुदीक्षा

तथा
सुनीतिः

ख्यातिर्विशाला

तथानसूया

स्वाहा

मेधा

तथैव
बुद्धिः


सुधा;
प्रविष्टा
स्थितिः
स्वरूपी
च;
चनीतिः
तथानुसूया

आक्रम्य
सर्वां
तु
यथा
त्रिलोकीं
तिष्ठत्ययं
देववरोऽसिताक्षि

तथा
स्थिता
त्वं
वरदे
तथापि

पृच्छाम्यहं
ते
वसतिं
विभूत्याः


सर्वं;
सर्वान्तु;
तथा;
त्रिलोकं
देवरौ;
ऽसिताङ्गे
यथा
बिभूत्याः;
विभूतेः;
प्रकृत्याः

इत्येवमुक्ता
वसुधां
बभाषे

लक्ष्मीस्तदा
देववराग्रतःस्था

सदा
स्थिताहं
मधुसूदनस्य
देवस्य
पार्श्वे
तपनीयवर्णे


वसुधा
तथा
देववराग्र
ग्रतस्था
इयं
स्थिताहं
वर्णं

अस्याज्ञया
यं
मनसा
स्मरामि

श्रिया
युतं
तं
प्रवदन्ति
सन्तः

संस्मारणे
चाप्यथ
यत्र
चाहं
स्थिता
सदा
तच्छृणु
लोकधात्रि


यस्याज्ञया
वाप्यथ;
नाप्यथ;

चाहं
स्थिता
तदा

वसाम्यथार्के

निशाकरे


तारागणाढ्ये
गगने
विमेघे

मेघे
तथालम्बपयोधरे

शक्रायुधाढ्ये

तडित्प्रकाशे


तथा
लसल्लम्बपयोधरे

शक्रयुधा
युधाद्ये
सतढित्प्रकाशे

तथा
सुवर्णे
विमले

रूप्ये
रेषु
वस्त्रेष्वमलेषु
भूमे

प्रासादमालासु

पाण्डुरासु

देवालयेषु
ध्वजभूषितेषु


सुवर्णं;
रौप्ये
भूमौ
प्रसाद
प्रयोदमालासु


सद्यः
कृते
चाप्यथ
गोमये


मत्ते
गजेन्द्रे
तुरगे
प्रहृष्टे

वृषे
तथा
दर्पसमन्विते

विप्रे
तथैवाध्ययनोपपन्ने


वाप्यथ
गोमये
नु
प्रकृष्टे
ध्ययनप्रपन्ने


सिंहासने
चामलके

बिल्वे
छत्रे

शङ्खे

तथैव
पद्मे

दीप्ते
हुताशे
विमले

खड्गे
आदर्शबिम्बे

सदा
स्थिताहम्


चामलकेथ
सदैव
खड्ग

तथा


पूर्णोदकुम्भेषु
सचामरेषु
सतालवृन्तेषु
विभूषणेषु

भृङ्गारपात्रेषु
मनोहरेषु
मृदि
स्थिताहं

नवोद्धृतायाम्


कुम्भेप्सु

भूषणेषु;
भूषितेषु
शृङ्गारपात्रेषु;
पत्रेषु
स्थिताहं
भुवि
चाप्रमत्ता;
नवोद्धतायां


क्षीरे
तथा
सर्पिषि
शाद्वले

क्षौद्रे
तथा

पुिरंध्रिगात्रे

देहे
कुमार्याश्च
तथा
सुराणां
तपस्विनां
यज्ञहुतां

देहे


शाले
च;
शाद्वलेषु
यज्ञवनां;
यज्ञकृतां;
यज्ञभृताञ्च


शूरे

संग्रामविनिर्गतेऽहं
स्थिता
मृते
स्वर्गसदःप्रयाते

वेदध्वनौ
चाप्यथ
शङ्खशब्दे

पुण्याहशब्दे

सवाद्यशब्दे


शरे;
सूरे;
निर्गते
च;
शूरे
अहम्
स्थिता
विनिर्गगे
स्थिता
मृते
नारे
स्वर्ग
स्थितौ;
स्थिते;
स्वर्गसदाप्रयाते;
स्वर्गमितः
प्रयाते
वाप्यथ;
शङ्खब्दे
स्वाहास्वधायामथ
वाद्यशब्दे;
सवाद्यघोषे;


राजाभिषेके

तथा
विवाहे

यज्ञे
वरे
स्नातशिरस्यशुष्के

पुष्पेषु
शुक्लेषु

पर्वतेषु

फलेषु
रम्येषु
सरिद्वरासु


राज्याभि
यज्ञे
नरे;
स्नातशिरस्यथापि
शुक्लेषु
पुष्पेषु


सरःसु
पूर्णेषु
तथार्जुनीषु
सशाद्वलायां
भुवि
पद्मखण्डे

वाले

वत्से

शिशौ
प्रहृष्टे
साधौ
नरे
धर्मपरायणे



तथोज्ज्वलेषु;
तथाजुतीषु;
तथा
जलेषु;
सशालायां;
पद्मषण्डे
वने

वत्से
च;
बालेषु
वत्सेषु
शिशौ;
शिशौ

हृष्टे
वाल
बाल;
च.
सायोरंनरे
ब्रह्म
परीषणे



आचारसेविन्यथ
शास्त्रनित्ये
विनीतवेषे

तथा
सुवेषे

सुशुद्धदन्ते
मलवर्जिते


मृष्टाशने
चातिथिपूजके



श्रास्त्रनिष्ठे;
शास्त्रनिष्ठ्ये;
शास्त्रवित्वे
सुवेशे
दान्ते;
मलवर्धिते
मिष्टाशते;
मृद्वासने;
मृष्टासने;
पूजने


स्वदारतुष्टे
निरते

धर्मे
सत्त्वोत्कटे
चात्यशनाद्विमुक्ते

सदा
सपुष्पे
ससुगन्धिगात्रे
नित्यानुलिप्ते

विभूषिते



निरते
स्वधर्मे
सत्त्वोत्करे;
धर्मोत्कटे;
कर्मोत्कटे
वात्य
नाद्विरक्ते
सदा
सुपुष्पेषुगंधिपात्रे;
सदा
सुपुष्पेषु
सुगन्धिगात्रे;
सुपुष्पे;

सुगन्धिगात्रे;
गन्ध
सुगन्धलिप्ते;
सुगन्धि
लिप्ते;
सुभूषिते;
विभूषितेषु


सत्ये
स्थिते
भूतहिते
निविष्टे
क्षमायुते
क्रोधविवर्जिते


सुसंयताक्षे
परकार्यदक्षे
कल्याणचित्ते

सदा
विनीते


क्षमान्विते;
क्षमार्चिते;
वा
सुसंयतार्थे;
स्वकार्यदक्षे
कल्याणचित्तेषु
सदा
सुनीते


नारीषु
नित्यं
सुविभूषितासु

पतिव्रतासु
प्रियवादिनीषु

अमुक्तहस्तासु
प्रजान्वितासु
सुगुप्तभाण्डासु
बलिप्रियासु


शुचिभूषितासु
सुतान्वितासु;
शुभान्वितासु


संमृष्टवेश्मासु
जितेन्द्रियासु
कलिव्यपेतासु
विलोलुपासु

धर्मव्यपेक्षासु
दयान्वितासु
सदा
स्थिताहं
जगतो
विधात्रि


सुश्लिष्ट
वेश्मासु;
संमृष्टगेहासु
व्यपेतास्वविलोपितासु
धर्मव्यपेतासु
स्थिता
सदाहं
मुदितासु
धात्रि;
स्थिता
सदाहं
मधुसूदने

मधुसूदनेन
धात्री;
सदाहं


संस्मारमात्रेण
भूविग्रहेण
स्थिता
सदाहं
मधुसूदनान्ते

निमेषमात्रं

विना
कृताहं

जातु
तिष्ठे
पुरुषोत्तमेन


भुविग्रहेण;
भू
भु

इति
श्रीविष्णुस्मृतावेकोनशततमोऽध्यायः;
शास्त्रे
एकोनशततमोऽध्यायः;

नवनवतितमं



इति
वैष्णवे
धर्मशास्त्रे
एकोनशततमं
प्रकरणम्

१००
धर्मशास्त्रमिदं
श्रेष्ठं
स्वयं
देवेन
भाषितम्

ये
द्विजा
धारयिष्यन्ति
तेषां
धर्मे
गतिर्ध्रुवा


तेषां
स्वर्गे
गतिः
परा;
ध्रुवं;
ध्रुवा

इदं
पवित्रं
मङ्गल्यं
श्रेष्ठमायुष्यमेव


रक्षों

यशस्यं

बलसौभाग्यवर्धनम्


स्वर्ग्यमायु
स्वर्गमायु
ज्ञानं
चैव
यशस्यं

धनसौभा

अध्येतव्यं
धारणीयं
ग्राह्यं
श्रोतव्यमेव


श्राद्धेषु
श्रावणीयं

भूतिकामैर्नरैः
सदा


अधीतव्यं
श्राव्यं
श्रोतव्य

इदं
पठते
नित्यं
भूतिकामो
नरः
सदा

इदं
रहस्यं
परमं
कथितं

धरे
तव
॥१॥
कथितं
वसुधे
तव
मया
प्रसन्नेन
जगद्धितार्थं
सौभाग्यमेतत्परमं
यशस्यम्

दुःस्वप्ननाशं
बहुपुण्ययुक्तं
शिवालयं
शाश्वतधर्मशास्त्रम्
॥२॥

परमं
पवित्रं;
परमं
रहस्यं
इति
श्रीविष्णुस्मृतौ
शततमोऽध्यायः;
शास्त्रे
शततमो
ऽध्यायः


इति
वैष्णवे
धर्मशास्त्रे
शततमं
प्रकरणम्