1.1.1 vŕd-dhir āT=aiC
1.1.2 aT=eṄ guṇáḥ
1.1.3 iKo guṇá-vr̥d-dhī
1.1.4 ná dhātulopé=ārdhadhātuke
1.1.5 K-Ṅ-ITi ca
1.1.6 ¹dīdhī-²vevī=³iṬām
1.1.7 ha̱Laḥ=ánantarāḥ saṁyogáḥ
1.1.8 mukha-nāsikā-vácanaḥ=ánunāsikaḥ
1.1.9 túlya=āsya-prayatnam sávarṇam
1.1.10 ná=aC=ha̱Lau
1.1.11 īT=ūT-eT=dvivacanam pragŕhyam
1.1.12 adáso māt
1.1.13 Śe
1.1.14 nipātá éka=aC=án-āṄ
1.1.15 oT
1.1.16 sambúddhau śākalyasya itau=án-ārṣe
1.1.17 uÑaḥ
1.1.18 ū̃
1.1.19 īT=ūT-au ca saptamy-arthé
1.1.20 ¹dā-²dhā GHU=á-dāP
1.1.21 ādy-antavát=ékasmin
1.1.22 taraP-tamaPau GHAḥ
1.1.23 ¹bahú-²gaṇá-³vatU-⁴Ḍáti saṁkhyā
1.1.24 ṣ-ṇá̱=antā ṢAṬ
1.1.25 Ḍáti ca
1.1.26 Ktá-KtávatŪ niṣṭhā
1.1.27 sarvá-ādīni sarvanāmāni
1.1.28 vibhāṣā dik-samāsé bahuvrīhaú
1.1.29 ná bahuvrīhaú
1.1.30 tr̥tīyā-samāse
1.1.31 dvaṁdvé ca
1.1.32 vibhāṣa Jasi
1.1.33 ¹prathamá-²caramá-³taya=⁴álpa=⁵ardhá-⁶katipayá-⁷némāś ca
1.1.34 pūrva-pára=ávara=dákṣiṇa=úttara=ápara=ádharāṇi vyavasthāyām á-saṁjñāyām
1.1.35 svám a-¹jñāti-²dhana=ākhyāyām
1.1.36 ántaram bahiryogá=upasaṁvyāayoḥ
1.1.37 svàr-ādi-nipātam ávyayam
1.1.38 taddhitáś ca á-sarva-vibhaktiḥ
1.1.39 kŕt=m=éC=antaḥ
1.1.40 Ktvā-tosu̱N-Kasu̱Nāḥ
1.1.41 avayībhāvás=ca
1.1.42 Śi sarvanāma-sthānám
1.1.43 sUṬ á-napuṁsakasya
1.1.44 ná vā=iti vibhāṣā
1.1.45 iK=yaṆaḥ samprasāraṇam
1.1.46 ādy-antau Ṭa̱-K-ITau
1.1.47 M-IT=aCaḥ=ántyāt páraḥ
1.1.48 eCa iK=hrasva=ādeśe
1.1.49 ṣaṣṭhī sthāné-yogā
1.1.50 sthāne=ántara-tamaḥ
1.1.51 ur aṆ¹ rÃ-paraḥ
1.1.52 aLaḥ=ántyasya
1.1.53 Ṅ-ITca
1.1.54 ādéḥ párasya
1.1.55 áneka=aL ŚIT sárvasya
1.1.56 sthānivád ādeśáḥ=án-aL-vidhau
1.1.57 aCaḥ párasmin pūrva-vidhaú
1.1.58 ná ¹pada=antá-²dvir-vácana-³varé-⁴ya-lopá-⁵svára-⁶sávarṇa=⁷anusvārá-⁸dīrghá-⁹jaS=¹⁰caR-vidhíṣu
1.1.59 dvir-vácane=aCi
1.1.60 á-darśanaṁ lópaḥ
1.1.61 pratyayásya ¹luK-²Ślu-³luPaḥ
1.1.62 pratyaya-lopé pratyaya-lakṣaṇám
1.1.63 ná lumatā=áṅgasya
1.1.64 aCaḥ=ántya=ādi ṬI
1.1.65 aLaḥ=ántyāt pūrva upadhā
1.1.66 tásmin=iti nírdiṣṭe pūrvasya
1.1.67 tásmād ity úttarasya
1.1.68 sváṁ rūpáṁ śábdasya=á-śabda-saṁjñā
1.1.69 aṆ² uT=it sávarṇasya ca=á-pratyayaḥ
1.1.70 Ta-paras tát-kālasya
1.1.71 ādír ántyena sahá=ITā
1.1.72 yéna vidhís tad-antásya
1.1.73 vŕd-dhi-r yásya=aCām ādís tád vr̥d-dhám
1.1.74 tyád-ādīni ca
1.1.75 eṄ prācām deśé
1.2.1 gāṄ-kuṭādibhyaḥ=á-Ñ-Ṇ-IT=Ṅ-IT
1.2.2 vija iṬ
1.2.3 vibhāṣā=ūrṇoḥ
1.2.4 sārvadhātukam a-P-IT
1.2.5 a-saṁyogāt=lIṬ K-IT
1.2.6 ¹índhi̱-²bhavatibhyāṁ ca
1.2.7 ¹mr̥ḍÁ-²mr̥dÁ-³gudhÁ-⁴kuṣÁ-⁵kliśA-⁶vadÁ-⁷vasaḥ Krvā
1.2.8 ¹rúda̱-²vídÁ-³múṣÁ-⁴gráhi̱-⁵svapi̱-⁶pracchaḥ saN=ca
1.2.9 iKo jhaL
1.2.10 ha̱L-antāt=ca
1.2.11 ¹lIṄ-²siCau=ātmanepadéṣu
1.2.12 us ca
1.2.13 vā gamaḥ
1.2.14 hanaḥ si̱C
1.2.15 yamo gándhane
1.2.16 vibhāṣā=upayámane
1.2.17 ¹sthā-²GHVor iT=ca
1.2.18 ná Ktvā sa=iṬ
1.2.19 niṣṭhā ¹śīṄ-²svidi̱-³midi̱-⁴kṣvidi̱-⁵dhŕṣaḥ
1.2.20 mr̥ṣas titikṣāyām
1.2.21 úT=upadhāt=bhāvá=ādikarmaṇór anyatarásyām
1.2.22 pūṄaḥ Ktvā ca
1.2.23 na̱=upadhāt tha̱-phá̱=antāt=vā
1.2.24 ¹vánci=²lúnci̱=³r̥tas ca
1.2.25 ¹tŕṣi̱-²mŕṣi̱-³kr̥śe̱ḥ kāśyapasya
1.2.26 ra̱Lo u=í=upadhāt=há̱L-ādeḥ saN=ca
1.2.27 ¹ū-kālaḥ=aC=¹hrasvá-²dīrghá-³plutáḥ
1.2.28 aCaś ca
1.2.29 uccaír udāttaḥ
1.2.30 nīcaír ánudāttaḥ
1.2.31 samāhāráḥ svaritáḥ
1.2.32 tásya=ādíta udāttam ardha-hrasvám
1.2.33 éka-śruti dūrāt sambúddhau
1.2.34 yajña-karmáṇi=á-¹japa-²nyūṅkha-³sāmasu
1.2.35 uccaistarāṁ vā vaṣaṭkāráḥ
1.2.36 vibhāṣā chándasi
1.2.37 ná subrahmaṇyāyām svaritásya tu=udāttaḥ
1.2.38 ¹deva-²brahmaṇor ánudāttaḥ
1.2.39 svaritāt sáṁhitāyām ánudāttānām
1.2.40 udātta-svaritá-parasya sannátaraḥ
1.2.41 ápr̥kta éka=aL pratyayáḥ
1.2.42 tatpuruṣaḥ samāná=adhikaraṇaḥ karmadhārayáḥ
1.2.43 prathamā-nirdiṣṭaṁ samāsá upasárjanam
1.2.44 éka-vibhakti ca=á-pūrva-nipāte
1.2.45 arthavád á-dhātur á-pratyayaḥ prātipadikám
1.2.46 ¹kŕt-²taddhitá-³samāsāś ca
1.2.47 hrasvó nápuṁsake prātipadikásya
1.2.48 ¹gó-²striyór upasárjanasya
1.2.49 luK taddhita-luKi
1.2.50 iT=goṇyāḥ
1.2.51 luPi yuktavát=¹vyakti-²vacané
1.2.52 viśéṣaṇānāṁ ca=á-jāteḥ
1.2.53 tád áśiṣyaṁ saṁjñā-pramāṇatvāt
1.2.54 lup=yoga=a-prakhyānāt
1.2.55 yoga-pramāṇé ca tad-abhāvé=á-darśanaṁ syāt
1.2.56 pradhāna-pratyaya=artha-vacanám árthasya=anya-pramāṇatvāt
1.2.57 ¹kāla=²upasarjané ca túlyam
1.2.58 jāty-ākhyāyām ékasmin bahuvacanám anyatarásyām
1.2.59 asmádo dvāyoś ca
1.2.60 ¹phalgunī-²proṣṭhapadānāṁ ca nákṣatre
1.2.61 chándasi púnarvasvor ekavacanám
1.2.62 vísākhayos ca
1.2.63 ¹tiṣya-²punarvasvór nakṣatra-dvaṁdvé bahuvacanásya dvivacanám nítyam
1.2.64 sárūpāṇām ekaśeṣá eka-vibhaktáu
1.2.65 vr̥ddhó yūnā tád=lakṣaṇaś céd-evá viśeṣáḥ
1.2.66 strī puṁvát=ca
1.2.67 púmān striyā
1.2.68 ¹bhrātr̥-²putraú ¹svasr̥-²duhitŕbhyām
1.2.69 nápuṁsakam á-napuṁsakena=ekavát=ca=ásya=anyatarásyām
1.2.70 pitā mātrā
1.2.71 śváśuraḥ śvaśrvā
1.2.72 tyád-ādīni sárvair nítyam
1.2.73 grāmyá-páśu-saṁghéṣu=á-taruṇeṣu strī
1.3.1 bhūvādayo dhātavaḥ
1.3.2 upadeśé=aC=ánunāsika IT
1.3.3 ha̱L ántyam
1.3.4 ná vibháktau tU-s-māḥ
1.3.5 ādír ÑI-ṬU-ḌAV-aḥ
1.3.6 ṣaḥ pratyayásya
1.3.7 cU-ṭŪ
1.3.8 ¹la̱-²śa̱-³kU=á-taddhite
1.3.9 tásya lópaḥ
1.3.10 yathā-saṁkhyám anudeśáḥ samānām
1.3.11 svariténa=adhikāráḥ
1.3.12 anudātta-Ṅ-ITa ātmanepadám
1.3.13 ¹bhāva-²karmáṇoḥ
1.3.14 kartari karma-vyatiare
1.3.15 ná ¹gati-²hiṁsā=arthebhyaḥ
1.3.16 itaretara=anyonyá=upapadāt=ca
1.3.17 nér viśaḥ
1.3.18 ¹pári-²ví=³avébhyaḥ kriyaḥ
1.3.19 ¹ví-²parā-bhyāṁ je-ḥ
1.3.20 āṄo daḥ=án-āsya-viharaṇe
1.3.21 krīḍaḥ=¹ánu-²sám-³páribhyaś ca
1.3.22 ¹sám=²áva-³prá-⁴víbhyaḥ shtaḥ
1.3.23 ¹prakāśana=²stheya=ākhyáyoḥ
1.3.24 údaḥ=án-ūrdhva-karmaṇi
1.3.25 úpāt=mantra-karaṇé
1.3.26 a-karmákāt=ca
1.3.27 ¹úd-²víbhyām tapaḥ
1.3.28 āṄo ¹yama-²hanaḥ
1.3.29 sámo ¹gami=²ŕcchi̱-³pracchi̱-⁴svárati=⁵árti-⁶śru-⁷vídi̱bhyaḥ
1.3.30 ¹ní-²sám-³úpa-⁴víhhyo hvaḥ
1.3.31 spardhāyām āṄaḥ
1.3.32 ¹gándhana=²avakṣépaṇa-³sévana-⁴sāhasikya-⁵pratiyatná-⁶prakáthana=⁷upayogéṣu kr̥Ñaḥ
1.3.33 ádheḥ prasáhane
1.3.34 véḥ śábda-karmaṇaḥ
1.3.35 akarmákāt=ca
1.3.36 ¹sammānana=²utsáñjana=³ācāryakáraṇa-⁴jñāna-⁵bhr̥tí-⁶vigáṇana-⁷vyayéṣu niyaḥ
1.3.37 kartr̥sthé ca=á-śarīre kármaṇi
1.3.38 ¹vŕtti-²sárga-³tātyaneṣu krámaḥ
1.3.39 ¹úpa-²párābhyām
1.3.40 āṄa udgámane
1.3.41 véḥ pāda-viharaṇé
1.3.42 ¹prá=²úpābhyām sám-arthā-bhyām
1.3.43 án-upasargād vā
1.3.44 apahnavé jñaḥ
1.3.45 a-karmákā=ca
1.3.46 ¹sám-²prátibhyām án-ā-dhyāne
1.3.47 ¹bhāsana=²upasambhāṣā-³jñāna-⁴yatná-⁵vimatí-⁶upamántraṇeṣu vadaḥ
1.3.48 vyaktávācām samuccāraṇe
1.3.49 ánor a-karmákāt
1.3.50 vibhāṣā vi-pra-lāpé
1.3.51 ávād graḥ
1.3.52 sámaḥ pratijñāne
1.3.53 údaś cáraḥ sa-karmákāt
1.3.54 sámas tr̥tīyā-yuktāt
1.3.55 dāṆás ca sā cét=caturty-arthé
1.3.56 úpād yamaḥ sva-karaṇé
1.3.57 ¹jñā-²śru-³smr̥-⁴dr̥śām saNaḥ
1.3.58 ná=ánor jñaḥ
1.3.59 ¹prati=²āṄbhyām śruvaḥ
1.3.60 śade̱ḥ Ś-IT-aḥ
1.3.61 ¹mriyater ¹lUṄ-²lIṄoś ca
1.3.62 pūrvavát saNaḥ
1.3.63 ām-pratyayavát kr̥Ñaḥ=anuprayogásya
1.3.64 ¹pra=²upābhyāṁ yuje̱r á-yajña-pātreṣu
1.3.65 sámaḥ kṣṇúvaḥ
1.3.66 bhujaḥ=án-avane
1.3.67 Ṇer áṆau yát kárma Ṇaú cét sá kartā ánādhyāne
1.3.68 ¹bhī-²smyor hetu-bhayé
1.3.69 ¹gŕdhi̱-²vancyoh pralámbhane
1.3.70 liyaḥ ¹sam-mānana-²śālinī-káraṇayoś ca
1.3.71 mithyópapadāt kr̥Ñaḥ=abhyāsé
1.3.72 svaritá-Ñ-ITaḥ kartr=abhiprāyé kriyā-phalé
1.3.73 ápād vadaḥ
1.3.74 ṆíCaś ca
1.3.75 ¹sám-²úd=³āṄbhyah=yamaḥ=á-granthe
1.3.76 án-upasargāt=jñaḥ
1.3.77 vibhāṣā=upapadéna pratīyámāne
1.3.78 śéṣāt kartári parasmaipadám
1.3.79 ¹anu-²párābhyāṁ kr̥Ñaḥ
1.3.80 ¹abhí-²práti=³átibhyaḥ kṣipaḥ
1.3.81 prād vahaḥ
1.3.82 párer mr̥ṣaḥ
1.3.83 ¹ví-²āṄ-³páribhyaḥ=ramaḥ
1.3.84 úpāt=ca
1.3.85 vibhāṣā=a-karmákāt
1.3.86 ¹búdhÁ-²yudhA-³naśÁ-⁴jána̱-⁵iṄ-⁶pru-⁷dru-⁸srubhyo Ṇeḥ
1.3.87 ¹nigáraṇa-²cálana=arthebhyaḥ
1.3.88 áṆau=a-karmákāt=cittavát-kartr̥kāt
1.3.89 ná ¹pā-²dámi̱=³āṄ-yamA-⁴āṄ-yasa̱-⁵pári-muha-⁶rúci̱-⁷nŕti̱-⁸vadA-⁹vasaḥ
1.3.90 vā KyáṢaḥ
1.3.91 dyudbhyo lUṄi
1.3.92 vŕdbhyaḥ ¹sya-²saNoḥ
1.3.93 lUṬi ca kl̥p-aḥ
1.4.1 ā káḍārāt=ékā saṁjñā
1.4.2 vipratiṣedhé páram kāryàm
1.4.3 yū strī=akhyaú nadī
1.4.4 ná=iya̱Ṅ=uvá̱Ṅ-sthānau=á-strī
1.4.5 vā=āmi
1.4.6 ṄIT-i hrasváś ca
1.4.7 śéṣo GHI=á-sakhi
1.4.8 pátiḥ samāsé=evá
1.4.9 ṣaṣṭhī-yuktaś chándasi vā
1.4.10 hrasvám laghú
1.4.11 saṁyogé gurú
1.4.12 dīrgháṁ ca
1.4.13 yásmāt pratyaya-vidhís tád-ādi pratyayé=áṅgam
1.4.14 sUP-tíṄ=antam padám
1.4.15 naḥ Kyé
1.4.16 S-IT-i ca
1.4.17 sÚ=ādiṣu=á-sarvanamasthāne
1.4.18 y-aCi BHAm
1.4.19 ¹ta̱-²sa̱u̱ matU=arthe
1.4.20 ayasmaya=ādīni chándasi
1.4.21 bahúṣu bahu-vacanám
1.4.22 ¹dvi=²ekáyor ¹dvi-vacana=²eka-vacané
1.4.23 kārake
1.4.24 dhruvám apāyé=apādānam
1.4.25 ¹bhī-²trā-arthānām bhaya-hetúḥ
1.4.26 párā-jer á-soḍhaḥ
1.4.27 vāraṇa=arthānām īpsitáḥ
1.4.28 antardhaú yéna á-darśanam iccháti
1.4.29 ākhyātā=upayogé
1.4.30 jani̱-kartúḥ prakŕtiḥ
1.4.31 bhuváḥ prabhaváḥ
1.4.32 kármaṇā yám abhi-praíti sá sampradānam
1.4.33 rúci=arthānām prīyámāṇaḥ
1.4.34 ¹ślāgha̱-²hnuṄ-³sthā-⁴śapām jñīpsyámānaḥ
1.4.35 dhārér uttamarṇáḥ
1.4.36 spr̥hér īpsitáḥ
1.4.37 ¹krudhÁ-²druhÁ-³īrṣyÁ=⁴asūyānām
1.4.38 ¹krudhÁ-²druhor úpasr̥ṣṭayoḥ kárma
1.4.39 ¹rādh-²īkṣyor yásya vipraśnáḥ
1.4.40 ¹práti=²āṄbhyāṁ śruváḥ pūrvasya kartā
1.4.41 ¹anu-²prati-gr̥ṇaś ca
1.4.42 sādhakatamam káraṇam
1.4.43 diváḥ kárma ca
1.4.44 pari-kráyaṇe sampradānan anyatárásyām
1.4.45 ādhāráḥ=adhikáraṇam
1.4.46 ¹ádhi-śīṄ-²sthā=³āsāṁ kárma
1.4.47 abhi-ní-viśaś ca
1.4.48 ¹úpa=²ánu=³ádhi-⁴āṄ-vasaḥ
1.4.49 kartúr īpsitátamam kárma
1.4.50 tathā-yuktáṁ ca=án-ipsītam
1.4.51 á-kathitaṁ ca
1.4.52 ¹gáti-²búddhi-³pratyavasāna=artha-⁴śábda-karma=⁵a-karmákāṇām áṆi kartā sá Ṇau
1.4.53 ¹hr̥-²kror anyatarásyām
1.4.54 svatantráḥ kartā
1.4.55 tat-prayojakó hetúś ca
1.4.56 prāk=iśvarāt=nipātáḥ
1.4.57 ca=ādayo=á-sattve
1.4.58 prá=ādayaḥ
1.4.59 upasargāḥ kriyā-yogé
1.4.60 gátiś ca
1.4.61 ūrī=ādi-Cvi̱-ḌāCaś ca
1.4.62 anukáraṇam ca=án=iti-param
1.4.63 ¹ādará=²án-ādarayoḥ ¹sát-²ásat-ī
1.4.64 bhūṣaṇe=álam
1.4.65 antár á-parigrahe
1.4.66 ¹káṇe-²mánas-ī śraddhā-pratīghāté
1.4.67 purás=ávyayam
1.4.68 ástaṁ ca
1.4.69 áccha ¹gáti=artha-²vadéṣu
1.4.70 adáḥ=án-upa-deśe
1.4.71 tiráḥ=antardhaú
1.4.72 vibhāṣā kr̥Ñ-i
1.4.73 upājé=anvājé
1.4.74 sākṣāt-prabhr̥tīni ca
1.4.75 án-atyādhāne=¹úrasi-²mánasī
1.4.76 ¹mádhye-²padé-³nivácane ca
1.4.77 nítyaṁ háste pāṇaú=upayámane
1.4.78 prādhvám bándhane
1.4.79 ¹jīvikā-²upaniṣádau=aúpamye
1.4.80 té prāg dhātoh
1.4.81 chándasi páre=ápi
1.4.82 vyávahitāś ca
1.4.83 karma-pravacanīyāḥ
1.4.84 ánur lákṣaṇe
1.4.85 tr̥tīyā=arthe
1.4.86 hīné
1.4.87 úpaḥ=ádhike ca
1.4.88 ¹ápa-²párī várjane
1.4.89 āṄ maryādā-vacané
1.4.90 ¹lákṣaṇa=²ittham-bhūtá=ākhyāná-³bhāgá-⁴vīpsāsu ¹práti-²pári-³ánavaḥ
1.4.91 abhír á-bhāge
1.4.92 ¹prátiḥ ¹pratinidhí-²pratidānayoḥ
1.4.93 ¹ádhi-²párī ánarthakau
1.4.94 súḥ pūjāyām
1.4.95 átir atikrámaṇe ca
1.4.96 ápiḥ ¹padārthá-²sambhāvana=³anvavasargá-⁴garhā-⁵samuccayéṣu
1.4.97 ádhir īśvaré
1.4.98 vibhāṣā kr̥Ñ-i
1.4.99 laḥ parasmaipadám
1.4.100 ¹táṄ-²āmaú=ātmanepadám
1.4.101 tiṄas trīṇi trīṇi ¹prathamá-²madhyamá=³uttamāḥ
1.4.102 tāni=¹ekavacaná-²dvivacaná-³bahuvacanāni ekaśáḥ
1.4.103 sUpaḥ
1.4.104 vibháktiś ca
1.4.105 yuṣmádi=upapadé samāná=adhikaraṇe sthāníny=ápi madhyamáḥ
1.4.106 prahāsé ca mánya=upapade manyáter uttamá ekavát=ca
1.4.107 asmády uttamáḥ
1.4.108 śeṣé prathamáḥ
1.4.109 páraḥ saṁnikarṣáḥ sáṁhitā
1.4.110 virāmáḥ avasānam
2.1.1 samartháḥ pada-vidhíḥ
2.1.2 sUP āmantrite para=aṅgavát sváre
2.1.3 prāk káḍārāt samāsáḥ
2.1.4 sahá sUP-ā
2.1.5 avyayī-bhāváḥ
2.1.6 ávyayam ¹vibhákti-²samīpá-³samŕddhi-⁴vy-ŕddhi-⁵artha=abhāvá=⁶atyayá-⁷á-samprati-⁸śabda-prādurbhāvá-⁹paścāt=¹⁰yáthā=¹¹ānupūrvya-¹²yaúgapadya-¹³sādr̥śya-¹⁴sampátti-¹⁵sākalya=¹⁶antavacanéṣu
2.1.7 yáthā=á-sādŕye
2.1.8 yāvad avadhāraṇe
2.1.9 sUP prátinā mātrā=arthé
2.1.10 ¹akṣa-²śalākā-³saṁkhyāḥ páriṇā
2.1.11 vibhāṣā
2.1.12 ¹ápa-²pári-³bahís=⁴áñcavaḥ pañcamyā
2.1.13 āṄ ¹maryādā²abhividhyóḥ
2.1.14 lákṣaṇena=¹abhí-²prátī=ābhimukhye
2.1.15 ánur yat-samayā
2.1.16 yásya ca=āyāmáḥ
2.1.17 tiṣṭhad-gú-prabhr̥tīni ca
2.1.18 pāré mádhye ṣaṣṭhyā vā
2.1.19 saṁkhyā váṁśyena
2.1.20 nadībhiś ca
2.1.21 anya-padārthé ca saṁjñāyām
2.1.22 tatpuruṣáḥ
2.1.23 dvigúś ca
2.1.24 dvitīyā ¹śritá=²átīta=³patitá-⁴gatá=⁵átyasta-⁶prāpta=⁷āpannaiḥ
2.1.25 svayáṁ Kténa
2.1.26 kháṭvā kṣépe
2.1.27 sāmí
2.1.28 kālāḥ
2.1.29 atyanta-saṁyogé ca
2.1.30 tr̥tīyā tat-kr̥tá=arthena guṇa-vácanena
2.1.31 ¹pūrva-²sadŕśa-³samá=⁴ūná=artha-⁵kalahá-⁶nipuṇá-⁷miśrá-⁸ślakṣṇaiḥ
2.1.32 ¹kartŕ-²káraṇe kŕtā bahulám
2.1.33 kŕtyair adhika=ārtha-vacané
2.1.34 ánnena vyáñjanam
2.1.35 bhakśyèṇa miśrīkáraṇam
2.1.36 caturthī ¹tad-artha=²artha-³bali-⁴hita-⁵sukha-⁶rakṣitaíḥ
2.1.37 pañcamī bhayéna
2.1.38 ¹apetá=²ápoḍha-³muktá-⁴patitá=⁵apatrastaír alpaśáḥ
2.1.39 ¹stoká=²antiká-³dūrá=artha-⁴kr̥cchrāṇi Kténa
2.1.40 saptamī śauṇḍaíḥ
2.1.41 ¹siddhá-²śuṣká-³pakvá-⁴bandhaíś ca
2.1.42 dhvāṅkṣeṇa kṣépe
2.1.43 kŕtyair r̥ṇé
2.1.44 saṁjñāyām
2.1.45 Kténa=¹aho-²rātra=avayavāḥ
2.1.46 tátra
2.1.47 kṣépe
2.1.48 pātre-samita=ādayas=ca
2.1.49 ¹pūrva-kālá=²éka-³sarvá-⁴járat-⁵purāṇá-⁶náva-⁷kévalāḥ samāná=adhikaraṇena
2.1.50 ¹dík-²saṁkhyé saṁjñāyām
2.1.51 ¹taddhita=arthá-²uttara-padá-³samāhāré ca
2.1.52 saṁkhyā-pūrvo dvigúḥ
2.1.53 kutsitānai kútsanaiḥ
2.1.54 ¹pāpá=²aṇaké kutsitaíḥ
2.1.55 upamānāni sāmānaya-vacanaíḥ
2.1.56 upamitám vyāghrá=ābibhiḥ sāmānya=a-prayogé
2.1.57 viśéṣaṇam viśeṣyèṇa bahulám
2.1.58 ¹pūrva=²ápara-³prathamá-⁴caramá-⁵jaghanyà-⁶samāná-⁷mádhya-⁸madhyamá-⁹vīrāś ca
2.1.59 śréṇi=ādayaḥ kr̥tá=ādibhiḥ
2.1.60 Kténa náÑ-viśiṣṭena=á-naÑ
2.1.61 ¹sát=²mahát-³paramá=⁴úttama=⁵útkrṣṭāḥ pūjyámanaiḥ
2.1.62 ¹vr̥ndāraka-²nāgá-³kuñjaraiḥ pūjyámānam
2.1.63 ¹katara-²katamaú jāti-pari-praśné
2.1.64 kíṁ kṣépe
2.1.65 ¹poṭā-²yuvatí-³stoká-⁴katipayá-⁵gr̥ṣṭí-⁶dhenú-⁷vaśā-⁸vehát-⁹baṣkayaṇī-¹⁰pravaktŕ-¹¹śrótriya=¹²adhyāpaka-¹³dhūrtaír jātiḥ
2.1.66 praśaṁsā-vacanaiś ca
2.1.67 yúvā ¹khalatí-²palitá-³valina-⁴járatībhiḥ
2.1.68 ¹kŕtya-²túlya=ākhyā á-jātyā
2.1.69 várṇo várṇena
2.1.70 kumāráḥ śramaṇā=ādibhiḥ
2.1.71 cátuṣpādo garbhíṇyā
2.1.72 mayūra-vyaṁsaká=ādayaś ca
2.2.1 ¹pūrva=²ápara=³ádhara=⁴úttaram ekadeśínā=eka=adhikaráṇe
2.2.2 ardhám nápuṁsakam
2.2.3 ¹dvitīya-²tr̥tīya-³caturthá-⁴túryāṇi anyatarásyām
2.2.4 ¹prāpta=²āpanne ca dvitīyayā
2.2.5 kālāḥ partimāṇínā
2.2.6 náÑ
2.2.7 īṣát=á-kr̥t-ā
2.2.8 ṣaṣṭhī
2.2.9 yājaka=ādibhiś ca
2.2.10 ná nirdhāraṇe
2.2.11 ¹pūraṇa-²guṇá-³súhita=artha-⁴SAT=⁵ávyaya-⁶távya-⁷samāná=adhikaraṇena
2.2.12 Kténa ca pūjāyām
2.2.13 adhikaraṇa-vācínā ca
2.2.14 kármaṇi ca
2.2.15 ¹tr̥C=²akābhyām kartári
2.2.16 kartári ca
2.2.17 nítyaṁ ¹krīḍā-²jīvikayoḥ
2.2.18 ¹kú-²gáti-³prá=ādayaḥ
2.2.19 upapadám á-tiṄ
2.2.20 amā=evá=ávyayena
2.2.21 tr̥tīyā-prabhr̥tīni=anyatárasyām
2.2.22 Ktvā ca
2.2.23 śéṣo bahuvrīhíḥ
2.2.24 ánekam anya-pada=arthé
2.2.25 saṁkhyáyā=¹ávyaya=²āsanna=³ádūra=⁴ádhika-⁵saṁkhyāḥ saṁkhyéye
2.2.26 díṅ-nāmāny antarālé
2.2.27 tátra téna=idám iti sárūpe
2.2.28 téna sahá=iti tulya-yogé
2.2.29 ca=arthé dvaṁdváḥ
2.2.30 upasárjanam pūrvam
2.2.31 rāja-dantá=ādiṣu páram
2.2.32 dvaṁdvé GHI
2.2.33 áC=adi=áT=antam
2.2.34 álpa=aC-taram
2.2.35 ¹saptamī-²viśéṣaṇe bahvrīhaú
2.2.36 niṣṭhā
2.2.37 vā=āhita=agni=ādiṣu
2.2.38 káḍārāḥ karmadharāyé
2.3.1 ánabhihite
2.3.2 kármaṇi dvitīyā
2.3.3 tr̥tīyā ca hos chándasi
2.3.4 ¹antarā=²ántareṇa yukté
2.3.5 ¹kālá=²ádhvanor atyanta-saṁyogé
2.3.6 apavargé tr̥tīyā
2.3.7 ¹saptamī-²pañcamyaú kāraka-madhyé
2.3.8 karmapravacanīya-yukte dvitīyā
2.3.9 yásmād ádhikam yásya ca=īśvara-vácanam tátra saptamī
2.3.10 pañcamī=¹ápa-²āṄ-³pári-bhiḥ
2.3.11 ¹pratinidhí-²pratidāne ca yásmāt
2.3.12 gaty-artha-karmaṇí ¹dvitīyā-²caturthyaú ceṣṭāyām án-adhvani
2.3.13 caturthī sampradāne
2.3.14 kriyā=arthā=upapadasya ca kármaṇi stānínaḥ
2.3.15 túm-arthāt=ca bhāva-vácanāt
2.3.16 ¹námas-²svastí-³svāhā-⁴svadhā=⁵álam=⁶váṣaṭ=yogāt=ca
2.3.17 manya-karmaṇí=án-ādare vibhāṣā=á-prāṇiṣu
2.3.18 ¹kartr̥'-²káraṇayos tr̥tīyā
2.3.19 sahá-yukte=á-pradhāne
2.3.20 yéna=aṅga-vikāráḥ
2.3.21 ittham-bhūta-laksaṇé
2.3.22 sáṁ-jñaḥ=anyatarásyām kármaṇi
2.3.23 hetaú
2.3.24 á-kartári=r̥ṇé pañcamī
2.3.25 vibhāṣā guṇé=á-striyām
2.3.26 ṣaṣṭhī hetu-prayogé
2.3.27 sarvanāmnas tr̥tīyā ca
2.3.28 apādāne pañcamī
2.3.29 ¹anyá=²ārát=³ítara=⁴r̥té-⁵dik-śabdá=⁶ancÚ=uttarapada=⁷āC=⁸āhi-yukte
2.3.30 ṣaṣṭhī=atas-artha-pratyayéna
2.3.31 enaPā dvitīyā
2.3.32 ¹pŕthak-²vínā-³nānā-bhis tr̥tīyā=anyatarásyām
2.3.33 káraṇe ca ¹stoká=²álpa-³kr̥cchrá-katipayásya á-sattva-vacanasya
2.3.34 ¹dūrá=²antiká=arthaiḥ ṣaṣṭhī=anyatarásyām
2.3.35 ¹dūra=²antiká=arthebhyo dvitīyā ca
2.3.36 saptamī=adhikáraṇe
2.3.37 yásya ca bhāvéna bhāva-lakṣaṇám
2.3.38 ṣaṣṭhī ca=án-ādare
2.3.39 ¹svāmín=²īśvará=³ádhipati-⁴dāyādá-⁵sākṣín-⁶pratibhū-⁷prásutaiś ca
2.3.40 ¹āyukta-²kúśalābhyām ca=āsevāyām
2.3.41 yátas ca nirdhāraṇam
2.3.42 pañcamī víbhakte
2.3.43 ¹sādhú-²nipuṇābhyām arcāyāṁ saptamī á-prateḥ
2.3.44 ¹prásita=²utsukābhyām tr̥tīyā ca
2.3.45 nákṣatre ca luPi
2.3.46 ¹prātipadika=arthá-²liṅgá-³parimāṇa-⁴vácana-mātre prathamā
2.3.47 sambódhane ca
2.3.48 sā=āmantritam
2.3.49 ekavacanám saṁbúddhiḥ
2.3.50 ṣaṣṭhī śéṣe
2.3.51 jnáḥ=á-vid-arthasya káraṇe
2.3.52 ¹ádhi=iK=artha-²dáyA=³īśām kármaṇi
2.3.53 kr̥Ñaḥ pratiyatné
2.3.54 rujā=arthānām bhāva-vácanānām á-jvareḥ
2.3.55 āśíṣi nāthaḥ
2.3.56 ¹jāsí-²ni-pra-haṇÁ-³nāṭa̱-⁴krātha̱-⁵piṣāṁ hiṁsāyām
2.3.57 ¹vy-avá-hr̥-²páṇoḥ sám-arthayoḥ
2.3.58 dívas tád-arthasya
2.3.59 vibhāṣā=upasárge
2.3.60 dvitīyā brāhmáṇé
2.3.61 ¹préṣya-²bruvor háviṣo devatā-sampradāné
2.3.62 caturthy-arthé bahulám chándasi
2.3.63 yaje̱ś ca káraṇe
2.3.64 kr̥tvas=artha-prayogé kālé=adhikáraṇe
2.3.65 ¹kartŕ-²kármaṇoḥ kŕt-i
2.3.66 ubhaya-prāptaú kármaṇi
2.3.67 Ktásya ca vartamāné
2.3.68 adhikarana-vācínaś ca [The sixth sUP triplet 50 is introduced (after a nominal stem) co-occurring with a verbal stem ending in 1.1.72 (kr̥t) affix Ktá 65] as a locus indicator (adhikaraṇa-vācínaḥ 3.4.76).
2.3.69 ná ¹la=²ú=³uka-⁴ávyaya-⁵niṣṭhā-⁶KHáL-artha-⁷tR̥Nām
2.3.70 ¹aka=²inór ¹bhaviṣyád=²ādhamarṇyáyoḥ
2.3.71 kŕtyānāṁ kartári vā
2.3.72 túlya=arthair a-¹tulā=²upamābhyāṁ tr̥tīyā=anyatarásyām
2.3.73 caturthī ca=āśíṣi=¹āyuṣyà-²madrá-³bhadrá-⁴kúśala-⁵sukhá=⁶ártha-⁷hitaíḥ
2.4.1 dvigúr ekavacanám
2.4.2 dvaṁdváś ca ¹prāṇín-²tūrya-³sénā=aṅgānām
2.4.3 anuvādé cáraṇānām
2.4.4 adhvaryu-kratúr á-napuṁsakam
2.4.5 adhyayanatáḥ=á-vi-pra-kr̥ṣṭa=ākhyānām
2.4.6 jātir á-prāṇinām
2.4.7 víśiṣṭa-liṅgo nadī deśáḥ=á-grāmāḥ
2.4.8 kṣudra-jantávaḥ
2.4.9 yéṣāṁ ca viródhaḥ śāśvatikaḥ
2.4.10 śūdrāṇām ánirvasitānām
2.4.11 gavāśvá-prabhr̥tīni ca
2.4.12 vibhāṣā ¹vr̥kṣá-²mr̥gá-³tŕṇa-⁴dhānyà-⁵vyáñjana-⁶paśú-⁷śakúni-⁸aśva-vaḍavá-⁹pūrvāpará=¹⁰adharottarāṇām
2.4.13 viprátiṣiddhaṁ ca=án-adhi-karaṇa-vāci
2.4.14 ná dadhi-payá=ādīni
2.4.15 adhikaraṇa=etāvattvé ca
2.4.16 vibhāṣā samīpé
2.4.17 sá nápuṁsakam
2.4.18 avyayībhāváś ca
2.4.19 ¹tatpurusáḥ=á-naÑ-²karmadhārayaḥ
2.4.20 saṁjñāyāṁ kanthā=uśīnareṣu
2.4.21 ¹upajñā=²upakrámaṁ tad-ādi=ācikhyāsāyām
2.4.22 chāyā bāhulye
2.4.23 sabhā ¹rājan=²a-manuṣyá-pūrvā
2.4.24 á-śālā ca
2.4.25 vibhāṣā ¹sénā-²súrā-³chāyā-⁴sālā-⁵nísānām
2.4.26 paravát=liṅgám ¹dvaṁdvá-²tatpuruṣáyoḥ
2.4.27 pūrvavát=áśva-vaḍavau
2.4.28 ¹hemanta-śiśiraú=²aho-rātré ca=chándasi
2.4.29 ¹rātrá=²ahná=³ahāḥ púṁsi
2.4.30 ápathaṁ nápuṁsaksm
2.4.31 ardharcāḥ púṁsi ca
2.4.32 idámaḥ=anvādeśé=aŚ=ánudāttas tr̥tīyā=ādau
2.4.33 etádas ¹tra-²tasós ¹tra-²tasaú ca=ánudāttau
2.4.34 ¹dvitīyā-²Tā=³ós-su=enaḥ
2.4.35 ārdha-dhātuke
2.4.36 ado jagdhir LyaP ti K-IT-i
2.4.37 ¹lUṄ-²saNor ghasL̥
2.4.38 ¹GHaÑ-²áPoś ca
2.4.39 bahulám Chándasi
2.4.40 lIṬy anyatarásyām
2.4.41 veÑo vayi̱ḥ
2.4.42 hano vadhá lIṄ-i
2.4.43 lUṄ-i ca
2.4.44 ātmanepadéṣu=anyatarásyām
2.4.45 iṆo gā lUṄ-i
2.4.46 Ṇaú gami̱r á-bodhane
2.4.47 saN-i ca
2.4.48 iṄ-aś ca
2.4.49 gāṄ lIṬ-i
2.4.50 vibhāṣā ¹lUṄ-²lR̥Ṅ-oḥ
2.4.51 Ṇaú ca ¹saN=²CaṄ-oḥ
2.4.52 aster bhūḥ
2.4.53 bruvo vaci̱-ḥ
2.4.54 cakṣi̱Ṅaḥ khyāÑ
2.4.55 vā lIṬ-i
2.4.56 ájer vī=á-¹GHaÑ-²aP-oḥ
2.4.57 vā yau
2.4.58 ¹Ṇyá-²kṣatríya-³ārṣá-⁴Ñ-IT-o yūni luK=¹áṆ-²iÑ-oḥ
2.4.59 pailá=ādibhyas=ca
2.4.60 iÑ-aḥ prāc-ām
2.4.61 ná taúlvali-bhyaḥ
2.4.62 tad-rājásya bahúṣu téna=evá=ástriyām
2.4.63 yaska=ādibhyo gotré
2.4.64 ¹yaÑ-²aÑ-oś ca
2.4.65 ¹átri-²bhŕgu-³kútsa-⁴vásiṣṭha-⁵gótama=⁶áṅgirobhyaś ca
2.4.66 bahu=áCaḥ=iÑ-aḥ prācya-bharatéṣu
2.4.67 ná gopáv-ana=ādibhyah
2.4.68 ¹tiká-²kitavá=ādibhyo dvaṁdvé
2.4.69 úpaka=ādibhyaḥ=anyatarásyām á-dvaṁdve
2.4.70 ¹āgastyá-²kaúṇḍinyay-or ¹agásti-²kuṇḍináC
2.4.71 suPo ¹dhātu-²prātipadikáy-oḥ
2.4.72 adi-prabhr̥tíbhyaḥ ŚaP-aḥ
2.4.73 bahulám chándasi
2.4.74 yáṄ-aḥ=áCi ca
2.4.75 ju-hó-ti=ādibhyaḥ Śluḥ
2.4.76 bahuláṁ chándasi
2.4.77 ¹gāti-²sthā-³GHU-⁴pā-⁵bhū-byaḥ si̱C-aḥ parasmaipadéṣu
2.4.78 vibhāṣā ¹ghrā-²dheṬ-³śā=⁴chā-⁵saḥ
2.4.79 tán=ādibhyaḥ=¹ta-²thās-oḥ
2.4.80 mántre ¹ghása̱-²hvara̱-³ṇaśÁ-⁴vr̥-⁵dahÁ=⁶āT-⁷vr̥c-⁸kr̥-⁹gami̱-¹⁰jani-bhyo lEḥ
2.4.81 āmaḥ
2.4.82 ávyayāt=¹āP-²sUP-aḥ
2.4.83 ná=avyayībhāvāt=aTaḥ=am tu=á-pañcamyāḥ
2.4.84 ¹tr̥tīyā-²saptamyór bahulám
2.4.85 lUṬ-aḥ prathamá-sya ¹Ḍā-²rau-³ras-aḥ
3.1.1 pratyayáḥ
3.1.2 páraś ca
3.1.3 ādy=ùdāttas ca
3.1.4 ánudattau ¹sUP-²P-IT-au
3.1.5 ¹gup-²tij-³kit=bhyaḥ saN
3.1.6 ¹mān-²badhA-³dān-⁴śān-bhyo dīrgháś ca=abhyāsásya
3.1.7 dhātoḥ kármaṇ-aḥ samāná-kartr̥k-āt icchāyām vā
3.1.8 sUPaḥ=ātmán-aḥ KyáC
3.1.9 kāmyáC ca
3.1.10 upamānāt=ācāré
3.1.11 kárt-úḥ KyáṄ sā-lopáś=ca
3.1.12 bhr̥śá=ādibhyaḥ=bhuví=á-Cve̱ḥ lópaś ca ha̱L-aḥ
3.1.13 ¹lóhita=ādi-²ḌāC=bhyaḥ KyáṢ
3.1.14 kaṣṭā-ya krámaṇe
3.1.15 kármaṇ-aḥ=¹romantha-²tapó-bhyāṁ ¹vartí-²cár-oḥ
3.1.16 ¹bāṣpá=²ūṣmā-bhyām ud-vámane
3.1.17 ¹śábda-²vairá-³kalahá=⁴abhrá-⁵káṇva-⁶meghé-bhyaḥ káraṇe
3.1.18 ¹sukhá=ādibhyaḥ kartr̥-védanāyām
3.1.19 ¹námas=²várivas=³citráṄ-aḥ KyáC
3.1.20 ¹púccha-²bhāṇḍa-³cīvarāt=ṆiṄ
3.1.21 ¹muṇḍa-²miśrá-³slakṣṇá-⁴lavaṇá-⁵vratá-⁶vástra-⁷hala-⁸kala-⁹kr̥tá-¹⁰tūstebhyaḥ=ṆíC
3.1.22 dhātor éka=aCaḥ=há̱L-ādeḥ kriyā-sam-abhi-hāré yáṄ
3.1.23 nítyaṁ kaúṭilye gátau
3.1.24 ¹lupa̱-²sada̱-³cárÁ-⁴jápÁ-⁵jábhA-⁶dahÁ-⁷daśÁ-⁸gr̄-bhyo bhāva-garhāyām
3.1.25 ¹satyāpa-²pāśa-³rūpá-⁴vīṇā-⁵tūla-⁶ślóka-⁷sénā-⁸lóman=⁹tváca̱=¹⁰várman=¹¹várṇa-¹²cūrṇa-¹³cur=ādibhyo ṆíC
3.1.26 hetumát-i ca
3.1.27 kaṇḍū=ādibhyo yáK
3.1.28 ¹gupŪ̀-²dhūpÁ-³vícchi̱-⁴páṇi̱-⁵páni̱-bhya āyaḥ
3.1.29 r̥ter īyaṄ
3.1.30 káme̱r ṆíṄ
3.1.31 āya=ādayaḥ=ārdhadhātuke vā
3.1.32 sáN=ādi=antāḥ=dhātav-aḥ
3.1.33 ¹syá-²tāsī ¹lR̥-²lÚṬ-oḥ
3.1.34 siP=bahuláṁ lEṬ-i
3.1.35 ¹kās-²pratyayāt=ām=á-mantre lIṬ-i
3.1.36 iC=ādeś ca gurumátaḥ=án-r̥cch-aḥ
3.1.37 ¹dáyÁ=²áyA=³ās-aś ca
3.1.38 ¹úṣÁ-²vídÁ-³jāgr̥-bhyaḥ=anyatarásyām
3.1.39 ¹bhī-²hrī-³bhr̥-⁴huv-āṁ Ślu-vát=ca
3.1.40 kr̥Ñ ca=ánu-pra-yuj-ya-te lIṬ-i
3.1.41 vid-āṁ=kur-v-ántu=iti=anyatarásyām
3.1.42 ¹abhy-ut-sād-ay-ām=²pra-jan-ay-ām-³ci-kay-ām-⁴ram-ay-ām+ákaḥ⁵pāv-ay-āṁ+kri-yāt-⁶vid-ām+akrann iti=chándssi
3.1.43 Cli̱ lUṄ-i
3.1.44 Cle̱ḥ si̱C
3.1.45 śa̱L-aḥ=íK=upadh-āt=án-iṬ-aḥ Ksa-ḥ
3.1.46 śliṣ-aḥ=ā-líṅgane
3.1.47 ná dr̥ś-aḥ
3.1.48 ¹Ṇí-²śri-³dru-⁴sru-bhyaḥ kartári CaṄ
3.1.49 vibhāṣā ¹dheṬ-²śvy-oḥ
3.1.50 gúpe̱ś chándasi
3.1.51 ná=¹ūn-áy-a-ti-²dhvan-áy-a-ti=³el-áy-a-ti=⁴ard-áy-a-ti-bhyaḥ
3.1.52 ¹ásyati-²vákti-³khyāti-bhyaḥ=aṄ
3.1.53 ¹lipi̱-²sici̱-³hv-aś ca
3.1.54 ātmanepadéṣu=anyatarásyām
3.1.55 ¹puṣ=ādi-²dyut-ādi=³l̥T=IT-aḥ parasmaipadéṣu
3.1.56 ¹sár-ti-²śās-ti-³ár-ti-bhyaś ca
3.1.57 IR=IT-o vā
3.1.58 ¹jr̄-²stanbhU-³mrúcÚ-⁴mlúcÚ-⁵grúcÚ-⁶glúcÚ-⁷glúncÚ-⁸śvi-bhyaś ca
3.1.59 ¹kr̥-²mr̥-³dr̥-⁴ruhi̱-bhyaś chándasi
3.1.60 CiṆ té pad-aḥ
3.1.61 ¹dīpa̱-²jána̱-³budhA-⁴pūri̱-⁵tāyi̱-⁶pyāyi-bhyaḥ=anyatarásyām
3.1.62 aC-aḥ karma-kartár-i
3.1.63 duh-aś ca
3.1.64 ná rudh-aḥ
3.1.65 tapaḥ=anutāpé ca
3.1.66 CiṆ ¹bhāva-²karmáṇ-oḥ
3.1.67 sārvadhātuke yák
3.1.68 kartár-i ŚaP
3.1.69 dív-ādibhyaḥ ŚyaN
3.1.70 vā ¹bhrāśa̱-²bhlāśa̱-³bhrámÚ-⁴krámÚ-⁵klámÚ-⁶trási̱-⁷trúṭi̱-⁸láṣ-aḥ
3.1.71 yás-aḥ=án-upasargāt
3.1.72 sáṁ-yas-aś ca
3.1.73 su=ādibhyah Śnúḥ
3.1.74 śruv-aḥ śr̥ ca
3.1.75 ákṣ-aḥ=anyatarásyām
3.1.76 tanū-karaṇé tákṣ-aḥ
3.1.77 tud-ādibhyaḥ Śá-ḥ
3.1.78 rudh-ādibhyaḥ ŚnáM
3.1.79 ¹tán-ādi-²kr̥Ñ-bhyaḥ=ú-ḥ
3.1.80 ¹dhinvi̱=²kr̥ṇvy-or a ca
3.1.81 krī-ādibhyaḥ Śnā
3.1.82 ¹stanbhÙ-²stunbhÙ-³skanbhÙ-⁴skunbhÙ-⁵skuÑ-bhyaḥ Śnúś ca
3.1.83 ha̱L-aḥ Śn-áḥ ŚānáC=haú
3.1.84 chándas-i ŚāyáC=ápi
3.1.85 vyatyayó bahulám
3.1.86 lIṄ-i=āśíṣ-i=aṄ
3.1.87 karmavát kármaṇ-ā túlya-kriyaḥ
3.1.88 táp-as tápaḥ-karmakasya=evá
3.1.89 ná ¹duhÀ-²snú-³námām ¹yaK-²CiṆ-au
3.1.90 ¹kuṣi-²raj-oḥ prācām ŚyaN parasmaipadáṁ ca
3.1.91 dhāto-ḥ
3.1.92 tá-tra=upapadám saptamī-sthám
3.1.93 kŕt=á-tiṄ
3.1.94 vā=á-sarūpa-ḥ=á-striyām
3.1.95 kŕtyāḥ prāṅ ṆvuL-aḥ
3.1.96 ¹tavyàT-²távya=³anīyaR-aḥ
3.1.97 aC-aḥ=yàT
3.1.98 pOr aT=upadhāt
3.1.99 ¹śaki-²śah-oś ca
3.1.100 ¹gádA-²máda̱³-cárÁ-⁴yamaś ca=án-upa-sarge
3.1.101 ¹avadyá-²páṇya-³varyāḥ ¹garhya-²paṇitavya=³a-nirodheṣu
3.1.102 váhyam káraṇam
3.1.103 árya-ḥ ¹svāmin=²vaiśyayoḥ
3.1.104 upa-sáryā kālyā pra-jané
3.1.105 a-jar-yám sáṁ-gatam
3.1.106 vad-aḥ sUP-i KyaP ca
3.1.107 bhuv-ó bhāvé
3.1.108 han-as ta̱ ca
3.1.109 ¹éti-²stu-³sās=⁴vr̥-⁵dr̥-⁶juṣ-aḥ KyaP
3.1.110 ŕT=upadh-āt=ca=a-¹kĺpi-²cr̥te-ḥ
3.1.111 ī ca khan-aḥ
3.1.112 bhr̥Ñ-aḥ=á-saṁjñāyām
3.1.113 mr̥je̱-r vibhāṣā
3.1.114 ¹rājasūya-²sūrya-³mr̥ṣódya-⁴rúcya-⁵kúpya-⁶kr̥ṣṭapácya=⁷avyathyāḥ
3.1.115 ¹bhíd-ya=²úddh-yau nadé
3.1.116 ¹púṣ-ya-²sídh-yau nákṣatre
3.1.117 ¹vipūya-²vinīya-³jítyāḥ ¹múñja-²kalká-³háliṣu
3.1.118 ¹práti=²ápi-bhyām grahe̱ś chándas-i
3.1.119 ¹padá=²ásvairin-³bāhyā-⁴paksyèṣu ca
3.1.120 vibhāṣā ¹kr̥-²vŕṣoḥ
3.1.121 yúg-yam ca páttre
3.1.122 amāvasyàT=anyatarásyām
3.1.123 chándas-i ¹niṣṭarkyà-²devahūya-³praṇīya=⁴unnīya=⁵ucchíṣya-⁶márya-⁷stáryā-⁸dhvárya-⁹khányà-¹⁰khānyà-¹¹devayájyā-¹²āpŕcchya-¹³pratiṣīvya-¹⁴brahmavādyà-¹⁵bhāvyà-¹⁶stāvyà=¹⁷upacāyya-pr̥ḍāni
3.1.124 ¹r̥-²ha̱L-or ṆyàT
3.1.125 o-r āvaśyake
3.1.126 ¹ā-su-²yu-³vapi̱-⁴rápi̱-⁵lápi̱-⁶trápi̱-⁷cámaś ca
3.1.127 ānāyyàḥ=á-nitye
3.1.128 praṇāyyàḥ=á-saṁ-matau
3.1.129 ¹pāyyà-²sāṁ-nāyyà-³ni-kāyyà-⁴dhāyyāḥ ¹māna-²hávis=³nivāsá-⁴sāmidhenī-ṣu
3.1.130 krátau ¹kuṇḍa-pāy-ya-²saṁ-cāyyaù
3.1.131 agnaú ¹pari-cāy-yà=²upa-cāy-yà-³samūhyāḥ
3.1.132 ¹cit-yá=²agni-cit-yé ca
3.1.133 ¹ṆvuL-²tŕC-au
3.1.134 ¹nándi̱-²gráhi̱-³pacá=ādibhyaḥ ¹Lyu-²Ṇíni̱-³áC-aḥ
3.1.135 ¹iK=upadha=²jñā-³prī-⁴kir-aḥ Ká-ḥ
3.1.136 āT-aś ca=upasarge
3.1.137 ¹pā-²ghrā-³dhmā-⁴dheṬ-⁵dr̥ś-aḥ Śáḥ
3.1.138 án-upasargāt=¹limpA-²vinda̱-³dhār-í-⁴pār-í-⁵vedí-⁶ud-ej-í-⁷cet-í-⁸sāt-í-⁹sāh-í-bhyaś ca
3.1.139 ¹dá-dā-ti=²dá-dhā-ty-or vibhāṣā
3.1.140 jvál-iti=kás-antebhyaḥ=Ṇáḥ
3.1.141 ¹śyā-²āT=³vyadhÁ=⁴ā-sru-⁵sáṁ-sru-⁶áti-iṆ=⁷áva-sā=⁸áva-hr̥-⁹lihÀ-¹⁰śliṣÁ-¹¹śvas-aś ca
3.1.142 ¹du-²ny-or án-upasarge
3.1.143 vibhāṣā gráhe̱ḥ
3.1.144 gehé Káḥ
3.1.145 śilpín-i ṢvuN
3.1.146 gas thakaN
3.1.147 ṆyuṬ ca
3.1.148 haś ca ¹vrīhí-²kāláyoḥ
3.1.149 ¹pru-²sr̥-³lv-aḥ sam-abhi-hāré vuN
3.1.150 āśíṣ-i ca
3.2.1 kármaṇ-i=áṆ
3.2.2 ¹hvā-²vā-³amaś ca
3.2.3 āTaḥ=án-upa-sarge Káḥ
3.2.4 sUP-i sthaḥ
3.2.5 ¹tundá-²śokáy-oḥ ¹pári-mr̥ja̱=²ápa-nud-oḥ
3.2.6 pré ¹dā-²jñ-aḥ
3.2.7 sám-i khyaḥ
3.2.8 ¹gā²poḥ=ṬáK
3.2.9 hár-a-ter án-ud-yamane=áC
3.2.10 váyas-i ca
3.2.11 āṄ-i tāc-chīlye
3.2.12 árh-aḥ
3.2.13 ¹stámba-²kárṇay-oḥ ¹rámi̱-²jáp-oḥ
3.2.14 śam-í dhāt-oḥ saṁjñā-y-ām
3.2.15 adhikáraṇe śeteḥ
3.2.16 cáre̱ś Ṭáḥ
3.2.17 ¹bhikṣā-²śenā=³ādāye-ṣu ca
3.2.18 ¹púras=²agrátas=³ágre-ṣu sart-eḥ
3.2.19 pūrv-e kartár-i
3.2.20 kr̥Ñ-aḥ=¹hetú-²tācchīlya-³ānulomye-ṣu
3.2.21 ¹dívā-²vibbhā-³níśā-⁴prabhā-⁵bhās-⁶kārá=⁷ánta=⁸án-anta=⁹ādí-¹⁰bahú-¹¹nāndī-¹²kím-¹³lípi-¹⁴líbi-¹⁵balí-¹⁶bhákti-¹⁷kartŕ-¹⁸citrá-¹⁹kṣétra-²⁰saṁkhyā-²¹jaṅghā-²²bāhú-²³áhan=²⁴yád=²⁵tád=²⁶dhánus=²⁷áruṣ-ṣu
3.2.22 kármaṇ-i bhŕt-au
3.2.23 ná ¹śábda-²slóka-³kalahá-⁴gāthā-⁵vaíra-⁶cāṭu-⁷sūtra-⁸mántra-⁹padé-ṣu
3.2.24 ¹stambá-²śákr̥t-or iN
3.2.25 hárateḥ=¹dr̥ti-²nātháy-oḥ paśaú
3.2.26 ¹phale-gráh-ir-²ātmam-bháriś ca
3.2.27 chándas-i ¹vánÁ-²sánÁ-³rákṣi̱-⁴máth-ām
3.2.28 ejéḥ KHáŚ
3.2.29 ¹nāsikā-²stánay-oḥ=¹dhmā-²dheṬ-oḥ
3.2.30 nāḍī-muṣṭy-óś ca
3.2.31 ud-i kūl-e ¹ruji̱-²vah-oḥ
3.2.32 ¹váha=²abhr-é lih-aḥ
3.2.33 parimāṇ-e pac-aḥ
3.2.34 ¹mitá-²nakh-é ca
3.2.35 ¹vidhú=²áruṣ-oḥ=tud-aḥ
3.2.36 ¹á-sūrya-²lalāṭay-oḥ-¹dr̥śi-²tap-oḥ
3.2.37 ¹ugra-m-paśy-á=²ira-m-mad-á-³pāṇi-ṁ-dhamāḥ
3.2.38 ¹priyá-²váś-e vad-aḥ KHáC
3.2.39 ¹dviṣátt-²páray-os=tāpéḥ
3.2.40 vāc-í yama-ḥ=vrat-é
3.2.41 ¹púr=²sárvay-oḥ ¹dār-í-²sáh-oḥ
3.2.42 ¹sarvá-²kūla=³abhrá-⁴kárīṣe-ṣu káṣ-aḥ
3.2.43 ¹meghá=²ŕti-³bhayé-ṣu kr̥Ñ-aḥ
3.2.44 ¹kṣéma-²priyá-³madré-é áṆ ca
3.2.45 āśit-e bhúv-aḥ ¹káraṇa-²bhāváy-oḥ
3.2.46 saṁjñā yām ¹bhr̥-²tr̄=³vr̥-⁴ji-⁵dhār-í-⁶śahi̱-⁷tapi̱-⁸dam-aḥ
3.2.47 gam-aś ca
3.2.48 ¹ánta=²áty-anta=³adhvan-⁴dūra-⁵pārá-⁶sarvá-⁷án-ante-ṣu Ḍá-ḥ
3.2.49 āśíṣ-i han-aḥ
3.2.50 áp-e ¹kléśa-²támas-oḥ
3.2.51 ¹kumārá-²śīrṣáy-oh=Ṇíni̱-ḥ
3.2.52 lakṣaṇ-é ¹jāyā-²páty-oḥ=ṬáK-
3.2.53 á-manuṣya-kartr̥k-e ca
3.2.54 śákt-au ¹hastín=²kapāṭay-oḥ
3.2.55 ¹pāṇi-gh-á-²tāḍa-gh-aú śilpín-i
3.2.56 ¹āḍhyá-²subhága-³sthūlá-⁴palitá-⁵nagná=⁶andhá-⁷priyé-ṣu Cvi̱=arthe-ṣu=á-Cva̱u kr̥Ñ-aḥ káraṇ-e KHyuN
3.2.57 kartár-i bhúv-aḥ ¹KHiṣṇúC-²KHukaÑ-au
3.2.58 spr̥ś-aḥ=án-udak-e Kvi̱N
3.2.59 ¹r̥tv-íj=²dadhŕṣ=³sráj=⁴díś=⁵uṣṇíh=⁶áñcU=⁷yuji̱-⁸krúñc-āṁ ca
3.2.60 tyád-ādi-ṣu dr̥ś-aḥ=án-ālocane KaÑ ca
3.2.61 ¹sád=²sū-³dviṣÁ-⁴drúhÁ-⁵duhÀ-⁶yujA-⁷vídÁ-⁸bhida̱-⁹chida-¹⁰jí-¹¹nī-¹²rāj-ām upasargé=ápi Kvi̱P
3.2.62 bhaj-aḥ=Ṇvi̱-ḥ
3.2.63 chándas-i sáh-aḥ
3.2.64 vah-aś ca
3.2.65 ¹kavyá-²púrīṣa-³purīṣyè-ṣu ÑyuṬ
3.2.66 hávy-e=án-antaḥ-pādam
3.2.67 ¹jánA-²sánÁ-³khána̱-⁴kráma̱-⁵gam-o vi̱Ṭ
3.2.68 ad-aḥ=án=anne
3.2.69 kravy-é ca
3.2.70 duh-aḥ KaP=gha-ś ca
3.2.71 mántre ¹śveta-vah-a̱-²uktha-śás=³puro-ḍāś-o Ṇvi̱N
3.2.72 av-e yaj-aḥ
3.2.73 vi̱C=up-e chandas-i
3.2.74 āT-aḥ ¹mani̱N=²Kvani̱P-³vani̱P-aś ca
3.2.75 anyé-bhyaḥ=ápi dr̥ś-yánte
3.2.76 Kvi̱P ca
3.2.77 sth-aḥ Ká ca
3.2.78 sUPy á-jāt-au Ṇíni̱-s tācchily-e
3.2.79 kartár-i=upa-mān-e
3.2.80 vrat-é
3.2.81 bahulám ābhīkṣṇy-e
3.2.82 man-aḥ
3.2.83 ātma-mān-é KHaŚ=ca
3.2.84 bhūt-é
3.2.85 káraṇ-e yaj-aḥ
3.2.86 kármaṇ-i han-aḥ
3.2.87 ¹bráhmn-²bhrūṇá-³vr̥tré-ṣu Kvi̱P
3.2.88 bahulám chandas-i
3.2.89 ¹sú-²kárman-³pāpá-⁴mántra-⁵púṇye-su kr̥Ñaḥ
3.2.90 sóm-e suÑ-aḥ
3.2.91 agn-aú ce-ḥ
3.2.92 kármaṇ-i=agni=ākhyā-yām
3.2.93 kármaṇ-i=ini̱ḥ=ví-kriy-aḥ
3.2.94 dr̥śe-ḥ Kvani̱P
3.2.95 rājan-i ¹yudh-i̱-²kr̥Ñ-aḥ
3.2.96 sah-é ca
3.2.97 saptamy-ām jáne̱-r Ḍáḥ
3.2.98 pañcamy-ām á-jāt-au
3.2.99 upa-sarg-é ca saṁjñā-yām
3.2.100 án-au kármaṇ-i
3.2.101 anyé-ṣu=ápi dr̥ś-yá-te
3.2.102 niṣṭhā
3.2.103 ¹su-²yaj-or Ṅvani̱P
3.2.104 jīr-ya-te-r atR̥N
3.2.105 chándas-i lIṬ
3.2.106 lIṬ-aḥ KānáC=vā
3.2.107 KvásU-s=ca
3.2.108 bhāṣā-yām ¹sáda̱-²vasÁ-³śruv-aḥ
3.2.109 ¹upey-i-vān=²anāś-vān=³anūcānás-s=ca
3.2.110 lUṄ
3.2.111 án-adya-tane lAṄ
3.2.112 abhijñā-vacané lR̥Ṭ
3.2.113 ná yád-i
3.2.114 vibhāṣā sākāṅkṣ-e
3.2.115 parókṣ-e lIṬ
3.2.116 ¹ha-²śáśvat-or lAṄ ca
3.2.117 praśn-é ca=ā-sanna-kāl-é
3.2.118 lAṬ sm-e
3.2.119 á-parokṣ-e ca
3.2.120 nan-aú pr̥ṣṭa-prati-vacan-é
3.2.121 ¹ná-²nv-ór vibhāṣā
3.2.122 pur-í lUṄ ca=á-sm-e
3.2.123 vártamān-e lAṬ
3.2.124 lAṬ-aḥ ¹ŚátR̥-²ŚanáC-au=á-prathamā-samāna=adhi-karaṇ-é
3.2.125 sam-bódhan-e ca
3.2.126 ¹lákṣaṇa-²hetv-óḥ kriyā-yāḥ
3.2.127 t-au SAT
3.2.128 ¹pūṄ-²yaj-oḥ ŚānaN
3.2.129 ¹tācchīlya-²vayovacaná-³śákti-ṣu CānaŚ
3.2.130 ¹iṄ=²dhāry-óḥ ŚátR̥=kr̥cchriṇ-i
3.2.131 dviṣ-aḥ=a-mítr-e
3.2.132 suÑ-aḥ=yajña-saṁ-yog-é
3.2.133 árh-aḥ pūjā-yām
3.2.134 ā-kve̱-ḥ ¹tác-chīla-²tád-dharma-³tát-sādhu-kārí-ṣu
3.2.135 tr̥N
3.2.136 ¹álaṁ-kr̥Ñ-²nir-ā-kr̥Ñ-³prá-jana̱=⁴út-pacA=⁵út-pata̱=⁶ún-mada̱-⁷rúci̱-⁸ápa-trapa̱-⁹vŕtU-¹⁰vŕdhU-¹¹sáhA-¹²cárÁ iṣṇúC
3.2.137 Ṇé-ś chándas-i
3.2.138 bhúv-aś ca
3.2.139 ¹glā-²jí-³sthaś ca Ksnú-ḥ
3.2.140 ¹trási̱-²gŕdhi̱-³dhŕṣi̱-⁴kṣip-e̱ḥ Knú-ḥ
3.2.141 śam-iti=aṣṭā-bhyáḥ GHínu̱Ṇ
3.2.142 ¹sáṁ-pr̥ca̱=²ánu-rudha̱=³āṄ-yamÁ=⁴āṄ-yasa-⁵pári-sr̥-⁶sáṁ-sr̥jÁ-⁷pári-devi̱-⁸sáṁ-jvarÁ=⁹pári-kṣipÁ-¹⁰pári-vadÁ-¹¹pári-dahÁ-¹²pári-muhÁ-¹³duṣÁ-¹⁴dviṣÁ-¹⁵drúhÁ-¹⁶duhÁ-¹⁷yuja̱-¹⁸ā-krīḍa̱-¹⁹ví-vica̱-²⁰tyajÁ-²¹rájÀ-²²bhajÀ=²³áti-carÁ=²⁴ápa-carÁ=²⁵ā-muṣÁ=²⁶abhy-ā-han-aś ca
3.2.143 v-aú ¹káṣÁ-²lásÁ-³kátthA-⁴srámbh-aḥ
3.2.144 áp-e ca láṣ-aḥ
3.2.145 pr-é ¹lápÁ-²sr̥-³dru-⁴mátha̱-⁵vádÁ-⁶vas-aḥ
3.2.146 ¹nínda̱-²hiṁsa̱-³kliśA-khāda̱-⁴ví-nāśa̱-⁵pári-kliśÁ-⁶pári-raṭÁ-⁷pári-vād-í-⁸vyā-bhāṣA=⁹asūy-aḥ vUÑ
3.2.147 ¹dev-í-²kruś-os=ca=upasargé
3.2.148 ¹cálana-²śábda=arth-āt=á-karmak-āt=yuC
3.2.149 ánudātta=IT-as=ca há̱L-āde-ḥ
3.2.150 ¹ju-²caṅ-kram-yá-³dan-dram-yá-⁴sr̥-⁵gr̥dhi̱-⁶jválÁ-⁷śúcÁ-⁸láṣA-⁹páta̱-¹⁰pad-aḥ
3.2.151 ¹krudhÁ-²maṇḍá=arthe-bhyas=ca
3.2.152 ná y-aḥ
3.2.153 ¹sūdA-²dīpa̱-³dīkṣ-as=ca
3.2.154 ¹láṣA-²páta̱-³padA-⁴sthā-⁵bhū-⁶vŕṣa̱-⁷hanÁ-⁸káma̱-⁹gama̱-¹⁰śr̄-bhyaḥ=ukaÑ
3.2.155 ¹jálpÁ-²bhíkṣA-³kuṭṭÁ-⁴luṇṭÁ-⁵vr̥Ṅ-bhyḥ=ṢākaN
3.2.156 prá-jo-r íni̱-ḥ
3.2.157 ¹jí-²dr̥-³kṣí-⁴ví-śri=⁵iṆ-⁶vámÁ=⁷á-vyathA=⁸abhí-amA-⁹pári-bhū-¹⁰prá-sū-bhyas=ca
3.2.158 ¹spr̥h-í-²gr̥h-í-³pat-í-⁴dáyi̱-⁵ní-drā-⁶tándrā-⁷śrád-dhā-bhyaḥ=ālúC
3.2.159 ¹dā-²dheṬ-³si-⁴śada̱-sad-aḥ=rú-ḥ
3.2.160 ¹sr̥-²ghási̱=³ad-aḥ KmaráC
3.2.161 ¹bhanja̱-²bhāsa̱-³míd-aḥ=GHuráC
3.2.162 ¹vídi̱-²bhidi̱-³cchide̱-ḥ KuráC
3.2.163 ¹iṆ-²naś-³jí-⁴sar-ti-bhyaḥ KvaraP
3.2.164 gá-t-vara-s=ca
3.2.165 jāgu-r ūka-ḥ
3.2.166 ¹yajÀ-²jápÁ-³daś-ām yaṄ-aḥ
3.2.167 ¹nami̱-²kámpi̱-³smi=⁴á-jasa̱-⁵káma̱-⁶hiṁsa̱-⁷dīp-aḥ=ra-ḥ
3.2.168 ¹saN=²ā-śaṁsa̱-³bhíkṣ-aḥ=ú-ḥ
3.2.169 vind-ú-r icch-ú-ḥ
3.2.170 Kyāt=chándas-i
3.2.171 ¹āṯ=²r̥-³gama̱-hanÀ-⁴ján-aḥ ¹Kí-²Kin-au=lIṬ ca
3.2.172 ¹svapi̱-²tr̥ṣ-oḥ=náji̱Ṅ
3.2.173 ¹śr̄-²vándy-or āru-ḥ
3.2.174 bhiy-aḥ ¹Krú-¹KlukaN-au
3.2.175 ¹sthā-²īśA-³bhāsA-⁴písa̱-⁵kás-aḥ=varáC
3.2.176 y-as=ca yaṄ-aḥ
3.2.177 ¹bhrāja̱-²bhāsa̱-³dhúrvi̱-⁴dyútA=⁵ūrjí-⁶pr̄-⁷ju-⁸grāva-stuv-aḥ Kvi̱P
3.2.178 anyé-bhyaḥ=ápi dr̥ś-yá-te
3.2.179 bhúv-aḥ ¹saṁjñā=²ántaray-oḥ
3.2.180 ¹ví-²prá-³sám-bhyaḥ=Ḍú=á-saṁjñā-yām
3.2.181 dh-aḥ kármaṇ-i ṢṭraN
3.2.182 ¹dāP-²nī-³śása-⁴yu-⁵yuja̱-⁶stu-⁷tudÁ-⁸si-⁹sicA-¹⁰mihÁ-¹¹páta̱-¹²daśÁ-¹³nah-aḥ káraṇe
3.2.183 ¹halá-²sūkaráy-oḥ puv-aḥ
3.2.184 ¹ár-ti-²lū-³dhū-⁴sū-⁵khána̱-⁶śahA-⁷cár-aḥ=ítra-ḥ
3.2.185 puv-aḥ saṁjñā-yām
3.2.186 kartár-i ca=¹ŕṣi-²devatáy-oḥ
3.2.187 ÑI=IT-aḥ Ktá-ḥ
3.2.188 ¹máti-²búddhi-³pūjā=arthe-bhyas=ca
3.3.1 úṆ=āday-aḥ=bahulám
3.3.2 bhūt-é=ápi dr̥ś-yánte
3.3.3 bhaviṣyát-i gamin=āday-aḥ
3.3.4 ¹yāvat-²purā-nipātáy-oḥ=lAṬ
3.3.5 vibhāṣā ¹kadā-²karhy-óḥ
3.3.6 kiṁ-vr̥tt-é lipsā-yām
3.3.7 lip-sya-m-āna-siddh-áu ca
3.3.8 lOṬ=artha-lakṣaṇ-é ca
3.3.9 lIṄ ca=ūrdhva-mauhūrtik-e
3.3.10 ¹tumu̱N=²ṆvuL-au kriyā-yām kriyā-arthā-yām
3.3.11 bhāva-vácanāś ca
3.3.12 áṆ kármaṇ-i ca
3.3.13 lR̥Ṭ śéṣ-e ca
3.3.14 lR̥Ṭ-aḥ SAT=vā
3.3.15 án-adya-tan-e lUṬ
3.3.16 ¹padA-²ruja̱-³viśÁ-⁴spr̥ś-aḥ=GHaÑ
3.3.17 sr̥ sthir-é
3.3.18 bhāv-é
3.3.19 á-kartar-i ca kārak-e saṁjñā-yām
3.3.20 parimaṇa=ākhyā-yām sárve-bhyaḥ
3.3.21 iṄ-as=ca
3.3.22 upasarg-é ruv-aḥ
3.3.23 sám-i ¹yu-²dru-³duv-aḥ
3.3.24 ¹śri-²ṇī-³bhúv-aḥ=anyatará-syām
3.3.25 v-aú ¹kṣu-²sruv-aḥ
3.3.26 ¹áva=²úd-or niy-aḥ
3.3.27 pr-é ¹drú-²stu-³sruv-aḥ
3.3.28 ¹nís=²abhy-óḥ ¹pū-²lv-oḥ
3.3.29 ¹ud=²ny-or gr-aḥ
3.3.30 kr̄ dhāny-è
3.3.31 yajñ-é sám-i stuv-aḥ
3.3.32 pr-é str-aḥ=á-yajñ-e
3.3.33 práthan-e v-aú=á-śabd-e
3.3.34 chando-nāmn-í ca
3.3.35 úd-i grah-aḥ
3.3.36 sám-i muṣṭ-aú
3.3.37 ¹pári-²ny-ór ¹nī-²iṆ-or ¹dyūtá-²ábhreṣa-yoḥ
3.3.38 pár-au=án-upa=atyay-e=iṆ-aḥ
3.3.39 ¹ví=²úpay-oḥ śete-ḥ pary-āy-é
3.3.40 hasta=ā-dān-é ce-r á-stey-e
3.3.41 ¹nivāsá-²cíti-³śarīra-⁴upa-sam-ā-dhāne-ṣu ādés=ca ka-ḥ
3.3.42 saṁgh-é ca=án-auttarādhary-e
3.3.43 karma-vy-ati-hār-é ṆáC striy-ām
3.3.44 abhi-vidh-aú bhāv-é=inu̱Ṇ
3.3.45 ā-kroś-é=¹áva-²ny-ór gráh-aḥ
3.3.46 pr-é lipsā-yām
3.3.47 pár-au yajñ-é
3.3.48 n-aú vr̥ dhāny-è
3.3.49 úd-i ¹śráy-a-ti-²yaú-ti-³pū-⁴druv-aḥ
3.3.50 vibhāṣā=āṄ-i ¹ru-²pluv-oḥ
3.3.51 áv-e grah-aḥ=varṣa-prati-bandh-é
3.3.52 pr-é vaṇíj-ām
3.3.53 raśm-aú ca
3.3.54 vr̥-ṇó-te-r ā-cchādan-e
3.3.55 pár-au bhúv-aḥ=ava-jñān-e
3.3.56 e-r áC
3.3.57 r̄d-o-r aP
3.3.58 ¹grahÀ-²vr̥-³dŕ-⁴nís=ci-gam-aḥ=ca
3.3.59 upasarg-é ad-aḥ
3.3.60 n-aú Ṇá ca
3.3.61 ¹vyadhÀ-²jáp-or án-upasarg-e
3.3.62 ¹svánÁ-²hás-or vā
3.3.63 yam-aḥ ¹sám-²úpa-³ní-⁴ví-ṣu
3.3.64 n-aú ¹gádÁ-²nádÁ-³paṭhÁ-sván-aḥ
3.3.65 kváṇ-aḥ=vīṇā-yāṁ=ca
3.3.66 nítyam páṇ-aḥ pari-māṇ-e
3.3.67 mád-aḥ=án=upasarg-e
3.3.68 ¹pra-mad-á-²sam-mad-aú harṣ-e
3.3.69 ¹sám-²úd-or áj-aḥ paśú-ṣu
3.3.70 akṣé-ṣu gláh-aḥ
3.3.71 pra-jan-é sar-te-ḥ
3.3.72 hv-aḥ sam-pra-sāraṇaṁ ca ¹ní=²abhí=³úpa-⁴ví-ṣu
3.3.73 āṄ-i yuddh-é
3.3.74 ni-pān-am ā-hāv-á-ḥ
3.3.75 bhāv-é=án-upa-sarga-sya
3.3.76 han-as=ca vadh-á-ḥ
3.3.77 mūrt-au ghaná-ḥ
3.3.78 antar-ghan-á-ḥ=deś-é
3.3.79 agāra=eka-deś-é ¹pra-ghaṇ-á=²pra-ghāṇ-aú ca
3.3.80 ud-ghan-á-ḥ aty-ā-dhāna-m
3.3.81 apa-ghan-á-ḥ=áṅga-m
3.3.82 káraṇ-e ¹áyas=²ví-³drú-ṣu
3.3.83 stamb-é Ká ca
3.3.84 pár-au ghá-ḥ
3.3.85 upa-ghn-á-ḥ ā-śray-é
3.3.86 ¹saṁ-gh-á=²ud-gh-aú ¹gaṇá-²pra-śaṁsáy-oḥ
3.3.87 ni-gh-á-ḥ=níimita-m
3.3.88 ḌU=IT=aḥ=Ktrí-ḥ
3.3.89 ṬU-IT-aḥ=athúC
3.3.90 ¹yajA-²yāca̱-³yáta̱-⁴vichÁ-⁵prachÁ-⁶rákṣ-aḥ=náṄ
3.3.91 svap-aḥ=naN
3.3.92 upa-sarg-é GHO-ḥ Kí-ḥ
3.3.93 kármaṇ-i=adhi-káraṇ-e ca
3.3.94 striy-ām KtiN
3.3.95 ¹sthā-²gā-³pā-pac-ām bhāv-é
3.3.96 mántr-e ¹vŕṣa=²iṣA-³pacA-⁴manA-⁵vídÁ-⁶bhū-⁷vī-⁸rā-ḥ udātta-ḥ
3.3.97 ¹ū-tí-²yū-tí-³jū-tí-⁴sā-tí-⁵he-tí-⁶kīr-táy-as=ca
3.3.98 ¹vrájÁ-²yaj-or bhāv-é KyáP
3.3.99 saṁjñā-yām ¹sám-ajÁ-²ní-ṣada̱-³ní-páta̱-⁴manA-⁵vídÁ-⁶ṣuÑ-⁷śīṄ-⁸bhr̥Ñ=⁹iṆ-aḥ
3.3.100 kr̥Ñ-aḥ Śá ca
3.3.101 icch-ā
3.3.102 á praty-ay-āt
3.3.103 guró-s=ca ha̱L-aḥ
3.3.104 ¹Ṣ-IT=²bhid-ā=ādi-bhyaḥ=áṄ
3.3.105 ¹cint-í-²pūj-í-³kath-í-⁴kumb-í-⁵carc-as=ca
3.3.106 āT=as=ca=upa-sarg-é
3.3.107 ¹Ṇi=²āsA-³sranth-aḥ=yuC
3.3.108 roga=ākhyā-yāṁ ṆvuL bahulám
3.3.109 saṁjñā-yām
3.3.110 vibhāṣā=¹ākhyāna-²pari-praśná-yor iÑ ca
3.3.111 ¹pary-āyá=²árha=³r̥ṇá=⁴ut-pátti-ṣu ṆvuC
3.3.112 ā-kroś-é náÑ-i=áni-ḥ
3.3.113 ¹kŕtya-²Lyuṭ-aḥ=bahulám
3.3.114 nápuṁsak-e bhāv-é Ktá-ḥ
3.3.115 LyuṬ ca
3.3.116 kármaṇ-i ca y-éna saṁ-spraś-āt kart-úḥ śarīra-sukhá-m
3.3.117 ¹káraṇa-²adhi-káraṇay-os=ca
3.3.118 púṁs-i saṁjñā-yām GHá-ḥ prāy-éṇa
3.3.119 ¹go-cará-²saṁ-cará-³vahá-⁴vrajá=⁵vyaj-á=⁶ā-paṇ-á-⁷ni-gamās=ca
3.3.120 áv-e ¹tr̄-²str-or GHaÑ
3.3.121 ha̱L-as=ca
3.3.122 ¹adhy-āy-á-²ny-āy-á-³ud-yāv-á-⁴saṁ-hār-á=⁵ā-dhār-á=⁶ā-vayās=ca
3.3.123 ud-aṅk-á-ḥ=án-udak-e
3.3.124 jāl-am ā-nāy-á-ḥ
3.3.125 khán-aḥ=GHá ca
3.3.126 ¹īṣád-²dús-³sú-ṣu ¹kr̥cchrá=²ákr̥cchra=artheṣu KHaL
3.3.127 ¹kartŕ-²kármaṇ-os=ca ¹bhū-²kr̥Ñ-oḥ
3.3.128 āT-aḥ=yuC
3.3.129 chándas-i gáty-arthe-bhyaḥ
3.3.130 anyé-bhyaḥ=ápi dr̥ś-yá-te
3.3.131 vartamāna-sāmīpy-é vartamāna-vát=vā
3.3.132 ā-śaṁsā-yām bhūta-vát=ca
3.3.133 kṣipra-vacan-é lR̥Ṭ
3.3.134 ā-śaṁsā-vacan-é lIṄ
3.3.135 ná=an-adya-tana-vát ¹kriyā-prabandhá-²sāmīpyay-oḥ
3.3.136 bhav-i-ṣyát-i maryādā-vacan-é=ávara-smin
3.3.137 kāla-vi-bhāg-é ca=án-aho-rātrā-ṇām
3.3.138 pára-smin vibhāṣā
3.3.139 lIṄ-nimitt-é lR̥Ṅ kriyā=ati-patt-aú
3.3.140 bhūt-é ca
3.3.141 vā=ā=¹utá=²ápy-oḥ
3.3.142 garhā-yām lAṬ=¹ápi-²jātv-oḥ
3.3.143 vibhāṣā kathám-i lIṄ ca
3.3.144 kiṁ-vr̥tt-é ¹lIṄ-²lR̥Ṭ-au
3.3.145 ¹an-ava-kl̥pti=²á-marṣay-or á-kiṁ-vr̥tt-e=ápi
3.3.146 ¹kíṁ=kíla=²asti=arthé-ṣu lR̥Ṭ
3.3.147 ¹jātu-²yád-or lIṄ
3.3.148 ¹yát=ca-²yátray-oḥ
3.3.149 garhā-yāṁ ca
3.3.150 citrī-káraṇ-e ca
3.3.151 śéṣ-e lR̥Ṭ=á-yad-au
3.3.152 ¹utá-²ápy-oḥ sám-arthay-oḥ=lIṄ
3.3.153 kāma-pra-vedan-é=á-kaccit-i
3.3.154 sam-bhávān-e=álam iti cét siddha=a-prayog-é
3.3.155 vibhāṣā dhāt-au sam-bhāvana-vacan-é=á-yadi
3.3.156 ¹hetú-²hetu-mát-or lIṄ
3.3.157 icchā=arthé-ṣu ¹lIṄ-²lOṬ-au
3.3.158 samāná-kartr̥ke-ṣu tumu̱N
3.3.159 lIṄ ca
3.3.160 icchā-arthe-bhyaḥ=vibhāṣā várt-a-m-ān-e
3.3.161 ¹vidhí-²ni-mántr-aṇa-³ā-mántr-aṇa=⁴ádhi=iṣṭa-⁵sam-praś-ná-⁶pra=árth-ane-ṣu lIṄ
3.3.162 lOṬ ca
3.3.163 ¹praiṣá=²ati-sargá-³prāpta-kāle-ṣu kŕtyās=ca
3.3.164 lIṄ ca=ūrdhva-mauhurtik-e
3.3.165 sm-e lOṬ
3.3.166 ádhīṣṭ-e ca
3.3.167 ¹kāla-²samaya-³velā-su tumu̱N
3.3.168 lIṄ yád-i
3.3.169 arh-é ¹kŕtya-²tŕC-as=ca
3.3.170 ¹āvaśyaka=²ādhamarṇyay-oḥ=Ṇíni̱-ḥ
3.3.171 kŕtyās=ca
3.3.172 śak-i lIṄ ca
3.3.173 āśíṣ-i ¹lIṄ-²lOṬ-au
3.3.174 ¹KtíC=²Kt-aú ca saṁjñā-yām
3.3.175 māṄ-i lUṄ
3.3.176 sma=uttar-e lAṄ ca
3.4.1 dhātu-sam-bandh-é praty-ayāḥ
3.4.2 kriyā-sam-abhi-hār-é lOṬ, lOṬ-aḥ=¹hí-²sv-aú vā ca ¹tá-²dhvám-oḥ
3.4.3 sam-uc-cay-é=anya-tará-syām
3.4.4 yathā-vidhí=anu-pra-yog-á-ḥ pūrva-smin
3.4.5 sam=ut=cay-é sāmānya-vacaná-sya
3.4.6 chándas-i ¹lUṄ-²lAṄ-³lIṬ-aḥ
3.4.7 lIṄ=arth-e lEṬ
3.4.8 ¹upa-saṁ-vāda=²ā-śaṅkay-os=ca
3.4.9 tum=arth-é ¹sé-²seN-³áse=⁴aseN-⁵Ksé-⁶KaseN+⁷ádhyai=⁸ádhyaiN-⁹Kádhyai-¹⁰KadhyaiN-¹¹Śádhyai-¹²ŚadhyaiN-¹³tavaí-¹⁴táveṄ-¹⁵taveN-aḥ
3.4.10 prayaí rohíṣyai a-vyathíṣyai
3.4.11 dr̥śé vikhyé ca
3.4.12 śak-i ¹Ṇamu̱L-²Kamu̱L-au
3.4.13 īśvar-e ¹tosu̱N-²Kasu̱N-au
3.4.14 kr̥tya=arth-é ¹tavaí-²Ken-³Kénya-⁴tvaN-aḥ
3.4.15 ava-cákṣ-e ca
3.4.16 bhāva-láksaṇ-e ¹sthā=²iṆ-³kr̥-⁴vádi̱-⁵cári̱-⁶hu-⁷tami̱-⁸jáni̱-bhyas tosu̱N
3.4.17 ¹sr̥pi̱-²tr̥d-oḥ Kasu̱N
3.4.18 ¹álam=²khálv-oḥ prati-ṣedháy-oḥ prācām Ktvā
3.4.19 udīc-ām māṄ-aḥ=vy-atīhār-é
3.4.20 ¹para=²avara-yog-é ca
3.4.21 samāná-kartr̥kay-oḥ pūrva-kāl-é
3.4.22 ābhīkṣṇy-e Ṇamu̱L ca
3.4.23 ná yád-i=án-ā-kāṅkṣ-e
3.4.24 vibhāṣā=¹ágr-e=²prathamá-³pūrve-ṣu
3.4.25 kármaṇ-i=ā-kroś-é kr̥Ñ-aḥ KHamu̱Ñ
3.4.26 svādum-i Ṇamu̱L
3.4.27 ¹anyáthā=²evám=³kathám=⁴itthám-su siddha=a=prayogá-s=cét
3.4.28 ¹yáthā-²táthay-or asūyā-prati-vacan-é
3.4.29 kárman-i ¹dr̥śi-²víd-oḥ sākaly-e
3.4.30 yā-vat-i ¹vinda̱-²jīv-oḥ
3.4.31 ¹cárman=²udáray-oḥ pūr-é-ḥ
3.4.32 varṣa-pra-māṇ-é=ū-lpa-s=ca=asyá=anyátarāsyam
3.4.33 cel-e knop-é-ḥ
3.4.34 ¹ní-mūla-²sá-mūlay-oḥ káṣ-aḥ
3.4.35 ¹śuṣ-ká-²cūrṇá-³rūkṣé-ṣu piṣ-aḥ
3.4.36 ¹sá-mūla=²á-kr̥ta-³jīvé-ṣu ¹han-²kr̥Ñ-³gráh-aḥ
3.4.37 kár-aṇ-e han-aḥ
3.4.38 snéh-an-e piṣ-aḥ
3.4.39 hást-e ¹várt-í-²gráh-oḥ
3.4.40 sv-é puṣ-aḥ
3.4.41 adhi-kár-aṇ-e bandh-aḥ
3.4.42 saṁjñā-yām
3.4.43 kartr-ór ¹jīvá-²púruṣay-or ¹náśi-²vah-oḥ
3.4.44 ūrdhv-é ¹śuṣi̱-²pūr-oḥ
3.4.45 upa-mān-e kármaṇ-i ca
3.4.46 káṣ-ādi-ṣu yathā-vidhí=anu-pra-yogá-ḥ
3.4.47 úpa-daṁś-as tr̥tīyā-yām
3.4.48 hiṁsā=arthānāṁ ca sa-māná-kartr̥kā-ṇām
3.4.49 saptamy-ām ca=úpa-¹pīḍA-²rudha̱-³karṣ-aḥ
3.4.50 sam-ā-sátt-au
3.4.51 pra-māṇ-e ca
3.4.52 apa=ā-dān-e parīpsā-yām
3.4.53 dvitīyā-yāṁ ca
3.4.54 sva=aṅg-é=á-dhruv-e
3.4.55 pari-kliś-yá-m-ān-e ca
3.4.56 ¹viśi̱-²páti̱-³padi̱-⁴skand-āṁ ¹vy-āp-yá-m-āna-²ā-sev-yá-m-ānay-oḥ
3.4.57 ¹ás-ya-ti-²tr̥ṣ-aḥ kriyā=antar-é kālé-ṣu
3.4.58 nāmn-i=¹ā-diśi̱-²gráh-oḥ
3.4.59 avyay-é=á-yathābhipreta=ākhyān-e kr̥Ñ-aḥ ¹Ktvā-²ṆamuL-au
3.4.60 tiryác-i=apa-varg-é
3.4.61 sva=aṅg-é tas-pratyay-é ¹kr̥-²bhv-óḥ
3.4.62 ¹nā-²dhā-artha-pratyay-e Cvi̱=arth-e
3.4.63 tūṣṇīm-i bhúv-aḥ
3.4.64 anv-ác-i ānu-lomy-e
3.4.65 ¹śaka̱-²dhŕṣÁ-³jñā-⁴glā⁵gháṭA-⁶rabhA-⁷labhA-⁸kráma̱-⁹sáhA-¹⁰árhÁ-¹¹asti=arthe-ṣu tumu̱N
3.4.66 pary-āp-ti-vacané-ṣu=alam-arthé-ṣu
3.4.67 kartár-i kŕt
3.4.68 ¹bháv-ya-²gé-ya-³pra-vac-anīya=⁴upa-sthān-īya-⁵ján-ya=⁶āplāv-ya=⁷ā-pāt-yā vā
3.4.69 l-aḥ kármaṇ-i ca bhāv-é ca=á-karmake-bhyaḥ.
3.4.70 táy-or evá ¹kŕtya-²Ktá-³KHáL-arthāḥ
3.4.71 adi-karmáṇ-i Ktá-ḥ kartár-i ca
3.4.72 ¹gáty=artha²á-karma-ka=³śliṣÁ-⁴śīṄ=⁵shthā=⁶āsA-⁷vasÁ-⁸jána̱-⁹ruhÁ-¹⁰jīr-ya-ti-bhyaḥ
3.4.73 ¹dāśá-²goghn-aú sam-pra-dā-e
3.4.74 bhīmá=āday-aḥ=apa=ā-dān-e
3.4.75 tā-bhyām anyá-tra=úṆ=āday-aḥ
3.4.76 Ktá-ḥ=adhi-kár-aṇ-e ca ¹dhraúvya-²gáti-³prati=ava-sāna=arthe-bhyaḥ
3.4.77 la̱-sya
3.4.78 ¹tiP-²tás-³jhi=⁴siP-⁵thás-⁶thá=⁷miP-⁸vás-⁹más=¹⁰tá=¹¹ātām=¹²jha=¹³thās-¹⁴āthām-¹⁵dhvám=¹⁶íṬ-¹⁷váhi-¹⁸máhiṄ
3.4.79 Ṭ-IT-aḥ=ātmanepadā-nām ṬE-r e
3.4.80 thā-aḥ=sé
3.4.81 lIṬ-as ¹tá-²jhay-or ¹éŚ-²iréC
3.4.82 parsmaipadā-nām ¹ṆaL-²átus-³ús-⁴thaL-⁵áthus-⁶á-⁷ṆaL-⁸vá-⁹māḥ
3.4.83 víd-aḥ=lAṬ-aḥ=vā
3.4.84 bruv-aḥ pañcā-nām ādi-táḥ=āha̱-ḥ=bruv-aḥ
3.4.85 lOṬ-aḥ=lAṄ-vát
3.4.86 e-r u-ḥ
3.4.87 se-r hí=a-P-IT=ca
3.4.88 vā chándas-i
3.4.89 me-r ni-ḥ
3.4.90 ām eT-aḥ
3.4.91 ¹sa̱-²vā-bhyām ¹va=²am-au
3.4.92 āṬ=uttamá-sya P-IT=ca
3.4.93 eT-aḥ=ai
3.4.94 lEṬ-aḥ ¹aṬ-²āṬ-au
3.4.95 āT-aḥ=ai
3.4.96 vā=eT-aḥ=anyá-tra
3.4.97 iT-as=ca lópa-ḥ parasmaipadé-ṣu
3.4.98 s-aḥ=uttamá-sya
3.4.99 nítyaṁ Ṅ-IT-aḥ
3.4.100 iT-as=ca
3.4.101 ¹tás-²thás-³thá-⁴miP-ām ¹tām-²tám-³tá=⁴am-aḥ
3.4.102 lIṄ-aḥ sīyu̱Ṭ
3.4.103 yāsu̱Ṭ parasipadé-ṣu=udātta-ḥ=Ṅ-IT=ca
3.4.104 K-IT=āśíṣ-i
3.4.105 jha-sya raN
3.4.106 íṬ-aḥ=áT
3.4.107 suṬ ¹ti̱-²th-oḥ
3.4.108 jhe-r Jús
3.4.109 ¹sīC=²abhyàsta-³vídi̱-bhyas=ca
3.4.110 āT-aḥ
3.4.111 lAṄ-aḥ śākaṭāyaná-sya=evá
3.4.112 dviṣ-as=ca
3.4.113 ¹tiṄ-²Ś-IT sārvadhātukam
3.4.114 ārdhadhātuka-m śéṣa-ḥ
3.4.115 1IṬ ca
3.4.116 lIṄ āśíṣ-i
3.4.117 chándas-i=ubhayá-thā
4.1.1 ¹Nī-²āP-³prātipadik-āt
4.1.2 ¹sU=²au-³Jas=⁴am-⁵auṬ=⁶Śas=⁷Ṭā-⁸bhyām-⁹bhis=¹⁰Ṅe-¹¹bhyām-¹²bhyas=¹³ṄasI-¹⁴bhyām-¹⁵bhyas-¹⁶Ṅas-¹⁷os-¹⁸ām=¹⁹Ṅi-²⁰os-²¹suP
4.1.3 striy-ām
4.1.4 ¹ajá=ādi=²aTas=ṬāP
4.1.5 ¹r̥T=²ne-bhyaḥ=ṄīP
4.1.6 uK=IT-as=ca
4.1.7 van-aḥ=ra̱ ca
4.1.8 pād-aḥ=anya-tará-syām
4.1.9 ṬāP=r̥c-i
4.1.10 ná ¹ṣaṭ-²svasr̥=ādi-bhyaḥ
4.1.11 man-aḥ
4.1.12 an-aḥ=bahuvrīhé-ḥ
4.1.13 ḌāP=ubhā-bhyām anya-tará-syām
4.1.14 án-upa-sarjan-āt
4.1.15 ¹Ṭ-IT=²ḍha=³áṆ=⁴aÑ=⁵dvayasáC=⁶daghnáC-⁷mātráC=⁸tayaP-⁹-ṭhaÑ-¹⁰kaÑ-¹¹KvaraP-aḥ
4.1.16 yaÑ=as=ca
4.1.17 prāc-ām Ṣpha taddhitá-ḥ
4.1.18 sarvátra ¹lóhita=ādi=²kata=ante-bhyaḥ
4.1.19 ¹kauravyá-²māṇḍūkā-bhyāṁ ca
4.1.20 váyas-i pratham-é
4.1.21 dvigó-ḥ
4.1.22 a-¹pari-māṇa-²bistá=³ā-cita-⁴kambalyé-bhya-ḥ ná taddhita-lúK-i
4.1.23 kāṇḍá=ant-āt kṣétr-e
4.1.24 púruṣ-āt pra-māṇ-e=anya-tará-syām
4.1.25 bahuvrīhé-r ūdhas-aḥ=ṄīṢ
4.1.26 ¹saṁkhyā=²ávyaya=āde-r ṄīP
4.1.27 ¹dāman=²hāyána=ant-āt=ca
4.1.28 an-aḥ=upadhā-lopín-aḥ=anya-tará-syām
4.1.29 nítyam ¹saṁjñā-²chándas-oḥ
4.1.30 ¹kévala-²māmaká-³bhāga-dhéya-⁴pāpá=⁵ápara-⁶samāná=⁷ārya-kr̥ta-⁸su-maṅgalá-⁹bheṣaj-āt=ca
4.1.31 rātre-s=ca á-Jas-a̱u̱
4.1.32 ¹antár-vat-²pátivat-or nu̱K
4.1.33 pátyu-r na̱-ḥ=yajña-saṁ-yog-é
4.1.34 vibhāṣā sá-pūrva-sya
4.1.35 nítya-ṁ sa-pátnī=ādi-ṣu
4.1.36 pūtá-krato-r ai ca
4.1.37 ¹vr̥ṣā-kapi=²agní-³kusitá-⁴kúsīdā-nām udātta-ḥ
4.1.38 mánor au vā
4.1.39 várṇ-āt=ánudātt-āt tá̱=upadh-āt t-aḥ na̱-ḥ
4.1.40 anyá-taḥ=ṄīṢ
4.1.41 ¹Ṣ-IT=²gaura=ādi-bhyaḥ
4.1.42 ¹jānapada-²kuṇḍá-³góṇa-⁴sthála-⁵bhāja-⁶nāgá-⁷kālá-⁸nīla-⁹kuśá-¹⁰kāmuka-¹¹kábar-āt ¹vŕtti=²ámatra=³ā-vápana=⁴á-kr̥trimā-⁵śrāṇā-⁶sthaúlya-⁷várṇa=⁸án-ā-cchādana=⁹ayo-vikārá-¹⁰maithuna=icchā-¹¹keśa-veśé-ṣu
4.1.43 śóṇ-āt prā-ām
4.1.44 vā=uT-aḥ=guṇa-vácan-āt
4.1.45 bahú=ādi-bhyas=ca
4.1.46 nítya-ṁ chándas-i
4.1.47 bhúv-as=ca
4.1.48 puṁ-yog-āt=ākhyā-yām
4.1.49 ¹índra-²váruṇa-³bhavá-⁴śarvá-⁵rudrá-⁶mr̥ḍá-⁷himá=⁸áraṇya-⁹yáva-¹⁰yávana-¹¹mātulá-¹²ācāryā-ṇām ānu̱K
4.1.50 krī-t-āt káraṇa-pūrv-āt
4.1.51 Kt-āt alpa=ākhyā-yām
4.1.52 bahuvrīhé-s=ca=ánta=udātt-āt
4.1.53 á-svāṅga-pūrva-pad-āt=vā
4.1.54 svāṅg-āt=ca=upa-sárj-an-āt=á-saṁyoga=upadh-āt
4.1.55 ¹nāsikā=²udára=³óṣṭha-⁴jáṅghā-⁵dánta-⁶kárṇa-⁷śŕṅg-āt=ca
4.1.56 ná ¹kroḍa=ādi-²bahv-aC-aḥ
4.1.57 ¹sahá-²náÑ-³víd-ya-m-āna-pūrv-āt
4.1.58 ¹nakhá-²múkh-āt saṁjñā-yām
4.1.59 dīrgha-jihv-ī ca=chándas-i
4.1.60 dík-pūrva-pad-āt ṄīP
4.1.61 vāh-aḥ
4.1.62 ¹sakhī=²a-śiśv-ī=iti bhāṣā-yām
4.1.63 jāte-r á-strī-viṣay-āt=á-ya̱=upadh-āt
4.1.64 ¹pāká-²kárṇa-³parṇá-⁴púṣpa-⁵phála-⁶mūla-⁷vāla=uttara-pad-āt=ca
4.1.65 iT-aḥ=manuṣya-jāté-ḥ
4.1.66 ūṄ uT-aḥ
4.1.67 bāhú=ant-āt saṁjñā-yām
4.1.68 paṅgó-s=ca
4.1.69 ūrú-uttara-pad-āt=aúpamy-e
4.1.70 ¹sáṁ-hita-²śaphá-³lákṣaṇa-⁴vāmá=āde-s=ca
4.1.71 ¹kádru-²kamaṇḍalv-os=chándas-i
4.1.72 saṁjñā-yām
4.1.73 ¹śārṅgaravá=ādi=²aÑ-aḥ=ṄīN
4.1.74 yaṄ-as=CāP
4.1.75 āvaṭy-āt=ca
4.1.76 taddhit-āḥ
4.1.77 yūn-as tí-h
4.1.78 ¹áṆ-²iÑ-or án-ārṣay-or gurú=upottamay-os=ṢyáṄ gotr-é
4.1.79 gotra=avayav-āt
4.1.80 kraúḍi=ādi-bhyas=ca
4.1.81 ¹daíva-yajñi-²śaúci-vr̥kṣi-³sātya-m-ugri-⁴kāṇṭhe-viddhi-bhyaḥ=anya-tará-syām
4.1.82 sámarthā-nām pratham-āt=vā
4.1.83 prāg dīvyat-aḥ=áṆ
4.1.84 aśva-patí=ādi-bhyas=ca
4.1.85 ¹díti=²áditi-³ādityá-⁴páti=uttara-pad-āt Ṇyá-ḥ
4.1.86 útsa-ādi-bhyaḥ=aÑ
4.1.87 ¹strī-²púṁsā-bhyām ¹naÑ-²snaÑ-au bhávan-āt
4.1.88 dvigó-r luK=án-apaty-e
4.1.89 gótr-e=á-luK=aC-i
4.1.90 yūn-i luK
4.1.91 ¹phaK-²phiÑ-or anya-tará-syām
4.1.92 tá-sya=ápatya-m
4.1.93 éka-ḥ=gotr-é
4.1.94 gotr-āt=yūn-i=á-striy-ām
4.1.95 aT-aḥ=iÑ
4.1.96 bāhú=ādi-bhyas=ca
4.1.97 su-dhātú-r aka̱Ṅ ca
4.1.98 gotr-é kuñja=ādi-bhyas=CpháÑ
4.1.99 naḍá=ādi-bhyaḥ pháK
4.1.100 hárita=ādibhyaḥ=aÑ-aḥ
4.1.101 ¹yaÑ=²iÑ-os=ca
4.1.102 ¹śarád-vat-²śunaká-³darbh-āt ¹bhŕgu-²vatsá=³āgrāyaṇé-ṣu
4.1.103 ¹dróṇa-²párvata-³jīvant-āt=anya-tará-syām
4.1.104 án-r̥ṣi=ānantary-e bidá=ādibhyaḥ=aÑ
4.1.105 gargá=ādibhyaḥ=yaÑ
4.1.106 ¹mádhu-²babhrv-ór ¹brāhmaṇá-²kaúśike-ṣu
4.1.107 ¹kapí-²bodh-āt=āṅgiras-é
4.1.108 vataṇḍ-āt=ca
4.1.109 luK striy-ām
4.1.110 aśva=ādibhyaḥ pháK
4.1.111 bharg-āt traígart-e
4.1.112 śivá=ādibhyaḥ=áṆ
4.1.113 á-vr̥ddhā-bhyaḥ=¹nadī-²mānuṣī-bhyaḥ=tán-nāmikā-bhyaḥ
4.1.114 ¹ŕṣi=²andhaká-³vr̥ṣṇí-⁴kúru-bhyas=ca
4.1.115 mātú-r uT ¹saṁkhyā-²sám=³bhadrá-pūrvā-yāḥ
4.1.116 kanyā-yāḥ kanīna ca
4.1.117 ¹vikarṇá-²śuṅgá-³chagal-āt ¹vatsá-²bharádvāja=³átri-ṣu
4.1.118 pīlā-yāḥ=vā
4.1.119 ḍháK ca maṇḍūk-āt
4.1.120 strī-bhyáḥ=ḍháK
4.1.121 dvy-áC-aḥ
4.1.122 iT=as=ca=án-iÑ=aḥ
4.1.123 śubhrá=ādi-bhyas=ca
4.1.124 ¹vikarṇá-²kuśītak-āt kāśyap-e
4.1.125 bhruv-áḥ=vu̱K ca
4.1.126 kalyāṇī=ādī-nām ina̱Ṅ
4.1.127 kulaṭā-yāḥ=vā
4.1.128 caṭakāyāḥ=airáK
4.1.129 godhā-yāḥ=ḍhráK
4.1.130 āráK udīc-ām
4.1.131 kṣudrā-bhyaḥ=vā
4.1.132 pitr̥-ṣva-ús=chaṆ
4.1.133 ḍháK-i lopa-ḥ
4.1.134 mātr̥-ṣvas-ús=ca
4.1.135 cátuṣ-pād-bhyaḥ=ḍhaÑ
4.1.136 gr̥ṣṭí=ādi-bhyas=ca
4.1.137 ¹rājan-²śvásur-āt=yàT
4.1.138 kṣatr-āt gha-ḥ
4.1.139 kúl-āt kha-ḥ
4.1.140 á-pūrva-pad-āt=anya-tará-syām ¹yÀt=²ḍhakaÑ-au
4.1.141 mahā-kul-āt=¹aÑ-²khaÑ-au
4.1.142 dúṣ-kul-āt ḍháK
4.1.143 svás-us=cha-ḥ
4.1.144 bhrāt-ur vyàT=ca
4.1.145 vyaN sapátn-e
4.1.146 revátī=ādi-bhyaḥ=ṭháK
4.1.147 gotra-stríy-āḥ kútsan-e Ṇá ca
4.1.148 vr̥ddh-āt=ṭhaK sauvīré-ṣu bahulám
4.1.149 phe-s=cha ca
4.1.150 ¹phāṇṭāhr̥ti-²mimatā-bhyām ¹Ṇá-²phiÑ-au
4.1.151 kúru=ādi-bhyaḥ=Ṇyá-ḥ
4.1.152 ¹sénā=anta-²lákṣaṇa-³kārí-bhyas=ca
4.1.153 udīc-ām iÑ
4.1.154 tiká=ādi-bhyaḥ phiÑ
4.1.155 ¹kaúsalya-²kārmāryā-bhyāṁ ca
4.1.156 áṆ-aḥ=dvy-áC-aḥ
4.1.157 udīc-ām vr̥ddh-āt=á-gotr-āt
4.1.158 vākina=ādī-nām ku̱K ca
4.1.159 putrá=ant-āt=anya-tará-syām
4.1.160 prāc-ām á-vr̥ddh-āt phiN bahulám
4.1.161 máno-r jāt-au ¹aÑ-²yàT-au ṣu̱K ca
4.1.162 ápatyam paútra-prabhr̥ti gotrám
4.1.163 jīvat-i tu váṁśy-e yúvā
4.1.164 bhrātar-i ca jyāyas-i
4.1.165 vā=anyá-smin sá-piṇḍ-e sthávira-tare jīvat-i
4.1.166 vr̥ddhá-sya ca pūjā-yām
4.1.167 yūn-as=ca kutsā-yām
4.1.168 jana-pada-śabd-āt kṣatríy-āt=aÑ
4.1.169 ¹sālveyá-²gāndhāri-bhyāṁ ca
4.1.170 ¹dvi=áC-²magádha-³kaliṅga-⁴sūramas-āt=áṆ
4.1.171 ¹vr̥ddhá=²iT-³kosala=⁴ajād-āt=ÑyaṄ
4.1.172 ¹kúru-²n-ādi-bhyaḥ=Ṇyá-ḥ
4.1.173 ¹sālva=avayavá-²pratyágratha-³kalakūṭá=⁴aśmak-āt=iÑ
4.1.174 té tad-rāj-āḥ
4.1.175 kamboj-āt=luK
4.1.176 striy-ām ¹avanti-²kunti-³kúru-bhyas=ca
4.1.177 aT-as=ca
4.1.178 ná ¹prācya-²bhárga=ādi-³yaudheyá-ādi-bhyas=ca
4.2.1 t-éna ra-kt-áṁ rāg-āt
4.2.2 ¹lākṣā-²rocanā-³śákala-⁴kardám-āt ṭháK
4.2.3 nákṣatr-eṇa yuk-tá-ḥ kālá-ḥ
4.2.4 luP=á-viśeṣ-e
4.2.5 saṁjñā-yām ¹śrávaṇa-²aśvatthā-bhyām
4.2.6 dvaṁdv-āt=cha-ḥ
4.2.7 dr̥ṣ-ṭá-ṁ sāma
4.2.8 kále-r ḍháK
4.2.9 vāmádev-āt=¹ḌyàT=²Ḍy-aú
4.2.10 pári-vr̥-ta-ḥ=rátha-ḥ
4.2.11 pāṇḍu-kambalāt=íni̱-ḥ
4.2.12 ¹dvaípa-²vaíyāghr-āt=aÑ
4.2.13 kaumār-á=á-pūrva-vacan-e
4.2.14 tá-tra=úd-dhr̥-ta-m ámatre-bhyaḥ
4.2.15 sthaṇḍil-āt śayitár-i vrat-é
4.2.16 sáṁ-s-kr̥-ta-m bhakṣ-āḥ
4.2.17 ¹śūla=²ukh-āt=yàT
4.2.18 dádhn-aḥ=ṭháK
4.2.19 udaśvít-aḥ=anya-tará-syām
4.2.20 kṣīr-āt=ḍhaÑ
4.2.21 sā=a-smín paurṇamāsī=iti saṁjñā-yām
4.2.22 ¹āgrahāyaṇī=²aśvatth-āt=ṭháK
4.2.23 vibhāṣā ¹phālgunī-²srávaṇā-³kārttikī-⁴caitrī-bhyaḥ
4.2.24 sā=a-syá devá-tā
4.2.25 ká-sya iT
4.2.26 śukr-āt=ghaN
4.2.27 ¹apó-náptr̥=²apāṁ-náptr̥-bhyāṁ gha-ḥ
4.2.28 cha ca
4.2.29 mahendr-āt=¹gha=²áṆ-au ca
4.2.30 sóm-āt=ṬyáṆ
4.2.31 ¹vāyú=²r̥tú-³pitŕ=⁴úṣas-aḥ=yàT
4.2.32 ¹dyāvā-pr̥thivī-²śúnāsīra-³marútvat=⁴agnī-ṣóma-⁵vāstoṣ-páti-⁶gr̥ha-medh-āt=cha ca
4.2.33 agné-r ḍháK
4.2.34 kālé-bhyaḥ=bhava-vát
4.2.35 ¹mahā-rājá-²proṣṭha-pad-āt=ṭhaÑ
4.2.36 ¹pitr̥vyà-²mātulá-³mātāmahá-⁴pitāmah-āḥ
4.2.37 tá-sya sam-ūhá-ḥ
4.2.38 bhikṣā=ādi-bhyaḥ=áṆ
4.2.39 ¹gotrá=²ukṣán=³úṣṭra=⁴urabhra-⁵rājan-⁶rājanyà-⁷rāja-putrá-⁸vatsá-⁹manuṣyà=¹⁰aj-āt=vuÑ
4.2.40 kedār-āt=yaÑ=ca
4.2.41 ṭhaÑ kavacín-as=ca
4.2.42 ¹brāhmaṇá-²māṇavá-³vāḍav-āt=yaN
4.2.43 ¹grāma-²jána-³bándhu-⁴sahāyé-bhyas=taL
4.2.44 án-udātt-āde-r aÑ
4.2.45 kháṇḍika=ādi-bhyas=ca
4.2.46 cáraṇe-bhyaḥ=dharma-vát
4.2.47 ¹á-citta-²hastín-³dhenó-s=ṭháK
4.2.48 ¹kéśa=²áśvā-bhyāṁ ¹yaÑ=²ch-au=anya-tará-syām
4.2.49 pāśa=ādi-bhyaḥ=yá-ḥ
4.2.50 ¹khála-²gó-³ráth-āt
4.2.51 ¹íni̱-²trá-³kaṭyáC-as=ca
4.2.52 viṣayá-ḥ=deś-é
4.2.53 rājanyà=ādi-bhyaḥ=vuÑ
4.2.54 ¹bhaúriki=ādi-²aíṣukāri=ādi-bhyaḥ ¹vidhaL=²bhaktaL-au
4.2.55 sá-ḥ=a-syá=ādí-r iti=chándas-aḥ pragāthé-ṣu
4.2.56 saṁ-grām-é ¹pra-yój-ana-²yod-dhŕ-bhyaḥ
4.2.57 tád a-syām pra-hár-aṇa-m iti krīḍā-yām Ṇá-ḥ
4.2.58 GHaÑ-aḥ sā=a-syām kriyā=iti Ña-ḥ
4.2.59 tád ádhīte tád véda
4.2.60 ¹krátu=²ukthá=ādi-³sūtra=ant-āt=ṭháK
4.2.61 kráma=ādi-bhyaḥ=vuN
4.2.62 anu-brāhmaṇ-āt=ínī-ḥ
4.2.63 vasantá=ādi-bhyaḥ=ṭháK
4.2.64 proktāt=luK
4.2.65 sūtr-āt=ca ká̱=upadh-āt
4.2.66 ¹chándas=²brāhmaṇā-n-i ca tád-viṣayā-ṇi
4.2.67 tád a-smín ás-ti=iti deś-é tán-nāmn-i
4.2.68 t-éna nír-vr̥t-ta-m
4.2.69 tá-sya ni-vās-á-ḥ
4.2.70 á-dūra-bhava-s=ca
4.2.71 o-r aÑ
4.2.72 matO-s=ca bahu=áC=aṅg-āt
4.2.73 bahu=áC-aḥ kūpe-ṣu
4.2.74 udák ca vípāś-aḥ
4.2.75 sáṁ-kala=ādi-bhyas=ca
4.2.76 strīṣú ¹sauvīrá-²sālvá-³prāk-ṣu
4.2.77 suvāstu=ādi-bhyaḥ=áṆ
4.2.78 roṇī
4.2.79 kA=upadh-āt=ca
4.2.80 ¹vuÑ-²chaṆ-³ká-⁴ṭháC=⁵ilá-⁶sá-⁷ini̱-⁸rá-⁹ḍhaÑ-¹⁰Ṇyá-¹¹yá-¹²pháK-¹³phiÑ-¹⁴iÑ-¹⁵Ñya-¹⁶káK-¹⁷ṭháK-aḥ ¹arīhaṇa-²kr̥śāśva=³ŕśya-⁴kúmuda-⁵kāśá-⁶tŕṇa-⁷prekṣā-⁸áśman-⁹sákhi-¹⁰sáṁ-kāśa-¹¹bála-¹²pakṣá-¹³kárṇa-¹⁴sutaṁ-gamá-¹⁵pragadín-¹⁶varāhá-¹⁷kúmuda=ādi-bhyaḥ
4.2.81 janapad-é luP
4.2.82 varaṇā=ādi-bhyas=ca
4.2.83 śárkarā-yāḥ=vā
4.2.84 ¹ṭháK-²ch-au ca
4.2.85 nady-ām matUP
4.2.86 mádhu=ādi-bhyas=ca
4.2.87 ¹kúmuda-²naḍá-³vetasé-bhyaḥ=ḌmatUP
4.2.88 ¹naḍá-²śād-āt=ḌvaláC
4.2.89 śíkhā-yāḥ=valáC
4.2.90 utkará=ādi-bhyas=cha-ḥ
4.2.91 naḍá=ādī-nāṁ ku̱K ca
4.2.92 śéṣ-e
4.2.93 ¹rāṣṭrá=²avāra-pār-āt=¹gha=²kh-au
4.2.94 grām-āt=¹yá-²khaÑ-au
4.2.95 káttri=ādi-bhyas=ḍhakaÑ
4.2.96 ¹kúla-²kukṣí-³grīvā-bhyas=¹śván=²así=³alaṁ-kāré-ṣu
4.2.97 nadī=ādi-bhyas=ḍháK
4.2.98 ¹dakṣiṇā-²paścāt-purás-as=tyáK
4.2.99 kāpiśy-ās=ṢphaK
4.2.100 ranko-r á-manuṣye=áṆ ca
4.2.101 ¹dyú-²prāc=á³pāc=⁴údac-⁵pratīc-áḥ=yàT
4.2.102 kanthā-yās=ṭháK
4.2.103 várṇ-au vuK
4.2.104 ávyay-āt tyaP
4.2.105 ¹aiṣámas=²hyás=³śvás-aḥ=anya-tará-syām
4.2.106 ¹tīra-²rūpya=uttarapad-āt ¹aÑ-²Ñ-au
4.2.107 dík-pūrva-pad-āt=á-saṁjñā-yam Ña-ḥ
4.2.108 madré-bhyaḥ=aÑ
4.2.109 udīcya-grām-āt=ca bahu=áC-aḥ=ánta=udātt-āt
4.2.110 ¹prasthá=uttara-pada=²paladī=ādi-³ká̱=upadh-āt=áṆ
4.2.111 káṇva=ādi-bhyaḥ=gotr-é
4.2.112 iÑ-as=ca
4.2.113 ná dví=aC-aḥ prācya-bharaté-ṣu
4.2.114 vr̥ddh-āt=cha-ḥ
4.2.115 bhávat-as=¹ṭháK=²chaS-au
4.2.116 kāśí=ādi-bhyas=¹ṭhaÑ-²Ñi̱ṭh-au
4.2.117 vāhīka-grāmé-bhyas=ca
4.2.118 vibhāṣā=uśīnáre-ṣu
4.2.119 o-r deś-é ṭhaÑ
4.2.120 vr̥ddh-āt prāc-ām
4.2.121 ¹dhánvan=²yá̱=upadh-a̱t=vuÑ
4.2.122 ¹prasthá-²purá-³váha=ant-āt=ca
4.2.123 ¹rá̱=upadha=²īT-oḥ prāc-ām
4.2.124 ¹janapadá²-tad-avadhy-ós=ca
4.2.125 á-vr̥ddh-āt=ápi bahu-vacana-viṣay-āt
4.2.126 ¹kaccha=²agní-³váktra-⁴varttá=uttara-pad-āt
4.2.127 dhūmá=ādi-bhyas=ca
4.2.128 nágar-āt ¹kútsana-²prāvīṇyay-oḥ
4.2.129 áraṇy-āt=manuṣy-è
4.2.130 vibhāṣā ¹kúru-²yugandharā-bhyām
4.2.131 ¹madrá=²vŕjy-oḥ kaN
4.2.132 ká̱=upadh-āt=áṆ
4.2.133 kaccha=ādi-bhyas=ca
4.2.134 ¹manuṣyà-²tát-sthay-or vuÑ
4.2.135 á-padāt-au sālv-āt
4.2.136 ¹go-²yavāgv-ós=ca
4.2.137 gárta=uttara-pad-āt=cha-ḥ
4.2.138 gaha=ādi-bhyas=ca
4.2.139 prāc-āṁ káṭa=āde-ḥ
4.2.140 rājñ-aḥ ka̱ ca
4.2.141 vr̥ddh-āt=¹aka=²iká=ant-āt khá̱=upadh-āt
4.2.142 ¹kanthā-²palada-³nágara-⁴grāma-⁵hradá=uttara-pad-āt
4.2.143 párvat-āt=ca
4.2.144 vibhāṣā=á-manuṣy-e
4.2.145 ¹kr̥kaṇa-²-parṇ-āt bharádvāj-e
4.3.1 ¹yuṣmád-²asmád-or anya-tará-syām khaÑ=ca
4.3.2 tá-smin=áṆ-i ca ¹yuṣmāka=²asmāk=au
4.3.3 ¹távaka-²mámak-au=eka-vacan-é
4.3.4 árdh-āt=yàT
4.3.5 ¹para=²ávara=³adhamá=⁴uttamá-pūrv-āt=ca
4.3.6 dík-pūrva-pad-āt=ṭhaÑ=ca
4.3.7 ¹grāma-²janapadá=eka-deś-āt=¹aÑ-²ṭhaÑ-au
4.3.8 mádhy-āt má-ḥ
4.3.9 á sām-prati-k-é
4.3.10 dvīp-āt=anu-samudr-ám yaÑ
4.3.11 kāl-āt=ṭhaÑ
4.3.12 śrāddh-é śarád-aḥ
4.3.13 vibhāṣā ¹róga-²ātapáy-oḥ
4.3.14 ¹níśā-²prádoṣā-bhyāṁ ca
4.3.15 śvás-as tu̱Ṭ ca
4.3.16 ¹saṁ-dhí+vélā=ādi=²r̥tú-³nákṣatre-bhyaḥ=áṆ
4.3.17 prāvŕṣ-aḥ=éṇya-ḥ
4.3.18 varṣā-bhyas=ṭháK
4.3.19 chándas-i ṭhaÑ
4.3.20 vasant-āt=ca
4.3.21 hemant-āt=ca
4.3.22 sarvá-tra=áṆ ca ta-lopá-s=ca
4.3.23 ¹sāyám=²cirám=³prāhṇ-e=⁴pragé=⁵ávyaye-bhyaḥ Ṭyu-ṬyuL-au tu̱-Ṭ ca
4.3.24 vibhāṣā ¹pūrvāhṇá=²aparāhṇā-bhyām
4.3.25 tá-tra jā-tá-ḥ
4.3.26 prāvŕṣ-as=ṭhaP
4.3.27 saṁjñā-y-āṁ śarád-aḥ=vuÑ
4.3.28 ¹pūrvāhṇá=²aparāhṇá=³ārdrā=⁴mūla-⁵prádoṣa=⁶avaskar-āt=vuN
4.3.29 path-áḥ pántha ca
4.3.30 amāvāsyā-y-āḥ=vā
4.3.31 á ca
4.3.32 ¹síndhu=²apakarā-bhyām kaN
4.3.33 ¹áṆ=²aÑ-au ca
4.3.34 ¹śráviṣṭhā-²phálgunī=³anurādhā=⁴svātí-⁵tiṣyà-⁶púnarvasu-⁷hásta-⁸víśākhā=⁹áṣāḍhā-¹⁰bahul-āt=luK
4.3.35 ¹sthāna=anta-²go-śālá-³khara-śāl-āt=ca
4.3.36 ¹vatsa-śālā=²abhijít=³aśva-yúj=⁴śatá-bhiṣaj-aḥ=vā
4.3.37 nákṣatre-bhyaḥ=bahulám
4.3.38 ¹kr̥-tá-²lab-dhá-³krī-tá-⁴kúśal-āḥ
4.3.39 prāya-bhavá-ḥ
4.3.40 ¹upa-jānú=²upa-karṇá=³upa-nīvé-s=ṭháK
4.3.41 saṁ-bhū-t-é
4.3.42 kóś-āt=ḍhaÑ
4.3.43 kāl-āt ¹sādhú-²púṣpyat-³pacyá-m-āne-ṣu
4.3.44 up-t-é ca
4.3.45 āśva-yujy-āḥ=vuÑ
4.3.46 ¹grīṣmá-²vasant-āt=anya-tára-syām
4.3.47 déya-m r̥ṇ-é
4.3.48 ¹kalāpín=²aśvatthá=³yava-bus-āt=vuN
4.3.49 ¹grīṣmá=²avara-sam-āt=vuÑ
4.3.50 ¹saṁvatsará=²āgra-hāyaṇī-bhyām ṭhaÑ=ca
4.3.51 vy-ā-har-a-ti mr̥gá-ḥ
4.3.52 tád a-syá soḍhá-m
4.3.53 tá-tra bháva-ḥ
4.3.54 díś=ādi-bhyaḥ=yàT
4.3.55 śarīra=avayav-āt=ca
4.3.56 ¹dŕti-²kukṣí-³kalaśi-⁴vastí=⁵ásti=⁶áher ḍhaÑ
4.3.57 grīvā-bhyaḥ=áṆ ca
4.3.58 gambhīr-āt=Ñya-ḥ
4.3.59 avyayī-bhāv=āt=ca
4.3.60 antáḥ-pūrva-pad-āt=ṭhaÑ
4.3.61 grām-āt ¹pári=²ánu-pūrv-āt
4.3.62 ¹jihvā-mūlá=²aṅgúle-s=cha-ḥ
4.3.63 várga=ant-āt=ca
4.3.64 á-śabd-e ¹yàT-²kh-au=anya-tará-syām
4.3.65 ¹kárṇa-²lalāṭ-āt kaN alaṁ-kār-é
4.3.66 tá-sya vy-ā-khyān-e=iti ca vy-ā-khyā-távya-nāmn-aḥ
4.3.67 bahu=áC=aḥ=ánta=udātt-āt=ṭhaÑ
4.3.68 ¹krátu-²yajñé-bhyas=ca
4.3.69 adhy-āyé-ṣu=éva=ŕṣe-ḥ
4.3.70 ¹pauroḍāśá-²puroḍāś-āt=ṢṭhaN
4.3.71 chándas-aḥ=¹yàT=²áṆ-au
4.3.72 ¹dvy-áC=²r̥T=³brāhmaṇá=⁴ŕc-⁵prathamá=⁶adhvará-⁷puraṣ-cáraṇa-⁸nāmākhyāt-āt ṭhaK
4.3.73 áṆ r̥g-ayaná=ādi-bhyaḥ
4.3.74 tá-taḥ=ā-ga-tá-ḥ
4.3.75 ṭháK=āya-sthāné-bhyaḥ
4.3.76 śuṇḍika=ādi-bhyaḥ=áṆ
4.3.77 ¹vidyā-²yóni-saṁ-bandhe-bhyaḥ=vuÑ
4.3.78 r̥T=as=ṭhaÑ
4.3.79 pitúr yàT=ca
4.3.80 gotr-āt=aṅka-vát
4.3.81 ¹hetú-²manuṣyè-bhyaḥ=anya-tará-syām rūpya-ḥ
4.3.82 máyaṬ=ca
4.3.83 prá-bhav-a-ti
4.3.84 vidūr-āt=Ñya-ḥ
4.3.85 tád gácch-a-ti ¹páthin-²dūtáy-oḥ
4.3.86 abhi-níṣ-krām-a-ti dvār-am
4.3.87 adhi-kŕ-t-ya kr̥-t-é granth-é
4.3.88 ¹śiśu-krandá-²yama-sabhá-³dvaṁdvá=⁴indra-jananá=ādi-bhyas=cha-ḥ
4.3.89 sá-ḥ=a-syá ni-vāsá-ḥ
4.3.90 abhi-jána-s=ca
4.3.91 āyudha-jīví-bhyas=cha-ḥ párvat-e
4.3.92 śaṇḍika=ādi-bhyaḥ=Ñya-ḥ
4.3.93 ¹síndhu-²takṣa-śilā=ādi-bhyaḥ=¹áṆ=²aÑ-au
4.3.94 ¹tūdī-²śalātura-³varmatī-⁴kūcavār-āt ¹ḍháK-²chaṆ-³ḍhaÑ-⁴yáK-aḥ
4.3.95 bhák-ti-ḥ
4.3.96 á-citt-āt á-¹deśa-²kāl-āt=ṭháK
4.3.97 mahārāj-āt=ṭhaÑ
4.3.98 vāsudevá= árjunā-bhyām vuN
4.3.99 ¹gotrá-²kṣatríya=ākhye-bhyaḥ=bahulám vuÑ
4.3.100 jana-padín-āṁ jana-pada-vát sárvaṁ jana-pad-éna samāná-śabdā-nām bahu-vacan-é
4.3.101 t-éna prókta-m
4.3.102 ¹tittirí-²vara-tantu-³kháṇḍika=⁴ukh-āt=cha-Ṇ
4.3.103 ¹kāśyapa-²kaúśikā-bhyām ŕṣi-bhyām Ṇíni̱-ḥ
4.3.104 ¹kalāpin=²vaísampāyana=ante-vāsi-bhyas=ca
4.3.105 purāṇa-pro-ktéṣu brāhmaṇa-kalpé-ṣu
4.3.106 śaúnaka=ādi-bhyas=chándas-i
4.3.107 ¹kaṭhá-²cárak-āt=luK
4.3.108 kalāpín-aḥ=áṆ
4.3.109 chagalín-aḥ=ḍhínu̱K
4.3.110 ¹pārāśarya-²śilāli-bhyām ¹bhikṣu-²naṭa-sūtráy-oḥ
4.3.111 ¹karmanda-²kr̥śāśv-āt=íni̱-ḥ
4.3.112 t-éna=éka-dik
4.3.113 tási̱-s=ca
4.3.114 úras-aḥ=yàT=ca
4.3.115 úpa-jñā-t-e
4.3.116 kr̥-t-é granth-é
4.3.117 saṁjña-y-ām
4.3.118 kúlāla=ādi-bhyaḥ=vuÑ
4.3.119 ¹kṣudrā-²bhramará-³vaṭara-⁴pādap-āt=aÑ
4.3.120 tá-sya=idám
4.3.121 ráth-āt=yàT
4.3.122 páttra-pūrv-āt=aÑ
4.3.123 ¹páttra=²adhvaryú-³pariṣád-as=ca
4.3.124 ¹halá-²sīr-āt=ṭháK
4.3.125 dvaṁdv-āt=vuN ¹vairá-²maíthunikay-oḥ
4.3.126 ¹gotrá-²cáraṇ-āt=vuÑ
4.3.127 ¹saṁghá=²aṅká-³lákṣaṇe-ṣu=¹aÑ-²yaÑ-³iÑ-ām áṆ
4.3.128 śākal-āt=vā
4.3.129 ¹chandogá=²aukthiká-³yājñiká-⁴bahv-r̥cá-⁵naṭ-āt=Ñya-ḥ
4.3.130 ná ¹daṇḍa-māṇavá=²ante-vāsí-ṣu
4.3.131 raivatiká=ādi-bhyas=cha-ḥ
4.3.132 ¹kaupiñjalá-²hāsti-pad-āt=áṆ
4.3.133 ātharvaṇiká-sya=ika-lopas=ca
4.3.134 tá-sya vi-kār-á-ḥ
4.3.135 avayav-é ca ¹prāṇín=²óṣadhi-³vr̥kṣé-bhyaḥ
4.3.136 bilvà=ādi=bhyyaḥ=áṆ
4.3.137 ká̱=upadhāt=ca
4.3.138 ¹trápu-²játu-n-oḥ ṣu̱K
4.3.139 o-r aÑ
4.3.140 án-udātta=ādes=ca
4.3.141 palāśá=ādi-bhyaḥ=vā
4.3.142 śamy-ā-s=ṬlaÑ
4.3.143 máyaṬ=vā=etáy-or bhāṣā-y-ām á-¹bhakṣyà=²ācchādanay-oḥ
4.3.144 nítyam ¹vr̥ddhá-²śara=ādi-bhyaḥ
4.3.145 gó-s=ca pūrīṣ-e
4.3.146 piṣṭ-āt=ca
4.3.147 saṁjñā-y-āṁ kaN
4.3.148 vrīhé-ḥ puroḍāś-é
4.3.149 á-saṁjña-y-ām ¹tíla-²yávā-bhyām
4.3.150 dvy-áC-as=chándas-i
4.3.151 ná=¹uT-vát=²várdhra-³bilv-āt
4.3.152 tāla=ādi-bhyaḥ=áṆ
4.3.153 jātá-rūpe-bhyaḥ pari-māṇ-e
4.3.154 ¹prāṇín-²rajatá=ādi-bhyaḥ=aÑ
4.3.155 Ñ-IT-as=ca tát-pratyay-āt
4.3.156 krīta-vát parimāṇ-āt
4.3.157 úṣṭr-āt=vuÑ
4.3.158 ¹úmā=²ūrṇay-or vā
4.3.159 eṇy-āḥ=ḍhaÑ
4.3.160 ¹gó-²páyas-or yàT
4.3.161 dró-s=ca
4.3.162 mān-e váya-ḥ
4.3.163 phál-e luK
4.3.164 plakṣá=ādi-bhyaḥ=áṆ
4.3.165 jambv-āḥ=vā
4.3.166 luP ca
4.3.167 harītakī=ādi-bhyas=ca
4.3.168 ¹kaṁsīya-²paraśavyày-or ¹yaÑ=²aÑ=au luK ca
4.4.1 prāk=váhate-s=ṭháK
4.4.2 t-éna dīv-ya-ti khán-a-ti jáy-a-ti ji-tá-m
4.4.3 sáṁ-s-kr̥-ta-m
4.4.4 ¹kulattha-²ká̱=upadh-āt=áṆ
4.4.5 tár-a-ti
4.4.6 go-pucch-āt=ṭhaÑ
4.4.7 ¹naú-²dvy-áC-as=ṭhaN
4.4.8 cár-a-ti
4.4.9 ā-karṣ-āt=ṢṭhaL
4.4.10 parpá=ādi-bhyas=ṢṭhaN
4.4.11 śva-gaṇ-āt=ṭhaÑ=ca
4.4.12 vétana=ādi-bhyaḥ=jīv-a-ti
4.4.13 ¹vasná-²kraya-vikray-āt=ṭhaN
4.4.14 ā-yudh-āt=cha ca
4.4.15 hár-a-ti=ut-saṅgá=ādi-bhyaḥ
4.4.16 bhástrā=ādi-bhyas=ṢṭhaN
4.4.17 vibhāṣā ¹vivadhá-²vīvadh-āt
4.4.18 áṆ kūṭilikā-y-āḥ
4.4.19 nír-vr̥t-t-e=akṣa-dyūtá=ādi-bhyaḥ
4.4.20 Ktre-r maP=nítya-m
4.4.21 ¹apa-mí-t-ya-²yācitā-bhyāṁ káK= kaNau
4.4.22 sáṁ-sr̥ṣ-ṭ-e
4.4.23 cūrṇ-āt=íni̱-ḥ
4.4.24 lavaṇ-āt=luK
4.4.25 mudg-āt=áṆ
4.4.26 vy-áñjan-air úpa-sik-t-e
4.4.27 ¹ójas=²sáhas=³ámbhas-ā várt-a-te
4.4.28 tát ¹práti=²ánu-pūrva-m ¹īpa-²loman=³kūla-m
4.4.29 pari-mukhá-ṁ=ca
4.4.30 prá-yacch-a-ti garhyà-m
4.4.31 ¹kúsīda-²daśa=ekādaś-āt ¹ṢṭhaN=²ṢṭháC-au
4.4.32 úñch-a-ti
4.4.33 rákṣ-a-ti
4.4.34 ¹śábda-²dardura-ṁ kar-ó-ti
4.4.35 ¹pakṣín-²mátsya-³mr̥gā-n hán-ti
4.4.36 pari-panthá-ṁ=ca tíṣṭh-a-ti
4.4.37 ¹māthá=uttara-pada-²padavī=³anupadá-ṁ dhāv-a-ti
4.4.38 ā-krand-āt=thaÑ ca
4.4.39 padá=uttara-pada-ṁ gr̥h-ṇā-ti
4.4.40 ¹prati-kaṇṭhá=²ártha=³lalāma-ṁ ca
4.4.41 dhárma-ṁ cár-a-ti
4.4.42 prati-path-ám é-ti ṭhaN=ca
4.4.43 samavāyā-n sam-á-vaiti
4.4.44 pari-ṣád-aḥ=Ṇyá-ḥ
4.4.45 sénā-y-āḥ=vā
4.4.46 saṁjñā-y-āṁ ¹lalāṭa-²kukkuṭy-áu páśy-a-ti
4.4.47 tá-sya dharm-yà-m
4.4.48 áṆ máhiṣī=ādi-bhyaḥ
4.4.49 r̥T-aḥ=aÑ
4.4.50 ava-kray-á-ḥ
4.4.51 tád a-syá páṇya-m
4.4.52 lavaṇ-āt=ṭhaÑ
4.4.53 kiśara=ādi-bhyas=ṢṭhaN
4.4.54 śalālu-n-aḥ=anya-tarás-syām
4.4.55 śílpa-m-
4.4.56 ¹maḍḍuka-²jharjar-āt=áṆ=anya-tará-syām
4.4.57 pra-hár-aṇa-m
4.4.58 paraśvadh-āt=ṭhaÑ ca
4.4.59 ¹śaktí-²yaṣṭy-ór īkáK
4.4.60 ¹ásti-²nāsti-³diṣṭá-m matí-ḥ
4.4.61 śīla-m
4.4.62 cháttra=ādi-bhyaḥ=Ṇá-ḥ
4.4.63 kárma=adhy-áyan-e vr̥t-tá-m
4.4.64 bahu=áC-pūrva-pad-āt=ṭháC
4.4.65 hi-tá-m bhakṣā-ḥ
4.4.66 tád a-smaí dī-yá-te ní-yuk-ta-m
4.4.67 ¹śrāṇā-²māṁsa=odan-āt=Ṭi̱ṭhaN
4.4.68 bhak-t-āt=áṆ=anya-tará-syām
4.4.69 tá-tra ní-yuk-ta-ḥ
4.4.70 agāra=ant-āt=ṭhaN
4.4.71 adhy-āy-ín-i=á-¹deśa-²kāl-āt
4.4.72 ¹kaṭhiná=anta-²pra-stār-á-³saṁ-sthāne-ṣu vy-áva-har-a-ti
4.4.73 ní-kaṭ-e vás-a-ti
4.4.74 ā-vas-áth-āt=ṢṭhaL
4.4.75 prāk=hi-t-āt=yàT
4.4.76 tád váh-a-ti ¹rátha-²yugá-³prāsaṅgá-m
4.4.77 dhúr-aḥ=yàT= ḍháK-au
4.4.78 kha-ḥ sarva-dhur-āt
4.4.79 eka-dhur-āt=luK ca
4.4.80 śakaṭ-āt=áṆ
4.4.81 ¹hala-²sīr-āt=ṭháK
4.4.82 saṁjñā-y-āṁ jány-āḥ
4.4.83 vídh-ya-ti=á-dhanuṣ-ā
4.4.84 ¹dhána-²gaṇá-m lab-dhā
4.4.85 ánn-āt=Ṇá-ḥ
4.4.86 váśa-ṁ ga-tá-ḥ
4.4.87 padá-m a-smín dŕś-ya-m
4.4.88 mūla-m a-syá=ā-barhí
4.4.89 saṁjñā-y-ām dhenuṣyā
4.4.90 gr̥ha-patí-nā sáṁ-yuk-t-e Ñya-ḥ
4.4.91 ¹naú-²váyas=³dhárma-⁴vísa-⁵mūla-⁶mūla-⁷sītā-⁸tulā-bhyas=¹tār-yà-²túl-ya-³prāp-ya-⁴vádh-ya=⁵ā-nām-yà-⁶samá-⁷sá-mita-⁸sám-mi-te-ṣu
4.4.92 ¹dhárma-²páthin=³ártha-⁴ny-āy-āt=án-ape-t-e
4.4.93 chándas-o nír-mi-t-e
4.4.94 úrasa-aḥ=áṆ ca
4.4.95 hŕdaya-sya priy-á-ḥ
4.4.96 bándh-an=e ca=ŕṣ-au
4.4.97 ¹matá-²jána-³hal-āt ¹káraṇa-²jalpá-³kárṣe-su
4.4.98 tá-tra sādhū-ḥ
4.4.99 pratijaná=ādi-bhyḥ khaÑ
4.4.100 bhak-t-āt=Ṇá-ḥ
4.4.101 pari-ṣád-aḥ=Ṇyá-ḥ
4.4.102 kathā-ādi-bhyas=ṭháK
4.4.103 guḍá=ādi-bhyas=ṭhaÑ
4.4.104 ¹páthin-²átithi-³vasáti-⁴svapatéḥ=ḍhaÑ
4.4.105 sabhā-y-āḥ=yá-ḥ
4.4.106 ḍha-s=chandas-i
4.4.107 sa-mān-a-tīrth-é vās-ī
4.4.108 sa-māna=udar-é śay-itá-s=ó ca=udātta-ḥ
4.4.109 sódar-āt=yá-ḥ
4.4.110 bháv-e chándas-i
4.4.111 ¹pāthas=²nadī-bhyām ḌyáṆ
4.4.112 ¹veśantá-²himávad-bhyām áṆ
4.4.113 srótas-ạh=vibhāṣā ¹ḌyàT=²Ḍy-aū
4.4.114 ¹sa-garbhá-²sa-yūthá-³sa-nu-t-āt=yaN
4.4.115 túgr-āt=ghaN
4.4.116 ágr-āt=yàT
4.4.117 ¹gha=²ch-au ca
4.4.118 ¹samudrá=²abhr-āt=gha-ḥ
4.4.119 barhíṣ-i dat-tá-m
4.4.120 dūtá-sya¹bhāga-²kárman-ī
4.4.121 ¹rákṣas=²yātū-n-āṁ hán-an-ī
4.4.122 ¹revátī-²jágatī-³haviṣyā-bhyaḥ pra-śás-y-e
4.4.123 ásura-sya svá-m
4.4.124 māyā-y-ām áṆ
4.4.125 tád-vān ā-sām upa-dhā-n-o mántra=iti íṣṭakā-su luK ca matO-ḥ
4.4.126 aśví-mān áṆ
4.4.127 vayasyā-su mūrdh-n-ó matUP
4.4.128 matU=arth-e ¹māsa-²tanv-óḥ
4.4.129 mádho-r Ña ca
4.4.130 ójas-aḥ=áhan-i ¹yàT-²kh-au
4.4.131 ¹veśás=²yáśa=āde-r bhág-āt=yaL
4.4.132 kha ca
4.4.133 pūrv-aiḥ kr̥-tá-m ¹íni̱-²y-áu ca
4.4.134 ad-bhíḥ sáṁ-s-kr̥-ta-m
4.4.135 sahásr-eṇa saṁ-mit-aū gha-ḥ
4.4.136 mat-AU ca
4.4.137 sóma-m árh-a-ti yá-ḥ
4.4.138 máy-e ca
4.4.139 mádho-ḥ
4.4.140 váso-ḥ sam-ūh-é ca
4.4.141 nákṣatr-āt=gha-ḥ
4.4.142 sárva-dev-āt tātiL
4.4.143 ¹śivá-²śám=³áriṣṭa-sya kar-é
4.4.144 bhāv-é ca
5.1.1 prāk=krīt-āt=cha-ḥ
5.1.2 ¹u-²gáv=ādi-bhyaḥ=yàT
5.1.3 kambál-āt=ca saṁjñā-y-ām
5.1.4 vibhāṣā ¹hávis=²apūpá=ādi-bhyaḥ
5.1.5 tá-smai hi-tám
5.1.6 śarīra=avayav=āt=yàT
5.1.7 ¹khála-²yáva-³māṣa-⁴tilá⁵vŕṣa-⁶bráhmáṇ-as=ca
5.1.8 ¹ajá=²ávi-bhyām thyaN
5.1.9 ¹ātmán=²viśva-janá-³bhóga=uttara-pad-āt kha-ḥ
5.1.10 ¹sarvá-²púruṣā-bhyām ¹Ṇá-²ḍhaÑ-au
5.1.11 ¹māṇavá-²cárakā-bhyām khaÑ
5.1.12 tad-arthá-ṁ vi-kŕ-te-ḥ pra-kŕ-t-au
5.1.13 ¹chadís=²upa-dhí-³balé-ḥ=ḍhaÑ
5.1.14 ¹r̥ṣabhá-²upānáh-or Ñya-ḥ
5.1.15 cármaṇ-aḥ=aÑ
5.1.16 tád a-syá tád a-smín s-yāt=iti
5.1.17 parikhā-y-āḥ=ḍhaÑ
5.1.18 prāk=váte-s=ṭhaÑ
5.1.19 ā=árh-āt=a-¹go-pucchá-²saṁkhyā-³pari-māṇ-āt=ṭháK
5.1.20 á-sam-ās-e niṣká=ādi-bhyaḥ
5.1.21 śat-āt=ca ¹ṭhaN-²yàT-au=á-śat-e
5.1.22 saṁkhyā-y-āḥ=á-¹ti-²śat=antā-y-āḥ kaN
5.1.23 vatO-r iṬ=vā
5.1.24 ¹viṁśatí-²triṁśát=bhyām ḌvuN á-saṁjñā-y-ām
5.1.25 kaṁs-āt=Ṭi̱ṭhaN
5.1.26 śūrp-ād aÑ anya-tará-syām
5.1.27 ¹śatá-māna-²víṁśatika-³sahásra-⁴vásan-āt=áṆ
5.1.28 ¹ádhi=ardha-pūrva-²dvigó-r luK á-saṁjñā-y-ām
5.1.29 vibhāsā kārṣāpaṇa-sahásrā-bhyām
5.1.30 ¹dvi-²tri-pūrv-āt niṣk-āt
5.1.31 bist-āt=ca
5.1.32 víṁśatik-āt kha-ḥ
5.1.33 khāry-āḥ=īkaN
5.1.34 ¹paṇá-²pādá-³māṣa-⁴śat-āt=yàT
5.1.35 śāṇ-āt=vā
5.1.36 ¹dvi-²tri-pūrv-āt=áṆ ca
5.1.37 t-éna krī-tá-m
5.1.38 tá-sya nimitta-m ¹saṁ-yogá=²ut-pāt-aú
5.1.39 go-dvy-áC-aḥ=a-¹saṁkhyā-²pari-māṇa=áśva=ade-r yàT
5.1.40 putr-āt=cha=ca
5.1.41 ¹sarva-bhūmí-²pr̥thivī bhyām ¹áṆ²aÑ-au
5.1.42 tá-sya=īś-vará-ḥ
5.1.43 tá-tra vid-i-tá iti ca
5.1.44 ¹loká-²sarva-lok-āt=ṭhaÑ
5.1.45 tá-sya vāp-á-ḥ
5.1.46 pātr-āt=ṢṭhaN
5.1.47 tád a-smín ¹vŕd-dhi=²āyá-³lābhá-⁴śulká=⁵upa-dā dī-yá-te
5.1.48 ¹pūraṇa=²ardh-āt=ṭhaN
5.1.49 bhāg-āt=yàT=ca
5.1.50 tád=hár-a-ti-váh-a-ti=ā-vah-a-ti bhār-āt=vaṁśa=ādi-bhyaḥ
5.1.51 ¹vasná-²drávyā-bhyāṁ ¹ṭhaN-²kaN-au
5.1.52 ¹sám-bhav-a-ti=²áva-har-a-ti-³pác-a-ti
5.1.53 ¹āḍhaka=²ācita-³pātr-āt kha-ḥ=anya-tará-syām
5.1.54 dvigó-s=ṢṭhaN=ca
5.1.55 kulij-āt=¹luK-²kh-au ca
5.1.56 sá-ḥ=a-syá=¹áṁśa-²vasná-³bhŕtay-aḥ
5.1.57 tád a-syá pari-māṇa-m
5.1.58 samkhyā-y-āḥ ¹saṁjñā-²saṁghá-³sūtra-⁴adhy-áy-ane-ṣu
5.1.59 ¹paṅktí-²viṁśáti-³triṁśát-⁴catvāriṁśát-⁵pañcāśát-⁶ṣaṣṭí-⁷saptatí=⁸aśītí-⁹navatí-¹⁰śatá-m
5.1.60 ¹pañcat=²daśát-au varg-e vā
5.1.61 saptán-aḥ=aÑ chándas-i
5.1.62 ¹triṁśát=²catvāriṁśat-or brāhmaṇ-é saṁjñā-y-ām ḌáṆ
5.1.63 tád árh-a-ti
5.1.64 chéda=ādi-bhyaḥ nítyam
5.1.65 śīrṣa-cched-āt=yàT=ca
5.1.66 daṇḍá=ādi-bhyaḥ
5.1.67 chándas-i ca
5.1.68 pātr-āt=ghaN=ca
5.1.69 kaḍaṅkará-dákṣiṇ-āt=cha ca
5.1.70 sthālī-bil-āt
5.1.71 ¹yajñá=²r̥tv-íg-bhyāṁ ¹gha-²khaÑ-au
5.1.72 pārāyaṇa-turāyaṇa-cāndrāyaṇá-ṁ vart-áy-a-ti
5.1.73 saṁ-śay-ám ā-panna-ḥ
5.1.74 yójana-ṁ gácch-a-ti
5.1.75 path-áḥ=ṢkaN
5.1.76 pánth-o Ṇá nítya-m
5.1.77 ut-tara-path-éna=ā-hr̥-ta-ṁ ca
5.1.78 kāl-āt
5.1.79 t-éna nír-vr̥t-ta-m
5.1.80 tám ádhīṣṭa-ḥ bhr̥-tá-ḥ=bhū-tá-ḥ=bhāvī
5.1.81 mās-āt=váyas-i ¹yàT-²kh-au
5.1.82 dvigó-r yaP
5.1.83 ṣaṇ-mās-āt=ṆyàT=ca
5.1.84 á-vayas-i ṭhaN=ca
5.1.85 sámā-y-āḥ kha-ḥ
5.1.86 dvigó-r vā
5.1.87 ¹rātri=²áhan-³saṁ-vatsar-āt=ca
5.1.88 varṣ-āt=luK ca
5.1.89 citta-vát-i nítya-m
5.1.90 ṣáṣṭi-k-āḥ ṣaṣṭi-rātr-éṇa pac-y-ánte
5.1.91 vatsará=ant=āt=cha-s=chándas-i
5.1.92 ¹sám-²pári-pūrv-āt kha ca
5.1.93 t-éna ¹pari-jáy-ya-²lábh-ya-³kār-ya-⁴su-kár-am
5.1.94 tád a-syá brahma-cár-ya-m
5.1.95 tá-sya ca dákṣiṇā yajñá=ākhye-bhyaḥ
5.1.96 tá-tra ca dī-yá-te kār-yà-m bhav-a-vát
5.1.97 vy-ùṣṭa=ādi-bhyaḥ=áṆ
5.1.98 t-éna¹yathā-kathā-cá-²hástā-bhyāṁ ¹Ṇá-²yàT-au
5.1.99 sam-pād-ín-i
5.1.100 ¹kārman-²véṣ-āt=yàT
5.1.101 tá-smai prá-bhav-a-ti saṁ-tāpá=ādi-bhyaḥ
5.1.102 yóg-āt=yàT=ca
5.1.103 kármaṇ-aḥ=ukaÑ
5.1.104 samayá-s tád a-syá prā-p-ta-m
5.1.105 r̥tó-r áṆ
5.1.106 chándas-i ghaS
5.1.107 kāl-āt=yàT
5.1.108 pra-kr̥ṣ-ṭ-é ṭhaÑ
5.1.109 pra-yój-ana-m
5.1.110 ¹ví-śākhā=²aṣāḍh-āt áṆ ¹manthá-²daṇḍáy-oḥ
5.1.111 anu-pra-vác-ana=ādi-bhyaḥ=cha-ḥ
5.1.112 sam-āp-an-āt sá-pūrva-pad-āt
5.1.113 aíkāgārikaṬ caur-é
5.1.114 ā-kāl-ika-Ṭ=ādy-antá-vac-an-e
5.1.115 t-éna túl-ya-ṁ kriyā céd váti̱-ḥ
5.1.116 tá-tra tá-sya=iva
5.1.117 tád arh-á-m
5.1.118 upa-sárg-āt=chándas-i dhātv-arth-é
5.1.119 tá-sya bhāv-á-ḥ=¹tvá-²taL-au
5.1.120 ā ca tv-āt
5.1.121 ná náÑ-pūrv-āt tatpuruṣ-āt=a-¹cátura-²saṁ-gatá-³lavaṇá-⁴vaṭa-⁵yudhá-⁶kata-⁷rása-⁸láse-bhyaḥ
5.1.122 pr̥thú=ādi-bhyaḥ=imáni̱C=vā
5.1.123 ¹várṇa-²dr̥ḍhá-ādi-bhyaḥ ṢyaÑ ca
5.1.124 ¹guṇa-vác-ana-²brāhmaṇá=ādihyaḥ kármaṇ-i ca
5.1.125 sten-āt=yàT=na-lopa-s=ca
5.1.126 sákhy-ur yá-ḥ
5.1.127 ¹kapí-²jñāty-ór ḍháK
5.1.128 ¹páti=anta-²puró-hita=ādi-bhyaḥ=yáK
5.1.129 ¹prāṇa-bhr̥t=jātí-²vayo-vác-ana=³ud-gā-tŕ=ādi-bhyaḥ=aÑ
5.1.130 ¹hāyaná=anta-²yúvan=ādi-bhyaḥ=áṆ
5.1.131 iK=ant-āt=ca laghú-pūrv-āt
5.1.132 ya̱=upadh-āt=gurú=upottam-āt=vuÑ
5.1.133 ¹dvaṁdvá-²mano-jñá=ādi-bhyas=ca
5.1.134 ¹go-trá-²cáraṇ-āt ¹ślāghā=²aty-ā-kārá-³tad-ave-té-ṣu
5.1.135 hótrā-bhyas=cha-ḥ
5.1.136 bráhmaṇ-as tvá-ḥ
5.2.1 dhānyā-n-ām bháv-an-e kṣétr-e khaÑ
5.2.2 ¹vrīhí²śāly-or ḍháK
5.2.3 ¹yáva-²yáva-ka-³ṣáṣṭi-k-āt=yàT
5.2.4 vibhāṣā ¹tilá-²māṣa=³úmā-⁴bhaṅgā-⁵áṇu=bhyaḥ
5.2.5 sarva-carmáṇ-aḥ kr̥-tá-ḥ ¹kha-²khaÑ-au
5.2.6 yathā-mukhá- saṁ-mukhá-sya dárś-ana-ḥ kha-ḥ
5.2.7 tát sarvá=āde-ḥ ¹pathin=²aṅgá-³kárman=⁴páttra-⁵pātra-ṁ vy-āp-no-ti
5.2.8 ā-pra-padá-m pr-āp-no-ti
5.2.9 ¹anu-padá-²sarvá-anna=³aya=an-ay-ám ¹baddhā-²bhakṣ-áy-a-ti-³néye-ṣu
5.2.10 ¹parovará-²param-pará-³putra-pautrá-m ánu-bhav-a-ti
5.2.11 ¹avāra-pārá=²aty-antá=³anu-kāmá-m gām-ī
5.2.12 samā-ṁ-samā-m ví-jā-ya-te
5.2.13 adya-śv-īn-ā ava-ṣṭab-dh-e
5.2.14 ā-gav-īna-ḥ
5.2.15 anu-gú=alaṁ-gām-ī
5.2.16 ádhvan-aḥ=¹yàT-²kh-au
5.2.17 abhy-a-mitr-āt=cha ca
5.2.18 goṣṭh-āt khaÑ bhū-ta-pūrv-é
5.2.19 áśva-sya=eka=aha=gamá-ḥ
5.2.20 ¹śāl-īna-²kaúp-īn-e ¹á-dhr̥ṣ-ṭa-²á-kāryay-oḥ
5.2.21 vrāt-ena jīv-a-ti
5.2.22 sāpta-pad-īna-ṁ sakh-yá-m
5.2.23 haíyaṁ-gav-īna-ṁ saṁjñā-y-ā
5.2.24 tá-sya ¹pāká-²mūl-e ¹pīlú=adi-²kárṇa=ādi-bhyaḥ ¹kuṇaP=²jāháC-au
5.2.25 pakṣ-āt tí-ḥ
5.2.26 t-éna vit-tá-ḥ ¹cuñcuP-²caṇaP-au
5.2.27 ¹ví-²náÑ-bhyām ¹nā-²nāÑ-au ná-sahá
5.2.28 vé-ḥ ¹śāláC-²śaṅkaṭáC-au
5.2.29 ¹sám-²prá=³úd-as=ca kaṭáC
5.2.30 áv-āt kuṭāráC ca
5.2.31 na-t-é nāsikā-y-āḥ saṁjñā-y-āṁ ¹ṭīṭáC-²nāṭáC-³bhrāṭáC-aḥ
5.2.32 né-r ¹biḍáC-²birīsáC-au
5.2.33 ¹ináC-²piṭáC-¹cika-²ci ca
5.2.34 ¹úpa=²ádhi-bhyām tyakaN ¹ā-san-na=²ā-rū-ḍhay-oḥ
5.2.35 kármaṇ-i ghaṭá-ḥ=aṭháC
5.2.36 tád a-syá sáṁ-jā-ta-ṁ-tārakā=ādibhyaḥ itáC
5.2.37 pra-māṇ-e ¹dvayasáC-²daghnáC-³mātráC-aḥ
5.2.38 ¹púruṣa-hastí-bhyām áṆ ca
5.2.39 ¹yád=²tád=³eté-bhyaḥ pari-māṇ-e vatUP
5.2.40 ¹kím=²idám-bhyām v-aḥ gha̱-ḥ
5.2.41 kím-aḥ saṁkhyā-pari-māṇ-é Ḍáti ca
5.2.42 saṁkhyā-y-āḥ=ava-yav-é tayaP
5.2.43 ¹dví-²trí-bhyām taya-sya=ayáC=vā
5.2.44 ubh-āt udāttaḥ nítya-m
5.2.45 tád a-smínn ádhi-ka-m iti dáśa=ant-āt Ḍá-ḥ
5.2.46 ¹śát=anta=²viṁśaté-s=ca
5.2.47 saṁkhyā-y-āḥ=guṇá-sya ni-mān-e máyaṬ
5.2.48 tá-sya pūr-aṇ-e ḌáṬ
5.2.49 na̱=ant-āt=á-saṁkhyā=āde-r ma̱Ṭ
5.2.50 tha̱Ṭ ca chándas-i
5.2.51 ¹ṣáṭ-²káti-³katipayá-⁴catúr-āṁ thu̱K
5.2.52 ¹bahú-²pūga-³gaṇá-⁴saṁghá-sya tithu̱K
5.2.53 vatOr ithu̱K
5.2.54 dvé-s tīya-ḥ
5.2.55 tré-ḥ sam-pra-sār-aṇa-m
5.2.56 viṁ-śatí=ādi-bhyaḥ tamaṬ=anya-tará-syām
5.2.57 nítya-ṁ ¹śatá=ādi-²māsa=³ardha-māsá-⁴saṁ-vatsar-āt=ca
5.2.58 ṣaṣṭí-āde-s=ca=á-saṁkhyā-āde-ḥ
5.2.59 matAU cha-ḥ ¹sūktá-²sāmn-oḥ
5.2.60 ¹adhy-āyá-²anu-vākáy-or luK
5.2.61 vi-muk-ta=ādi-bhyaḥ=áṆ
5.2.62 go-ṣád=ādi-bhyaḥ vuN
5.2.63 tá-tra kúśala-ḥ path-áḥ
5.2.64 ā-karṣá=ādi-bhyaḥ kaN
5.2.65 ¹dhána-²híraṇy-āt kām-é
5.2.66 sva=aṅgé-bhyaḥ prá-si-t-e
5.2.67 udár-āt=ṭháK=ā-dyū-n-é
5.2.68 sasy-éna pári-jā-ta-ḥ
5.2.69 áṁśa-ṁ hār-ī
5.2.70 tántr-āt=á-cira=apa-hr̥-t-e
5.2.71 ¹brāhmaṇa-ka=²úṣṇi-k-e saṁjñā-y-ām
5.2.72 ¹śītá=²uṣṇa-bhyām kāríṇ-i
5.2.73 ádhi-ka-m
5.2.74 ¹ánu-ka=²ábhi-ka=³ábhī-ka-ḥ kam-i-tā
5.2.75 pārśv-éna=ánv-icch-a-ti
5.2.76 ¹ayaḥ-śūlá-²daṇḍa=ajinā-bhyāṁ ¹ṭháK-²ṭhaÑ-au
5.2.77 tāva-tithá-ṁ gráh-aṇa-m iti luK=vā
5.2.78 sá e-ṣām grāma-ṇī-ḥ
5.2.79 śr̥ṅkhala-m a-syá bándh-ana-ṁ karabh-é
5.2.80 út-ka-ḥ ún-manāḥ
5.2.81 ¹kālá-²pra-yój-an-āt=rog-e
5.2.82 tád a-smínn ánna-m prāy-é saṁjñā-y-ām
5.2.83 kulmāṣ-āt=aÑ
5.2.84 śrótriyaN=chándaḥ=ádhī-te
5.2.85 śrāddhá-m an-éna bhuk-tá-m ¹íni̱-²ṭhaN-au
5.2.86 pūrv-āt=íni̱-ḥ
5.2.87 sá-pūrv-āt=ca
5.2.88 iṣ-ṭa=ādi-bhyas=ca
5.2.89 chándas-i ¹pari-panth-ín=²pari-paríṇ-au pary-ava-sthā-tár-i
5.2.90 anu-pad-ī=anv-eṣ-ṭā
5.2.91 sākṣ-āt draṣṭár-i saṁjñā-y-ām
5.2.92 kṣetr-iyáC para-kṣetr-é cikit-s-yà-ḥ
5.2.93 indr-iyá-m=¹indra-lingá-m=²índra-dr̥ṣ-ṭa-m-³índra-sr̥ṣ-ṭa-m-⁴índra-juṣ-ṭa-m-⁵índra-dat-ta-m iti vā
5.2.94 tád a-syá=ás-ti=a-smín=iti matUP
5.2.95 rása=ādi-bhyas=ca
5.2.96 prāṇi-sth-āt=āTo láC=anya-tará-syām
5.2.97 sidhmá=ādi-bhyas=ca
5.2.98 ¹vatsá=²áṁsā-bhyām ¹kāmá-²bál-e
5.2.99 phén-āt=iláC ca
5.2.100 ¹lóman=ādi-²pāman=ādi-³picchá=ādi-bhyaḥ ¹śá-²ná=³iláC-aḥ
5.2.101 ¹pra-jñā-²śrad-dhā=³arc-ā-⁴vŕtti-bhyaḥ Ṇá-ḥ
5.2.102 ¹tápas-²sahásrā-bhyām ¹víni̱=²íni̱
5.2.103 áṆ ca
5.2.104 ¹síkatā-²śárkara-bhyām=ca
5.2.105 deś-é ¹luP=²iláC=au ca
5.2.106 dánta un-na-tá uráC
5.2.107 ¹ūṣa-²suṣi-³muṣká-⁴mádho-ḥ rá-ḥ
5.2.108 ¹dyú-²drú-bhyām má-ḥ
5.2.109 kéś-āt=vá-ḥ=anya-tará-syām
5.2.110 ¹gāṇḍī=²ajag-āt saṁjñā-y-ām
5.2.111 ¹kāṇḍa=²āṇḍ-āt ¹īraN=²īráC-au
5.2.112 ¹rájas=²kr̥ṣí=³ā-sutí-⁴pari-ṣád-aḥ valáC
5.2.113 ¹dánta-²śíkh-āt saṁjñā-y-ām
5.2.114 ¹jyotsnā-²tamisrā-³śr̥ṅg-iṇá-⁴ūrjas-vín=⁵ūrjas-valá-⁶go-mín-⁷maliná-⁸malīmas-āḥ
5.2.115 aT-aḥ=¹íni̱-²ṭhaN-au
5.2.116 vrīhí=ādi-bhyas=ca
5.2.117 túnda=ādi-bhyaḥ=iláC ca
5.2.118 ¹éka-²gó-pūrv-āt=ṭhaÑ nítya-m
5.2.119 ¹śata-²sahasra=ant-āt=ca niṣk-āt
5.2.120 rūp-at=¹ā-ha-ta-²pra-śaṁsáy-oḥ=yaP
5.2.121 ¹as-²māyā-³medhā-⁴sráj-aḥ=víni̱-ḥ
5.2.122 bahulá-ṁ chándas-i
5.2.123 ūrṇā-y-āḥ=yúS
5.2.124 vāc-o gmíni̱-ḥ
5.2.125 ¹āláC=²āṭáC-au bahu-bhāṣ-íṇ-i
5.2.126 sv-ām-ín=aiśvar-y-e
5.2.127 árś-as=ādi-bhyaḥ=áC
5.2.128 ¹dvaṁdvá=²upa-tāp-á-³garh-y-āt prāṇi-sth-āt íni̱-ḥ
5.2.129 ¹vātá=²atī-sār-ā-bhyām ku̱K ca
5.2.130 váyas-i pūr-aṇ-āt
5.2.131 sukhá=ādi-bhyas=ca
5.2.132 ¹dhárma-²śīla-³várṇa=ant-āt=ca
5.2.133 hást-āt=jāt-au
5.2.134 várṇ-āt=brahma-cār-íṇ-i
5.2.135 púṣkara=ādi=bhyaḥ=deś-é
5.2.136 bála=ādi-bhyaḥ matUP=anya-tará-syām
5.2.137 saṁjñā-y-ām ¹man-²mā-bhyām
5.2.138 ¹kám=²śám=bhyāṁ ¹bá-²bhá-³yúS=⁴tí-⁵tú-⁶tá-⁷yáS-aḥ
5.2.139 ¹tundi-²vali-³vaṭe-r bhá-ḥ
5.2.140 ¹ahám=²súbhám-or yúS
5.3.1 prāk=diś-aḥ=vi-bhak-tí-ḥ
5.3.2 ¹kím=²sarvá-nāman=³bahú-bhyaḥ á-dvi=ādi-bhyaḥ
5.3.3 idám-aḥ=iŚ
5.3.4 ¹etá=²it-au ¹ra̱-²th-oḥ
5.3.5 etád-aḥ=an
5.3.6 sárva-sya sá-ḥ=anya-tará-syām d-i
5.3.7 pañcamy-ās=tasi̱L
5.3.8 táse̱-s=ca
5.3.9 ¹pári=²abhí-bhyām=ca
5.3.10 saptamy-ās=traL
5.3.11 idám-aḥ=há-ḥ
5.3.12 kím-aḥ=àT
5.3.13 vā há ca=chándas-i
5.3.14 ítarā-bhyaḥ=ápi dr̥ś-y-ánte
5.3.15 ¹sarvá=²éka=³anyá=⁴kím-⁵yád=⁶tád-aḥ kāl-é dā
5.3.16 idám-aḥ=rhiL
5.3.17 adhúnā
5.3.18 dānīm ca
5.3.19 tád-aḥ=dā ca
5.3.20 táyor ¹dā-²rhiL-au ca=chándas-i
5.3.21 án-adya-tan-e rhiL anya-tará-syām
5.3.22 ¹sadyás=²parút-³parāri-⁴aiṣámas=⁵paré-dyav-i=⁶adyá=⁷pūrve-dyús=⁸anye-dyús=⁹anya-tar-e-dyús=¹⁰itar-e-dyús=¹¹apar-e-dyús=¹²adhar-e-dyús=¹³ubhay-e-dyús=¹⁴uttar-e-dyúḥ
5.3.23 pra-kār-a-vác-an-e thāL
5.3.24 idám-as thámu̱-ḥ
5.3.25 kím-as=ca
5.3.26 thā het-aú ca=chándas-i
5.3.27 dik=śabdé-bhyaḥ ¹sapta-mī-²pañca-mī-³prathamā-bhyaḥ=¹díś-²deśá-³kālé-ṣu=ástāti̱-ḥ
5.3.28 ¹dákṣiṇa=²úttarā-bhyām atásu̱C
5.3.29 vibhāṣā ¹pára=²ávarā-bhyā
5.3.30 añce̱-r luK
5.3.31 upári=upariṣṭāt
5.3.32 paścāt
5.3.33 ¹paśca-²paścā ca=chándas-i
5.3.34 ¹úttara=²ádhara=³dákṣiṇ-āt=āti̱-ḥ
5.3.35 enaP=anya-tará-syām á-dūre=á-pañcamy-āḥ
5.3.36 dákṣiṇ-āt āC
5.3.37 āhi ca dūr-é
5.3.38 úttar-āt=ca
5.3.39 ¹pūrva=²ádhara=³ávarā-n-ām ási̱ ¹pur=²adh=³av-as=ca=e-ṣām
5.3.40 ástāt-i ca
5.3.41 vibhāṣā=ávara-sya
5.3.42 saṁkhyā-y-āḥ=-vidhā=arth-é dhā
5.3.43 adhi-kar-aṇa-vi-cāl-é ca
5.3.44 ék-āt=dh-áḥ=dhyamu̱Ñ=anya-tará-syām
5.3.45 ¹dvi-²try-os=ca dhamu̱Ñ
5.3.46 edhāC ca
5.3.47 yāp-y-è pāśaP
5.3.48 pūraṇāt=bhāg-é tīy-āt=aN
5.3.49 prāk=ékā-daśá-bhyaḥ=á-cchandas-i
5.3.50 ¹ṣaṣṭhá=²aṣṭa-mā-bhyām Ña ca
5.3.51 ¹māna-²paśu=aṅge-bhyaḥ ¹kaN-²luK-au ca
5.3.52 ék-āt=ākíni̱C ca=á-sahāy-e
5.3.53 bhū-ta-pūrv-é cáraṬ
5.3.54 ṣaṣṭhy-ā rūpya ca
5.3.55 ati-śāy-an-e ¹tamaP=²iṣṭhaN-au
5.3.56 tiṄ-as=ca
5.3.57 ¹dvi-vac-aná-²vi-bhaj-ya=upa-pad-é ¹taraP=²īyasu̱N-au
5.3.58 áC=ād-ī guṇa-vác-an-āt=evá
5.3.59 tu-s=chándas-i
5.3.60 pra-śás-ya-sya śra-ḥ
5.3.61 jya ca
5.3.62 vr̥ddhá-sya ca
5.3.63 ¹antiká-²bāḍhay-or ¹neda-²sādh-au
5.3.64 ¹yúvan=²álpay-oḥ kaN anya-tará-syām
5.3.65 ¹vin-²matOr luK
5.3.66 pra-śaṁs-ā-y-ām rūpaP
5.3.67 īṣad-a-sam-āp-t-aú ¹kalpaP-²déśya-³deśīyaR-aḥ
5.3.68 vibhāṣā sUP-aḥ=bahúC pur-ástāt tu
5.3.69 pra-kār-a-vác-an-e jātīyaR
5.3.70 prāk=iv-āt ká-ḥ
5.3.71 ¹ávyaya-²sarva-nāmn-ām áka̱C prāk ṬE-ḥ
5.3.72 ka̱-sya ca da-ḥ
5.3.73 á-jña-t-e
5.3.74 kuts-i-t-é
5.3.75 saṁjñā-y-āṁ kaN
5.3.76 anu-kamp-ā-y-ām
5.3.77 nī-t-au ca tád-yuk-t-āt
5.3.78 bahv-áC-aḥ manuṣya-nāmn=aḥ ṭháC=vā
5.3.79 ¹ghaN-²iláC-au ca
5.3.80 prāc-ām úpa=āde-r ¹aḍáC=²vuC-au ca
5.3.81 jāti-nāmn-aḥ kaN
5.3.82 ajína=anta-sya=uttara-pada-lopás=ca
5.3.83 ¹ṭha=²áC=ād-au=ūrdhvá-ṁ dvi-tīy-āt=aC-aḥ
5.3.84 ¹śévala-²suparí-³viśālá-⁴váruṇa-⁵aryamán=ādī-n-āṁ tr̥-tīy-āt
5.3.85 álp-e
5.3.86 hrasv-é
5.3.87 saṁjñā-y-ām kaN
5.3.88 ¹kuṭī-²śámī-³śuṇḍā-bhyaḥ rá-ḥ
5.3.89 kutv-āḥ ḌupáC
5.3.90 ¹kāsū-²goṇī-bhyāṁ ṢṭaráC
5.3.91 ¹vatsá=²ukṣán=³áśva-⁴r̥ṣabhé-bhyaḥ tanu-tv-é
5.3.92 ¹kím=²yád-³tád-aḥ nir-dhār-aṇ-e dváy-or éka-sya ḌataráC
5.3.93 vā bahū-n-āṁ jāti-pari-praśn-é ḌatamáC
5.3.94 ék-āt=ca prāc-ām
5.3.95 ava-kṣép-aṇ-e kaN
5.3.96 iv-e prati-kŕ-t-au
5.3.97 saṁjñā-y-āṁ ca
5.3.98 lup=manuṣy-è
5.3.99 jīvikā=arth-é ca-á-paṇ-y-e
5.3.100 deva-pathá=ādi-bhyas=ca
5.3.101 vasté-r ḍhaÑ
5.3.102 śilā-y-āḥ ḍha-ḥ
5.3.103 śākhā=ādi-bhyaḥ yàT
5.3.104 dráv-ya-ṁ ca bháv-y-e
5.3.105 kuśa=agr-át=cha-ḥ
5.3.106 sam=ās=āt=ca tád-vi-ṣay-āt
5.3.107 śárkarā=ādi-bhyaḥ=áṆ
5.3.108 aṅgúli=ādi-bhyas=ṭháK
5.3.109 eka-śālā-yā-s=ṭháC=anya-tará-syām
5.3.110 ¹karká-²lóhit-āt=īkáK
5.3.111 ¹pratná-²pūrva-³víśva-⁴im-āt thāL chándas-i
5.3.112 pūg-āt=Ñya-ḥ=á-grāmaṇī-pūrv-āt
5.3.113 ¹vrāta-²CphaÑ-r á-striy-ām
5.3.114 ā-yudh-a=jīv-i-saṁ-gh-āt-ÑyaṬ=vāhīke-ṣu á-¹brāhmaṇa-²rājan-y-āt
5.3.115 vŕk-āt=ṬéṇyaṆ
5.3.116 ¹dāmani=ādi-²trí-garta-ṣaṣṭh-āt=cha-ḥ
5.3.117 ¹párśu=ādi-²yaudhéya=ādi-bhyām ¹áṆ=²aÑ-au
5.3.118 ¹abhi-jít=²vida-bhŕt-³śālā-vat=⁴śíkhā-vat=⁵śámī-vat=⁶ūrṇā-vat=⁷śrú-mat=áṆ-aḥ yaÑ
5.3.119 Ñya-āday-as tad-rājā-ḥ
5.4.1 pādá-śatá-sya saṁkhyā=āde-r vīpsā-y-ām vuN lopa-s=ca
5.4.2 ¹daṇḍá-²vy-ava-sarg-áy-os=ca
5.4.3 sthūla=ādi-bhyaḥ pra-kār-a-vác-an-e kaN
5.4.4 án-aty-anta-ga-t-au Kt-āt
5.4.5 ná sāmi-vác-an-e
5.4.6 br̥haty-ā ā-cchād-an-e
5.4.7 ¹a-ṣaḍ-aks-á=²āś-i-tá-ṁ-gu=³álaṁ-karman=⁴álam-puruṣa=⁵ádhy-uttara-pad-āt kha-ḥ
5.4.8 vibhāṣā=añce-r á-dik-striy-ām
5.4.9 jāti=ant-āt=cha bándhu-n-i
5.4.10 sthāna=ant-āt=vibhāṣā sá-sthān-ena=iti cét
5.4.11 ¹kím=²eT=³tiṄ=⁴ávyaya=GH-ĀT=āmu̱=á-dravya-pra-karṣ-e
5.4.12 ámu̱ ca=chándas-i
5.4.13 anu-gād-ín-as=ṭháK
5.4.14 ṆáC-as striy-ām aÑ
5.4.15 áṆ ínu̱Ṇ-aḥ
5.4.16 vi-sār-íṇ-aḥ mátsy-e
5.4.17 saṁ-khyā-y-āḥ kriyā=abhy-ā-vr̥t-ti-gáṇ-an-e kr̥tvásu̱C
5.4.18 ¹dví-²trí-³catúr-bhyām su̱C
5.4.19 éka-sya sakŕt=ca
5.4.20 vibhāṣā bahó-r dhā=a-vi-pra-kr̥ṣ-ṭa-kāl-é
5.4.21 tát pra-kr̥-ta-vac-an-é máyaṬ
5.4.22 sam-ūha-vát=ca bahú-ṣu
5.4.23 ¹án-anta=²ā-vas-athá=³itiha=⁴bheṣaj-āt=Ñyaḥ
5.4.24 deváta=ant-āt tād-arth-y-e yàT
5.4.25 ¹pāda=²arghā-bhyāṁ ca
5.4.26 átithe-r Ñya-ḥ
5.4.27 dev-āt taL
5.4.28 áve-ḥ ká-ḥ
5.4.29 yāvá=ādi-bhyaḥ kaN
5.4.30 lóhit-āt=maṇ-aú
5.4.31 várṇ-e ca=á-nity-e
5.4.32 rak-t-é
5.4.33 kāl-āt=ca
5.4.34 vi-nay-á=ādi-bhyas=ṭháK
5.4.35 vāc-áḥ vy-ā-hr̥-ta=arthā-y-ām
5.4.36 tád-yuk-t-āt kármaṇ-aḥ=áṆ
5.4.37 óṣadhe-r á-jā-t-au
5.4.38 pra-jñá=ādi-bhyas=ca
5.4.39 mŕd-as tikaN
5.4.40 ¹sá-²sn-aú pra-śaṁs-ā-y-ām
5.4.41 ¹vŕka-²jyéṣṭhā-bhyāṁ ¹tiL-²tātiL-au ca=chándas-i
5.4.42 ¹bahú=²álpa=arth-āt=śás kārak-ād anya-tará-syām
5.4.43 ¹saṁkhyā=²ekavacan-āt=ca vīpsā-y-ām
5.4.44 prati-yog-é pañcamy-ās tási̱-ḥ
5.4.45 apa=ā-dān-e ca=á-¹hīya-²ruh-oḥ
5.4.46 ¹ati-grah-á=²á-vyath-ana=³kṣépe-ṣu á-kar-tar-i tr̥-tīyā-y-āḥ
5.4.47 ¹hī-yá-m-āna-²pāpa-yog-āt=ca
5.4.48 ṣaṣ-ṭhy-ā vy-ā-śray-é
5.4.49 róg-āt=ca=apa-náy-an-e
5.4.50 ¹kr̥=²bhū=³ás-ti-yog-e sam-pad-ya-kar-tár-i Cvi̱ḥ
5.4.51 ¹árus=²mánas=³cákṣus=⁴cétas=⁵ráhas=⁶rájas-āṁ lópa-s=ca
5.4.52 vibhāṣā sāti̱ kārt-sn-y-e
5.4.53 abhi-vi-dh-aú sám-pad-ā ca
5.4.54 tad-adh-īna-vác-an-e
5.4.55 dé-y-e trā ca
5.4.56 ¹devá-²manuṣyà-³púruṣa-⁴purú-⁵mártye-bhyaḥ dvi-tīy-ā-sapta-my-ór bahulám
5.4.57 a-vy-ak-ta-anu-kar-aṇ-āt=dvi-áC=avara=ardh-āt án-it-au ḌāC
5.4.58 kr̥ñ-aḥ ¹dvi-tīya-²tr̥-tīya-³śámba-⁴bīj-āt kr̥ṣ-aú
5.4.59 saṁkhyā-y-aḥ guṇá=antá-y-āḥ
5.4.60 sam-ay-āt=ca yāp-anā-y-ām
5.4.61 ¹sá-pat-tra-²níṣ-pat-tr-āt=ati-vyáth-an-e
5.4.62 níṣ-kul-āt=niṣ-kóṣ-aṇ-e
5.4.63 ¹sukhá-²pri-y-āt ānu-lom-y-e
5.4.64 duḥ-kh-āt prāti-lom-y-e
5.4.65 śūl-āt pāk-e
5.4.66 sat-y-āt á-śap-ath-e
5.4.67 mad-r-āt pari-vā-p-an-e
5.4.68 sam-āsa=ant-āḥ
5.4.69 ná pūj-an-āt
5.4.70 kím-aḥ kṣép-e
5.4.71 náÑ-as tatpuruṣ-āt
5.4.72 path-áḥ=vibhāṣā
5.4.73 bahvrīh-aú saṁkhy-éy-e ḌáC á-¹bahu-²gaṇ-āt
5.4.74 ¹ŕc=²púr=³áp=⁴dhúr-⁵path-ām á=án-akṣ-e
5.4.75 áC ¹práti=²ánu=³áva-pūrv-āt ¹sāman=²lómn-aḥ
5.4.76 akṣṇ-áḥ=á-darś-an-āt
5.4.77 ¹a-catur-á=²vi-catur-á-³su-catur-á-⁴strī-puṁs-á-⁵dhenv-anaḍuh-á=⁶r̥k-sām-á=⁷vāṅ-manas-á=⁸akṣibhruv-á=⁹dāra-gav-á=¹⁰ūrv-aṣṭhīv-á-¹¹pad-aṣṭhīv-á-¹²nakta-ṁ-div-á-¹³ratri-ṁ-div-á=¹⁴ahar-div-á-¹⁵sa-rajas-á-¹⁶niḥ-śreyas-á-¹⁷puruṣāyus-á-¹⁸dvy-āyuṣ-á-¹⁹try-āyuṣ-á=²⁰r̥g-yajuṣ-á-²¹jātokṣ-á-²²mahokṣ-á-²³vr̥ddhokṣ-á=²⁴upa-śun-á-²⁵goṣṭha-śv-āḥ
5.4.78 ¹bráhman=²hastí-bhyāṁ várcas-aḥ
5.4.79 ¹áva-²sám-³andhé-bhyas támas-aḥ
5.4.80 śvás-aḥ ¹vasīyas=²śréyas-aḥ
5.4.81 ¹ánu=²áva-³tap-t-āt ráhas-aḥ
5.4.82 práte-r úr-as-aḥ sapta-mī-sth-āt
5.4.83 anu-gav-á-m ā-yām-é
5.4.84 dvi-stāvā tri-stāvā védi-ḥ
5.4.85 upa-sarg-āt ádhvan-aḥ
5.4.86 tatpuruṣá-sya=aṅgúle-ḥ ¹saṁkhyā-²ávyaya-āde-ḥ
5.4.87 ¹áhan=²sarvá=³eka-deśá-⁴sáṁ-khyā-ta-⁵púṇy-āt=ca rātre-ḥ
5.4.88 áhn-aḥ ahna-ḥ=eté-bhyaḥ
5.4.89 ná saṁkhyā=āde-ḥ sam-ā-hār-é
5.4.90 ¹ut-tamá=²ékā-bhyāṁ ca
5.4.91 ¹rājan=²áhan=³sákhi-bhyas=ṬáC
5.4.92 gó-r á-taddhita-luK-i
5.4.93 agra=ā-khyā-y-ām úras-aḥ
5.4.94 ¹ánas=²áśman=³áyas-⁴sáras-āṁ ¹jā-ti-²saṁ-jñā-y-ām
5.4.95 ¹grāma-²kauṭā-bhyāṁ ca tákṣṇ-aḥ
5.4.96 át-eḥ śúun-aḥ
5.4.97 upa-mā-n-āt á-prāṇi-ṣu
5.4.98 ¹út-tara=²mr̥gá-pūrv-āt=ca sákth-n-aḥ
5.4.99 nāv-áḥ=dvigó-ḥ
5.4.100 ardh-āt=ca
5.4.101 khāry-āḥ prāc-ām
5.4.102 ¹dví-²trí-bhyām añjalé-ḥ
5.4.103 ¹an-²as-ant-āt nápuṁsak-āt=chándas-i
5.4.104 bráhmaṇ-aḥ jāna-pada=ākhyā-y-ām
5.4.105 ¹kú-²mahát=bhyām anya-tará-syām
5.4.106 dvaṁdv-āt ¹cU-²da̱-³ṣa̱=⁴ha̱-ant-āt sam-ā-hār-é
5.4.107 avyayībhāv-é śarád=pra-bhr̥ti-bhyaḥ
5.4.108 an-as=ca
5.4.109 nápuṁsak-āt=any-tará-syām
5.4.110 ¹nadī-²paurṇa-māsī-³āgra-hāy-aṇī-bhyaḥ
5.4.111 jha̱Y-aḥ
5.4.112 giré-s=ca senaka-sya
5.4.113 bahuvrīh-aú ¹sákthi=²akṣṇó-ḥ sva=aṅg-āt ṢáC
5.4.114 aṅgúle-r dāru-ṇ-i
5.4.115 ¹dví-²trí-bhyāṁ Ṣá mūrdhn-áḥ
5.4.116 aP ¹pūr-aṇ-ī-²pra-māṇy-oḥ
5.4.117 ¹antár-²bahír-bhyāṁ ca lómn-aḥ
5.4.118 áC=nāsikā-y-āḥ saṁjñā-y-āṁ nas-aṁ ca á-sthū-l-e
5.4.119 upa-sarg-āt=ca
5.4.120 ¹su-prāt-á-²su-śv-á-³su-div-á-⁴śāri-kukṣ-á-⁵catur-aśr-á=⁶eṇī-pad-á=⁷aja-pad-á-⁸proṣṭha-pad-ā-ḥ
5.4.121 ¹náÑ-²dús-³sú-bhyaḥ ¹háli-²sákthy-or anya-tará-syām
5.4.122 nítya-m ási̱C ¹prajā-²medháy-oḥ
5.4.123 bahu-prajās=chándas-i
5.4.124 dhárm-āt=áni̱C kéval-āt
5.4.125 jambhā ¹sú-²hár-i-ta-³tŕṇa-⁴sóme-bhyaḥ
5.4.126 dakṣiṇermā lub-dha-yog-é
5.4.127 íC karma-vy-ati-hār-é
5.4.128 dvi-daṇḍ-í=ādi-bhyas=ca
5.4.129 ¹prá-²sám-bhyāṁ jānu-n-or jñu-ḥ
5.4.130 ūrdhv-āt vibhāṣā
5.4.131 ūdhas-aḥ=ana̱Ṅ
5.4.132 dhánuṣ-as=ca
5.4.133 vā saṁjñā-y-ām
5.4.134 jāyā-y-āḥ niṄ
5.4.135 gandhá-sya iT ¹úd=²pūti-³sú-⁴surabhí-bhyaḥ
5.4.136 alpa=ā-khyā-y-ām
5.4.137 upa-mān-āt=ca
5.4.138 pādá-sya lopa-ḥ=á-hastin=ādi-bhyaḥ
5.4.139 kumbhá-pad-ī-ṣu ca
5.4.140 ¹saṁ-khyā-²sú-pūrva-sya
5.4.141 váyas-i dánta-sya datR̥
5.4.142 chándas-i ca
5.4.143 striy-āṁ saṁjñā-y-ām
5.4.144 vibhāṣā ¹śyāvá=²árokā-bhyām
5.4.145 ¹ágra=anta-²śuddhá-³śúbhra-⁴vŕṣa-⁵varāhé-bhyas=ca
5.4.146 kákuda-sya=ava-sthā-y-āṁ lópa-ḥ
5.4.147 trí-kakud=párvat-e
5.4.148 ¹úd=²ví-bhyām kākuda-sya
5.4.149 pūrṇ-āt vibhāṣā
5.4.150 ¹su-hŕd=²dúr-hr̥d-au ¹mitrá=²a-mítray-oḥ
5.4.151 úras=pra-bhr̥-ti-bhyaḥ kaP
5.4.152 ín-aḥ striy-ām
5.4.153 ¹nadī=²r̥T-as=ca
5.4.154 śéṣ-āt vibhāṣā
5.4.155 ná saṁjñā-y-ām
5.4.156 īyas-as=ca
5.4.157 vand-i-t-é bhrātu-ḥ
5.4.158 r̥T-as=chándas-i
5.4.159 ¹nāḍī-²tantry-óḥ sva=aṅg-é
5.4.160 níṣ-pra-vāṇi-s=ca
6.1.1 éka=aC-aḥ=dv-é prathamá-sya
6.1.2 áC=āde-r dvi-tīya-sya
6.1.3 ná=n-d-r-āḥ saṁ-yog-á=āday-aḥ
6.1.4 pūrva-ḥ abhy-ās-á-ḥ
6.1.5 ubh-é abhy-às-ta-m
6.1.6 jákṣ-i-ti=āday-aḥ ṣaṭ
6.1.7 túj-ādī-nāṁ dīrghá-ḥ=abhy-ās-á-sya
6.1.8 lIṬ-i dhātór án-abhy-ās-a-sya
6.1.9 ¹saN-²yáṄ-oḥ
6.1.10 Śl-au
6.1.11 CaṄ-i
6.1.12 dāś-vān sāh-vān mīḍh-vān=ca
6.1.13 ṢyáṄ-aḥ sam-pra-sār-aṇa-m ¹putrá-²páty-os tatpuruṣ-é
6.1.14 bándhu-n-i bahuvrīh-aú
6.1.15 ¹vaci̱-²svapi̱-³yajA=ādi-n-āṁ K-IT-i
6.1.16 ¹grahi̱-²jyā-³vayi̱-⁴vyadhi̱-⁵vaṣ-ṭi-⁶vic-á-ti-⁷vr̥śc-á-ti-⁸pr̥chh-á-ti-⁹bhr̥jj-á-tī-n-ām Ṅ-IT-i ca
6.1.17 lIṬ-i=abhy-ās-á-sya=ubhayé-ṣām
6.1.18 svāp-é-s=CáṄ-i
6.1.19 ¹svapi̱-²syami̱-³vyeÑ-ām yáṄ-i
6.1.20 ná vaś-aḥ
6.1.21 cāy-aḥ kī
6.1.22 sphsāy-aḥ sphī niṣṭhā-y-ām
6.1.23 sty-aḥ prá-pūrva-sya
6.1.24 ¹drava-mūrtí-²spárśay-oḥ śy-aḥ
6.1.25 prátes=ca
6.1.26 vibhāṣā ¹abhí=²áva-pūrva-sya
6.1.27 śr̥-tá-m pāk-e
6.1.28 pyāy-aḥ pī
6.1.29 ¹lIṬ=²yáṄ-os=ca
6.1.30 vibhāṣā śve-ḥ
6.1.31 Ṇ-aú ca ¹saN=²CáṄ-oḥ
6.1.32 hv-aḥ samprasāraṇam
6.1.33 abhy-às-ta-sya ca
6.1.34 bahulá-m chándas-i
6.1.35 cāy-aḥ kī
6.1.36 ¹ápa-spr̥dh-e-thām=²ān-r̥c-ús=³ān-r̥h-ús-⁴ci-cyu-ṣé-⁵ti-tyāj-a-⁶śrātā-ḥ-⁷śri-tám=⁸āśīr-taḥ
6.1.37 na sam-pra-sār-aṇ-e sam-pra-sār-aṇa-m
6.1.38 lIṬ-i vay-o y-aḥ
6.1.39 va̱-s=ca=a-syá=anya-tará-syām K-IT-i
6.1.40 veÑ-aḥ
6.1.41 LyaP-i ca
6.1.42 jy-as=ca
6.1.43 vy-as=ca
6.1.44 vibhāṣā páre-ḥ
6.1.45 āT=eC-aḥ=upa-déś-e=áŚ-IT-i
6.1.46 ná vy-aḥ=lIṬ-i
6.1.47 ¹sphur-á-ti-²sphul-á-ty-or GHaÑ-i
6.1.48 ¹krī-²íṄ-³jī-n-ām Ṇ-au
6.1.49 sídh-ya-te-r á-pāra-laukik-e
6.1.50 ¹mī-nā-ti-²mi-nó-ti-³dīṄ-āṁ LyaP-i ca
6.1.51 vibhāṣā lī-ya-te-ḥ
6.1.52 khide̱-s=chándas-i
6.1.53 apa-gur-o Ṇamu̱L-i
6.1.54 ¹ci-²sphúr-or Ṇ-au
6.1.55 pra-ján-e vī-ya-te-ḥ
6.1.56 bí-bhe-te-r hetu-bhay-é
6.1.57 nítya-ṁ smay-a-te-ḥ
6.1.58 ¹sr̥ji-²dr̥ś-or jha̱L-i=aM=á-K-IT-i
6.1.59 ánudātta-sya ca=ŕT=upadha-sya=anya-tará-syām
6.1.60 śīrṣán=chandas-i
6.1.61 y-e ca taddhit-e
6.1.62 aC-i śīrṣá-ḥ
6.1.63 ¹pád-²dát=³nás=⁴mās=⁵hŕd=⁶níś=⁷asán=⁸yūṣán=⁹doṣán=¹⁰yakán=¹¹śakán-¹²udán=¹³āsán Śas-pra-bhr̥-ti-ṣu
6.1.64 dhātv=ādéḥ ṣ-aḥ sa-ḥ
6.1.65 ṇ-aḥ na-ḥ
6.1.66 lópo v-y-or va̱L-i
6.1.67 ve̱-r á-pr̥k-ta-sya
6.1.68 ¹ha̱L=²Ṅī=³āP=bhyaḥ dīrgh-āt ¹sU-²ti̱-³si̱=á-pr̥k-ta-m ha̱L
6.1.69 ¹eṄ=²hrasv-āt sam-búd-dhe-ḥ
6.1.70 Śe-s=chándas-i bahulá-m
6.1.71 hrasvá-sya P-IT-i kr̥t-i tu̱K
6.1.72 sáṁ-hitā-y-ām
6.1.73 ch-e ca
6.1.74 ¹āṄ-²māṄ-os=ca
6.1.75 dīrgh-āt
6.1.76 padá=ant-āt=vā
6.1.77 iK-aḥ ya̱Ṇ aC-i
6.1.78 eC-aḥ=¹ay-²av-³āy-⁴āv-aḥ
6.1.79 va̱=anta-ḥ y-i praty-ay-é
6.1.80 dhāto-s tán-nimitta-sya=evá
6.1.81 ¹kṣáy-ya-²jáy-ya-au śakya=arth-é
6.1.82 kráy-ya-s tad-arth-é
6.1.83 bháy-ya- pra-váy-y-e ca=chándas-i
6.1.84 éka-ḥ pūrva-paráy-oḥ
6.1.85 anta=ādi-vát=ca
6.1.86 ¹ṣa-tva-²tu̱K-or á-sid-dha-ḥ
6.1.87 āt=guṇá-ḥ
6.1.88 vŕd-dhi-r eC-i
6.1.89 ¹é-ti=²édh-a-ti=³ūṬH-su
6.1.90 āṬ-as=ca
6.1.91 upa-sarg-āt r̥T-i dhāt-au
6.1.92 vā sUP-y āpiśale-ḥ
6.1.93 ā=oT-aḥ=¹am-²Śas-oḥ
6.1.94 eṄ-i para-rūpá-m
6.1.95 ¹óm=²āṄ-os=ca
6.1.96 us-i á-pada=ant-āt
6.1.97 aT-aḥ=guṇ-é
6.1.98 a-vyak-ta=anu-kár-aṇa-sya=at-aḥ it-au
6.1.99 ná=ā-mreḍ-i-ta-sya=ánt-ya-sya tu vā
6.1.100 nítya-m ā-mreḍ-i-t-e ḌāC-i
6.1.101 aK-aḥ sá-varṇ-e dīrghá-ḥ
6.1.102 prathamáy-oḥ pūrva-savarṇá-ḥ
6.1.103 tá-smāt=Śas-aḥ=na̱-ḥ puṁs-í
6.1.104 ná=āt=iC-i
6.1.105 dīrgh-āt=Jas-i ca
6.1.106 vā chándas-i
6.1.107 am-i pūrva-ḥ
6.1.108 sam-pra-sār-aṇ-āt=ca
6.1.109 eṄ-aḥ pada=ant-āt=aT-i
6.1.110 ṄasI-Ṅas-os=ca
6.1.111 r̥T-aḥ=uT
6.1.112 khya̱-ty-ā̱t pára-sya
6.1.113 aT-aḥ=rO-ḥ=á-plut-āt=á-plut-e
6.1.114 ha̱Ś-i ca
6.1.115 pra-kŕ-ty-ā=antaḥ-pādá-m á-v-y-a̱-par-e
6.1.116 ¹avyāt=²avadyāt=³áva-kramus=⁴á-vrata=⁵ayám=⁶ávantu=⁷avas-yú-ṣu
6.1.117 yájuṣ-i=uraḥ
6.1.118 ¹āpo=²jusāṇó=³vŕṣṇo=⁴várṣ-iṣṭhe=⁵ámbe=⁶ámbāle=⁷ámbike-pūrv-e
6.1.119 áṅga ity-ād-au ca
6.1.120 ánu-dātt-e ca ¹kU-²dhá̱-par-e
6.1.121 á-vap-a-thās-i ca
6.1.122 sarvá-tra vibhāṣā go-ḥ
6.1.123 avaṄ sphóṭāyana-sya
6.1.124 índr-e nítya-m*
6.1.125 plu-tá=pra-gŕh-y-ā-ḥ aC-i nítya-m
6.1.126 āṄ-aḥ=ánu-nās-ika-s=chándas-i
6.1.127 iK-aḥ=á-sa-varṇ-e śākalya-sya hrasvaśs=ca
6.1.128 r̥T-y aK-aḥ
6.1.129 á-plu-ta-vat=upa-sthi-t-é
6.1.130 ī3 cākra-varmaṇ-á-sya
6.1.131 div-aḥ=uT
6.1.132 etád=tád-oḥ sU-lopá-ḥ=á-k-oḥ á-naÑ-sam-ās-e ha̱L-i
6.1.133 sya-ś chándas-i bahulá-m
6.1.134 s-aḥ=aC-i lóp-e cét pāda-pūr-aṇá-m
6.1.135 su̱Ṭ k-at pūrva-ḥ
6.1.136 ¹aṬ=²abhyāsa-vy-av-āy-é=ápi
6.1.137 ¹sám-²pári=³úpe-bhyḥ kar-ó-t-au bhūṣ-aṇ-e
6.1.138 sam-av-āy-é ca
6.1.139 úp-āt ¹prati-yat-ná-²vai-kr̥-tá-³vākya=adhy-ā-hār-é-ṣu
6.1.140 kir-á-t-au láv-an-e
6.1.141 hiṁsā-y-ām práte-s=ca
6.1.142 áp-āt=¹cátuṣ-pād=²śakúni-ṣu=ā-lékh-an-e
6.1.143 ku-s-tumburū-ṇ-i jā-ti-ḥ
6.1.144 a-para-s-par-ā-ḥ kriy-ā-sātat-y-é
6.1.145 go-ṣ-padá-m ¹sevitá=²á-sevita-³pramāṇe-ṣu
6.1.146 ā-s-padá-m prati-ṣṭhā-y-ām
6.1.147 ā-ś-cár-ya-m á-ni-ty-e
6.1.148 várc-as-k-e=ava-s-kar-á-ḥ
6.1.149 apa-s-kar-ó ratha=aṅgá-m
6.1.150 vi-ṣ-kir-á-ḥ śakúni-r vā
6.1.151 hrasv-āt=candrá=ut-tara-pad-e mántr-e
6.1.152 práti-ṣ-kaśa-s=ca kaśe̱-ḥ
6.1.153 ¹prá-s-kaṇva-²harí-s-candr-au=ŕṣ-ī
6.1.154 ¹má-s-kar-a-²ma-s-kar-íṇ-au ¹véṇu-²pari-vrāj-akay-oḥ
6.1.155 ¹kā-s-tīra=²ajá-s-tund-e nágar-e
6.1.156 kār-a-s-kar-ó vr̥kṣá-ḥ
6.1.157 pāra-s-kar-á=pra-bhr̥-tī-n-i ca saṁjñā-y-ām
6.1.158 án-udatta-m padá-m eka-várja-m
6.1.159 ¹karṣ-á=²āT-vat-aḥ GHaÑ-aḥ=ánta=udātta-ḥ
6.1.160 uñch-á=ādī-n-āṁ ca
6.1.161 án-udātta-sya ca yátra=udātta-lopá-ḥ
6.1.162 dhāto-ḥ
6.1.163 C-IT=aḥ
6.1.164 taddhitá-sya
6.1.165 K-IT-aḥ
6.1.166 tisŕ-bhyaḥ Jas-aḥ
6.1.167 cátur-aḥ Śas-i
6.1.168 s-au éka=aC-as=tr̥-tīyā=ādir vi-bhák-ti-ḥ
6.1.169 ánta=udatt-āt=uittara-pad-āt=anya-tará-syām á-nitya-sam-ās-e
6.1.170 añce̱-s=chándas-i=á-sarva-nāma-sthā-ne
6.1.171 ¹ūṬH=²idám=³pád-ādi=⁴áp-⁵púm-⁶raí-⁷dyú-bhyaḥ
6.1.172 aṣṭán-o dīrgh-āt
6.1.173 Śátu-r á-nu̱M-aḥ ¹nadī=²áC=ādī
6.1.174 udātta-yaṆ-aḥ ha̱L-pūrv-āt
6.1.175 ná=¹ūṄ-²dhātv-oḥ
6.1.176 ¹hrasvá-²nu̱Ṭ=bhyām matUP
6.1.177 n-ām anya-tará-syām
6.1.178 Ṅy-ās=chándas-i bahulá-m
6.1.179 ¹ṣáṣ-²trí-³catúr-bhyaḥ ha̱L=ādi-ḥ
6.1.180 jha̱L-i úpottama-m
6.1.181 vibhāṣā bhāṣā-y-ām
6.1.182 ná ¹gó-²śván-³sAU=a-varṇa=⁴rāj=⁵áṅ=⁶krúṅ=⁷kŕd-bhyaḥ
6.1.183 div-o jha̱L
6.1.184 nŕ ca=anya-tará-syām
6.1.185 T=IT svar-i-tá-m
6.1.186 ¹tāsi̱=²án-udātta=IT=³ṄIT=⁴aT=upa-deś-āt la-sārvadhātuká-m ánu-dāttam á-¹hnu=²iṄ-oḥ
6.1.187 ādí-ḥ siC-aḥ=anya-tará-syām
6.1.188 ¹svap=ādi=²hiṁs-ām aC-i=an-iṬ-i
6.1.189 abhy-às-tā-n-ām ādi-ḥ
6.1.190 án-udātt-e ca
6.1.191 sarvá-sya sUP-i
6.1.192 ¹bhī-²hrī-³bhr̥-⁴hu-⁵máda̱-⁶janA-⁷dhanA-⁸daridrā-⁹jāgar-ām pūrva-m P-IT-i
6.1.193 L-IT-i
6.1.194 ādí-r Ṇamu̱L-i=anya-tará-syām
6.1.195 aC-aḥ kar-tr̥-yaK-i
6.1.196 thaL-i ca sá-iṬ-i=íṬ=anta-ḥ=vā
6.1.197 Ñ-N-IT-y ādí-r nítya-m
6.1.198 ā-mantr-ita-sya ca
6.1.199 ¹pathí-²math-óḥ sarvanāmasthān-é
6.1.200 ántas=ca távai yugapát
6.1.201 kṣáy-a-ḥ ni-vās-é
6.1.202 jáy-a-ḥ kár-aṇa-m
6.1.203 vŕṣa=ādī-n-āṁ ca
6.1.204 saṁjñā-y-ām upa-mā-na-m
6.1.205 niṣṭhā ca dvy-áC án-āT
6.1.206 ¹śúṣ-ka=²dhŕṣ-ṭ-au
6.1.207 āś-i-ta-ḥ kar-tā
6.1.208 rik-t-é vibhāṣā
6.1.209 ¹júṣ-ṭa=²ár-p-i-t-e ca=chándas-i
6.1.210 nítya-ṁ mántr-e
6.1.211 ¹yuṣmád=²asmád-or Ṅas-i
6.1.212 Ṅay-i ca
6.1.213 yàT-aḥ=á-nāv-aḥ
6.1.214 ¹īḍA-²vánda̱-³vŕ-⁴śáṁsa̱-⁵duh-āṁ ṆyàT-aḥ
6.1.215 vibhāṣā ¹veṇú=²indhānay-oḥ
6.1.216 ¹tyāg-a-²rāg-a=³hās-a-⁴kúh-a-⁵śváṭh-a-⁶kráth-ā-n-ām
6.1.217 úpa=ut-tama-m R-IT-i
6.1.218 CaṄ-i=anya-tará-syām
6.1.219 matO-ḥ pūrva-m āT saṁjñā-y-āṁ striy-ām
6.1.220 ánta-ḥ=avaty-āḥ
6.1.221 ī-vaty-āḥ
6.1.222 c-au
6.1.223 sam-ās-á-sya
6.2.1 bahu-vrīh-aú pra-kŕ-ty-ā pūrva-padá-m
6.2.2 tatpuruṣ-é ¹túlya=artha-²tr̥-tīyā-³saptamī-⁴upamāna=⁵ávyaya-⁶dvi-tīyā-⁷kŕtyā-ḥ
6.2.3 várṇa-ḥ várṇe-ṣu=án-et-e
6.2.4 ¹gādhá-²lavaṇáy-oḥ pra-mā-ṇ-e
6.2.5 dāyād-ya-ṁ dāy-ā-d-é
6.2.6 prati-bandh-í ¹cirá-²kr̥cchráy-oḥ
6.2.7 pad-é=apa-deś-é
6.2.8 ni-vāt-é vāta-trā-ṇ-é
6.2.9 śārad-é án-ārtav-e
6.2.10 ¹adhvaryú-²kaṣāyay-or jā-t-au
6.2.11 ¹sa-dŕś-a-²práti-rūpay-oḥ sādr̥śy-e
6.2.12 dvig-aú pra-mā-ṇ-e
6.2.13 ¹gan-távya-²páṇ-ya-ṁ vāṇij-é
6.2.14 ¹mātrā=²upa-jñā=³upa-kram-á=⁴chāy-é ná-puṁs-ak-e
6.2.15 ¹sukhá-²priyáy-or hi-t-é
6.2.16 prī-t-au ca
6.2.17 svá-m svāmín-i
6.2.18 páty-au=aíś-var-y-e
6.2.19 ná ¹bhū-²vāc=³cit=⁴didhiṣu
6.2.20 vā bhúv-ana-m
6.2.21 ¹ā-śaṅká=²ā-bādhá-³néd-īyas-su sam-bhāv-an-e
6.2.22 pūrv-e bhū-tá-pūrv-e
6.2.23 ¹sá-vidha-²sá-nīḍa-³sá-mar-yāda-⁴sá-veśa-⁵sá-deśe-ṣu sāmīp-y-e
6.2.24 ví-spaṣ-ṭa=ādī-n-i guṇa-vác-ane-ṣu
6.2.25 ¹śra-²jya=³avamá-⁴kan-⁵pāpá-vat-su bhāv-e karma-dhār-ay-é
6.2.26 kumārá-s=ca
6.2.27 ādí-ḥ práty-enas-i
6.2.28 pūge-ṣu=anya-tará-syām
6.2.29 ¹iK=anta=²kālá-³kapāla-⁴bhagāla-⁵śárāve-ṣu dvig-aú
6.2.30 bahú=anya-tára-syām
6.2.31 ¹díṣ-ṭi-²ví-tas-ty-os=ca
6.2.32 sapta-m-ī ¹sid-dhá-²śúṣ-ka-³pak-vá-⁴bandhé-ṣu=á-kāl-āt
6.2.33 ¹pári-²práti=³úpa=⁴áp-ā-ḥ ¹varj-yá-m-āna=²aho-rātra=ava-yavé-ṣu
6.2.34 ¹rājan-yà-²bahu-vac-ana-dvaṁdv-é ándhaka-vŕṣṇi-ṣu
6.2.35 saṁ-khy-ā
6.2.36 ā-cār-yà=upa-sarj-anas=ca=ante-vās-ī
6.2.37 kārtá-kaujapa=āday-aḥ
6.2.38 mahān ¹vrīhí=²apar-ā-hṇá=³gr̥ṣṭí=⁴iṣv-āsá-⁵jābālá-⁶bhārá-⁷bhārata-⁸hailihilá-⁹rauravá-¹⁰prá-vr̥d-dhe-ṣu
6.2.39 kṣullaká-s=ca vaiśva-dev-é
6.2.40 úṣṭra-ḥ ¹sādí-²vāmy-óḥ
6.2.41 gaú-ḥ ¹sād-á-²sād-í-³sārathi-ṣu
6.2.42 ¹kurú-gārha-pat-a-²rik-ta-guru=³á-sū-ta-jar-at-ī=⁴á-ślī-la-dr̥-ḍha-rūp-ā-⁵pāré-vaḍavā-⁶taittilá-kadrū-ḥ-⁷páṇya=kambala-ḥ=dāsī-bhārā-ṇ-āṁ ca
6.2.43 caturthī tád-arthe
6.2.44 árth-e
6.2.45 Kt-é ca
6.2.46 karma-dhāray-é=á-niṣṭhā
6.2.47 á-hī-n-e dvi-tīyā
6.2.48 tr̥-tīyā kár-maṇ-i
6.2.49 gá-ti-r án-antara-ḥ
6.2.50 tá̱=ād-au ca N-IT-i kŕt-i=á-t-au
6.2.51 távai ca=ánta-s=ca yugapát
6.2.52 án-iK=anta-ḥ=áñc-a-t-au va̱-praty-ay-é
6.2.53 ¹ní=²ádh-ī ca
6.2.54 īṣát=anya-tará-syām
6.2.55 hiraṇya-pari-mā-ṇa-ṁ dhán-e
6.2.56 prathamá-ḥ=á-cira=upa-sam-pat-t-au
6.2.57 k-atará- k-atam-aú karmadhāray-é
6.2.58 ārya-ḥ ¹brāhmaṇa-²kumāray-oḥ
6.2.59 rājā ca
6.2.60 ṣaṣṭhī práty-enas-i
6.2.61 Kt-e nitya=arth-é
6.2.62 grāma-ḥ śilpín-i
6.2.63 rājā ca pra-śaṁsā-y-ām
6.2.64 ādí-r udātta-ḥ
6.2.65 ¹saptamī-²hār-íṇ-au dharm-y-è=á-har-aṇ-e
6.2.66 yuk-t-é ca
6.2.67 vibhāṣā=ádhy-akṣ-e
6.2.68 pāpa-ṁ ca śilp-ín-i
6.2.69 ¹gotrá=²antevāsín=³māṇavá-⁴brāhmaṇé-ṣu kṣép-e
6.2.70 áṅgā-n-i mair-ey-e
6.2.71 bhak-ta=ā-khy-ās tád-arthe-ṣu
6.2.72 ¹gó-²bíḍāla-³siṁhá-⁴saindhavé-ṣu upa-mā-n-e
6.2.73 ak-e jīv-ik-ā=arth-é
6.2.74 prāc-āṁ krīḍā-y-ām
6.2.75 áṆ-i ní-yuk-t-e
6.2.76 śilp-ín-i ca á-kr̥Ñ-aḥ
6.2.77 saṁjñā-y-āṁ ca
6.2.78 gó-tánti-yáva-m pāl-é
6.2.79 Ṇín-i
6.2.80 upa-mā-nam śabda=arthá-pra-kr̥-t-au=evá
6.2.81 yúk-ta=ā=roh-in=āday-as=ca
6.2.82 ¹dīrghá-²kāśá-³túṣa-⁴bhrāṣṭra-⁵vaṭa-m j-é
6.2.83 ant-y-āt pūrva-m bahv-áC-aḥ
6.2.84 grām-e á-ni-vas-ant-aḥ
6.2.85 ghóṣa=ādi-ṣu
6.2.86 chāttrí=āday-as śālā-y-ām
6.2.87 pra-sth-é=¹á-vr̥d-dha-m ²á-karkī=ādī-n-ām
6.2.88 mālā=ādī-n-āṁ ca
6.2.89 á-¹mahat=²nava-ṁ nágar-e=án-udīc-ām
6.2.90 árm-e ca a-varṇá-m dvy-áC try-áC
6.2.91 ná ¹bhū-tá=²ádhi-ka-³saṁ-jīvá-⁴madrá=⁵áśman=⁶kájjala-m
6.2.92 ánta-ḥ
6.2.93 sarvá-ṁ guṇa-kārtsn-y-é
6.2.94 saṁjñā-y-āṁ ¹girí-²ni-kāyáy-oḥ
6.2.95 kumāry-āṁ váyas-i
6.2.96 udak-é=á-keval-e
6.2.97 dvig-aú krát-au
6.2.98 sabhā-y-āṁ nápuṁsak-e
6.2.99 púr-e prāc-ām
6.2.100 ¹á-riṣ-ṭa-²gauḍá-pūrv-e ca
6.2.101 ná ¹hāstiná-²phála-ka-³mārdey-ā-ḥ
6.2.102 ¹kusūla-²kūpa-³kumbhá-⁴śāla-m bíl-e
6.2.103 dik=śabd-ā-ḥ ¹grāma-²jana-padá=³ā-khyā-na-⁴cānarāṭe-ṣu
6.2.104 ā-cār-yà=upa-sarj-anas=ca=ante-vāsī
6.2.105 ut-tara-pada-vr̥d-dh-aú sarvá-ṁ ca
6.2.106 bahu-vrīh-aú víśva-ṁ saṁjña-yām
6.2.107 ¹udára=²áśva=³íṣu-ṣu
6.2.108 kṣép-e
6.2.109 nadī bándhu-n-i
6.2.110 niṣṭhā=upa-sarg-á-pūrva-m anya-tará-syām
6.2.111 uttara-pada=ādíḥ
6.2.112 kárṇa-ḥ ¹várṇa-²lákṣaṇ-āt
6.2.113 ¹saṁjñā=²aúpam-yay-os=ca
6.2.114 ¹kaṇṭhá-²pr̥ṣṭhá-³grīvā-⁴jángha-ṁ ca
6.2.115 śŕṅga-m ava-sthā-y-āṁ ca
6.2.116 náÑ-aḥ=¹jár-a-²már-a-³mi-trá-⁴mr̥-t-ā-ḥ
6.2.117 só-r ¹man-²as-ī=a-¹lóman=²uṣás-ī
6.2.118 krátu=āday-aḥ
6.2.119 ādi=udāttáṁ dvy-áC chándas-i
6.2.120 ¹vīrá-²vīr-y-aù ca
6.2.121 ¹kūla-²tīra-³tūla-⁴mūla-⁵śālā=⁶ákṣa-⁷samá-m avyayī-bhāv-é
6.2.122 ¹kaṁsá-²manthá-³śūrpa-⁴pāyyà-⁵kāṇḍa-ṁ dvig-aú
6.2.123 tatpuruṣ-é śālā-y-āṁ ná-puṁs-ak-e
6.2.124 kanthā ca
6.2.125 ādí-s=cihaṇa=ādī-n-ām
6.2.126 ¹cela-²kheṭa-³káṭuka-⁴kāṇḍa-ṁ garhā-y-ām
6.2.127 cīra-m upa-mā-na-m
6.2.128 ¹palalá-²sūpa-³śāka-m miśr-é
6.2.129 ¹kūla-²sūda-³sthalá-⁴karṣ-ā-ḥ saṁjñā-y-ām
6.2.130 á-karmadhāray-e rāj-yà-m
6.2.131 várgya=āday-as=ca
6.2.132 put-rá-ḥ puṁ-bhyáḥ
6.2.133 ná=¹ā-cār-yà-²rājan=³r̥tv-íj-⁴sáṁ-yuk-ta-⁵jñā-tí=ā-khyā-y-ām
6.2.134 cūrṇá-ādī-n-i=á-prāṇi-ṣaṣṭhy-āḥ
6.2.135 ṣáṭ ca kāṇḍa-ādī-n-i
6.2.136 kuṇḍá-ṁ vána-m
6.2.137 pra-kŕ-ty-ā bhagāla-m
6.2.138 śíte-r nitya=a=bah-v=aC=bahuvrīh-aú=á-bhasat
6.2.139 ¹gá-ti-²kār-aka=³upa-pad-āt kŕt
6.2.140 ubh-é vánas-páti-ādi-ṣu yugapát
6.2.141 deva-tā-dvaṁdv-é ca
6.2.142 ná=uttara-pad-é=ánudātta=ād-au=á-¹pr̥thivī-²rudrá-³pūṣán=⁴manthí-ṣu
6.2.143 ánta-ḥ
6.2.144 ¹tha=²átha-³GHaÑ-⁴Ktá=⁵áC=⁶aP=⁷ítra-⁸Kā-ṇ-ām
6.2.145 ¹sú=²upa-mā-n-āt Ktá-ḥ
6.2.146 saṁjñā-y-ām án-ā-ci-ta=ādī-n-ām
6.2.147 pra-vr̥d-dhá-ādī-n-āṁ ca
6.2.148 kārak-āt=¹dattá=²śru-táy-or evá āśíṣ-i
6.2.149 ittham-bhūt-éna kr̥-tá-m iti ca
6.2.150 ana-ḥ ¹bhāva-²kárma-vac-ana-ḥ
6.2.151 ¹man-²KtiN=³vyā-khyā-na-⁴śáy-ana=⁵ās-ana-⁶sthā-na-⁷yāj-aka=ādi-⁸krī-t-ā-ḥ
6.2.152 saptamy-āḥ púṇya-m
6.2.153 ¹ūná=artha-²kalahá-m tr̥-tīya-y-āḥ
6.2.154 miśrá-ṁ ca=án-upa-sarga-m á-saṁ-dh-au
6.2.155 náÑ-aḥ guṇa-prati-ṣedh-é ¹sam-pād-ín=²arhá-³hi-tá=⁴álam-arth-ā-s taddhit-ā-ḥ
6.2.156 ¹yá-²yàT-os=ca á-tad-arth-e
6.2.157 ¹áC=²K-aú=á-śak-t-e
6.2.158 ā-kroś-é ca
6.2.159 saṁ-jñā-y-ām
6.2.160 ¹kŕt-ya=²uka=³iṣṇúC-⁴cāru=āday-aḥ
6.2.161 vibhāṣā ¹tr̥N=²ánna-³tīkṣ-ṇá-⁴śúci-ṣu
6.2.162 bahuvrīh-aú=¹idám=²etád=³tád-bhyaḥ ¹prathamá-²pūr-aṇay-oḥ kriyā-gaṇ-an-é
6.2.163 saṁ-khyā-y-āḥ stána-ḥ
6.2.164 vibhāṣā chándas-i
6.2.165 saṁjñā-y-ām ¹mitrá=²ajínay-oḥ
6.2.166 vy-av-ā-y-ín-aḥ=ántaram
6.2.167 múkha-ṁ sva=aṅgá-m
6.2.168 ná=¹á-vy-aya=²dik=śabdá-³gó-⁴mahát-⁵sthū-lá-⁶muṣṭí-⁷pr̥thú-⁸vatsé-bhyaḥ
6.2.169 ¹niṣṭhā=²upa-mā-n-āt=anya-tará-syām
6.2.170 ¹jā-ti-²kālá-³sukhá=ādi-bhyaḥ=án-ā-cchād-an-āt Ktá-ḥ=á-¹kr̥-ta-²mi-ta-³prati-pan-n-ā-ḥ
6.2.171 vā jā-t-é
6.2.172 ¹náN-²súbhyām
6.2.173 kaP-i pūrva-m
6.2.174 hrasvá=ant-e ánt-y-āt pūrva-m
6.2.175 bahó-r naÑ-vát=ut-tara-pada-bhūmn-i
6.2.176 ná guṇá=āday-aḥ=ava-yav-āḥ
6.2.177 upa-sarg-āt sva=aṅgám dhruvá-m á-parśu
6.2.178 vána-ṁ sam-ās-é
6.2.179 antáḥ
6.2.180 ánta-s=ca
6.2.181 ná ¹ní-²ví-bhyām
6.2.182 páre-r ¹abhito-bhāv-í-²maṇḍalá-m
6.2.183 pr-ā-t=á-sva=aṅga-ṁ saṁjñā-y-ām
6.2.184 nir-udaká=ādī-n-i ca
6.2.185 abhé-r múkha-m
6.2.186 áp-āt=ca
6.2.187 ¹sphíga-²pū-ta-³vīṇā-⁴áñjas=⁵ádhvan=⁶kukṣí-⁷sīra-nāma-⁸nāma ca
6.2.188 ádhe-r upari-sthá-m
6.2.189 ¹áno-r á-pra-dhā-na-²kán-īyas-ī
6.2.190 púruṣas=ca anv=ā-diṣ-ṭa-ḥ
6.2.191 áte-r á-¹kr̥t-²pad-é
6.2.192 né-r á-ni-dhā-n-e
6.2.193 práte-r aṁśú=āday-as tatpuruṣ-é
6.2.194 úp-āt ¹dvy-áC=²ajína-m á-gaura-āday-aḥ
6.2.195 só-r ava-kṣép-a-ṇ-e
6.2.196 vibhāṣā=ut-pucch-é
6.2.197 ¹dví-²trí-bhyām ¹pád-²dát=³mūrdhá-su bahuvrīh-aú
6.2.198 sakthá-ṁ ca=á-kra=ant-āt
6.2.199 pára=ādi-s=chándas-i bahulá-m
6.3.1 á-luK=udttara-pad-é
6.3.2 pañcamy-āḥ stoká=ādi-bhyaḥ
6.3.3 ¹ójas=²sáhas=³ámbhas=⁴támas-as tr̥-tīya-y-āḥ
6.3.4 mán-as-as=saṁjñā-y-ām
6.3.5 ā-jñā-y-ín-i ca
6.3.6 āt-mán-as=ca pūr-aṇ-e
6.3.7 vai-y-ā-kar-aṇa=ā-khyā-y-ām caturthy-āḥ
6.3.8 pára-sya ca
6.3.9 ¹ha̱L=²aT=ant-āt saptamy-āḥ saṁjñā-y-ām
6.3.10 kāra-nāmn-i ca prāc-āṁ há̱L=ād-au
6.3.11 mádhy-ād gur-aú
6.3.12 á-¹mūrdhan=²mastak-āt sva=aṅg-āt á-kām-e
6.3.13 bandh-é ca vibhāṣā
6.3.14 tatpuruṣ-é kŕt-i bahulá-m
6.3.15 ¹prā-vŕṣ=²śarád-³kālá-⁴dív-āṁ j-é
6.3.16 vibháṣá ¹varṣá-²kṣará-³śará-⁴vár-āt
6.3.17 ¹GHA-²kālá-³tane-ṣu kāla-nāmn-aḥ
6.3.18 ¹śayá-²vāsá-³vāsí-ṣu=á-kāl-āt
6.3.19 ná=¹ín=²sid-dhá-³badh-nā-ti-ṣu
6.3.20 sth-é ca bhāṣā-y-ām
6.3.21 ṣaṣṭhy-āḥ=ā-kroś-é
6.3.22 putr-é anya-tará-syām
6.3.23 r̥T-o ¹vid-y-ā-²yoní-sam-bandhe-bhyaḥ
6.3.24 vibhāṣā ¹svásr̥=²páty-oḥ
6.3.25 āna̱Ṅ r̥T-aḥ=dvaṁdv-é
6.3.26 deva-tā-dvaṁdv-é ca
6.3.27 īT=agné-ḥ ¹sóma-²váruṇay-oḥ
6.3.28 iT=vŕd-dh-au
6.3.29 dív-aḥ=dyāvā
6.3.30 divása̱-s=ca pr̥thivy-ām
6.3.31 uṣāsā=uṣás-aḥ
6.3.32 mātára-pitár-au udīc-ām
6.3.33 pitárā-mātárā ca=chándas-i
6.3.34 striy-āḥ puṁ-vát=bhāṣ-i-tá-puṁsk-āt an-ūṄ sa-mā-ná=adhi-kar-aṇ-e striy-ām á-¹pūr-aṇī-²priyā=ādi-ṣu
6.3.35 tasi̱L=ādi-ṣu ā kr̥tvásu̱C-aḥ
6.3.36 ¹KyáṄ=²mān-ín-os=ca
6.3.37 ná ká̱=upa-dhā-y-āḥ
6.3.38 ¹saṁjñā-²pūraṇy-os=ca
6.3.39 vr̥d-dhi-ni-mit-tá-sya ca taddhitá-sya á-rak-ta-vi-kār-e
6.3.40 sva=aṅg-āt=ca īT-aḥ=á-mān-in-i
6.3.41 jāte-s=ca
6.3.42 puṁ-vát ¹karma-dhārayá-²jātīya-³deśīye-ṣu
6.3.43 ¹GHA-²rūpa-³kalpa-⁴célaṬ-⁵brúva-⁶gotrá-⁷matá-⁸haté-ṣu Ṅyaḥ=án-eka=aC-aḥ hrasvá-ḥ
6.3.44 nady-āḥ śéṣa-sya=anya-tará-syām
6.3.45 uK=IT-as=ca
6.3.46 āT=mahát-aḥ ¹sa-mā-ná=adhi-kar-aṇa-²jatīyay-oḥ
6.3.47 dvy-àṣṭan-aḥ saṁkhyā-y-ām á-¹bahuvrīhi=²aśīty-oḥ
6.3.48 tré-s tráyaḥ
6.3.49 vibhāṣā catvāriṁśát-pra-bhr̥-t-au sarvé-ṣām
6.3.50 hŕdaya-sya hŕd=¹lekhá-²yàT=³áṆ-⁴lāsé-ṣu
6.3.51 vā ¹śoká-²ṢyaÑ-³róge-ṣu
6.3.52 pādá-sya padá=¹ājí=²ātí=³gá-⁴úpa-ha-te-ṣu
6.3.53 pád yàT-i=á-tad-arth-e
6.3.54 ¹himá-²kāṣí-³há-ti-ṣu ca
6.3.55 ŕc-aḥ ś-é
6.3.56 vā ¹ghóṣa-²miśrá-³śábde-ṣu
6.3.57 udaká-sya udá-ḥ saṁjñā-y-ām
6.3.58 ¹péṣam-²vās-á-³vāh-ana-⁴dhí-ṣu
6.3.59 eka-há̱L=ād-au pūr-ay-i-távye=anya-tará-syām
6.3.60 ¹manthá=²odaná-³sáktu-⁴bindú-⁵vájra-⁶bhārá-⁷hār-á-⁸vīvadhá-⁹gāhé-ṣu ca
6.3.61 iK-aḥ=hrasvá-ḥ=á-Ṅy-aḥ gālava-sya
6.3.62 éka taddhit-é ca
6.3.63 ¹Ṅī=²āP-oḥ ¹saṁjñā-²chándas-oḥ=bahulá-m
6.3.64 tv-é ca
6.3.65 ¹íṣṭa-kā=²iṣī-kā-³mālā-n-āṁ ¹citá-²tūla-³bhār-í-ṣu
6.3.66 KH-IT-i=án-a-vy-aya-sya
6.3.67 ¹árus=²dviṣát=³áC=anta=sya mu̱M
6.3.68 iC-aḥ=éka=aC-aḥ=am-pratyaya-vát=ca
6.3.69 ¹vāca-ṁ-yam-á-²pura-ṁ-dar-aú
6.3.70 kār-é ¹sat-yá=²agadásya
6.3.71 ¹śyená-²tilá-sya pāt-é Ñ-e
6.3.72 rātre-ḥ kŕt-i vibhāṣā
6.3.73 na̱-lop-áḥ náÑ-aḥ
6.3.74 tá-smāt=nu̱Ṭ=aCi
6.3.75 ¹ná-bhrāj=²ná-pāt=³ná-vedas=⁴nā-satyā-⁵ná-muc-i-⁶ná-kula-⁷ná-kha-⁸ná-puṁs-aka-⁹ná-kṣatra-¹⁰ná-kra-¹¹nā-ke-ṣu pra-kŕ-ty-ā
6.3.76 éka=ādi-s=ca=éka-sya ca=ādu̱K
6.3.77 ná-ga-ḥ=á-prāṇi-ṣu=anya-tará-syām
6.3.78 sahá-sya sá-ḥ saṁjñā-y-ām
6.3.79 ¹grantha=antá=²ádhi-k-e ca
6.3.80 dvi-tīy-e ca=án-upa=aty-ay-e
6.3.81 avyayī-bhāv-é ca=á-kāl-e
6.3.82 vā=upa-sárj-ana-sya
6.3.83 pra-kŕ-ty-ā āśíṣ-i=a-¹gó-²vatsá-³halé-ṣu
6.3.84 samāná-sya chándas-i a-¹mūrdhán=²prá-bhr̥-ti=³udarké-ṣu
6.3.85 ¹jyótis-²janapadá-³rātri-⁴nābhi-⁵nāman=⁶gotrá-⁷rūpá-⁸sthāna-⁹várṇa-¹⁰váyas-¹¹vac-aná-¹²bándhu-ṣu
6.3.86 cár-aṇ-e brahma-cār-íṇ-i
6.3.87 tīrth-é y-è
6.3.88 vibhāṣā=udár-e
6.3.89 ¹dr̥ś=²dr̥śa=³vatU-ṣu
6.3.90 ¹idám-²kím-or ¹īŚ-²kī
6.3.91 ā sarva-nāmn-aḥ
6.3.92 ¹víṣvañc-²deváy-os=ca ṬE-r adri=áñc-a-tau va̱-praty-ay-é
6.3.93 sám-aḥ sami
6.3.94 tirás-as tiri=a-lop-é
6.3.95 sahá-sya sadhrí-ḥ
6.3.96 sadhá ¹māda-²stháy-os=chándas-i
6.3.97 ¹dví=²antár=³upa-sarg-é-bhyaḥ áp-aḥ īT
6.3.98 ūT=án-or déś-e
6.3.99 ¹á-ṣaṣṭhī=²á-tr̥-tīya-sthasya=anyá-sya du̱K ¹āśís=²āśā=³ā-sthā=⁴ā-sthi-tá=⁵ut-su-ká=⁶ūtí-⁷kār-aka-⁸rāgá=⁹che-ṣu
6.3.100 árth-e vibhāṣā
6.3.101 kó-ḥ kat tatpuruṣ-é=aC-i
6.3.102 ¹rátha-²vadáy-os=ca
6.3.103 tŕṇ-e ca jā-t-au
6.3.104 kā ¹páthin=²ákṣay-oḥ
6.3.105 īṣad-arth-é
6.3.106 vibhāṣā púruṣ-e
6.3.107 kava-ṁ ca=uṣ-ṇ-é
6.3.108 path-í ca=chándas-i
6.3.109 pr̥ṣ-o-dara=ādī-n-i yath-o-pa-diṣ-tá-m
6.3.110 ¹saṁ-khyā-²ví-³sāy-á=pūrva-sya ahná-sya áhan anya-tará-syāṁ Ṅ-au
6.3.111 ḍh-rá̱-lop-e pūrva-sya dīrghá-ḥ=aṆ-aḥ
6.3.112 ¹sáhi̱-²vah-or oT=a-varṇá-sya
6.3.113 sā-ḍhyai sā-ḍvhvā sā-ḍha=iti ni-gam-é
6.3.114 sáṁ-hi-t-ā-y-ām
6.3.115 kárṇ-e lákṣana-sya a-¹viṣ-ṭá-²aṣṭán-³páñcan=⁴maṇi-⁵bhin-ná-⁶chin-ná-⁷chid-rá-⁸sruvá-⁹svasti-ká-sya
6.3.116 ¹náhi̱-²vŕti̱-³vŕṣi̱-⁴vyadhi̱-⁵rúci̱-⁶sáhi̱-⁷táni̱-ṣu Kv-au
6.3.117 ¹vána-²giry-óḥ saṁjñā-y-āṁ ¹koṭará-²kiṁśulaka=ādī-n-ām
6.3.118 val-é
6.3.119 mat-AU bahv-áC-aḥ=án-ajira=ādī-n-ām
6.3.120 śará=ādī-n-āṁ ca
6.3.121 iK-aḥ=váh-e=á-pīl-óḥ
6.3.122 upa-sarg-á-sya GHaÑ-i=á-manuṣy-e bahulá-m
6.3.123 iK-aḥ kāś-é
6.3.124 d-as t-i
6.3.125 aṣṭán-aḥ saṁjñā-y-ām
6.3.126 chándas-i ca
6.3.127 cíte-ḥ kaP-i
6.3.128 víśva-sya ¹vásu-²rāṭ-oḥ
6.3.129 nár-e saṁjñā-y-ām
6.3.130 mitr-é ca=ŕṣ-au
6.3.131 mántr-e ¹sóma=²áśva=³indriyá=⁴viśvá-devya-sya mat-AU
6.3.132 óṣsadhe-s=ca ví-bhak-t-au=á-prathamā-y-ām
6.3.133 r̥c-i ¹tú-²nú-³gha-⁴makṣú-⁵taṄ-⁶kú-⁷tra=⁸uruṣ-yā-ṇ-ām
6.3.134 iK-aḥ suÑ-i
6.3.135 dvy-áC-aḥ=aT-as tiṄ-aḥ
6.3.136 ni-pāt-á-sya ca
6.3.137 anyé-ṣām ápi dr̥ś-yá-te
6.3.138 c-au
6.3.139 sam-pra-sār-aṇa-sya
6.4.1 áṅga-sya
6.4.2 ha̱L-aḥ
6.4.3 nām-i
6.4.4 ná ¹tisŕ-²cátasr̥
6.4.5 chándas-i ubhayá-thā
6.4.6 nŕ ca
6.4.7 na̱=upa-dhā-y-āḥ
6.4.8 sarva-nāma-sthān-é ca=á-sam-bud-dh-au
6.4.9 vā ṣá̱-pūrva-sya ni-gam-é
6.4.10 ¹sá̱=anta-²mahát-aḥ saṁ-yog-á-sya
6.4.11 ¹áp-²tr̥N-³tŕC-⁴svásr̥-⁵náp-tr̥-⁶néṣ-ṭr̥-⁷tváṣ-ṭr̥-⁸kṣat-tŕ=⁹hó-tr̥-¹⁰pó-tr̥-¹¹pra-śās-tr̄-ṇ-ām
6.4.12 ¹ín-²hán-³pūṣán=⁴arya-mṇ-āṁ Ś-au
6.4.13 s-AU ca
6.4.14 ¹atU=²ás-anta-sya ca=á-dhāto-ḥ
6.4.15 ánu-nās-ika-sya ¹Kvi̱-²jha̱L-oḥ K-Ṅ-IT-i
6.4.16 ¹aC=²hanÁ-³gam-āṁ saN-i
6.4.17 tan-ó-te-r vibhāṣā
6.4.18 krám-as=ca Ktv-i
6.4.19 ¹c-ch-²v-oḥ ¹ś-²ūṬH=ánu-nās-ik-e ca
6.4.20 ¹jvárÁ-²tvára̱-³srívi̱=⁴ávi̱-⁵máv-ām upa-dhā-y-ās=ca
6.4.21 r-āt=lópa-ḥ
6.4.22 á-sid-ha-vat=á-tra=ā bh-āt
6.4.23 Śn-āt=na̱-lopá-ḥ
6.4.24 án-iT=IT-ām ha̱L-aḥ=upa-dhā-y-āḥ K-Ṅ-ITi
6.4.25 ¹danśÁ-²sanjÁ-³svanj-ām Śap-i
6.4.26 ranje̱-s=ca
6.4.27 GHaÑ-i ca ¹bhāv-á-²kár-aṇay-oḥ
6.4.28 syáda-ḥ jáv-e
6.4.29 ¹av-o-d-á=²édh-a=³ód-man-⁴pra-śrath-á-⁵hima-śrath-āḥ
6.4.30 ná=ance̱-ḥ pūjā-y-ām
6.4.31 Ktv-i ¹skandi̱-²syandy̱-oḥ
6.4.32 ¹já̱=anta-²naś-ām vibhāṣā
6.4.33 bhanje̱s=ca CiṆ-i
6.4.34 śās-aḥ=iT=¹áṄ-²ha̱L-oḥ
6.4.35 śā h-au
6.4.36 hán-te-r ja-ḥ
6.4.37 án-udātta=¹upa-deś-a-²ván-a-ti-³tan-ó-ti=ādī-n-ām anu-nās-ika-lopá-ḥ jha̱L-i K-Ṅ-IT-i
6.4.38 vā LyaP-i
6.4.39 ná KtiC-i dīrghá-s=ca
6.4.40 gam-aḥ Kv-a̱u̱
6.4.41 ¹vi̱Ṭ=²van-or ánu-nās-ika-sya=āT
6.4.42 ¹jánÁ-²sánÁ-³khán-āṁ ¹saN=²jha̱L-oḥ
6.4.43 y-e vibhāṣā
6.4.44 tan-ó-te-r yáK-i
6.4.45 sán-aḥ KtíC-i lópa-s=ca asyá=anya-tará-syām
6.4.46 ārdha-dhātu-k-e
6.4.47 bhrasj-aḥ ¹ra̱=²upa-dháy-oḥ ra̱M anya-tará-syām
6.4.48 aT-aḥ lopa-ḥ
6.4.49 ya-sya ha̱L-aḥ
6.4.50 Kyá-sya vibhāṣā
6.4.51 Ṇé-r an-iṬ-i
6.4.52 niṣṭhā-y-āṁ s-e-Ṭ-i
6.4.53 jan-i-tā mántr-e
6.4.54 śam-i-tā yajñ-e
6.4.55 ay ¹ām=²ánta=³ālú=⁴āyya=⁵itnú=⁶iṣṇú-ṣu
6.4.56 LyaP-i laghú-pūrv-āt
6.4.57 vibhāṣā āp-aḥ
6.4.58 ¹yu-²pluv-or dīrghá-s=chandas-i
6.4.59 kṣíy-aḥ
6.4.60 niṣṭhā-y-ām á-ṆyaT=arth-e
6.4.61 vā ¹ā-kroś-á-²daí-n-yay-oḥ
6.4.62 ¹syá-²si̱C-³sīyu̱Ṭ-⁴tāsi̱-su ¹bhāv-á-²kár-maṇ-oḥ upa-deś-é ¹aC=²hanÁ-³gráhA-⁴dr̥ś-āṁ CiṆ-vát=iṬ ca
6.4.63 dīṄ-aḥ yu̱Ṭ=aC-i K-Ṅ-IT-i
6.4.64 āT-aḥ lópa-ḥ iṬ-i ca
6.4.65 īT=yàT-i
6.4.66 ¹GHU-²mā-³sthā-⁴gā-⁵pā-⁶já-hā-ti-⁷s-āṁ ha̱L-i
6.4.67 e-r lIṄ-i
6.4.68 vā anyá-sya saṁ-yog-á=āde-ḥ
6.4.69 ná LyaP-i
6.4.70 may-a-te-r iT=anya-tará-syām
6.4.71 ¹lUṄ-²lIṄ=³lR̥Ṅ-k-ṣu=áṬ=udātta-ḥ
6.4.72 āṬ áC=ādī-n-ām
6.4.73 chándas-i=ápi dr̥ś-yá-te
6.4.74 ná māṄ-yog-e
6.4.75 bahulá-ṁ chándas-y á-māṄ-yog-e=ápi
6.4.76 iray-aḥ re
6.4.77 aC-i ¹Śnu-²dhātu-³bhruv-ām ¹y-²v-or ¹iya̱Ṅ=²una̱Ṅ-au
6.4.78 abhy-ās-á-sya=á-sa-varṇ-e
6.4.79 striy-āḥ
6.4.80 vā ¹am-²Śas-oḥ
6.4.81 iṆ-aḥ ya̱Ṇ
6.4.82 e-ḥ án-eka=aC-aḥ=á-saṁ-yog-a-pūrva-sya
6.4.83 o-ḥ sUP-i
6.4.84 varṣā-bhv-as=ca
6.4.85 ná ¹bhū-²su-dhíy-oḥ
6.4.86 chándas-i ubha-yá-thā
6.4.87 ¹hu-²Śnuv-oḥ sārva-dhātu-k-e
6.4.88 bhúv-aḥ vu̱K ¹lUṄ-²lIṬ-oḥ
6.4.89 ūT=upa-dhā-y-āḥ góh-aḥ
6.4.90 doṣ-aḥ Ṇ-aú
6.4.91 vā cit-ta-vi-rāg-é
6.4.92 M-IT-āṁ hrasva-ḥ
6.4.93 CiṆ- Ṇamu̱L-or dīrghá-ḥ=anya-tará-syām
6.4.94 KHaC-i hrasvá-ḥ
6.4.95 hlād-aḥ niṣṭhā-y-ām
6.4.96 chād-é-r GHe á-dvi=upa-sarg-a-sya
6.4.97 ¹ís-²man-³traN-⁴kvi̱-ṣu ca
6.4.98 ¹gama̱-²hanÁ-³jána̱-⁴khána̱-⁵ghas-āṁ lópa-ḥ K-Ṅ-IT-i án-aṄ-i
6.4.99 ¹táni̱-²páty̱-os=chándas-i
6.4.100 ¹ghasi̱-²bhás-or ha̱L-i ca
6.4.101 ¹hu-²jha̱L-bhyaḥ=hé-r dhí-ḥ
6.4.102 ¹śru-²śr̥-ṇú-³pr̄-⁴kr̥-⁵vr̥-bhyas=chándas-i
6.4.103 á-Ṅ-IT=as=ca
6.4.104 CíṆ-aḥ luK
6.4.105 aT-aḥ hé-ḥ
6.4.106 uT-as=ca praty-ay-āt=á-saṁyog-a-pūrv-āt
6.4.107 lópa-s=ca=a-syá=anya-tará-syām ¹m-²v-oḥ
6.4.108 nítya-ṁ kar-ó-te-ḥ
6.4.109 y-e ca
6.4.110 aT-aḥ uT sārva-dhātu-k-e
6.4.111 ¹Śná=²as-or aT=lopá-ḥ
6.4.112 ¹Śnā=²abhy-às-tay-or āT-aḥ
6.4.113 ī ha̱L-i=á-GHO-ḥ
6.4.114 iT=daridra-sya
6.4.115 bhiy-aḥ=anya-tará-syām
6.4.116 já-hā-te-s=ca
6.4.117 ā ca h-aú
6.4.118 lópa-ḥ=y-i
6.4.119 ¹GHU=²as-or eT=h-aú=abhy-ās-a-lopá-s=ca
6.4.120 aT-aḥ eka-ha̱L-madhy-é=án-ādeśa=āde-r lIṬ-i
6.4.121 thaL-i ca sa=iṬ-i
6.4.122 ¹tr̄-²phálÁ-³bhajÁ-⁴tráp-as=ca
6.4.123 rādh-aḥ hiṁsā-y-ām
6.4.124 vā ¹jr̄-²bhrámÚ-³trás-ām
6.4.125 pháṇ-āṁ ca saptā-n-ām
6.4.126 ná ¹śása̱-²dádA-³v=ādi-⁴guṇā-ṇ-ām
6.4.127 árvaṇ-as tR̥=á-sAU=á-naÑ-aḥ
6.4.128 maghávā bahulá-m
6.4.129 BHA-sya
6.4.130 pād-áḥ pád-
6.4.131 vásO-ḥ sam-pra-sār-aṇa-m
6.4.132 vāh-aḥ ūṬH
6.4.133 ¹śván=²yúvan=³maghón-ām á-taddhit-e
6.4.134 aT=lupá-ḥ an-aḥ
6.4.135 ¹ṣa-pūrva-²hán-³dhr̥-tá-rājñ-ām áṆ-i
6.4.136 vibhāṣā ¹Ṅi-²Śy-oḥ
6.4.137 ná saṁ-yog-āt=¹vá̱=²m=ant-āt
6.4.138 ac-aḥ
6.4.139 úd-aḥ īT
6.4.140 āT-aḥ dhāto-ḥ
6.4.141 mántre-ṣu āṄ-i ādé-r ātmán-aḥ
6.4.142 ti viṁśaté-r Ḍ-IT-i
6.4.143 ṬE-ḥ
6.4.144 n-as taddhit-é
6.4.145 áhn-as=¹Ṭá-²kh-or evá
6.4.146 o-r guṇá-ḥ
6.4.147 ḍh-e lópa-ḥ á-kadrv-āḥ
6.4.148 y-a-sya īT-i ca
6.4.149 ¹sūrya-²tiṣyà-³agástya-⁴mátsyā-n-āṁ y-aḥ upa-dhā-y-āḥ
6.4.150 ha̱L-as taddhitá-sya
6.4.151 āpat-ya-sya ca taddhit-é=án-āT-i
6.4.152 ¹Kyá-²Cvy-os=ca
6.4.153 bilvà-ka=ādi-bhyas=cha-sya luK
6.4.154 tu-r ¹iṣṭhaN=²imáni̱C-³īyas-su
6.4.155 ṬE-ḥ
6.4.156 ¹sthūlá-²dūrá-³yúvan=⁴hrasvá-⁵kṣip-rá-⁶kṣudrā-ṇ-āṁ yá̱Ṇ=ādi páram pūrva-sya ca guṇá-ḥ
6.4.157 ¹priy-á-²sthi-rá-³sphi-rá-⁴urú-⁵bahu-lá-⁶gurú-⁷vr̥d-dhá-⁸tr̥p-rá-⁹dīrghá-¹⁰vr̥ndārakā-ṇ-ām ¹pra-²stha-³spha-⁴var-⁵baṁhi-⁶gar-⁷varṣi-⁸trap-⁹drāghi-¹⁰vr̥nd-ā-ḥ
6.4.158 bahó-r lópa-ḥ=bhū ca bahó-ḥ
6.4.159 iṣṭha-sya yi̱Ṭ ca
6.4.160 jy-āt=āt=īyas-aḥ
6.4.161 ra r̥T=aḥ=há̱L-āde-r laghó-ḥ
6.4.162 vibhāṣā=r̥j-ós=chándas-i
6.4.163 pra-kŕ-ty-ā éka=aC
6.4.164 ín áṆ-i=án-apaty-e
6.4.165 ¹gāth-ín=²vidath-ín=³keś-ín-⁴gaṇ-ín=⁵paṇ-ín-as=ca
6.4.166 saṁ-yog-á=ādi-s=ca
6.4.167 an
6.4.168 y-e ca á-¹bhāva-²kar-maṇ-oḥ
6.4.169 ¹ātmán=²ádh-vān-au kh-e
6.4.170 ná má̱-pūrva-ḥ=ápaty-e=á-var-maṇ-aḥ
6.4.171 brāhm-á-ḥ=á-jā-t-au
6.4.172 kārm-á-ḥ tāc-chīl-y-e
6.4.173 aukṣ-á-m án-apty-e
6.4.174 ¹dāṇḍin-āyaná-²hāstin-āyaná-³ātharvaṇ-iká-⁴jaihmāśin-eyá-⁵vāsin-eyani-⁶bhraúṇa-hat-ya-⁷dhaí-vat-ya-⁸sāravá-⁹aikṣvāká-¹⁰maítreya-¹¹hiraṇ-máyā-n-i
6.4.175 ¹ŕtv-ya-²vāstv-ya=³vāstv-á-⁴mādhv-ī-⁵hiraṇya-yā-n-i chándas-i
7.1.1 ¹yu-²vo-r ¹ana-²ak-au
7.1.2 ¹āyan-²ey-³īn-⁴īy-⁵iy-aḥ ¹pha̱-²ḍha̱-³kha̱-⁴cha̱-⁵gh-ām praty-ay-a=ādī-n-ām
7.1.3 jh-aḥ=anta̱-ḥ
7.1.4 at=abhy-às-t-āt
7.1.5 ātmane-padé-ṣu=án-aT-aḥ
7.1.6 śīṄ-aḥ=ru̱Ṭ
7.1.7 vét-te-r vibhāṣā
7.1.8 bahu-láṁ chándas-i
7.1.9 aT-aḥ=bhis-aḥ=ais
7.1.10 bahu-lá-ṁ chándas-i
7.1.11 ná=¹idám=²adás-or á-k-oḥ
7.1.12 ¹Ṭā-²ṄasI-³Ṅas-ām ¹ina=²āt=³sy-āḥ
7.1.13 Ṅe-r ya-ḥ
7.1.14 sarva-nāmn-aḥ smai
7.1.15 ¹ṄasI-²Ṅy-oḥ ¹smāt-²smin-au
7.1.16 pūrva=ādi-bhyaḥ=navá-bhyaḥ=vā
7.1.17 Jas-aḥ Śī
7.1.18 auṄ-aḥ āP-aḥ
7.1.19 ná-puṁs-ak-āt=ca
7.1.20 ¹Jas=²Śas-oḥ Śi-ḥ
7.1.21 aṣṭā-bhyáḥ=auŚ
7.1.22 ṣaḍ-bhyaḥ=luK
7.1.23 ¹sU=²am-or ná-puṁs-ak-āt
7.1.24 aT-aḥ=am
7.1.25 adḌ Ḍatara=ādi-bhyaḥ pañca-bhyáḥ
7.1.26 ná=ítar-āt=chándas-i
7.1.27 ¹yuṣmád=²asmád-bhyām Ṅas-aḥ=aŚ
7.1.28 ¹Ṅe-²prathamáy-or am
7.1.29 Śas-aḥ na̱
7.1.30 bhyas-aḥ=bhyam
7.1.31 pañcamy-āḥ=at
7.1.32 eka-vac-aná-sya ca
7.1.33 sām-aḥ=ākam
7.1.34 āT-aḥ au ṆaL-aḥ
7.1.35 ¹tu-²hy-os tātaṄ āśíṣ-i=anya-tará-syām
7.1.36 víde̱-ḥ Śatu-r vasU-ḥ
7.1.37 sam-ās-é á-naÑ-pūrv-e Ktv-áḥ=LyaP
7.1.38 Ktvā=ápi chándas-i
7.1.39 sUP-āṁ ¹sU-²luK-³pūrva-savarṇá=⁴ā-⁵āt=⁶Śe-⁷yā-⁸Ḍā-⁹Ḍyā-¹⁰yāC=¹¹āL-aḥ
7.1.40 am-aḥ ma̱Ś
7.1.41 lópa-s t-aḥ ātmane-padé-ṣu
7.1.42 dhvam-aḥ dhvāt
7.1.43 yáj-a-dhvainam iti ca
7.1.44 tá-sya tāt
7.1.45 ¹taP-²tanaP-³tána-⁴thán-ā-s=ca
7.1.46 iT=anta-ḥ masi̱
7.1.47 Ktv-áḥ yaK
7.1.48 iṣ-ṭv-īnam iti ca
7.1.49 snā-tvī=āday-as=ca
7.1.50 āt=Jase̱-r asu̱K
7.1.51 ¹áśva-²kṣīrá-³vŕṣa-⁴lavaṇā-n-ām ātma-prī-t-aú KyáC-i
7.1.52 ām-i sarva-nāmn-aḥ su̱Ṭ
7.1.53 tré-s tráya-ḥ
7.1.54 ¹hrasvá-²nadī=³āP-aḥ nu̱Ṭ
7.1.55 ¹ṣáṭ-²catúr-bhyas=ca
7.1.56 ¹śrī-²grāma-ṇy-ós=chándas-i
7.1.57 gó-ḥ pāda=ant-é
7.1.58 iT=IT-aḥ nu̱M dhāto-ḥ
7.1.59 Ś-e muc-ādī-n-ām
7.1.60 ¹masji̱-²naś-or jha̱L-i
7.1.61 ¹rádhi̱-²jábh-or aC-i
7.1.62 ná=iṬ-i=á-lIṬ-i rádhe̱-ḥ
7.1.63 rabhe̱-r á-¹ŚaP=²lIṬ-oḥ
7.1.64 labhe̱-s=ca
7.1.65 āṄ-aḥ y-i
7.1.66 úp-āt pra-śamśā-y-ām
7.1.67 upa-sarg-āt ¹KHaL-²GHaÑ-oḥ
7.1.68 ná ¹sú-²dúr-bhyāṁ kévalā-bhyām
7.1.69 vibhāṣā ¹CíṆ-²Ṇamu̱L-oḥ
7.1.70 ¹úK=IT-²ac-āṁ sarva-nāma-sthān-é=á-dhāt-oḥ
7.1.71 yuje̱-r á-sam-ās-e
7.1.72 ná-puṁs-aka-sya ¹jha̱L=²aC-aḥ
7.1.73 iK-aḥ=aC-i vi-bhák-t-au
7.1.74 tr̥-tīyā=ādi-ṣu bhāṣ-i-tá-puṁs-k-āt puṁ-vát=gālava-sya
7.1.75 ¹ásthi-²dádhi-³sákthi=⁴ákṣ-ṇ-ām ána̱Ṅ udātta-ḥ
7.1.76 chándas-i=ápi dr̥ś-yá-te
7.1.77 ī ca dvi-vac-an-é
7.1.78 ná=abhy-às-t-āt=Śatuḥ
7.1.79 vā ná-puṁs-aka-sya
7.1.80 ā-t ¹Śī-²nady-ór nu̱M
7.1.81 ¹ŚaP-²ŚyaN-or nítya-m
7.1.82 s-AU anaḍuh-aḥ
7.1.83 ¹dŕś=²sv-ávas=³svá-tavas-āṁ chándas-i
7.1.84 div-áḥ=auT
7.1.85 ¹pathín²mathín=³r̥bhukṣ-ām āT
7.1.86 iT-aḥ=aT sarva-nāma-sthān-é
7.1.87 th-aḥ nth-aḥ
7.1.88 bha-sya ṬE-r lópa-ḥ
7.1.89 púṁs-aḥ=asUṄ
7.1.90 gó-taḥ=Ṇ-IT
7.1.91 ṆaL uttama-ḥ vā
7.1.92 sákhy-ur á-sam-bud-dh-au
7.1.93 ana̱Ṅ s-AU
7.1.94 ¹r̥T=²uśánas=³puru-dáṁś-as=⁴an-eh-ás-āṁ ca
7.1.95 tr̥C=vát króṣ-ṭu-ḥ
7.1.96 striy-āṁ ca
7.1.97 vibhāṣā tr̥-tīyā-ādi-ṣu=aC-i
7.1.98 ¹catúr-²anaḍ-úh-or āM udātta-ḥ
7.1.99 aM sam-búd-dh-au
7.1.100 r̄T-aḥ iT=dhāto-ḥ
7.1.101 upa-dhā-y-ās=ca
7.1.102 uT óṣṭh-ya-pūrva-sya
7.1.103 bahulá-ṁ chándas-i
7.2.1 si̱C-i vŕd-dhi-ḥ parasmai-padé-ṣu
7.2.2 aT-aḥ r-lá̱=anta-sya
7.2.3 ¹vádÁ-²vrájÁ-³há̱L-anta-sya aC-aḥ
7.2.4 ná=iṬ-i
7.2.5 ¹h-²m-³y=anta=⁴kṣaṇa̱-⁵śvásÁ-⁶jāgr̥-⁷Ṇí-⁸śvi=⁹éT=IT-ām
7.2.6 ūrṇ-ó-te-r vibhāṣā
7.2.7 aT-aḥ há̱L-āde-r laghó-ḥ
7.2.8 ná=iṬ va̱Ś-i kŕt-i
7.2.9 ¹ti-²tu-³tra-⁴ta-⁵tha-⁶sí-⁷sú-⁸sára-⁹ka-¹⁰sé-ṣu ca
7.2.10 eká=aC-aḥ upa-deś-é=án-udātt-āt
7.2.11 ¹śrí=²uK-aḥ K-IT-i
7.2.12 saN-i ¹gráhÁ-²gúh-os=ca
7.2.13 ¹kr̥-²sr̥-³bhr̥-⁴vŕ-⁵stu-⁶dru-⁷sru-⁸śruv-aḥ lIṬ-i
7.2.14 ¹śví=²īT=IT-aḥ niṣṭhā-y-ām
7.2.15 ya-sya vibhāṣā
7.2.16 āT=IT=as=ca
7.2.17 vibhāṣā ¹bhāvá=²ādi-kar-máṇ-oḥ
7.2.18 ¹kṣub-dhá-²svān-tá-³dhvān-tá-⁴lag-ná-⁵mliṣ-ṭá-⁶ví-rib-dha-⁷phāṇ-ṭá-⁸bā-ḍhā-n-i ¹manthá-²mánas=³támas=⁴saktá=⁵á-vi-spaṣ-ṭa-⁶svará=⁷án-ā-yās-a-⁸bhr̥śe-ṣu
7.2.19 ¹dhŕsi̱-²śás-ī̱ vaíyāt-y-e
7.2.20 dr̥-ḍhá-ḥ ¹sthū-lá-²bál-ay-oḥ
7.2.21 pra-bh-aú pari-vr̥-ḍhá-ḥ
7.2.22 ¹kr̥cch-rá=²gáh-anay-oḥ káṣ-aḥ
7.2.23 ghúṣÍR á-vi-śabd-an-e
7.2.24 árd-e̱-ḥ ¹sám=²ní-³ví-bhyaḥ
7.2.25 abhé-s=ca ā-vi-dūr-y-e
7.2.26 Ṇé-r adhy-áy-an-e vr̥t-tá-m
7.2.27 vā ¹dān-tá-²śān-tá-³pūr-ṇá-⁴das-tá-⁵spaṣ-ṭá-⁶chan-ná-⁷jña-p-tā-ḥ
7.2.28 ¹rúṣi̱=²ámÁ-³tvára̱-⁴sáṁ-ghuṣa=⁵ā-svan-ām
7.2.29 hŕṣe̱-r loma-su
7.2.30 ápa-ci-ta-s=ca
7.2.31 hru hvare̱-s=chándas-i
7.2.32 á-pari-hvr̥-ta-s ca
7.2.33 sóm-e hva-r-itá-ḥ
7.2.34 ¹gras-i-tá-²skabh-i-tá-³stabh-i-tá=⁴út-tabh-i-ta=⁵cat-tá-⁶ví-kas-ta-⁷vi-śas-tŕ-⁸śaṁs-tŕ-⁹śās-tŕ-¹⁰taru-tŕ-¹¹tarū-tŕ-¹²várutr̥-¹³varū-tŕ-¹⁴váru-trī-r=¹⁵új-jval-i-ti-¹⁶kṣár-i-ti-¹⁷kṣám-i-ti-¹⁸vám-i-ti=¹⁹ám-i-ti=itica
7.2.35 ārdha-dhātuka-sya iṬ=va̱L-āde-ḥ
7.2.36 ¹snú-²krámo-r an-ātmane-pada-ni-mit-t-é
7.2.37 gráh-aḥ=á-lIṬ-i dīrghá-ḥ
7.2.38 ¹vr̥=²r̄T-aḥ vā
7.2.39 ná lIṄ-i
7.2.40 si̱C-i ca parasmai-padé-ṣu
7.2.41 iṬ saN-i vā
7.2.42 ¹lIṄ-²si̱C-or ātmane-padé-ṣu
7.2.43 r̥T-as=ca saṁ-yog-á=āde-ḥ
7.2.44 ¹svár-a-ti-²sū-ti-³sū-ya-ti-⁴dhūÑ=⁵ūT=IT-aḥ vā
7.2.45 radhÁ=ādi-bhyas=ca
7.2.46 nír-aḥ kúṣ-aḥ
7.2.47 iṬ niṣṭhā-y-ām
7.2.48 ti=¹íṣÁ-²sáhA-³lúbhÁ-⁴rúṣA-⁵ríṣ-aḥ
7.2.49 saN-i ¹ív=anta=²ŕdha̱-³bhrasjA-⁴dánbhU-⁵śri-⁶svr̥-⁷yú=⁸ūrṇú-⁹bhara̱-¹⁰jñapi̱-¹¹sán-ām
7.2.50 kliś-aḥ ¹Ktvā-²niṣṭháy-oḥ
7.2.51 pūṄ-as=ca
7.2.52 ¹vás-a-ti=²kṣudh-or iṬ
7.2.53 ánce-ḥ pūjā-y-ām
7.2.54 lúbh-aḥ vi-móc-an-e
7.2.55 ¹jr̄-²vráścy-oḥ Ktv-i
7.2.56 uT=IT-aḥ vā
7.2.57 se=a-siC-i ¹kŕta̱-²cŕta̱-³chŕda̱-⁴tŕda̱-⁵nŕt-aḥ
7.2.58 game̱-r iṬ parasmaipadé-ṣu
7.2.59 ná vŕt=bhyaś catúr-bhyaḥ
7.2.60 tās-i ca kĺp-aḥ
7.2.61 aC-as tás-vát thaL-i=án-iṬ-aḥ=nítya-m
7.2.62 upa-deś-é áT=vat-aḥ
7.2.63 r̥T-aḥ bhāradvāja-sya
7.2.64 ¹ba-bhū-tha=²ā-ta-tán-tha-³ja-gr̥bh-má-⁴va-vár-tha=iti ni-gam-é
7.2.65 vibhāṣā ¹sr̥ji̱-²dŕṣ-oḥ
7.2.66 iṬ ¹át-ti=²ar-ti=³vyáy-a-ti-n-ām
7.2.67 vásU ¹éka=aC=²āT=³ghas-ām
7.2.68 vibhāṣā ¹gáma̱-²hanÁ-³vídÁ-⁴viś-ām
7.2.69 saniṁ-sa-san-i-vāṁs-am
7.2.70 ¹r̥T=²han-oḥ sy-é
7.2.71 anje-ḥ si̱C-i
7.2.72 ¹stu-²su-³dhūÑ-bhyaḥ parasmai-padé-ṣu
7.2.73 ¹yámÁ-²ramA-³námÁ=⁴āT-ām sa̱K ca
7.2.74 ¹smi-²pūṄ=³r̥=⁴ánjŪ=⁵aś-ām saN-i
7.2.75 kir-as=ca pañcá-bhyaḥ
7.2.76 rud-ādi-bhyaḥ sārvadhatuk-e
7.2.77 īś-aḥ sé
7.2.78 ¹īḍA=²ján-or dhvé ca
7.2.79 lIṄ-aḥ sa̱-lopá-ḥ=án-ant-ya-sya
7.2.80 aT-aḥ yā=iya̱-ḥ
7.2.81 āT-aḥ Ṅ-IT-aḥ
7.2.82 ān-é mu̱K
7.2.83 īT ās-aḥ
7.2.84 aṣtán-aḥ ā vi-bhák-t-au
7.2.85 rāy-áḥ=ha̱L-i
7.2.86 ¹yuṣmád=²asmád-or án-ā-deś-e
7.2.87 dvi-tīyā-y-āṁ ca
7.2.88 prathamā-y-ās=ca dvi-vac-an-é bhāṣā-y-ām
7.2.89 ya̱-ḥ=aC-i
7.2.90 śéṣ-e lópa-ḥ
7.2.91 má̱-pary-anta-sya
7.2.92 ¹yuva=²āv-au dvi-vac-an-é
7.2.93 ¹yūva-²vay-au Jas-i
7.2.94 ¹tva=²ah-au s-AU
7.2.95 ¹tubhya-²mahy-au Ṅay-i
7.2.96 ¹tava-²mam-au Ṅas-i
7.2.97 ¹tva-²m-au eka-vac-an-é
7.2.98 ¹prat-ay-á=²uttara-padáy-os=ca
7.2.99 ¹trí-²catúr-oḥ striy-ām ¹tisŕ-²cátsr̥
7.2.100 aC-i ra̱ r̥T-aḥ
7.2.101 jarā-y-āḥ jarás anya-tará-syām
7.2.102 tyád-ādī-n-ām a-ḥ
7.2.103 kím-aḥ ká-ḥ
7.2.104 kú ¹ti̱-²h-oḥ
7.2.105 kva àT-i
7.2.106 ¹ta̱-²d-oḥ sa̱-ḥ s-AU án-antyay-oḥ
7.2.107 adás-aḥ au sU-lopá-s=ca
7.2.108 idám-aḥ ma̱-ḥ
7.2.109 d-as=ca
7.2.110 y-a̱ḥ s-AU
7.2.111 id-áḥ=ay puṁs-í
7.2.112 ana=āP-i á-k-aḥ
7.2.113 ha̱L-i lópa-ḥ
7.2.114 mr̥je̱-r vŕd-dhi-ḥ
7.2.115 aC-aḥ=Ñ-Ṇ-IT-i
7.2.116 aT-aḥ upa-dhā-y-āḥ
7.2.117 taddhité-ṣu aC-ām āde-ḥ
7.2.118 K-IT-i ca
7.3.1 ¹dévikā-²śiṁśápā-³ditya-vāh-⁴dīrgha-sattrá-⁵śréyas-ām āT
7.3.2 ¹kekaya-²mitray-ú-³pra-layā-n-āṁ yá̱=āde-r iy-aḥ
7.3.3 ná ¹y-²vā-bhyām pada=antā-bhyām pūrv-au tu tā-bhyām aiC
7.3.4 dvāra=ādī-n-āṁ ca
7.3.5 ny-ag-ródha-sya ca kévala-sya
7.3.6 ná karma-vy-ati-hār-é
7.3.7 su=ā-ga-ta=ādī-n-āṁ ca
7.3.8 śván=āde-r iÑ-i
7.3.9 padá=anta-sya anya-tará-syām
7.3.10 uttara-padá-sya
7.3.11 ava-yav-āt r̥tó-ḥ
7.3.12 ¹sú-²sarvá=³ardh-āt jana-padá-sya
7.3.13 díś-aḥ=á-madrā-ṇ-ām
7.3.14 prāc-āṁ ¹grāma-²nágarā-ṇ-ām
7.3.15 saṁ-khyā-y-āḥ ¹saṁ-vatsará-²saṁkhyá-sya ca
7.3.16 varṣá-sya=á-bhav-i-ṣy-at-i
7.3.17 pari-māṇa=anta-sya á-¹saṁjñā-²śāṇay-oḥ
7.3.18 j-e proṣṭha-padā-n-ām
7.3.19 ¹hŕd-²bhága-³síndhu=ante pūrva-padá-sya ca
7.3.20 ánu-śat-ika=ādī-nāṁ ca
7.3.21 deva-tā-dvaṁdv-é ca
7.3.22 ná índra-sya párasya
7.3.23 dīrgh-āt=ca váruṇa-sya
7.3.24 prāc-āṁ nágara=ant-e
7.3.25 ¹jaṅgala-²dhenú-³vala-já=anta-sya víbhāṣitam úttaram
7.3.26 ardh-āt pari-mā-ṇa-sya pīrva-sya tu vā
7.3.27 ná=aT-aḥ pára-sya
7.3.28 pra-vāhaṇa-sya ḍh-é
7.3.29 tát-praty-ay-a-sya ca
7.3.30 náÑ-aḥ ¹śúc-i=²īś-vará-³kṣe-tra-jñá-⁴kúśa-la-⁵nipuṇā-n-ām
7.3.31 ¹yathā-tathá-²yathā-puráy-oḥ pary-āy-é
7.3.32 han-as ta̱-ḥ á-¹CíṆ-²ṆaL-oḥ
7.3.33 āT-aḥ yu̱K ¹CíṆ-²kŕt-oḥ
7.3.34 ná=udātta=upa-deś-á-sya má̱=anta-sya án-ā-came-ḥ
7.3.35 ¹jáni̱-²vadhyo-s=ca
7.3.36 ¹ár-ti-²hrī-³vlī-⁴rī-⁵knūyī-⁶ksmāyī=⁷āT-ām pu̱K=Ṇ-aú
7.3.37 ¹śā-²chā-³sā-⁴hvā-⁵vyā-⁶ve-⁷p-āṁ yu̱K
7.3.38 v-aḥ vi-dhū-n-ane ju̱K
7.3.39 ¹lī-²l-or ¹nu̱K=²lu̱K-au=anya-tará-syām sneha-vipātane
7.3.40 bhiy-aḥ hetu-bhay-é ṣu̱K
7.3.41 sphāy-aḥ va̱-ḥ
7.3.42 śade̱-r a-ga-t-au ta̱-ḥ
7.3.43 ruh-aḥ pa̱-ḥ anya-tará-syām
7.3.44 praty-ay-a-sth-āt k-āt pūrva-sya=aT-aḥ iT āP-i á-sUP-aḥ
7.3.45 na ¹yā-²say-oḥ
7.3.46 udīc-ām āT-aḥ sthān-e ¹ya-²ká-pūrvā-y-āḥ
7.3.47 ¹bhástrā=²eṣā=³ajā-⁴jñā-⁵dvā-⁶svā náÑ-pūrvā-ṇ-ām ápi
7.3.48 á-bhāṣ-i-ta-puṁs-k-āt=ca
7.3.49 āT=ācāryā-ṇ-ām
7.3.50 ṭha̱-sya ika̱-ḥ
7.3.51 ¹is=²us=³uK-⁴ta̱=ant-āt ka̱-ḥ
7.3.52 ¹ca̱-²j-oḥ kU ¹GHIT=²ṆyàT-oḥ
7.3.53 ny-aṅkú=ādī-n-āṁ ca
7.3.54 h-aḥ han-te-r ¹Ñ-²Ṇ-IT-³ne-ṣu
7.3.55 abhy-ās-āt=ca
7.3.56 he-r a-CaṄ-i
7.3.57 ¹saN-²lIṬ-or je-ḥ
7.3.58 vibhāṣā ce-ḥ
7.3.59 na kU=āde-ḥ
7.3.60 ¹aji̱-²vr̥jy̱-os=ca
7.3.61 ¹bhúj-a-²ny-ubj-aú ¹pāṇí=²upa-tāp-áy-oḥ
7.3.62 ¹pra-yāj-á=²anu-yāj-aú yajña=aṅg-é
7.3.63 vánce̱-r ga-t-aú
7.3.64 oká-ḥ=uc-aḥ K-é
7.3.65 Ṇy-e ā-vaś-ya-k-e
7.3.66 ¹yajA-²yāca-³rúcA-⁴pra-vacÁ=⁵ŕc-as=ca
7.3.67 vac-aḥ á-śabda-saṁjnā-y-ām
7.3.68 ¹pra-yoj-yà-²ni-yoj-y-aù śak-ya=arth-e
7.3.69 bhoj-yà-m bhakṣ-y-è
7.3.70 GHO-r lópa-ḥ lEṬ-i vā
7.3.71 oT-aḥ ŚyaN-i
7.3.72 Ksa-sya aC-i
7.3.73 luK=vā ¹duhA-²dihA-³lihA-⁴gúh-ām ātman-e-pad-é dánt-y-e
7.3.74 śam-ām aṣṭā-n-āṁ dīrghá-ḥ ŚyaN-i
7.3.75 ¹ṣṭhívÚ-²klámi̱-³ā-cám-āṁ Ś-IT-i
7.3.76 krám-aḥ parasma-padé-ṣu
7.3.77 ¹íṣÚ-²gami̱-³yam-āṁ cha̱-ḥ
7.3.78 ¹pā-²ghrā-³dhmā-⁴sthā-⁵mnā-⁶dāṆ-⁷dr̥śi̱=⁸arti-⁹sarti-¹⁰śada-¹¹sad-ām ¹piba-²jighra-³dhama-⁴tiṣtha-⁵mana-⁶yaccha-⁷paśya-⁸r̥ccha-⁹dhau-¹⁰śīya-¹¹sīd-ā-ḥ
7.3.79 ¹jñā-²ján-or jā
7.3.80 pū-ādī-n-ām hrasvá-ḥ
7.3.81 mī-nā-te-r ni-gam-é
7.3.82 míd-e̱r guṇá-ḥ
7.3.83 Jus-i ca
7.3.84 sārva-dhātu-ka=ārdha-dhātu-kay-oḥ
7.3.85 jāgr-aḥ á-¹vi-²CíṆ-³ṆaL-⁴Ṅ-IT-su
7.3.86 ¹pú̱K=anta-²laghú=upa-dha-sya ca
7.3.87 ná=abhy-àsta-sya=aC-i P-IT-i sārvadhātuk-e
7.3.88 ¹bhū-²súv-os tiṄ-i
7.3.89 uT-aḥ vŕd-dhi-r luK-i ha̱L-i
7.3.90 ūrṇ-ó-te-r vibhāṣā
7.3.91 guṇá-ḥ á-pr̥k-t-e
7.3.92 tr̥ṇáh-aḥ iM
7.3.93 bruv-aḥ īṬ
7.3.94 yáṄ-aḥ vā
7.3.95 ¹tu-²rú-³stu-⁴śámi̱=⁵ám-aḥ sārvadhātuk-e
7.3.96 ¹ás-ti-²si̱C-aḥ=á-pr̥k-t-e
7.3.97 bahulá-ṁ chándas-i
7.3.98 rúd-as ca pañcá-bhyaḥ
7.3.99 aṬ gārg-ya-gālavay-oḥ
7.3.100 ad-aḥ sárve-ṣām
7.3.101 aT-aḥ dīrghá-ḥ ya̱Ñ-i
7.3.102 sUP-i ca
7.3.103 bahu-vacan-é jha̱L-i eT
7.3.104 os-i ca
7.3.105 āṄ-i ca=āP-aḥ
7.3.106 sam-bud-dh-au ca
7.3.107 ¹ambā=artha-²nady-ór hrasvá-ḥ
7.3.108 hrasvá-sya guṇá-ḥ
7.3.109 Jas-i ca
7.3.110 r̥T-aḥ ¹Ṅi-²sarvanāmasthānáy-oḥ
7.3.111 GHE-r Ṅ-IT-i
7.3.112 āṬ=nady-āḥ
7.3.113 yāṬ āP-aḥ
7.3.114 sarva-nāmn-aḥ syāṬ hrasvá-s=h ca
7.3.115 vibhāṣā ¹dvi-tīyā-²tr̥-tīyā-bhyām
7.3.116 Ṅe-r ām ¹nadī=²āP=³nī-bhyaḥ
7.3.117 ¹iT=²uT=bhyām
7.3.118 auT
7.3.119 aT=ca GHE-ḥ
7.3.120 āṄ-aḥ nā á-striy-ām
7.4.1 Ṇ-au CaṄ-i upa-dhā-y-āḥ hrasvá-ḥ
7.4.2 ná ¹aC=lopín=²śāsÚ=³r̥T=IT-ām
7.4.3 ¹bhrāja̱-²bhāsa̱-³bhāṣA-⁴dīpa̱-⁵jīvÁ-⁶mīlÁ-⁷pīḍ-ām anya-tará-syām
7.4.4 lópa-ḥ píb-a-te-r īT=ca abhy-ās-á-sya
7.4.5 tí-ṣṭh-a-te-r iT
7.4.6 ji-ghr-a-te-r vā
7.4.7 ur r̥T
7.4.8 nítya-ṁ chándas-i
7.4.9 dáy-a-te-r digi lIṬ-i
7.4.10 r̥T-as ca saṁ-yogá=āde-r guṇá-ḥ
7.4.11 ¹r̥cch-á-ti=²r̥=³r̄T-ām
7.4.12 ¹śr̄-²dr̄-³pr̄-āṁ hrasvá-ḥ vā
7.4.13 k-e=aṆ-aḥ
7.4.14 ná kaP-i
7.4.15 āP-aḥ anya-tará-syām
7.4.16 ¹r̥-²dr̥ś-aḥ aṄ-i guṇá-ḥ
7.4.17 ás-ya-te-s thu̱K
7.4.18 śváy-a-te-r a-ḥ
7.4.19 pát-aḥ pu̱M
7.4.20 vac-aḥ uM
7.4.21 śīṄ-aḥ sārva-dhdātu-ke guṇá-ḥ
7.4.22 aya̱Ṅ y-i K-Ṅ-IT-i
7.4.23 upa-sarg-āt hrasvá-ḥ ūh-a-te-ḥ
7.4.24 é-te-r lIṄ-i
7.4.25 á-¹kr̥t-²sārva-dhātu-kay-oḥ dīrghá-ḥ
7.4.26 Cv-AU ca
7.4.27 rīṄ r̥T-aḥ
7.4.28 riṄ ¹Śsa-²yáK-³lIṄ-k-ṣu
7.4.29 guṇá-ḥ ¹arti-²saṁ-yog-á-ādy-oḥ
7.4.30 yáṄ-i ca
7.4.31 ī ¹ghrā-²dhm-oḥ
7.4.32 a-sya Cv-a̱u̱
7.4.33 KháC-i ca
7.4.34 ¹aśanā-yá=²udan-yá-³dhdanā-y-āḥ ¹bu-bhk-ṣā-²pi-pā-sā-³gardhé-ṣu
7.4.35 ná=chándas-i á-putra-sya
7.4.36 ¹duras-y-ú-r-²draviṇas-y-ú-r=³vr̥ṣaṇ-yá-ti-⁴riṣaṇ-yá-ti
7.4.37 ¹áśva=²aghá-sya āT
7.4.38 ¹devá-²sumnáy-or yájuṣ-i kāṭhak-e
7.4.39 ¹kaví=²adhvará-³pŕtana-sya=r̥c-í lópa-ḥ
7.4.40 ¹dya-ti-²sya-ti-³mā-⁴sth-ām iT t-i K-IT-i
7.4.41 ¹śā-²ch-or anya-tará-syām
7.4.42 dá-dhā-te-r hi-ḥ
7.4.43 já-hā-te-ś ca Ktv-i
7.4.44 vibhāṣā chándas-i
7.4.45 ¹sú-dhi-ta-²vásu-dhi-ta-³nemá-dhi-ta-⁴dhi-ṣvá-⁵dhi-ṣīy-á ca
7.4.46 d-aḥ dad GHO-ḥ
7.4.47 aC-aḥ upa-sarg-āt ta̱-ḥ
7.4.48 ap-áḥ bh-i
7.4.49 s-aḥ s-i ārdha-dhātu-k-e
7.4.50 ¹tās=²as-ty-or lópa-ḥ
7.4.51 r-i ca
7.4.52 ha̱ eT-i
7.4.53 ¹y-i̱=²i-varṇay-or ¹dīdhī-²vevy-oḥ
7.4.54 saN-i ¹mī-²mā-³GHU-⁴rabhA-⁵labhA-⁶śaka̱-⁷páta̱-⁸pad-ām aC-aḥ is
7.4.55 ¹āp-²jñapi̱=³r̥dh-ām īT
7.4.56 dambh-aḥ iT=ca
7.4.57 muc-aḥ á-karma-ka-sya guṇá-ḥ=vā
7.4.58 á-tra lópa-ḥ abhy-ās-á-sya
7.4.59 hrasvá-ḥ
7.4.60 ha̱L-ādí-ḥ śéṣa-ḥ
7.4.61 śá̱R-pūrv-ā-ḥ kha̱Y-aḥ
7.4.62 ¹kU-²h-os=cU-ḥ
7.4.63 na káv-a-te-r yáṄ-i
7.4.64 kr̥ṣe̱-ś chándas-i
7.4.65 ¹dā-dhar-ti-²dár-dhar-ti-³dár-dhar-ṣi-⁴bó-bhū-tu-⁵té-tik-te=⁶ál-ar-ṣi-⁷ā-páṇī-phaṇ-at-⁸saṁ-sáni-ṣyad-at-⁹kári-kr-at-¹⁰káni-krad-at-¹¹bhári-bhr-at-¹²dávi-dhv-at-aḥ=¹³dávi-dyut-at-¹⁴tári-tr-at-aḥ=¹⁵sárī-sr̥p-at-am-¹⁶várī-vr̥j-at-¹⁷mar-mŕjy-a=¹⁸ā-ganī-gan-ti iti ca
7.4.66 u-r aT
7.4.67 ¹dyúti-²svāpy-óḥ sam-pra-sār-aṇa-m
7.4.68 vyáth-aḥ lIṬ-i
7.4.69 dīrghá-ḥ iṆ-aḥ K-IT-i
7.4.70 aT-aḥ ādé-ḥ
7.4.71 tá-smāt nu̱Ṭ dví-ha̱L-aḥ
7.4.72 aś-nó-te-s=ca
7.4.73 bháv-a-te-r a-ḥ
7.4.74 sa-sūv-a iti nigam-é
7.4.75 nij-āṁ trayā-ṇ-āṁ guṇá-ḥ Śl-au
7.4.76 bhr̥Ñ-ām iT
7.4.77 ¹arti-²pí-par-ty-oś ca
7.4.78 bahulá-ṁ chándas-i
7.4.79 saN-i aT-aḥ
7.4.80 o-ḥ ¹pU-²ya̱Ṇ=³j-i̱=á-par-e
7.4.81 ¹sráv-a-ti-²śr̥-ṇó-ti-³dráv-a-ti-⁴práv-a-ti-⁵pláv-a-ti⁶cyáv-a-tī-n-āṁ vā
7.4.82 guṇá-ḥ yáṄ-luK-oḥ
7.4.83 dīrghá-ḥ a-K-IT-aḥ
7.4.84 nīK ¹vancU-²sránsU-³dhvánsU-⁴bhránśU-⁵kásÁ-⁶páta-⁷padA-⁸skand-ām
7.4.85 nu̱K aT-aḥ ánu-nāsika=anta-sya
7.4.86 ¹jápÁ-²jábhÁ-³dahÁ-⁴daśÁ-⁵bhanja̱-⁶páś-sāṁ ca
7.4.87 ¹cárÁ-²phál-os=ca
7.4.88 uT pára-sya aT-aḥ
7.4.89 t-i ca
7.4.90 rīK ŕT=upa-dha-sya ca
7.4.91 ¹ru̱K=²riK-au ca luK-i
7.4.92 r̥T-as ca
7.4.93 saN-vát laghú-n-i CáṄpare án-aC=lop-e
7.4.94 dīrghá-ḥ laghó-ḥ
7.4.95 aT ¹smŕ-²dr̄-³tvára̱-⁴práthA-⁵mrádA-⁶str̄-⁷spáś-ām
7.4.96 vibhāṣā ¹véṣṭi̱-²céṣṭy̱-oḥ
7.4.97 ī ca gaṇ-aḥ
8.1.1 sárva-sya dv-é
8.1.2 tá-sya pára-m ā-mreḍ-i-ta-m
8.1.3 ánudattā-ṁ ca
8.1.4 ¹nít-ya-²vīpsá-y-oḥ
8.1.5 páre-r várj-an-e
8.1.6 ¹prá-²sám=³úpa=⁴úd-aḥ pāda-pūr-aṇ-e
8.1.7 ¹upári-²ádhi-³adhás-aḥ sām-ī-py-e
8.1.8 vāk-ya=ādé-r ā-mantr-i-ta-sya ¹asūyā-²sam-má-ti-³kóp-a-⁴kúts-ana-⁵bhárts-an-e-ṣu
8.1.9 éka-m bahuvrīhi-vát
8.1.10 ā-bādh-é ca
8.1.11 karma-dhār-aya-vát úttare-ṣu
8.1.12 pra-kār-é guṇa-vác-ana-sya
8.1.13 á-kr̥cchr-e ¹priy-á-²sukháy-or anya-tará-syām
8.1.14 ya-thā-sv-é ya-thā-ya-thá-m
8.1.15 dvaṁ-dvá-m ¹rahas-yà-²maryādā-vacaná-³vy-ut-krám-aṇa-⁴yajña-pātra-pra-yog-á=⁵abhi-vyák-ti-ṣu
8.1.16 padá-sya
8.1.17 pad-āt
8.1.18 ánudātta-ṁ sárva-m á-pada-ād-au
8.1.19 ā-mantr-i-ta-sya ca
8.1.20 ¹yuṣmád-²asmád-oḥ ¹ṣaṣṭhī-²caturthī-³dvi-tīyā-sthāy-or ¹vām-²nāv-au
8.1.21 bahu-vac-an-é ¹vas-²nas-su
8.1.22 te-may-au=eka-vac-aná-sya
8.1.23 ¹tvā-²m-au dvi-tīyā-y-āḥ
8.1.24 ná ¹ca-²vā-³ha=⁴áha=⁵evá-yuk-t-e
8.1.25 paśyá=arth-ais=ca=án-ā-loc-an-e
8.1.26 sá-pūrvā-y-āḥ prathamā-y-āḥ vibhāṣā
8.1.27 tiṄ-aḥ gotrá-ādī-n-i ¹kúts-ana=²ābhīkṣṇ-yay-oḥ
8.1.28 tiṄ á-tiṄ-aḥ
8.1.29 ná lUṬ
8.1.30 ni-pāt-aír ¹yád-²yádi-³hánta-⁴kuvíd-⁵néd-⁶céd-⁷caṆ-⁸káccid-⁹yá-tra-yuk-ta-m
8.1.31 náha praty-ā-rambh-é
8.1.32 satyá-m praśn-é
8.1.33 aṅgá á-prāti-lom-y-e
8.1.34 hí ca
8.1.35 chándas-i án-eka-m ápi sá=ā-kāṅkṣ-am
8.1.36 ¹yā-vad-²yá-thā-bhyām
8.1.37 pūjā-y-āṁ ná=án-antara-m
8.1.38 upa-sarg-a-vy-ap-e-táṁ ca
8.1.39 ¹tú-²páśya-páśya-ta=³áh-aiḥ pūjā-y-ām
8.1.40 aho ca
8.1.41 śeṣ-e vibhāṣā
8.1.42 purā ca par-ī-psā-y-ām
8.1.43 nanú iti anu-jñā=eṣ-aṇā-y-ām
8.1.44 kíṁ kriyā-praś-n-é án-upa-sarg-am á-prati-ṣid-dha-m
8.1.45 lóp-e vibhāṣā
8.1.46 é-hi-mán-y-e pra-hās-é lR̥Ṭ
8.1.47 jātu á-pūrva-m
8.1.48 kim-vr̥t-tá-ṁ ca cid-ut-tara-m
8.1.49 ¹āho=²utāho ca=án-antara-m
8.1.50 śéṣ-e vibhāṣā
8.1.51 gaty-artha-lÓṬ-ā lR̥Ṭ ná cét kār-aka-ṁ sarva=anyat
8.1.52 lOṬ ca
8.1.53 ví-bhāṣ-i-taṁ sá=upa-sarg-am án-uttama-m
8.1.54 hánta ca
8.1.55 ām-aḥ éka=antara-m ā-mantr-i-tam án-antik-e
8.1.56 ¹yád=²hí-³tú-para-ṁ chándas-i
8.1.57 ¹caná-²cid=³iva-⁴go-trá=ādi-⁵taddhitá=⁶ā-mreḍ-i-te-ṣu=á-gate-ḥ
8.1.58 ca=ādi-ṣu ca
8.1.59 ¹ca-²vā-yog-e prathamā
8.1.60 ha=iti kṣi-yā-y-ām
8.1.61 áha iti vi-ni-yog-é ca
8.1.62 ¹ca=²áha-lop-e evá iti ava-dhār-aṇa-m
8.1.63 ca=ādi-lop-e vibhāṣā
8.1.64 vaí-vāvá iti ca=chándas-i
8.1.65 ¹éka=²anyā-bhyāṁ sám-arthā-bhyām
8.1.66 yád-vr̥t-t-āt nítya-m
8.1.67 pūj-an-āt pūj-i-tá-m ánudāttam kāṣṭha=ādi-bhyaḥ
8.1.68 sá-ga-ti-r ápi tiṄ
8.1.69 kúts-an-e ca sUPi=á-go-tra-ād-au
8.1.70 gá-ti-r gá-t-au
8.1.71 tiṄ-i ca udātta-vat-i
8.1.72 ā-mantr-ita-m pūrva-m á-vid-ya-māna-vat
8.1.73 ná ā-mantr-it-e sa-māná=adhi-kar-aṇ-e sā-mān-ya-vac-aná-m
8.1.74 sāmānya-vac-aná-ṁ ví-bhāṣ-i-ta-ṁ vi-śeṣ-a-vac-an-é bahu-vac-an-e
8.2.1 pūrvá-tra=á-sid-dha-m
8.2.2 na̱-lopá-ḥ ¹sUP-²svára-³saṁ-jñā-⁴tu̱K=vi-dhi-ṣu kŕt-i
8.2.3 ná mu n-e
8.2.4 ¹udātta-²svar-itáy-or ya̱Ṇ-aḥ svar-i-tá-ḥ ánudātta-sya
8.2.5 eka=ā-deś-á-ḥ udātt-ena udātta-ḥ
8.2.6 svar-i-tá-ḥ vā ánudātt-e pada=ād-aú
8.2.7 na̱-lop-á-ḥ prāti-pad-ika=antá-sya
8.2.8 ná ¹Ṅi-²sam-bud-dhy-oḥ
8.2.9 ¹m-²āt=upa-dhā-y-āś ca mat-Or va̱-ḥ a-yava=ādi-bhyaḥ
8.2.10 jha̱Y-aḥ
8.2.11 saṁ-jñā-y-ām
8.2.12 ¹āsandī-vat=²aṣṭhī-vat-³cakrī-vat-⁴kakṣī-vat=⁵rumaṇ-vat=⁶cármaṇ-vatī
8.2.13 udan-vān uda-dh-aú ca
8.2.14 rājan-vān saú-rāj-y-e
8.2.15 chándas-i i-r-aḥ
8.2.16 an-aḥ nu̱Ṭ
8.2.17 n-āt GHA-sya
8.2.18 kr̥p-aḥ r-aḥ la̱-ḥ
8.2.19 upa-sarg-á-sya ay-á-t-au
8.2.20 gr-aḥ yáṄ-i
8.2.21 aC-i vibhāṣā
8.2.22 páre-ś ca ¹ghá=²aṅkáy-oḥ
8.2.23 saṁ-yog-a=antá-sya lópa-ḥ
8.2.24 r-aāt sa̱-sya
8.2.25 dh-i ca
8.2.26 jha̱L-aḥ jha̱L-i
8.2.27 hrasv-ād áṅg-āt
8.2.28 iṬ-aḥ īṬ-i
8.2.29 ¹s-²k-oḥ saṁ-yog-á=ādy-oḥ ánt-e ca
8.2.30 cO-ḥ kU-ḥ
8.2.31 h-aḥ ḍha̱-ḥ
8.2.32 d-āde-r dhāto-r gha̱-ḥ
8.2.33 vā ¹drúhÁ-²múhÁ-³ṣṇúhÁ-⁴ṣṇíh-ām
8.2.34 nah-aḥ dha̱-ḥ
8.2.35 āh-as tha̱-ḥ
8.2.36 ¹vraśca̱-²bhrasjA-³sr̥jÁ-⁴mŕjÁ-⁵yajA-⁶rāja̱-⁷bhrāja̱=⁸cha-⁹ś-ām ṣa̱-ḥ
8.2.37 éka=aC-aḥ baŚ-aḥ bha̱Ṣ jhá̱Ṣ-anta-sya ¹s-²dhv-oḥ
8.2.38 dadh-as ¹ta̱-²th-oś ca
8.2.39 jha̱L-āṁ ja̱Ś-aḥ ánt-e
8.2.40 jha̱Ṣ-as ¹ta̱-²th-or dha̱-ḥ á-dh-aḥ
8.2.41 ¹ṣa̱-²ḍh-oḥ ka̱-ḥ s-i
8.2.42 ¹ra̱-²dā̱-bhȳaṁ niṣṭhā-t-aḥ na̱-ḥ pūrva-sya tu d-a̱ḥ
8.2.43 saṁ-yog-á=āde-r āT-aḥ dhāto-r yá̱Ṇ-vat-aḥ
8.2.44 lū=ādi-bhyaḥ
8.2.45 oT=IT-aś ca
8.2.46 kṣíy-aḥ dīrgh-āt
8.2.47 śy-aḥ á-sparś-e
8.2.48 anc-aḥ án-ap-ā-dā-n-e
8.2.49 dív-aḥ á-v-ji-gī-ṣā-y-ām
8.2.50 nir-vā-ṇáḥ á-vā-t-e
8.2.51 śuṣ-aḥ ka̱-ḥ
8.2.52 pac-aḥ va̱-ḥ
8.2.53 kṣāy-aḥ ma̱-ḥ
8.2.54 prá-sty-aḥ anya-tará-syām
8.2.55 án-upa-sarg-āt ¹phul-lá-²kṣīb-á-³kr̥ś-á-⁴ul-lāgh-ā-ḥ
8.2.56 ¹nudÁ-²vidA=³únda̱-⁴trā-⁵ghrā-⁶hrī-bhyaḥ anya-tará-syām
8.2.57 ná ¹dhyā-²khyā-³pr̄-⁴mūrchi̱-⁵mád-ām
8.2.58 vit-tá-ḥ ¹bhóg-a-²praty-ayáy-oḥ
8.2.59 bhit-tá-ṁ śákala-m
8.2.60 r̥-ṇá-m ādhamarṇ-y-e
8.2.61 ¹na-sat-tá-²ni-ṣat-tá=³á-nut-ta-⁴prá-tūr-ta-⁵sūr-tá-⁶gūrtā-n-i chándas-i
8.2.62 Kvi̱N-praty-aya-sya kU-ḥ
8.2.63 naśe̱-r vā
8.2.64 m-aḥ na-ḥ dhāto-ḥ
8.2.65 ¹m-²v-oś ca
8.2.66 ¹sa̱-²sajúṣ-oḥ rU-ḥ
8.2.67 ava-yāḥ=śveta-vāḥ=puro-ḍāś ca
8.2.68 áhan
8.2.69 ra̱-ḥ a-sUP-i
8.2.70 ¹amnás=²ūdhas=³avás=ity ubhayáthā chándas-i
8.2.71 bhúvas=ca mahā-vy-ā-hr̥-té-ḥ
8.2.72 ¹vásU-²sráṁsU-³dhváṁsU=⁴anaḍúh-ām da̱-ḥ
8.2.73 tiP-i án-as-te-ḥ
8.2.74 siP-i dhāto-r=rU-ḥ=vā
8.2.75 d-as=ca
8.2.76 ¹r-²v-oḥ upa-dhā-y-āḥ dīrghá-ḥ iK-aḥ
8.2.77 ha̱L-i ca
8.2.78 upa-dhā-y-āṁ ca
8.2.79 ná ¹BHA-²kur-³chur-ām
8.2.80 adás-aḥ=á-se-r d-āt=u d-aḥ=ma̱-ḥ
8.2.81 eT-aḥ=īT bahu-vac-an-é
8.2.82 vāk-yà-sya ṬE-ḥ plu-tá-ḥ=udātta-ḥ
8.2.83 praty-abhi-vād-é=á-śūdr-e
8.2.84 dūr-āt=hū-t-é ca
8.2.85 ¹hai-²he-pra-yog-é ¹hai-²hay-oḥ
8.2.86 guró-r án-r̥T-aḥ án-anty-ya-sya=ápi ékaika-sya prāc-ām
8.2.87 om abhy-ā-dā-n-e
8.2.88 y-é yaj-ña-kar-maṇ-i
8.2.89 pra-ṇav-á-ṣ ṬE-ḥ
8.2.90 yāj-yā=antá-ḥ
8.2.91 ¹brū-hí-²pr-é-sya-³śraúṣaṭ-⁴vaúṣaṭ-⁵ā-vahā-nām ādé-ḥ
8.2.92 agn-ī-dh=pr-e-ṣ-aṇé pára-sya ca
8.2.93 vibhāṣā pr̥ṣ-ṭa-prati-vac-an-é he-ḥ
8.2.94 ni-gr̥h-ya=anu-yog-é ca
8.2.95 ā-mreḍ-i-ta-m bhárts-an-e
8.2.96 aṅgá-yuk-ta-ṁ tiṄ ā-kāṅkṣ-á-m
8.2.97 vi-cār-yá-m-āṇā-n-ām
8.2.98 pūrva-ṁ tu bhāṣā-y-ām
8.2.99 prati-śráv-aṇ-e ca
8.2.100 án-udāttam ¹praś-na=antá=²abhí-pūj-i-tay-oḥ
8.2.101 cid iti ca upa-mā=arth-é pra-yuj-yá-m-ān-e
8.2.102 upári-svid ās-ī3-t=iti ca
8.2.103 svar-i-tám ā-mreḍ-i-t-e ¹asūyā=²sam-má-ti-³kópa-⁴kúts-ane-ṣu
8.2.104 ¹kṣiyā=²āśís-³praiṣé-ṣu tiṄ ā-kāṅkṣ-á-m
8.2.105 án-ant-ya-sya=ápi ¹praśná=²ā-khyānay-oḥ
8.2.106 plu-t-aú aiC-aḥ iT=uT-au
8.2.107 eC-aḥ á-pra-gr̥h-ya-sya=á-dūr-āt=hū-t-e pūrva-sya ardhá-sya=āT=úttara-sya ¹iT=²uT-au
8.2.108 tay-or ¹y-²v-au aC-i sáṁ-hi-tā-y-ām
8.3.1 ¹matU-²vásO-ḥ rU sam-búd-dh-au chándas-i
8.3.2 á-tra ánu-nāsika-ḥ pūrva-sya tu vā
8.3.3 āT-aḥ=aṬ-i nítya-m
8.3.4 ánu-nāsik-āt pára-ḥ anu-svār-á-ḥ
8.3.5 sám-aḥ su̱Ṭ-i
8.3.6 púm-aḥ kha̱Y-i=aM-par-e
8.3.7 n-as=cha̱V-i á-pra-śān
8.3.8 ubha-yá-thā r̥k-ṣú
8.3.9 dīrgh-āt aṬ-i sa-māná-pad-e
8.3.10 nr̄-n p-e
8.3.11 svátavān pāy-au
8.3.12 kān āmreḍit-e
8.3.13 ḍh-aḥ ḍh-e lóp-a-ḥ
8.3.14 r-aḥ r-i
8.3.15 ¹kha̱R=²ava-sā-nayo-r vi-sarj-anīya-ḥ
8.3.16 rO-ḥ suP-i
8.3.17 ¹bho=²bhago=³agho=⁴a-pūrva-sya ya̱-ḥ aŚ-i
8.3.18 ¹v-²y-or laghú-pra-yat-na-tara-ḥ śākaṭāyaná-sya
8.3.19 lóp-a-ḥ śākalya-sya
8.3.20 oT-aḥ gārg-ya-sya
8.3.21 uÑ-i ca pad-é
8.3.22 ha̱L-i sárve-ṣām
8.3.23 m-aḥ anu-svār-á-ḥ
8.3.24 n-aś ca á-pada=anta-sya jha̱L-i
8.3.25 ma̱-ḥ rāj-i sám-aḥ Kv-a̱u̱
8.3.26 h-e má̱-par-e vā
8.3.27 ná̱-par-e na̱-ḥ
8.3.28 ¹ṅ-²ṇ-oḥ ¹ku̱K-²ṭu̱K śa̱R-i
8.3.29 ḍ-aḥ s-i dhu̱Ṭ
8.3.30 n-aś ca
8.3.31 ś-i tu̱K
8.3.32 ṅa̱M-aḥ=hrasv-āt aC-i ṅa̱Mu̱Ṭ nítya-m
8.3.33 ma̱Y-aḥ uÑ-aḥ va-ḥ vā
8.3.34 vi-sarj-anīya-sya sa̱-ḥ
8.3.35 śá̱R-par-e vi-sarj-anīya-ḥ
8.3.36 vā śa̱R-i
8.3.37 ¹kU-²pV-oḥ ¹Xk-²Xp-au ca
8.3.38 sa̱-ḥ á-pada-ād-au
8.3.39 iṆ²-aḥ ṣa-ḥ
8.3.40 ¹námas-²purás-or gáty-oḥ
8.3.41 ¹iT=²úT=upa-dha-sya ca á-praty-ay-a-sya
8.3.42 tirás-aḥ anya-tará-syām
8.3.43 ¹dvís-²trís-³catúr iti kr̥tvás=arth-e
8.3.44 ¹is=²us-oḥ sāmarth-y-e
8.3.45 nítya-ṁ sam-ās-é án-uttara-pada-stha-sya
8.3.46 aT-aḥ ¹kr̥-²kámi̱-³kaṁsá-⁴kumbhá-⁵pātra-⁶kuśā-⁷kárṇī-ṣu án-a-vy-ay-a-sya
8.3.47 ¹adhás=²śíras-ī pad-é
8.3.48 kas-ka=ādi-ṣu ca
8.3.49 chándas-i vā á¹pra=²āmreḍitay-oḥ
8.3.50 ¹ká-ḥ-²kár-a-t-³kár-a-ti-⁴kr̥-dhí-⁵kr̥-té-ṣu án-adite-ḥ
8.3.51 pañcamy-āḥ pár-au adhy-arth-é
8.3.52 pā-t-au ca bahulá-m
8.3.53 ṣaṣthy-āḥ ¹páti-²putrá-³pr̥ṣṭhá-⁴pārá-⁵padá-⁶páyas-⁷póṣe-ṣu
8.3.54 íḍā-y-āḥ vā
8.3.55 á-pada=anta-sya mūrdhan-yà-ḥ
8.3.56 sáhe̱-ḥ sāḍ-aḥ s-aḥ
8.3.57 ¹iṆ²-²kO-ḥ
8.3.58 ¹nu̱M-²vi-sarj-anīya-³śa̱R-vy-av-āy-e=ápi
8.3.59 ¹ā-deś-á-²praty-ayáy-oḥ
8.3.60 ¹śāsi̱-²vasi̱-³ghásī̱-n-āṁ ca
8.3.61 ¹staú-ti-²Ṇy-ór evá ṣaṆ-i abhy-ās-āt
8.3.62 sa-ḥ ¹svidi̱-²svádi̱-³sáhī̱-n-āṁ ca
8.3.63 prāk sit-āt aṬ=vy-av-āy-é ápi
8.3.64 sthā=ādi-ṣu abhy-ās-éna ca abhy-ās-á-sya
8.3.65 upa-sarg-āt ¹su-nó-ti-²suv-á-ti-³s-yá-ti-⁴staú-ti-⁵stóbh-a-ti-⁶sthā-⁷sen-áy-a-⁸sédha-⁹sicA-¹⁰sanjA-¹¹svanj-ām
8.3.66 sadi̱-r á-prate-ḥ
8.3.67 stanbhe̱-ḥ
8.3.68 áv-āt ca ¹ā-lámb-ana-²ā-vi-dūr-yaya-oḥ
8.3.69 vé-ś ca sván-aḥ bhój-an-e
8.3.70 pári-ní-ví-bhyah ¹séva̱²si-tá-³say-á-⁴sívÚ-⁵sáhA-⁶su̱Ṭ-⁷stu-⁸sanj-ām
8.3.71 siv-ādī-n-āṁ vā áṬ=vy-av-āy-é ápi
8.3.72 ¹ánu-²ví-³pári-⁴abhí-⁵ní-bhyaḥ syánd-a-te-r á-prāṇi-ṣu
8.3.73 vé-ḥ skande-r á-niṣṭhā-y-ām
8.3.74 páre-ś ca
8.3.75 pari-skand-á-ḥ prāc-ya-bharaté-ṣu
8.3.76 ¹sphur-á-ti-²sphul-á-ty-or ¹nír-²ní-³ví-bhyaḥ
8.3.77 vé-ḥ skabh-nā-te-r nítya-m
8.3.78 iṆ²-aḥ ¹ṣī-dhvam-²lUṄ-³lIṬ-āṁ dh-aḥ áṅg-āt
8.3.79 vibhāṣā iṬ-aḥ
8.3.80 sam-ās-é aṅgúle-ḥ sáṅga-ḥ
8.3.81 bhīró-ḥ sthāna-m
8.3.82 agné-ḥ ¹stú-t-²stóma-³sóm-ā-ḥ
8.3.83 ¹jyótis=²āyus-aḥ stóma-ḥ
8.3.84 ¹mātŕ-²pitŕ-bhyāṁ svásuḥ
8.3.85 ¹mātúr=²pitúr-bhyām anya-tará-syām
8.3.86 abhí+nís-aḥ stán-aḥ śabda-saṁjñā-y-ām
8.3.87 ¹upa-sarg-á-²prādúr-bhyām ás-ti-r ¹y-²áC-para-ḥ
8.3.88 ¹sú-²ví-³nís-⁴dúr-bhyaḥ ¹supi̱-²sū-tí-³sam-ā-ḥ
8.3.89 ¹ní-²nadī-bhyāṁ snā-te-ḥ kauśal-é
8.3.90 sūtra-m prati-ṣṇā-tá-m
8.3.91 kapi-ṣṭhalá-ḥ gotr-é
8.3.92 pra-ṣṭhá-ḥ agra-gām-ín-i
8.3.93 ¹vr̥kṣá=²ās-anay-or vi-ṣṭar-á-ḥ
8.3.94 chandaḥ-nāmn-i ca
8.3.95 ¹gav-í-²yudh-í-bhyāṁ sthi-rá-ḥ
8.3.96 ¹ví-²kú-³śámi-⁴pári-bhyaḥ sthál-a-m
8.3.97 ¹ámba-²āmbá-³gó-⁴bhūmi-⁵savyá-⁶ápa-⁷dví-⁸trí-⁹kuśé-¹⁰kú-¹¹śaṅkú-¹²aṅgú-¹³mañji-¹⁴puñjí-¹⁵param-é-¹⁶barhís=¹⁷div-í=¹⁸agní-bhyaḥ stá-ḥ
8.3.98 su-ṣāmán=ādi-ṣu ca
8.3.99 eT-i saṁjñā-y-ām á-g-āt
8.3.100 nákṣatr-āt vā
8.3.101 hrasv-āt t-ād-au taddhit-é
8.3.102 nís-as táp-a-t-au án-ā-sev-an-e
8.3.103 ¹yuṣmád=²tád=³tatakṣúḥ-ṣu antaḥ-pādá-m
8.3.104 yájuṣ-i éke-ṣām
8.3.105 ¹stu-tá-²stómay-oś chándas-i
8.3.106 pūrva-pad-āt
8.3.107 súÑ-aḥ
8.3.108 san-ó-te-r á-n-aḥ
8.3.109 sáhe̱-ḥ ¹pŕtanā=²r̥-tā-bhyāṁ ca
8.3.110 ná ¹rá̱-para-²sr̥pi̱-³sr̥ji̱-⁴spr̥si̱-⁵spr̥hi̱-⁶sáv-ana=ādī-n-ām
8.3.111 ¹sāt-²pada=ādy-óḥ
8.3.112 sic-aḥ yaṄ-i
8.3.113 sédh-a-ter ga-t-aú
8.3.114 práti-stab-dha- ní-stab-dh-au ca
8.3.115 soḍh-aḥ
8.3.116 ¹stanbhU-²śívÚ-³sáh-āṁ CaṄ-i
8.3.117 su-nó-te-ḥ ¹syá-²saN-oḥ
8.3.118 ¹sadi̱-²svanj-oḥ pára-sya lIṬ-i
8.3.119 ¹ní-²ví=³abhí-bhyaḥ aṬ=vy-āv-ay-é vā chándas-i
8.4.1 ¹ra̱-²ṣā̱-bhyām n-aḥ ṇa̱-ḥ samāna-pad-é
8.4.2 ¹aṬ-²kU-³pU=⁴āṄ-⁵nu̱M-vy-av-āy-é ápi
8.4.3 pūrva-pad-āt saṁ-jñā-y-ām á-g-aḥ
8.4.4 vána-m ¹puragā-²miśrakā-³sidhrakā-⁴śārikā-⁵koṭara=⁶ágre-bhyaḥ
8.4.5 ¹prá-²nír=³antár-⁴śará=⁵ikṣú-⁶plakṣá-⁷āmrá-⁸kārṣ-yà-⁹khadirá-¹⁰piyūkṣā-bhyaḥ á-saṁ-jñā-y-ām ápi
8.4.6 vibhāṣā óṣadhi- vánas-páti-bhyaḥ
8.4.7 ahna-ḥ aT=ant-āt
8.4.8 vāh-ana-m ā-hi-t-āt
8.4.9 pāna-ṁ deś-é
8.4.10 vā ¹bhāv-á-²kár-aṇay-oḥ
8.4.11 ¹prāti-pad-ika=antá-²nu̱M-³vi-bhák-ti-ṣu ca
8.4.12 eka=áC=uttara-pad-e ṇa-ḥ
8.4.13 kU-mat-i ca
8.4.14 upa-sarg-āt á-sam-ās-e ápi ṇá̱=upa-deś-a-sya
8.4.15 ¹hi-nú=²mī-nā
8.4.16 āni lOṬ
8.4.17 né-r ¹gádÁ-²nádÁ-³páta̱-⁴padA-⁵GHU-⁶mā-⁷sya-ti-⁸hán-ti-⁹yā-ti-¹⁰vā-ti-¹¹drā-ti-¹²psā-ti-¹³váp-a-ti-¹⁴váh-a-ti-¹⁵śām-ya-ti-¹⁶ci-nó-ti-¹⁷dég-dhi-ṣu
8.4.18 śéṣ-e vibhāṣā á-¹ka̱-²kha̱=ād-au-³á-ṣa̱-ant-e=upa-deś-é
8.4.19 án-i-te-ḥ
8.4.20 ánta-ḥ
8.4.21 ubh-aú sá=abhy-ās-a-sya
8.4.22 hán-te-r aT-pūrva-sya
8.4.23 ¹va̱-²m-or vā
8.4.24 antár á-deś-e
8.4.25 áy-ana-ṁ ca
8.4.26 chándas-i r̥T=ava-grah-āt
8.4.27 nas=ca ¹dhātu-sthá=²urú-³ṣú-bhyaḥ
8.4.28 upa-sarg-āt án-oT-para=ḥ
8.4.29 kr̥t-i=aC-aḥ
8.4.30 Ṇé-r vibhāṣā
8.4.31 ha̱L-aś ca íC=upa=dh-āt
8.4.32 íC=āde-ḥ sá-nu̱M-aḥ
8.4.33 vā ¹níṁsa̱-²níkṣA-³nínd-ām
8.4.34 ná ¹bhā-²bhū-³pū-⁴kámi̱-⁵gami̱-⁶pyāyĪ-⁷vép-ām
8.4.35 ṣ-āt pada=ant-āt
8.4.36 naś-eḥ ṣá-anta-sya
8.4.37 pada=antá-sya
8.4.38 pada-vy-av-āy-é ápi
8.4.39 kṣubh-nā=ādi-su ca
8.4.40 ¹s-²tO-ḥ ¹ś-²cU-nā ¹ś-²cU-ḥ
8.4.41 ¹ṣ-²ṭU-nā ¹ṣ-²ṭU-ḥ
8.4.42 na pada=ant-āt=ṭO-r á-n-ām
8.4.43 tO-ḥ ṣ-i
8.4.44 ś-āt
8.4.45 ya̱R-aḥ ánu-nāsik-e ánu-nāskika-ḥ vā
8.4.46 aC-aḥ ¹ra̱-²hā̱-bhyām dv-é
8.4.47 án-aC-i ca
8.4.48 ná=ād-ín-ī=ā-kroś-é putrá-sya
8.4.49 śa̱R-aḥ aC-i
8.4.50 trí-pra-bhr̥-ti-ṣu śākaṭ-āyana-sya
8.4.51 sarvá-tra śākal-ya-sya
8.4.52 dīrgh-āt ā-cār-yā-ṇ-ām
8.4.53 jha̱L-āṁ ja̱Ś jha̱Ś-i
8.4.54 abhy-ās-é ca̱R ca
8.4.55 kha̱R-i ca
8.4.56 vā ava-s-ā-n-e
8.4.57 aṆ-aḥ á-pra-gr̥h-ya-sya ánu-nāsika-ḥ
8.4.58 anu-svār-á-sya yāY-i pára-sa-varṇá-ḥ
8.4.59 vā pada=antá-sya
8.4.60 tO-r l-i
8.4.61 úd-aḥ ¹sthā-²stanbhO-ḥ pūrva-sya
8.4.62 jha̱Y-aḥ ha-ḥ anya-tará-syām
8.4.63 ś-as cha̱-ḥ aṬ-i
8.4.64 ha̱L-aḥ ya̱M-ām ya̱M-i lopá-ḥ
8.4.65 jha̱R-aḥ jha̱R-i sá-varṇ-e
8.4.66 udātt-āt ánudātta-sya svaritá-ḥ
8.4.67 na=udātta-svaritá=udayam á-¹gārgya-²kāśyapa-³gālava-n-ām
8.4.68 a a iti