1.1.1 vŕd-dhir āT=aiC

1.1.2 aT=eṄ guṇáḥ

1.1.3 iKo guṇá-vr̥d-dhī

1.1.4 ná dhātulopé=ārdhadhātuke

1.1.5 K-Ṅ-ITi ca

1.1.6 ¹dīdhī-²vevī=³iṬām

1.1.7 ha̱Laḥ=ánantarāḥ saṁyogáḥ

1.1.8 mukha-nāsikā-vácanaḥ=ánunāsikaḥ

1.1.9 túlya=āsya-prayatnam sávarṇam

1.1.10 ná=aC=ha̱Lau

1.1.11 īT=ūT-eT=dvivacanam pragŕhyam

1.1.12 adáso māt

1.1.13 Śe

1.1.14 nipātá éka=aC=án-āṄ

1.1.15 oT

1.1.16 sambúddhau śākalyasya itau=án-ārṣe

1.1.17 uÑaḥ

1.1.18 ū̃

1.1.19 īT=ūT-au ca saptamy-arthé

1.1.20 ¹dā-²dhā GHU=á-dāP

1.1.21 ādy-antavát=ékasmin

1.1.22 taraP-tamaPau GHAḥ

1.1.23 ¹bahú-²gaṇá-³vatU-⁴Ḍáti saṁkhyā

1.1.24 ṣ-ṇá̱=antā ṢAṬ

1.1.25 Ḍáti ca

1.1.26 Ktá-KtávatŪ niṣṭhā

1.1.27 sarvá-ādīni sarvanāmāni

1.1.28 vibhāṣā dik-samāsé bahuvrīhaú

1.1.29 ná bahuvrīhaú

1.1.30 tr̥tīyā-samāse

1.1.31 dvaṁdvé ca

1.1.32 vibhāṣa Jasi

1.1.33 ¹prathamá-²caramá-³taya=⁴álpa=⁵ardhá-⁶katipayá-⁷némāś ca

1.1.34 pūrva-pára=ávara=dákṣiṇa=úttara=ápara=ádharāṇi vyavasthāyām á-saṁjñāyām

1.1.35 svám a-¹jñāti-²dhana=ākhyāyām

1.1.36 ántaram bahiryogá=upasaṁvyāayoḥ

1.1.37 svàr-ādi-nipātam ávyayam

1.1.38 taddhitáś ca á-sarva-vibhaktiḥ

1.1.39 kŕt=m=éC=antaḥ

1.1.40 Ktvā-tosu̱N-Kasu̱Nāḥ

1.1.41 avayībhāvás=ca

1.1.42 Śi sarvanāma-sthānám

1.1.43 sUṬ á-napuṁsakasya

1.1.44 ná vā=iti vibhāṣā

1.1.45 iK=yaṆaḥ samprasāraṇam

1.1.46 ādy-antau Ṭa̱-K-ITau

1.1.47 M-IT=aCaḥ=ántyāt páraḥ

1.1.48 eCa iK=hrasva=ādeśe

1.1.49 ṣaṣṭhī sthāné-yogā

1.1.50 sthāne=ántara-tamaḥ

1.1.51 ur aṆ¹ rÃ-paraḥ

1.1.52 aLaḥ=ántyasya

1.1.53 Ṅ-ITca

1.1.54 ādéḥ párasya

1.1.55 áneka=aL ŚIT sárvasya

1.1.56 sthānivád ādeśáḥ=án-aL-vidhau

1.1.57 aCaḥ párasmin pūrva-vidhaú

1.1.58 ná ¹pada=antá-²dvir-vácana-³varé-⁴ya-lopá-⁵svára-⁶sávarṇa=⁷anusvārá-⁸dīrghá-⁹jaS=¹⁰caR-vidhíṣu

1.1.59 dvir-vácane=aCi

1.1.60 á-darśanaṁ lópaḥ

1.1.61 pratyayásya ¹luK-²Ślu-³luPaḥ

1.1.62 pratyaya-lopé pratyaya-lakṣaṇám

1.1.63 ná lumatā=áṅgasya

1.1.64 aCaḥ=ántya=ādi ṬI

1.1.65 aLaḥ=ántyāt pūrva upadhā

1.1.66 tásmin=iti nírdiṣṭe pūrvasya

1.1.67 tásmād ity úttarasya

1.1.68 sváṁ rūpáṁ śábdasya=á-śabda-saṁjñā

1.1.69 aṆ² uT=it sávarṇasya ca=á-pratyayaḥ

1.1.70 Ta-paras tát-kālasya

1.1.71 ādír ántyena sahá=ITā

1.1.72 yéna vidhís tad-antásya

1.1.73 vŕd-dhi-r yásya=aCām ādís tád vr̥d-dhám

1.1.74 tyád-ādīni ca

1.1.75 eṄ prācām deśé

1.2.1 gāṄ-kuṭādibhyaḥ=á-Ñ-Ṇ-IT=Ṅ-IT

1.2.2 vija iṬ

1.2.3 vibhāṣā=ūrṇoḥ

1.2.4 sārvadhātukam a-P-IT

1.2.5 a-saṁyogāt=lIṬ K-IT

1.2.6 ¹índhi̱-²bhavatibhyāṁ ca

1.2.7 ¹mr̥ḍÁ-²mr̥dÁ-³gudhÁ-⁴kuṣÁ-⁵kliśA-⁶vadÁ-⁷vasaḥ Krvā

1.2.8 ¹rúda̱-²vídÁ-³múṣÁ-⁴gráhi̱-⁵svapi̱-⁶pracchaḥ saN=ca

1.2.9 iKo jhaL

1.2.10 ha̱L-antāt=ca

1.2.11 ¹lIṄ-²siCau=ātmanepadéṣu

1.2.12 us ca

1.2.13 vā gamaḥ

1.2.14 hanaḥ si̱C

1.2.15 yamo gándhane

1.2.16 vibhāṣā=upayámane

1.2.17 ¹sthā-²GHVor iT=ca

1.2.18 ná Ktvā sa=iṬ

1.2.19 niṣṭhā ¹śīṄ-²svidi̱-³midi̱-⁴kṣvidi̱-⁵dhŕṣaḥ

1.2.20 mr̥ṣas titikṣāyām

1.2.21 úT=upadhāt=bhāvá=ādikarmaṇór anyatarásyām

1.2.22 pūṄaḥ Ktvā ca

1.2.23 na̱=upadhāt tha̱-phá̱=antāt=vā

1.2.24 ¹vánci=²lúnci̱=³r̥tas ca

1.2.25 ¹tŕṣi̱-²mŕṣi̱-³kr̥śe̱ḥ kāśyapasya

1.2.26 ra̱Lo u=í=upadhāt=há̱L-ādeḥ saN=ca

1.2.27 ¹ū-kālaḥ=aC=¹hrasvá-²dīrghá-³plutáḥ

1.2.28 aCaś ca

1.2.29 uccaír udāttaḥ

1.2.30 nīcaír ánudāttaḥ

1.2.31 samāhāráḥ svaritáḥ

1.2.32 tásya=ādíta udāttam ardha-hrasvám

1.2.33 éka-śruti dūrāt sambúddhau

1.2.34 yajña-karmáṇi=á-¹japa-²nyūṅkha-³sāmasu

1.2.35 uccaistarāṁ vā vaṣaṭkāráḥ

1.2.36 vibhāṣā chándasi

1.2.37 ná subrahmaṇyāyām svaritásya tu=udāttaḥ

1.2.38 ¹deva-²brahmaṇor ánudāttaḥ

1.2.39 svaritāt sáṁhitāyām ánudāttānām

1.2.40 udātta-svaritá-parasya sannátaraḥ

1.2.41 ápr̥kta éka=aL pratyayáḥ

1.2.42 tatpuruṣaḥ samāná=adhikaraṇaḥ karmadhārayáḥ

1.2.43 prathamā-nirdiṣṭaṁ samāsá upasárjanam

1.2.44 éka-vibhakti ca=á-pūrva-nipāte

1.2.45 arthavád á-dhātur á-pratyayaḥ prātipadikám

1.2.46 ¹kŕt-²taddhitá-³samāsāś ca

1.2.47 hrasvó nápuṁsake prātipadikásya

1.2.48 ¹gó-²striyór upasárjanasya

1.2.49 luK taddhita-luKi

1.2.50 iT=goṇyāḥ

1.2.51 luPi yuktavát=¹vyakti-²vacané

1.2.52 viśéṣaṇānāṁ ca=á-jāteḥ

1.2.53 tád áśiṣyaṁ saṁjñā-pramāṇatvāt

1.2.54 lup=yoga=a-prakhyānāt

1.2.55 yoga-pramāṇé ca tad-abhāvé=á-darśanaṁ syāt

1.2.56 pradhāna-pratyaya=artha-vacanám árthasya=anya-pramāṇatvāt

1.2.57 ¹kāla=²upasarjané ca túlyam

1.2.58 jāty-ākhyāyām ékasmin bahuvacanám anyatarásyām

1.2.59 asmádo dvāyoś ca

1.2.60 ¹phalgunī-²proṣṭhapadānāṁ ca nákṣatre

1.2.61 chándasi púnarvasvor ekavacanám

1.2.62 vísākhayos ca

1.2.63 ¹tiṣya-²punarvasvór nakṣatra-dvaṁdvé bahuvacanásya dvivacanám nítyam

1.2.64 sárūpāṇām ekaśeṣá eka-vibhaktáu

1.2.65 vr̥ddhó yūnā tád=lakṣaṇaś céd-evá viśeṣáḥ

1.2.66 strī puṁvát=ca

1.2.67 púmān striyā

1.2.68 ¹bhrātr̥-²putraú ¹svasr̥-²duhitŕbhyām

1.2.69 nápuṁsakam á-napuṁsakena=ekavát=ca=ásya=anyatarásyām

1.2.70 pitā mātrā

1.2.71 śváśuraḥ śvaśrvā

1.2.72 tyád-ādīni sárvair nítyam

1.2.73 grāmyá-páśu-saṁghéṣu=á-taruṇeṣu strī

1.3.1 bhūvādayo dhātavaḥ

1.3.2 upadeśé=aC=ánunāsika IT

1.3.3 ha̱L ántyam

1.3.4 ná vibháktau tU-s-māḥ

1.3.5 ādír ÑI-ṬU-ḌAV-aḥ

1.3.6 ṣaḥ pratyayásya

1.3.7 cU-ṭŪ

1.3.8 ¹la̱-²śa̱-³kU=á-taddhite

1.3.9 tásya lópaḥ

1.3.10 yathā-saṁkhyám anudeśáḥ samānām

1.3.11 svariténa=adhikāráḥ

1.3.12 anudātta-Ṅ-ITa ātmanepadám

1.3.13 ¹bhāva-²karmáṇoḥ

1.3.14 kartari karma-vyatiare

1.3.15 ná ¹gati-²hiṁsā=arthebhyaḥ

1.3.16 itaretara=anyonyá=upapadāt=ca

1.3.17 nér viśaḥ

1.3.18 ¹pári-²ví=³avébhyaḥ kriyaḥ

1.3.19 ¹ví-²parā-bhyāṁ je-ḥ

1.3.20 āṄo daḥ=án-āsya-viharaṇe

1.3.21 krīḍaḥ=¹ánu-²sám-³páribhyaś ca

1.3.22 ¹sám=²áva-³prá-⁴víbhyaḥ shtaḥ

1.3.23 ¹prakāśana=²stheya=ākhyáyoḥ

1.3.24 údaḥ=án-ūrdhva-karmaṇi

1.3.25 úpāt=mantra-karaṇé

1.3.26 a-karmákāt=ca

1.3.27 ¹úd-²víbhyām tapaḥ

1.3.28 āṄo ¹yama-²hanaḥ

1.3.29 sámo ¹gami=²ŕcchi̱-³pracchi̱-⁴svárati=⁵árti-⁶śru-⁷vídi̱bhyaḥ

1.3.30 ¹ní-²sám-³úpa-⁴víhhyo hvaḥ

1.3.31 spardhāyām āṄaḥ

1.3.32 ¹gándhana=²avakṣépaṇa-³sévana-⁴sāhasikya-⁵pratiyatná-⁶prakáthana=⁷upayogéṣu kr̥Ñaḥ

1.3.33 ádheḥ prasáhane

1.3.34 véḥ śábda-karmaṇaḥ

1.3.35 akarmákāt=ca

1.3.36 ¹sammānana=²utsáñjana=³ācāryakáraṇa-⁴jñāna-⁵bhr̥tí-⁶vigáṇana-⁷vyayéṣu niyaḥ

1.3.37 kartr̥sthé ca=á-śarīre kármaṇi

1.3.38 ¹vŕtti-²sárga-³tātyaneṣu krámaḥ

1.3.39 ¹úpa-²párābhyām

1.3.40 āṄa udgámane

1.3.41 véḥ pāda-viharaṇé

1.3.42 ¹prá=²úpābhyām sám-arthā-bhyām

1.3.43 án-upasargād vā

1.3.44 apahnavé jñaḥ

1.3.45 a-karmákā=ca

1.3.46 ¹sám-²prátibhyām án-ā-dhyāne

1.3.47 ¹bhāsana=²upasambhāṣā-³jñāna-⁴yatná-⁵vimatí-⁶upamántraṇeṣu vadaḥ

1.3.48 vyaktávācām samuccāraṇe

1.3.49 ánor a-karmákāt

1.3.50 vibhāṣā vi-pra-lāpé

1.3.51 ávād graḥ

1.3.52 sámaḥ pratijñāne

1.3.53 údaś cáraḥ sa-karmákāt

1.3.54 sámas tr̥tīyā-yuktāt

1.3.55 dāṆás ca sā cét=caturty-arthé

1.3.56 úpād yamaḥ sva-karaṇé

1.3.57 ¹jñā-²śru-³smr̥-⁴dr̥śām saNaḥ

1.3.58 ná=ánor jñaḥ

1.3.59 ¹prati=²āṄbhyām śruvaḥ

1.3.60 śade̱ḥ Ś-IT-aḥ

1.3.61 ¹mriyater ¹lUṄ-²lIṄoś ca

1.3.62 pūrvavát saNaḥ

1.3.63 ām-pratyayavát kr̥Ñaḥ=anuprayogásya

1.3.64 ¹pra=²upābhyāṁ yuje̱r á-yajña-pātreṣu

1.3.65 sámaḥ kṣṇúvaḥ

1.3.66 bhujaḥ=án-avane

1.3.67 Ṇer áṆau yát kárma Ṇaú cét sá kartā ánādhyāne

1.3.68 ¹bhī-²smyor hetu-bhayé

1.3.69 ¹gŕdhi̱-²vancyoh pralámbhane

1.3.70 liyaḥ ¹sam-mānana-²śālinī-káraṇayoś ca

1.3.71 mithyópapadāt kr̥Ñaḥ=abhyāsé

1.3.72 svaritá-Ñ-ITaḥ kartr=abhiprāyé kriyā-phalé

1.3.73 ápād vadaḥ

1.3.74 ṆíCaś ca

1.3.75 ¹sám-²úd=³āṄbhyah=yamaḥ=á-granthe

1.3.76 án-upasargāt=jñaḥ

1.3.77 vibhāṣā=upapadéna pratīyámāne

1.3.78 śéṣāt kartári parasmaipadám

1.3.79 ¹anu-²párābhyāṁ kr̥Ñaḥ

1.3.80 ¹abhí-²práti=³átibhyaḥ kṣipaḥ

1.3.81 prād vahaḥ

1.3.82 párer mr̥ṣaḥ

1.3.83 ¹ví-²āṄ-³páribhyaḥ=ramaḥ

1.3.84 úpāt=ca

1.3.85 vibhāṣā=a-karmákāt

1.3.86 ¹búdhÁ-²yudhA-³naśÁ-⁴jána̱-⁵iṄ-⁶pru-⁷dru-⁸srubhyo Ṇeḥ

1.3.87 ¹nigáraṇa-²cálana=arthebhyaḥ

1.3.88 áṆau=a-karmákāt=cittavát-kartr̥kāt

1.3.89 ná ¹pā-²dámi̱=³āṄ-yamA-⁴āṄ-yasa̱-⁵pári-muha-⁶rúci̱-⁷nŕti̱-⁸vadA-⁹vasaḥ

1.3.90 vā KyáṢaḥ

1.3.91 dyudbhyo lUṄi

1.3.92 vŕdbhyaḥ ¹sya-²saNoḥ

1.3.93 lUṬi ca kl̥p-aḥ

1.4.1 ā káḍārāt=ékā saṁjñā

1.4.2 vipratiṣedhé páram kāryàm

1.4.3 yū strī=akhyaú nadī

1.4.4 ná=iya̱Ṅ=uvá̱Ṅ-sthānau=á-strī

1.4.5 vā=āmi

1.4.6 ṄIT-i hrasváś ca

1.4.7 śéṣo GHI=á-sakhi

1.4.8 pátiḥ samāsé=evá

1.4.9 ṣaṣṭhī-yuktaś chándasi vā

1.4.10 hrasvám laghú

1.4.11 saṁyogé gurú

1.4.12 dīrgháṁ ca

1.4.13 yásmāt pratyaya-vidhís tád-ādi pratyayé=áṅgam

1.4.14 sUP-tíṄ=antam padám

1.4.15 naḥ Kyé

1.4.16 S-IT-i ca

1.4.17 sÚ=ādiṣu=á-sarvanamasthāne

1.4.18 y-aCi BHAm

1.4.19 ¹ta̱-²sa̱u̱ matU=arthe

1.4.20 ayasmaya=ādīni chándasi

1.4.21 bahúṣu bahu-vacanám

1.4.22 ¹dvi=²ekáyor ¹dvi-vacana=²eka-vacané

1.4.23 kārake

1.4.24 dhruvám apāyé=apādānam

1.4.25 ¹bhī-²trā-arthānām bhaya-hetúḥ

1.4.26 párā-jer á-soḍhaḥ

1.4.27 vāraṇa=arthānām īpsitáḥ

1.4.28 antardhaú yéna á-darśanam iccháti

1.4.29 ākhyātā=upayogé

1.4.30 jani̱-kartúḥ prakŕtiḥ

1.4.31 bhuváḥ prabhaváḥ

1.4.32 kármaṇā yám abhi-praíti sá sampradānam

1.4.33 rúci=arthānām prīyámāṇaḥ

1.4.34 ¹ślāgha̱-²hnuṄ-³sthā-⁴śapām jñīpsyámānaḥ

1.4.35 dhārér uttamarṇáḥ

1.4.36 spr̥hér īpsitáḥ

1.4.37 ¹krudhÁ-²druhÁ-³īrṣyÁ=⁴asūyānām

1.4.38 ¹krudhÁ-²druhor úpasr̥ṣṭayoḥ kárma

1.4.39 ¹rādh-²īkṣyor yásya vipraśnáḥ

1.4.40 ¹práti=²āṄbhyāṁ śruváḥ pūrvasya kartā

1.4.41 ¹anu-²prati-gr̥ṇaś ca

1.4.42 sādhakatamam káraṇam

1.4.43 diváḥ kárma ca

1.4.44 pari-kráyaṇe sampradānan anyatárásyām

1.4.45 ādhāráḥ=adhikáraṇam

1.4.46 ¹ádhi-śīṄ-²sthā=³āsāṁ kárma

1.4.47 abhi-ní-viśaś ca

1.4.48 ¹úpa=²ánu=³ádhi-⁴āṄ-vasaḥ

1.4.49 kartúr īpsitátamam kárma

1.4.50 tathā-yuktáṁ ca=án-ipsītam

1.4.51 á-kathitaṁ ca

1.4.52 ¹gáti-²búddhi-³pratyavasāna=artha-⁴śábda-karma=⁵a-karmákāṇām áṆi kartā sá Ṇau

1.4.53 ¹hr̥-²kror anyatarásyām

1.4.54 svatantráḥ kartā

1.4.55 tat-prayojakó hetúś ca

1.4.56 prāk=iśvarāt=nipātáḥ

1.4.57 ca=ādayo=á-sattve

1.4.58 prá=ādayaḥ

1.4.59 upasargāḥ kriyā-yogé

1.4.60 gátiś ca

1.4.61 ūrī=ādi-Cvi̱-ḌāCaś ca

1.4.62 anukáraṇam ca=án=iti-param

1.4.63 ¹ādará=²án-ādarayoḥ ¹sát-²ásat-ī

1.4.64 bhūṣaṇe=álam

1.4.65 antár á-parigrahe

1.4.66 ¹káṇe-²mánas-ī śraddhā-pratīghāté

1.4.67 purás=ávyayam

1.4.68 ástaṁ ca

1.4.69 áccha ¹gáti=artha-²vadéṣu

1.4.70 adáḥ=án-upa-deśe

1.4.71 tiráḥ=antardhaú

1.4.72 vibhāṣā kr̥Ñ-i

1.4.73 upājé=anvājé

1.4.74 sākṣāt-prabhr̥tīni ca

1.4.75 án-atyādhāne=¹úrasi-²mánasī

1.4.76 ¹mádhye-²padé-³nivácane ca

1.4.77 nítyaṁ háste pāṇaú=upayámane

1.4.78 prādhvám bándhane

1.4.79 ¹jīvikā-²upaniṣádau=aúpamye

1.4.80 té prāg dhātoh

1.4.81 chándasi páre=ápi

1.4.82 vyávahitāś ca

1.4.83 karma-pravacanīyāḥ

1.4.84 ánur lákṣaṇe

1.4.85 tr̥tīyā=arthe

1.4.86 hīné

1.4.87 úpaḥ=ádhike ca

1.4.88 ¹ápa-²párī várjane

1.4.89 āṄ maryādā-vacané

1.4.90 ¹lákṣaṇa=²ittham-bhūtá=ākhyāná-³bhāgá-⁴vīpsāsu ¹práti-²pári-³ánavaḥ

1.4.91 abhír á-bhāge

1.4.92 ¹prátiḥ ¹pratinidhí-²pratidānayoḥ

1.4.93 ¹ádhi-²párī ánarthakau

1.4.94 súḥ pūjāyām

1.4.95 átir atikrámaṇe ca

1.4.96 ápiḥ ¹padārthá-²sambhāvana=³anvavasargá-⁴garhā-⁵samuccayéṣu

1.4.97 ádhir īśvaré

1.4.98 vibhāṣā kr̥Ñ-i

1.4.99 laḥ parasmaipadám

1.4.100 ¹táṄ-²āmaú=ātmanepadám

1.4.101 tiṄas trīṇi trīṇi ¹prathamá-²madhyamá=³uttamāḥ

1.4.102 tāni=¹ekavacaná-²dvivacaná-³bahuvacanāni ekaśáḥ

1.4.103 sUpaḥ

1.4.104 vibháktiś ca

1.4.105 yuṣmádi=upapadé samāná=adhikaraṇe sthāníny=ápi madhyamáḥ

1.4.106 prahāsé ca mánya=upapade manyáter uttamá ekavát=ca

1.4.107 asmády uttamáḥ

1.4.108 śeṣé prathamáḥ

1.4.109 páraḥ saṁnikarṣáḥ sáṁhitā

1.4.110 virāmáḥ avasānam

2.1.1 samartháḥ pada-vidhíḥ

2.1.2 sUP āmantrite para=aṅgavát sváre

2.1.3 prāk káḍārāt samāsáḥ

2.1.4 sahá sUP-ā

2.1.5 avyayī-bhāváḥ

2.1.6 ávyayam ¹vibhákti-²samīpá-³samŕddhi-⁴vy-ŕddhi-⁵artha=abhāvá=⁶atyayá-⁷á-samprati-⁸śabda-prādurbhāvá-⁹paścāt=¹⁰yáthā=¹¹ānupūrvya-¹²yaúgapadya-¹³sādr̥śya-¹⁴sampátti-¹⁵sākalya=¹⁶antavacanéṣu

2.1.7 yáthā=á-sādŕye

2.1.8 yāvad avadhāraṇe

2.1.9 sUP prátinā mātrā=arthé

2.1.10 ¹akṣa-²śalākā-³saṁkhyāḥ páriṇā

2.1.11 vibhāṣā

2.1.12 ¹ápa-²pári-³bahís=⁴áñcavaḥ pañcamyā

2.1.13 āṄ ¹maryādā²abhividhyóḥ

2.1.14 lákṣaṇena=¹abhí-²prátī=ābhimukhye

2.1.15 ánur yat-samayā

2.1.16 yásya ca=āyāmáḥ

2.1.17 tiṣṭhad-gú-prabhr̥tīni ca

2.1.18 pāré mádhye ṣaṣṭhyā vā

2.1.19 saṁkhyā váṁśyena

2.1.20 nadībhiś ca

2.1.21 anya-padārthé ca saṁjñāyām

2.1.22 tatpuruṣáḥ

2.1.23 dvigúś ca

2.1.24 dvitīyā ¹śritá=²átīta=³patitá-⁴gatá=⁵átyasta-⁶prāpta=⁷āpannaiḥ

2.1.25 svayáṁ Kténa

2.1.26 kháṭvā kṣépe

2.1.27 sāmí

2.1.28 kālāḥ

2.1.29 atyanta-saṁyogé ca

2.1.30 tr̥tīyā tat-kr̥tá=arthena guṇa-vácanena

2.1.31 ¹pūrva-²sadŕśa-³samá=⁴ūná=artha-⁵kalahá-⁶nipuṇá-⁷miśrá-⁸ślakṣṇaiḥ

2.1.32 ¹kartŕ-²káraṇe kŕtā bahulám

2.1.33 kŕtyair adhika=ārtha-vacané

2.1.34 ánnena vyáñjanam

2.1.35 bhakśyèṇa miśrīkáraṇam

2.1.36 caturthī ¹tad-artha=²artha-³bali-⁴hita-⁵sukha-⁶rakṣitaíḥ

2.1.37 pañcamī bhayéna

2.1.38 ¹apetá=²ápoḍha-³muktá-⁴patitá=⁵apatrastaír alpaśáḥ

2.1.39 ¹stoká=²antiká-³dūrá=artha-⁴kr̥cchrāṇi Kténa

2.1.40 saptamī śauṇḍaíḥ

2.1.41 ¹siddhá-²śuṣká-³pakvá-⁴bandhaíś ca

2.1.42 dhvāṅkṣeṇa kṣépe

2.1.43 kŕtyair r̥ṇé

2.1.44 saṁjñāyām

2.1.45 Kténa=¹aho-²rātra=avayavāḥ

2.1.46 tátra

2.1.47 kṣépe

2.1.48 pātre-samita=ādayas=ca

2.1.49 ¹pūrva-kālá=²éka-³sarvá-⁴járat-⁵purāṇá-⁶náva-⁷kévalāḥ samāná=adhikaraṇena

2.1.50 ¹dík-²saṁkhyé saṁjñāyām

2.1.51 ¹taddhita=arthá-²uttara-padá-³samāhāré ca

2.1.52 saṁkhyā-pūrvo dvigúḥ

2.1.53 kutsitānai kútsanaiḥ

2.1.54 ¹pāpá=²aṇaké kutsitaíḥ

2.1.55 upamānāni sāmānaya-vacanaíḥ

2.1.56 upamitám vyāghrá=ābibhiḥ sāmānya=a-prayogé

2.1.57 viśéṣaṇam viśeṣyèṇa bahulám

2.1.58 ¹pūrva=²ápara-³prathamá-⁴caramá-⁵jaghanyà-⁶samāná-⁷mádhya-⁸madhyamá-⁹vīrāś ca

2.1.59 śréṇi=ādayaḥ kr̥tá=ādibhiḥ

2.1.60 Kténa náÑ-viśiṣṭena=á-naÑ

2.1.61 ¹sát=²mahát-³paramá=⁴úttama=⁵útkrṣṭāḥ pūjyámanaiḥ

2.1.62 ¹vr̥ndāraka-²nāgá-³kuñjaraiḥ pūjyámānam

2.1.63 ¹katara-²katamaú jāti-pari-praśné

2.1.64 kíṁ kṣépe

2.1.65 ¹poṭā-²yuvatí-³stoká-⁴katipayá-⁵gr̥ṣṭí-⁶dhenú-⁷vaśā-⁸vehát-⁹baṣkayaṇī-¹⁰pravaktŕ-¹¹śrótriya=¹²adhyāpaka-¹³dhūrtaír jātiḥ

2.1.66 praśaṁsā-vacanaiś ca

2.1.67 yúvā ¹khalatí-²palitá-³valina-⁴járatībhiḥ

2.1.68 ¹kŕtya-²túlya=ākhyā á-jātyā

2.1.69 várṇo várṇena

2.1.70 kumāráḥ śramaṇā=ādibhiḥ

2.1.71 cátuṣpādo garbhíṇyā

2.1.72 mayūra-vyaṁsaká=ādayaś ca

2.2.1 ¹pūrva=²ápara=³ádhara=⁴úttaram ekadeśínā=eka=adhikaráṇe

2.2.2 ardhám nápuṁsakam

2.2.3 ¹dvitīya-²tr̥tīya-³caturthá-⁴túryāṇi anyatarásyām

2.2.4 ¹prāpta=²āpanne ca dvitīyayā

2.2.5 kālāḥ partimāṇínā

2.2.6 náÑ

2.2.7 īṣát=á-kr̥t-ā

2.2.8 ṣaṣṭhī

2.2.9 yājaka=ādibhiś ca

2.2.10 ná nirdhāraṇe

2.2.11 ¹pūraṇa-²guṇá-³súhita=artha-⁴SAT=⁵ávyaya-⁶távya-⁷samāná=adhikaraṇena

2.2.12 Kténa ca pūjāyām

2.2.13 adhikaraṇa-vācínā ca

2.2.14 kármaṇi ca

2.2.15 ¹tr̥C=²akābhyām kartári

2.2.16 kartári ca

2.2.17 nítyaṁ ¹krīḍā-²jīvikayoḥ

2.2.18 ¹kú-²gáti-³prá=ādayaḥ

2.2.19 upapadám á-tiṄ

2.2.20 amā=evá=ávyayena

2.2.21 tr̥tīyā-prabhr̥tīni=anyatárasyām

2.2.22 Ktvā ca

2.2.23 śéṣo bahuvrīhíḥ

2.2.24 ánekam anya-pada=arthé

2.2.25 saṁkhyáyā=¹ávyaya=²āsanna=³ádūra=⁴ádhika-⁵saṁkhyāḥ saṁkhyéye

2.2.26 díṅ-nāmāny antarālé

2.2.27 tátra téna=idám iti sárūpe

2.2.28 téna sahá=iti tulya-yogé

2.2.29 ca=arthé dvaṁdváḥ

2.2.30 upasárjanam pūrvam

2.2.31 rāja-dantá=ādiṣu páram

2.2.32 dvaṁdvé GHI

2.2.33 áC=adi=áT=antam

2.2.34 álpa=aC-taram

2.2.35 ¹saptamī-²viśéṣaṇe bahvrīhaú

2.2.36 niṣṭhā

2.2.37 vā=āhita=agni=ādiṣu

2.2.38 káḍārāḥ karmadharāyé

2.3.1 ánabhihite

2.3.2 kármaṇi dvitīyā

2.3.3 tr̥tīyā ca hos chándasi

2.3.4 ¹antarā=²ántareṇa yukté

2.3.5 ¹kālá=²ádhvanor atyanta-saṁyogé

2.3.6 apavargé tr̥tīyā

2.3.7 ¹saptamī-²pañcamyaú kāraka-madhyé

2.3.8 karmapravacanīya-yukte dvitīyā

2.3.9 yásmād ádhikam yásya ca=īśvara-vácanam tátra saptamī

2.3.10 pañcamī=¹ápa-²āṄ-³pári-bhiḥ

2.3.11 ¹pratinidhí-²pratidāne ca yásmāt

2.3.12 gaty-artha-karmaṇí ¹dvitīyā-²caturthyaú ceṣṭāyām án-adhvani

2.3.13 caturthī sampradāne

2.3.14 kriyā=arthā=upapadasya ca kármaṇi stānínaḥ

2.3.15 túm-arthāt=ca bhāva-vácanāt

2.3.16 ¹námas-²svastí-³svāhā-⁴svadhā=⁵álam=⁶váṣaṭ=yogāt=ca

2.3.17 manya-karmaṇí=án-ādare vibhāṣā=á-prāṇiṣu

2.3.18 ¹kartr̥'-²káraṇayos tr̥tīyā

2.3.19 sahá-yukte=á-pradhāne

2.3.20 yéna=aṅga-vikāráḥ

2.3.21 ittham-bhūta-laksaṇé

2.3.22 sáṁ-jñaḥ=anyatarásyām kármaṇi

2.3.23 hetaú

2.3.24 á-kartári=r̥ṇé pañcamī

2.3.25 vibhāṣā guṇé=á-striyām

2.3.26 ṣaṣṭhī hetu-prayogé

2.3.27 sarvanāmnas tr̥tīyā ca

2.3.28 apādāne pañcamī

2.3.29 ¹anyá=²ārát=³ítara=⁴r̥té-⁵dik-śabdá=⁶ancÚ=uttarapada=⁷āC=⁸āhi-yukte

2.3.30 ṣaṣṭhī=atas-artha-pratyayéna

2.3.31 enaPā dvitīyā

2.3.32 ¹pŕthak-²vínā-³nānā-bhis tr̥tīyā=anyatarásyām

2.3.33 káraṇe ca ¹stoká=²álpa-³kr̥cchrá-katipayásya á-sattva-vacanasya

2.3.34 ¹dūrá=²antiká=arthaiḥ ṣaṣṭhī=anyatarásyām

2.3.35 ¹dūra=²antiká=arthebhyo dvitīyā ca

2.3.36 saptamī=adhikáraṇe

2.3.37 yásya ca bhāvéna bhāva-lakṣaṇám

2.3.38 ṣaṣṭhī ca=án-ādare

2.3.39 ¹svāmín=²īśvará=³ádhipati-⁴dāyādá-⁵sākṣín-⁶pratibhū-⁷prásutaiś ca

2.3.40 ¹āyukta-²kúśalābhyām ca=āsevāyām

2.3.41 yátas ca nirdhāraṇam

2.3.42 pañcamī víbhakte

2.3.43 ¹sādhú-²nipuṇābhyām arcāyāṁ saptamī á-prateḥ

2.3.44 ¹prásita=²utsukābhyām tr̥tīyā ca

2.3.45 nákṣatre ca luPi

2.3.46 ¹prātipadika=arthá-²liṅgá-³parimāṇa-⁴vácana-mātre prathamā

2.3.47 sambódhane ca

2.3.48 sā=āmantritam

2.3.49 ekavacanám saṁbúddhiḥ

2.3.50 ṣaṣṭhī śéṣe

2.3.51 jnáḥ=á-vid-arthasya káraṇe

2.3.52 ¹ádhi=iK=artha-²dáyA=³īśām kármaṇi

2.3.53 kr̥Ñaḥ pratiyatné

2.3.54 rujā=arthānām bhāva-vácanānām á-jvareḥ

2.3.55 āśíṣi nāthaḥ

2.3.56 ¹jāsí-²ni-pra-haṇÁ-³nāṭa̱-⁴krātha̱-⁵piṣāṁ hiṁsāyām

2.3.57 ¹vy-avá-hr̥-²páṇoḥ sám-arthayoḥ

2.3.58 dívas tád-arthasya

2.3.59 vibhāṣā=upasárge

2.3.60 dvitīyā brāhmáṇé

2.3.61 ¹préṣya-²bruvor háviṣo devatā-sampradāné

2.3.62 caturthy-arthé bahulám chándasi

2.3.63 yaje̱ś ca káraṇe

2.3.64 kr̥tvas=artha-prayogé kālé=adhikáraṇe

2.3.65 ¹kartŕ-²kármaṇoḥ kŕt-i

2.3.66 ubhaya-prāptaú kármaṇi

2.3.67 Ktásya ca vartamāné

2.3.68 adhikarana-vācínaś ca [The sixth sUP triplet 50 is introduced (after a nominal stem) co-occurring with a verbal stem ending in 1.1.72 (kr̥t) affix Ktá 65] as a locus indicator (adhikaraṇa-vācínaḥ 3.4.76).

2.3.69 ná ¹la=²ú=³uka-⁴ávyaya-⁵niṣṭhā-⁶KHáL-artha-⁷tR̥Nām

2.3.70 ¹aka=²inór ¹bhaviṣyád=²ādhamarṇyáyoḥ

2.3.71 kŕtyānāṁ kartári vā

2.3.72 túlya=arthair a-¹tulā=²upamābhyāṁ tr̥tīyā=anyatarásyām

2.3.73 caturthī ca=āśíṣi=¹āyuṣyà-²madrá-³bhadrá-⁴kúśala-⁵sukhá=⁶ártha-⁷hitaíḥ

2.4.1 dvigúr ekavacanám

2.4.2 dvaṁdváś ca ¹prāṇín-²tūrya-³sénā=aṅgānām

2.4.3 anuvādé cáraṇānām

2.4.4 adhvaryu-kratúr á-napuṁsakam

2.4.5 adhyayanatáḥ=á-vi-pra-kr̥ṣṭa=ākhyānām

2.4.6 jātir á-prāṇinām

2.4.7 víśiṣṭa-liṅgo nadī deśáḥ=á-grāmāḥ

2.4.8 kṣudra-jantávaḥ

2.4.9 yéṣāṁ ca viródhaḥ śāśvatikaḥ

2.4.10 śūdrāṇām ánirvasitānām

2.4.11 gavāśvá-prabhr̥tīni ca

2.4.12 vibhāṣā ¹vr̥kṣá-²mr̥gá-³tŕṇa-⁴dhānyà-⁵vyáñjana-⁶paśú-⁷śakúni-⁸aśva-vaḍavá-⁹pūrvāpará=¹⁰adharottarāṇām

2.4.13 viprátiṣiddhaṁ ca=án-adhi-karaṇa-vāci

2.4.14 ná dadhi-payá=ādīni

2.4.15 adhikaraṇa=etāvattvé ca

2.4.16 vibhāṣā samīpé

2.4.17 sá nápuṁsakam

2.4.18 avyayībhāváś ca

2.4.19 ¹tatpurusáḥ=á-naÑ-²karmadhārayaḥ

2.4.20 saṁjñāyāṁ kanthā=uśīnareṣu

2.4.21 ¹upajñā=²upakrámaṁ tad-ādi=ācikhyāsāyām

2.4.22 chāyā bāhulye

2.4.23 sabhā ¹rājan=²a-manuṣyá-pūrvā

2.4.24 á-śālā ca

2.4.25 vibhāṣā ¹sénā-²súrā-³chāyā-⁴sālā-⁵nísānām

2.4.26 paravát=liṅgám ¹dvaṁdvá-²tatpuruṣáyoḥ

2.4.27 pūrvavát=áśva-vaḍavau

2.4.28 ¹hemanta-śiśiraú=²aho-rātré ca=chándasi

2.4.29 ¹rātrá=²ahná=³ahāḥ púṁsi

2.4.30 ápathaṁ nápuṁsaksm

2.4.31 ardharcāḥ púṁsi ca

2.4.32 idámaḥ=anvādeśé=aŚ=ánudāttas tr̥tīyā=ādau

2.4.33 etádas ¹tra-²tasós ¹tra-²tasaú ca=ánudāttau

2.4.34 ¹dvitīyā-²Tā=³ós-su=enaḥ

2.4.35 ārdha-dhātuke

2.4.36 ado jagdhir LyaP ti K-IT-i

2.4.37 ¹lUṄ-²saNor ghasL̥

2.4.38 ¹GHaÑ-²áPoś ca

2.4.39 bahulám Chándasi

2.4.40 lIṬy anyatarásyām

2.4.41 veÑo vayi̱ḥ

2.4.42 hano vadhá lIṄ-i

2.4.43 lUṄ-i ca

2.4.44 ātmanepadéṣu=anyatarásyām

2.4.45 iṆo gā lUṄ-i

2.4.46 Ṇaú gami̱r á-bodhane

2.4.47 saN-i ca

2.4.48 iṄ-aś ca

2.4.49 gāṄ lIṬ-i

2.4.50 vibhāṣā ¹lUṄ-²lR̥Ṅ-oḥ

2.4.51 Ṇaú ca ¹saN=²CaṄ-oḥ

2.4.52 aster bhūḥ

2.4.53 bruvo vaci̱-ḥ

2.4.54 cakṣi̱Ṅaḥ khyāÑ

2.4.55 vā lIṬ-i

2.4.56 ájer vī=á-¹GHaÑ-²aP-oḥ

2.4.57 vā yau

2.4.58 ¹Ṇyá-²kṣatríya-³ārṣá-⁴Ñ-IT-o yūni luK=¹áṆ-²iÑ-oḥ

2.4.59 pailá=ādibhyas=ca

2.4.60 iÑ-aḥ prāc-ām

2.4.61 ná taúlvali-bhyaḥ

2.4.62 tad-rājásya bahúṣu téna=evá=ástriyām

2.4.63 yaska=ādibhyo gotré

2.4.64 ¹yaÑ-²aÑ-oś ca

2.4.65 ¹átri-²bhŕgu-³kútsa-⁴vásiṣṭha-⁵gótama=⁶áṅgirobhyaś ca

2.4.66 bahu=áCaḥ=iÑ-aḥ prācya-bharatéṣu

2.4.67 ná gopáv-ana=ādibhyah

2.4.68 ¹tiká-²kitavá=ādibhyo dvaṁdvé

2.4.69 úpaka=ādibhyaḥ=anyatarásyām á-dvaṁdve

2.4.70 ¹āgastyá-²kaúṇḍinyay-or ¹agásti-²kuṇḍináC

2.4.71 suPo ¹dhātu-²prātipadikáy-oḥ

2.4.72 adi-prabhr̥tíbhyaḥ ŚaP-aḥ

2.4.73 bahulám chándasi

2.4.74 yáṄ-aḥ=áCi ca

2.4.75 ju-hó-ti=ādibhyaḥ Śluḥ

2.4.76 bahuláṁ chándasi

2.4.77 ¹gāti-²sthā-³GHU-⁴pā-⁵bhū-byaḥ si̱C-aḥ parasmaipadéṣu

2.4.78 vibhāṣā ¹ghrā-²dheṬ-³śā=⁴chā-⁵saḥ

2.4.79 tán=ādibhyaḥ=¹ta-²thās-oḥ

2.4.80 mántre ¹ghása̱-²hvara̱-³ṇaśÁ-⁴vr̥-⁵dahÁ=⁶āT-⁷vr̥c-⁸kr̥-⁹gami̱-¹⁰jani-bhyo lEḥ

2.4.81 āmaḥ

2.4.82 ávyayāt=¹āP-²sUP-aḥ

2.4.83 ná=avyayībhāvāt=aTaḥ=am tu=á-pañcamyāḥ

2.4.84 ¹tr̥tīyā-²saptamyór bahulám

2.4.85 lUṬ-aḥ prathamá-sya ¹Ḍā-²rau-³ras-aḥ

3.1.1 pratyayáḥ

3.1.2 páraś ca

3.1.3 ādy=ùdāttas ca

3.1.4 ánudattau ¹sUP-²P-IT-au

3.1.5 ¹gup-²tij-³kit=bhyaḥ saN

3.1.6 ¹mān-²badhA-³dān-⁴śān-bhyo dīrgháś ca=abhyāsásya

3.1.7 dhātoḥ kármaṇ-aḥ samāná-kartr̥k-āt icchāyām vā

3.1.8 sUPaḥ=ātmán-aḥ KyáC

3.1.9 kāmyáC ca

3.1.10 upamānāt=ācāré

3.1.11 kárt-úḥ KyáṄ sā-lopáś=ca

3.1.12 bhr̥śá=ādibhyaḥ=bhuví=á-Cve̱ḥ lópaś ca ha̱L-aḥ

3.1.13 ¹lóhita=ādi-²ḌāC=bhyaḥ KyáṢ

3.1.14 kaṣṭā-ya krámaṇe

3.1.15 kármaṇ-aḥ=¹romantha-²tapó-bhyāṁ ¹vartí-²cár-oḥ

3.1.16 ¹bāṣpá=²ūṣmā-bhyām ud-vámane

3.1.17 ¹śábda-²vairá-³kalahá=⁴abhrá-⁵káṇva-⁶meghé-bhyaḥ káraṇe

3.1.18 ¹sukhá=ādibhyaḥ kartr̥-védanāyām

3.1.19 ¹námas=²várivas=³citráṄ-aḥ KyáC

3.1.20 ¹púccha-²bhāṇḍa-³cīvarāt=ṆiṄ

3.1.21 ¹muṇḍa-²miśrá-³slakṣṇá-⁴lavaṇá-⁵vratá-⁶vástra-⁷hala-⁸kala-⁹kr̥tá-¹⁰tūstebhyaḥ=ṆíC

3.1.22 dhātor éka=aCaḥ=há̱L-ādeḥ kriyā-sam-abhi-hāré yáṄ

3.1.23 nítyaṁ kaúṭilye gátau

3.1.24 ¹lupa̱-²sada̱-³cárÁ-⁴jápÁ-⁵jábhA-⁶dahÁ-⁷daśÁ-⁸gr̄-bhyo bhāva-garhāyām

3.1.25 ¹satyāpa-²pāśa-³rūpá-⁴vīṇā-⁵tūla-⁶ślóka-⁷sénā-⁸lóman=⁹tváca̱=¹⁰várman=¹¹várṇa-¹²cūrṇa-¹³cur=ādibhyo ṆíC

3.1.26 hetumát-i ca

3.1.27 kaṇḍū=ādibhyo yáK

3.1.28 ¹gupŪ̀-²dhūpÁ-³vícchi̱-⁴páṇi̱-⁵páni̱-bhya āyaḥ

3.1.29 r̥ter īyaṄ

3.1.30 káme̱r ṆíṄ

3.1.31 āya=ādayaḥ=ārdhadhātuke vā

3.1.32 sáN=ādi=antāḥ=dhātav-aḥ

3.1.33 ¹syá-²tāsī ¹lR̥-²lÚṬ-oḥ

3.1.34 siP=bahuláṁ lEṬ-i

3.1.35 ¹kās-²pratyayāt=ām=á-mantre lIṬ-i

3.1.36 iC=ādeś ca gurumátaḥ=án-r̥cch-aḥ

3.1.37 ¹dáyÁ=²áyA=³ās-aś ca

3.1.38 ¹úṣÁ-²vídÁ-³jāgr̥-bhyaḥ=anyatarásyām

3.1.39 ¹bhī-²hrī-³bhr̥-⁴huv-āṁ Ślu-vát=ca

3.1.40 kr̥Ñ ca=ánu-pra-yuj-ya-te lIṬ-i

3.1.41 vid-āṁ=kur-v-ántu=iti=anyatarásyām

3.1.42 ¹abhy-ut-sād-ay-ām=²pra-jan-ay-ām-³ci-kay-ām-⁴ram-ay-ām+ákaḥ⁵pāv-ay-āṁ+kri-yāt-⁶vid-ām+akrann iti=chándssi

3.1.43 Cli̱ lUṄ-i

3.1.44 Cle̱ḥ si̱C

3.1.45 śa̱L-aḥ=íK=upadh-āt=án-iṬ-aḥ Ksa-ḥ

3.1.46 śliṣ-aḥ=ā-líṅgane

3.1.47 ná dr̥ś-aḥ

3.1.48 ¹Ṇí-²śri-³dru-⁴sru-bhyaḥ kartári CaṄ

3.1.49 vibhāṣā ¹dheṬ-²śvy-oḥ

3.1.50 gúpe̱ś chándasi

3.1.51 ná=¹ūn-áy-a-ti-²dhvan-áy-a-ti=³el-áy-a-ti=⁴ard-áy-a-ti-bhyaḥ

3.1.52 ¹ásyati-²vákti-³khyāti-bhyaḥ=aṄ

3.1.53 ¹lipi̱-²sici̱-³hv-aś ca

3.1.54 ātmanepadéṣu=anyatarásyām

3.1.55 ¹puṣ=ādi-²dyut-ādi=³l̥T=IT-aḥ parasmaipadéṣu

3.1.56 ¹sár-ti-²śās-ti-³ár-ti-bhyaś ca

3.1.57 IR=IT-o vā

3.1.58 ¹jr̄-²stanbhU-³mrúcÚ-⁴mlúcÚ-⁵grúcÚ-⁶glúcÚ-⁷glúncÚ-⁸śvi-bhyaś ca

3.1.59 ¹kr̥-²mr̥-³dr̥-⁴ruhi̱-bhyaś chándasi

3.1.60 CiṆ té pad-aḥ

3.1.61 ¹dīpa̱-²jána̱-³budhA-⁴pūri̱-⁵tāyi̱-⁶pyāyi-bhyaḥ=anyatarásyām

3.1.62 aC-aḥ karma-kartár-i

3.1.63 duh-aś ca

3.1.64 ná rudh-aḥ

3.1.65 tapaḥ=anutāpé ca

3.1.66 CiṆ ¹bhāva-²karmáṇ-oḥ

3.1.67 sārvadhātuke yák

3.1.68 kartár-i ŚaP

3.1.69 dív-ādibhyaḥ ŚyaN

3.1.70 vā ¹bhrāśa̱-²bhlāśa̱-³bhrámÚ-⁴krámÚ-⁵klámÚ-⁶trási̱-⁷trúṭi̱-⁸láṣ-aḥ

3.1.71 yás-aḥ=án-upasargāt

3.1.72 sáṁ-yas-aś ca

3.1.73 su=ādibhyah Śnúḥ

3.1.74 śruv-aḥ śr̥ ca

3.1.75 ákṣ-aḥ=anyatarásyām

3.1.76 tanū-karaṇé tákṣ-aḥ

3.1.77 tud-ādibhyaḥ Śá-ḥ

3.1.78 rudh-ādibhyaḥ ŚnáM

3.1.79 ¹tán-ādi-²kr̥Ñ-bhyaḥ=ú-ḥ

3.1.80 ¹dhinvi̱=²kr̥ṇvy-or a ca

3.1.81 krī-ādibhyaḥ Śnā

3.1.82 ¹stanbhÙ-²stunbhÙ-³skanbhÙ-⁴skunbhÙ-⁵skuÑ-bhyaḥ Śnúś ca

3.1.83 ha̱L-aḥ Śn-áḥ ŚānáC=haú

3.1.84 chándas-i ŚāyáC=ápi

3.1.85 vyatyayó bahulám

3.1.86 lIṄ-i=āśíṣ-i=aṄ

3.1.87 karmavát kármaṇ-ā túlya-kriyaḥ

3.1.88 táp-as tápaḥ-karmakasya=evá

3.1.89 ná ¹duhÀ-²snú-³námām ¹yaK-²CiṆ-au

3.1.90 ¹kuṣi-²raj-oḥ prācām ŚyaN parasmaipadáṁ ca

3.1.91 dhāto-ḥ

3.1.92 tá-tra=upapadám saptamī-sthám

3.1.93 kŕt=á-tiṄ

3.1.94 vā=á-sarūpa-ḥ=á-striyām

3.1.95 kŕtyāḥ prāṅ ṆvuL-aḥ

3.1.96 ¹tavyàT-²távya=³anīyaR-aḥ

3.1.97 aC-aḥ=yàT

3.1.98 pOr aT=upadhāt

3.1.99 ¹śaki-²śah-oś ca

3.1.100 ¹gádA-²máda̱³-cárÁ-⁴yamaś ca=án-upa-sarge

3.1.101 ¹avadyá-²páṇya-³varyāḥ ¹garhya-²paṇitavya=³a-nirodheṣu

3.1.102 váhyam káraṇam

3.1.103 árya-ḥ ¹svāmin=²vaiśyayoḥ

3.1.104 upa-sáryā kālyā pra-jané

3.1.105 a-jar-yám sáṁ-gatam

3.1.106 vad-aḥ sUP-i KyaP ca

3.1.107 bhuv-ó bhāvé

3.1.108 han-as ta̱ ca

3.1.109 ¹éti-²stu-³sās=⁴vr̥-⁵dr̥-⁶juṣ-aḥ KyaP

3.1.110 ŕT=upadh-āt=ca=a-¹kĺpi-²cr̥te-ḥ

3.1.111 ī ca khan-aḥ

3.1.112 bhr̥Ñ-aḥ=á-saṁjñāyām

3.1.113 mr̥je̱-r vibhāṣā

3.1.114 ¹rājasūya-²sūrya-³mr̥ṣódya-⁴rúcya-⁵kúpya-⁶kr̥ṣṭapácya=⁷avyathyāḥ

3.1.115 ¹bhíd-ya=²úddh-yau nadé

3.1.116 ¹púṣ-ya-²sídh-yau nákṣatre

3.1.117 ¹vipūya-²vinīya-³jítyāḥ ¹múñja-²kalká-³háliṣu

3.1.118 ¹práti=²ápi-bhyām grahe̱ś chándas-i

3.1.119 ¹padá=²ásvairin-³bāhyā-⁴paksyèṣu ca

3.1.120 vibhāṣā ¹kr̥-²vŕṣoḥ

3.1.121 yúg-yam ca páttre

3.1.122 amāvasyàT=anyatarásyām

3.1.123 chándas-i ¹niṣṭarkyà-²devahūya-³praṇīya=⁴unnīya=⁵ucchíṣya-⁶márya-⁷stáryā-⁸dhvárya-⁹khányà-¹⁰khānyà-¹¹devayájyā-¹²āpŕcchya-¹³pratiṣīvya-¹⁴brahmavādyà-¹⁵bhāvyà-¹⁶stāvyà=¹⁷upacāyya-pr̥ḍāni

3.1.124 ¹r̥-²ha̱L-or ṆyàT

3.1.125 o-r āvaśyake

3.1.126 ¹ā-su-²yu-³vapi̱-⁴rápi̱-⁵lápi̱-⁶trápi̱-⁷cámaś ca

3.1.127 ānāyyàḥ=á-nitye

3.1.128 praṇāyyàḥ=á-saṁ-matau

3.1.129 ¹pāyyà-²sāṁ-nāyyà-³ni-kāyyà-⁴dhāyyāḥ ¹māna-²hávis=³nivāsá-⁴sāmidhenī-ṣu

3.1.130 krátau ¹kuṇḍa-pāy-ya-²saṁ-cāyyaù

3.1.131 agnaú ¹pari-cāy-yà=²upa-cāy-yà-³samūhyāḥ

3.1.132 ¹cit-yá=²agni-cit-yé ca

3.1.133 ¹ṆvuL-²tŕC-au

3.1.134 ¹nándi̱-²gráhi̱-³pacá=ādibhyaḥ ¹Lyu-²Ṇíni̱-³áC-aḥ

3.1.135 ¹iK=upadha=²jñā-³prī-⁴kir-aḥ Ká-ḥ

3.1.136 āT-aś ca=upasarge

3.1.137 ¹pā-²ghrā-³dhmā-⁴dheṬ-⁵dr̥ś-aḥ Śáḥ

3.1.138 án-upasargāt=¹limpA-²vinda̱-³dhār-í-⁴pār-í-⁵vedí-⁶ud-ej-í-⁷cet-í-⁸sāt-í-⁹sāh-í-bhyaś ca

3.1.139 ¹dá-dā-ti=²dá-dhā-ty-or vibhāṣā

3.1.140 jvál-iti=kás-antebhyaḥ=Ṇáḥ

3.1.141 ¹śyā-²āT=³vyadhÁ=⁴ā-sru-⁵sáṁ-sru-⁶áti-iṆ=⁷áva-sā=⁸áva-hr̥-⁹lihÀ-¹⁰śliṣÁ-¹¹śvas-aś ca

3.1.142 ¹du-²ny-or án-upasarge

3.1.143 vibhāṣā gráhe̱ḥ

3.1.144 gehé Káḥ

3.1.145 śilpín-i ṢvuN

3.1.146 gas thakaN

3.1.147 ṆyuṬ ca

3.1.148 haś ca ¹vrīhí-²kāláyoḥ

3.1.149 ¹pru-²sr̥-³lv-aḥ sam-abhi-hāré vuN

3.1.150 āśíṣ-i ca

3.2.1 kármaṇ-i=áṆ

3.2.2 ¹hvā-²vā-³amaś ca

3.2.3 āTaḥ=án-upa-sarge Káḥ

3.2.4 sUP-i sthaḥ

3.2.5 ¹tundá-²śokáy-oḥ ¹pári-mr̥ja̱=²ápa-nud-oḥ

3.2.6 pré ¹dā-²jñ-aḥ

3.2.7 sám-i khyaḥ

3.2.8 ¹gā²poḥ=ṬáK

3.2.9 hár-a-ter án-ud-yamane=áC

3.2.10 váyas-i ca

3.2.11 āṄ-i tāc-chīlye

3.2.12 árh-aḥ

3.2.13 ¹stámba-²kárṇay-oḥ ¹rámi̱-²jáp-oḥ

3.2.14 śam-í dhāt-oḥ saṁjñā-y-ām

3.2.15 adhikáraṇe śeteḥ

3.2.16 cáre̱ś Ṭáḥ

3.2.17 ¹bhikṣā-²śenā=³ādāye-ṣu ca

3.2.18 ¹púras=²agrátas=³ágre-ṣu sart-eḥ

3.2.19 pūrv-e kartár-i

3.2.20 kr̥Ñ-aḥ=¹hetú-²tācchīlya-³ānulomye-ṣu

3.2.21 ¹dívā-²vibbhā-³níśā-⁴prabhā-⁵bhās-⁶kārá=⁷ánta=⁸án-anta=⁹ādí-¹⁰bahú-¹¹nāndī-¹²kím-¹³lípi-¹⁴líbi-¹⁵balí-¹⁶bhákti-¹⁷kartŕ-¹⁸citrá-¹⁹kṣétra-²⁰saṁkhyā-²¹jaṅghā-²²bāhú-²³áhan=²⁴yád=²⁵tád=²⁶dhánus=²⁷áruṣ-ṣu

3.2.22 kármaṇ-i bhŕt-au

3.2.23 ná ¹śábda-²slóka-³kalahá-⁴gāthā-⁵vaíra-⁶cāṭu-⁷sūtra-⁸mántra-⁹padé-ṣu

3.2.24 ¹stambá-²śákr̥t-or iN

3.2.25 hárateḥ=¹dr̥ti-²nātháy-oḥ paśaú

3.2.26 ¹phale-gráh-ir-²ātmam-bháriś ca

3.2.27 chándas-i ¹vánÁ-²sánÁ-³rákṣi̱-⁴máth-ām

3.2.28 ejéḥ KHáŚ

3.2.29 ¹nāsikā-²stánay-oḥ=¹dhmā-²dheṬ-oḥ

3.2.30 nāḍī-muṣṭy-óś ca

3.2.31 ud-i kūl-e ¹ruji̱-²vah-oḥ

3.2.32 ¹váha=²abhr-é lih-aḥ

3.2.33 parimāṇ-e pac-aḥ

3.2.34 ¹mitá-²nakh-é ca

3.2.35 ¹vidhú=²áruṣ-oḥ=tud-aḥ

3.2.36 ¹á-sūrya-²lalāṭay-oḥ-¹dr̥śi-²tap-oḥ

3.2.37 ¹ugra-m-paśy-á=²ira-m-mad-á-³pāṇi-ṁ-dhamāḥ

3.2.38 ¹priyá-²váś-e vad-aḥ KHáC

3.2.39 ¹dviṣátt-²páray-os=tāpéḥ

3.2.40 vāc-í yama-ḥ=vrat-é

3.2.41 ¹púr=²sárvay-oḥ ¹dār-í-²sáh-oḥ

3.2.42 ¹sarvá-²kūla=³abhrá-⁴kárīṣe-ṣu káṣ-aḥ

3.2.43 ¹meghá=²ŕti-³bhayé-ṣu kr̥Ñ-aḥ

3.2.44 ¹kṣéma-²priyá-³madré-é áṆ ca

3.2.45 āśit-e bhúv-aḥ ¹káraṇa-²bhāváy-oḥ

3.2.46 saṁjñā yām ¹bhr̥-²tr̄=³vr̥-⁴ji-⁵dhār-í-⁶śahi̱-⁷tapi̱-⁸dam-aḥ

3.2.47 gam-aś ca

3.2.48 ¹ánta=²áty-anta=³adhvan-⁴dūra-⁵pārá-⁶sarvá-⁷án-ante-ṣu Ḍá-ḥ

3.2.49 āśíṣ-i han-aḥ

3.2.50 áp-e ¹kléśa-²támas-oḥ

3.2.51 ¹kumārá-²śīrṣáy-oh=Ṇíni̱-ḥ

3.2.52 lakṣaṇ-é ¹jāyā-²páty-oḥ=ṬáK-

3.2.53 á-manuṣya-kartr̥k-e ca

3.2.54 śákt-au ¹hastín=²kapāṭay-oḥ

3.2.55 ¹pāṇi-gh-á-²tāḍa-gh-aú śilpín-i

3.2.56 ¹āḍhyá-²subhága-³sthūlá-⁴palitá-⁵nagná=⁶andhá-⁷priyé-ṣu Cvi̱=arthe-ṣu=á-Cva̱u kr̥Ñ-aḥ káraṇ-e KHyuN

3.2.57 kartár-i bhúv-aḥ ¹KHiṣṇúC-²KHukaÑ-au

3.2.58 spr̥ś-aḥ=án-udak-e Kvi̱N

3.2.59 ¹r̥tv-íj=²dadhŕṣ=³sráj=⁴díś=⁵uṣṇíh=⁶áñcU=⁷yuji̱-⁸krúñc-āṁ ca

3.2.60 tyád-ādi-ṣu dr̥ś-aḥ=án-ālocane KaÑ ca

3.2.61 ¹sád=²sū-³dviṣÁ-⁴drúhÁ-⁵duhÀ-⁶yujA-⁷vídÁ-⁸bhida̱-⁹chida-¹⁰jí-¹¹nī-¹²rāj-ām upasargé=ápi Kvi̱P

3.2.62 bhaj-aḥ=Ṇvi̱-ḥ

3.2.63 chándas-i sáh-aḥ

3.2.64 vah-aś ca

3.2.65 ¹kavyá-²púrīṣa-³purīṣyè-ṣu ÑyuṬ

3.2.66 hávy-e=án-antaḥ-pādam

3.2.67 ¹jánA-²sánÁ-³khána̱-⁴kráma̱-⁵gam-o vi̱Ṭ

3.2.68 ad-aḥ=án=anne

3.2.69 kravy-é ca

3.2.70 duh-aḥ KaP=gha-ś ca

3.2.71 mántre ¹śveta-vah-a̱-²uktha-śás=³puro-ḍāś-o Ṇvi̱N

3.2.72 av-e yaj-aḥ

3.2.73 vi̱C=up-e chandas-i

3.2.74 āT-aḥ ¹mani̱N=²Kvani̱P-³vani̱P-aś ca

3.2.75 anyé-bhyaḥ=ápi dr̥ś-yánte

3.2.76 Kvi̱P ca

3.2.77 sth-aḥ Ká ca

3.2.78 sUPy á-jāt-au Ṇíni̱-s tācchily-e

3.2.79 kartár-i=upa-mān-e

3.2.80 vrat-é

3.2.81 bahulám ābhīkṣṇy-e

3.2.82 man-aḥ

3.2.83 ātma-mān-é KHaŚ=ca

3.2.84 bhūt-é

3.2.85 káraṇ-e yaj-aḥ

3.2.86 kármaṇ-i han-aḥ

3.2.87 ¹bráhmn-²bhrūṇá-³vr̥tré-ṣu Kvi̱P

3.2.88 bahulám chandas-i

3.2.89 ¹sú-²kárman-³pāpá-⁴mántra-⁵púṇye-su kr̥Ñaḥ

3.2.90 sóm-e suÑ-aḥ

3.2.91 agn-aú ce-ḥ

3.2.92 kármaṇ-i=agni=ākhyā-yām

3.2.93 kármaṇ-i=ini̱ḥ=ví-kriy-aḥ

3.2.94 dr̥śe-ḥ Kvani̱P

3.2.95 rājan-i ¹yudh-i̱-²kr̥Ñ-aḥ

3.2.96 sah-é ca

3.2.97 saptamy-ām jáne̱-r Ḍáḥ

3.2.98 pañcamy-ām á-jāt-au

3.2.99 upa-sarg-é ca saṁjñā-yām

3.2.100 án-au kármaṇ-i

3.2.101 anyé-ṣu=ápi dr̥ś-yá-te

3.2.102 niṣṭhā

3.2.103 ¹su-²yaj-or Ṅvani̱P

3.2.104 jīr-ya-te-r atR̥N

3.2.105 chándas-i lIṬ

3.2.106 lIṬ-aḥ KānáC=vā

3.2.107 KvásU-s=ca

3.2.108 bhāṣā-yām ¹sáda̱-²vasÁ-³śruv-aḥ

3.2.109 ¹upey-i-vān=²anāś-vān=³anūcānás-s=ca

3.2.110 lUṄ

3.2.111 án-adya-tane lAṄ

3.2.112 abhijñā-vacané lR̥Ṭ

3.2.113 ná yád-i

3.2.114 vibhāṣā sākāṅkṣ-e

3.2.115 parókṣ-e lIṬ

3.2.116 ¹ha-²śáśvat-or lAṄ ca

3.2.117 praśn-é ca=ā-sanna-kāl-é

3.2.118 lAṬ sm-e

3.2.119 á-parokṣ-e ca

3.2.120 nan-aú pr̥ṣṭa-prati-vacan-é

3.2.121 ¹ná-²nv-ór vibhāṣā

3.2.122 pur-í lUṄ ca=á-sm-e

3.2.123 vártamān-e lAṬ

3.2.124 lAṬ-aḥ ¹ŚátR̥-²ŚanáC-au=á-prathamā-samāna=adhi-karaṇ-é

3.2.125 sam-bódhan-e ca

3.2.126 ¹lákṣaṇa-²hetv-óḥ kriyā-yāḥ

3.2.127 t-au SAT

3.2.128 ¹pūṄ-²yaj-oḥ ŚānaN

3.2.129 ¹tācchīlya-²vayovacaná-³śákti-ṣu CānaŚ

3.2.130 ¹iṄ=²dhāry-óḥ ŚátR̥=kr̥cchriṇ-i

3.2.131 dviṣ-aḥ=a-mítr-e

3.2.132 suÑ-aḥ=yajña-saṁ-yog-é

3.2.133 árh-aḥ pūjā-yām

3.2.134 ā-kve̱-ḥ ¹tác-chīla-²tád-dharma-³tát-sādhu-kārí-ṣu

3.2.135 tr̥N

3.2.136 ¹álaṁ-kr̥Ñ-²nir-ā-kr̥Ñ-³prá-jana̱=⁴út-pacA=⁵út-pata̱=⁶ún-mada̱-⁷rúci̱-⁸ápa-trapa̱-⁹vŕtU-¹⁰vŕdhU-¹¹sáhA-¹²cárÁ iṣṇúC

3.2.137 Ṇé-ś chándas-i

3.2.138 bhúv-aś ca

3.2.139 ¹glā-²jí-³sthaś ca Ksnú-ḥ

3.2.140 ¹trási̱-²gŕdhi̱-³dhŕṣi̱-⁴kṣip-e̱ḥ Knú-ḥ

3.2.141 śam-iti=aṣṭā-bhyáḥ GHínu̱Ṇ

3.2.142 ¹sáṁ-pr̥ca̱=²ánu-rudha̱=³āṄ-yamÁ=⁴āṄ-yasa-⁵pári-sr̥-⁶sáṁ-sr̥jÁ-⁷pári-devi̱-⁸sáṁ-jvarÁ=⁹pári-kṣipÁ-¹⁰pári-vadÁ-¹¹pári-dahÁ-¹²pári-muhÁ-¹³duṣÁ-¹⁴dviṣÁ-¹⁵drúhÁ-¹⁶duhÁ-¹⁷yuja̱-¹⁸ā-krīḍa̱-¹⁹ví-vica̱-²⁰tyajÁ-²¹rájÀ-²²bhajÀ=²³áti-carÁ=²⁴ápa-carÁ=²⁵ā-muṣÁ=²⁶abhy-ā-han-aś ca

3.2.143 v-aú ¹káṣÁ-²lásÁ-³kátthA-⁴srámbh-aḥ

3.2.144 áp-e ca láṣ-aḥ

3.2.145 pr-é ¹lápÁ-²sr̥-³dru-⁴mátha̱-⁵vádÁ-⁶vas-aḥ

3.2.146 ¹nínda̱-²hiṁsa̱-³kliśA-khāda̱-⁴ví-nāśa̱-⁵pári-kliśÁ-⁶pári-raṭÁ-⁷pári-vād-í-⁸vyā-bhāṣA=⁹asūy-aḥ vUÑ

3.2.147 ¹dev-í-²kruś-os=ca=upasargé

3.2.148 ¹cálana-²śábda=arth-āt=á-karmak-āt=yuC

3.2.149 ánudātta=IT-as=ca há̱L-āde-ḥ

3.2.150 ¹ju-²caṅ-kram-yá-³dan-dram-yá-⁴sr̥-⁵gr̥dhi̱-⁶jválÁ-⁷śúcÁ-⁸láṣA-⁹páta̱-¹⁰pad-aḥ

3.2.151 ¹krudhÁ-²maṇḍá=arthe-bhyas=ca

3.2.152 ná y-aḥ

3.2.153 ¹sūdA-²dīpa̱-³dīkṣ-as=ca

3.2.154 ¹láṣA-²páta̱-³padA-⁴sthā-⁵bhū-⁶vŕṣa̱-⁷hanÁ-⁸káma̱-⁹gama̱-¹⁰śr̄-bhyaḥ=ukaÑ

3.2.155 ¹jálpÁ-²bhíkṣA-³kuṭṭÁ-⁴luṇṭÁ-⁵vr̥Ṅ-bhyḥ=ṢākaN

3.2.156 prá-jo-r íni̱-ḥ

3.2.157 ¹jí-²dr̥-³kṣí-⁴ví-śri=⁵iṆ-⁶vámÁ=⁷á-vyathA=⁸abhí-amA-⁹pári-bhū-¹⁰prá-sū-bhyas=ca

3.2.158 ¹spr̥h-í-²gr̥h-í-³pat-í-⁴dáyi̱-⁵ní-drā-⁶tándrā-⁷śrád-dhā-bhyaḥ=ālúC

3.2.159 ¹dā-²dheṬ-³si-⁴śada̱-sad-aḥ=rú-ḥ

3.2.160 ¹sr̥-²ghási̱=³ad-aḥ KmaráC

3.2.161 ¹bhanja̱-²bhāsa̱-³míd-aḥ=GHuráC

3.2.162 ¹vídi̱-²bhidi̱-³cchide̱-ḥ KuráC

3.2.163 ¹iṆ-²naś-³jí-⁴sar-ti-bhyaḥ KvaraP

3.2.164 gá-t-vara-s=ca

3.2.165 jāgu-r ūka-ḥ

3.2.166 ¹yajÀ-²jápÁ-³daś-ām yaṄ-aḥ

3.2.167 ¹nami̱-²kámpi̱-³smi=⁴á-jasa̱-⁵káma̱-⁶hiṁsa̱-⁷dīp-aḥ=ra-ḥ

3.2.168 ¹saN=²ā-śaṁsa̱-³bhíkṣ-aḥ=ú-ḥ

3.2.169 vind-ú-r icch-ú-ḥ

3.2.170 Kyāt=chándas-i

3.2.171 ¹āṯ=²r̥-³gama̱-hanÀ-⁴ján-aḥ ¹Kí-²Kin-au=lIṬ ca

3.2.172 ¹svapi̱-²tr̥ṣ-oḥ=náji̱Ṅ

3.2.173 ¹śr̄-²vándy-or āru-ḥ

3.2.174 bhiy-aḥ ¹Krú-¹KlukaN-au

3.2.175 ¹sthā-²īśA-³bhāsA-⁴písa̱-⁵kás-aḥ=varáC

3.2.176 y-as=ca yaṄ-aḥ

3.2.177 ¹bhrāja̱-²bhāsa̱-³dhúrvi̱-⁴dyútA=⁵ūrjí-⁶pr̄-⁷ju-⁸grāva-stuv-aḥ Kvi̱P

3.2.178 anyé-bhyaḥ=ápi dr̥ś-yá-te

3.2.179 bhúv-aḥ ¹saṁjñā=²ántaray-oḥ

3.2.180 ¹ví-²prá-³sám-bhyaḥ=Ḍú=á-saṁjñā-yām

3.2.181 dh-aḥ kármaṇ-i ṢṭraN

3.2.182 ¹dāP-²nī-³śása-⁴yu-⁵yuja̱-⁶stu-⁷tudÁ-⁸si-⁹sicA-¹⁰mihÁ-¹¹páta̱-¹²daśÁ-¹³nah-aḥ káraṇe

3.2.183 ¹halá-²sūkaráy-oḥ puv-aḥ

3.2.184 ¹ár-ti-²lū-³dhū-⁴sū-⁵khána̱-⁶śahA-⁷cár-aḥ=ítra-ḥ

3.2.185 puv-aḥ saṁjñā-yām

3.2.186 kartár-i ca=¹ŕṣi-²devatáy-oḥ

3.2.187 ÑI=IT-aḥ Ktá-ḥ

3.2.188 ¹máti-²búddhi-³pūjā=arthe-bhyas=ca

3.3.1 úṆ=āday-aḥ=bahulám

3.3.2 bhūt-é=ápi dr̥ś-yánte

3.3.3 bhaviṣyát-i gamin=āday-aḥ

3.3.4 ¹yāvat-²purā-nipātáy-oḥ=lAṬ

3.3.5 vibhāṣā ¹kadā-²karhy-óḥ

3.3.6 kiṁ-vr̥tt-é lipsā-yām

3.3.7 lip-sya-m-āna-siddh-áu ca

3.3.8 lOṬ=artha-lakṣaṇ-é ca

3.3.9 lIṄ ca=ūrdhva-mauhūrtik-e

3.3.10 ¹tumu̱N=²ṆvuL-au kriyā-yām kriyā-arthā-yām

3.3.11 bhāva-vácanāś ca

3.3.12 áṆ kármaṇ-i ca

3.3.13 lR̥Ṭ śéṣ-e ca

3.3.14 lR̥Ṭ-aḥ SAT=vā

3.3.15 án-adya-tan-e lUṬ

3.3.16 ¹padA-²ruja̱-³viśÁ-⁴spr̥ś-aḥ=GHaÑ

3.3.17 sr̥ sthir-é

3.3.18 bhāv-é

3.3.19 á-kartar-i ca kārak-e saṁjñā-yām

3.3.20 parimaṇa=ākhyā-yām sárve-bhyaḥ

3.3.21 iṄ-as=ca

3.3.22 upasarg-é ruv-aḥ

3.3.23 sám-i ¹yu-²dru-³duv-aḥ

3.3.24 ¹śri-²ṇī-³bhúv-aḥ=anyatará-syām

3.3.25 v-aú ¹kṣu-²sruv-aḥ

3.3.26 ¹áva=²úd-or niy-aḥ

3.3.27 pr-é ¹drú-²stu-³sruv-aḥ

3.3.28 ¹nís=²abhy-óḥ ¹pū-²lv-oḥ

3.3.29 ¹ud=²ny-or gr-aḥ

3.3.30 kr̄ dhāny-è

3.3.31 yajñ-é sám-i stuv-aḥ

3.3.32 pr-é str-aḥ=á-yajñ-e

3.3.33 práthan-e v-aú=á-śabd-e

3.3.34 chando-nāmn-í ca

3.3.35 úd-i grah-aḥ

3.3.36 sám-i muṣṭ-aú

3.3.37 ¹pári-²ny-ór ¹nī-²iṆ-or ¹dyūtá-²ábhreṣa-yoḥ

3.3.38 pár-au=án-upa=atyay-e=iṆ-aḥ

3.3.39 ¹ví=²úpay-oḥ śete-ḥ pary-āy-é

3.3.40 hasta=ā-dān-é ce-r á-stey-e

3.3.41 ¹nivāsá-²cíti-³śarīra-⁴upa-sam-ā-dhāne-ṣu ādés=ca ka-ḥ

3.3.42 saṁgh-é ca=án-auttarādhary-e

3.3.43 karma-vy-ati-hār-é ṆáC striy-ām

3.3.44 abhi-vidh-aú bhāv-é=inu̱Ṇ

3.3.45 ā-kroś-é=¹áva-²ny-ór gráh-aḥ

3.3.46 pr-é lipsā-yām

3.3.47 pár-au yajñ-é

3.3.48 n-aú vr̥ dhāny-è

3.3.49 úd-i ¹śráy-a-ti-²yaú-ti-³pū-⁴druv-aḥ

3.3.50 vibhāṣā=āṄ-i ¹ru-²pluv-oḥ

3.3.51 áv-e grah-aḥ=varṣa-prati-bandh-é

3.3.52 pr-é vaṇíj-ām

3.3.53 raśm-aú ca

3.3.54 vr̥-ṇó-te-r ā-cchādan-e

3.3.55 pár-au bhúv-aḥ=ava-jñān-e

3.3.56 e-r áC

3.3.57 r̄d-o-r aP

3.3.58 ¹grahÀ-²vr̥-³dŕ-⁴nís=ci-gam-aḥ=ca

3.3.59 upasarg-é ad-aḥ

3.3.60 n-aú Ṇá ca

3.3.61 ¹vyadhÀ-²jáp-or án-upasarg-e

3.3.62 ¹svánÁ-²hás-or vā

3.3.63 yam-aḥ ¹sám-²úpa-³ní-⁴ví-ṣu

3.3.64 n-aú ¹gádÁ-²nádÁ-³paṭhÁ-sván-aḥ

3.3.65 kváṇ-aḥ=vīṇā-yāṁ=ca

3.3.66 nítyam páṇ-aḥ pari-māṇ-e

3.3.67 mád-aḥ=án=upasarg-e

3.3.68 ¹pra-mad-á-²sam-mad-aú harṣ-e

3.3.69 ¹sám-²úd-or áj-aḥ paśú-ṣu

3.3.70 akṣé-ṣu gláh-aḥ

3.3.71 pra-jan-é sar-te-ḥ

3.3.72 hv-aḥ sam-pra-sāraṇaṁ ca ¹ní=²abhí=³úpa-⁴ví-ṣu

3.3.73 āṄ-i yuddh-é

3.3.74 ni-pān-am ā-hāv-á-ḥ

3.3.75 bhāv-é=án-upa-sarga-sya

3.3.76 han-as=ca vadh-á-ḥ

3.3.77 mūrt-au ghaná-ḥ

3.3.78 antar-ghan-á-ḥ=deś-é

3.3.79 agāra=eka-deś-é ¹pra-ghaṇ-á=²pra-ghāṇ-aú ca

3.3.80 ud-ghan-á-ḥ aty-ā-dhāna-m

3.3.81 apa-ghan-á-ḥ=áṅga-m

3.3.82 káraṇ-e ¹áyas=²ví-³drú-ṣu

3.3.83 stamb-é Ká ca

3.3.84 pár-au ghá-ḥ

3.3.85 upa-ghn-á-ḥ ā-śray-é

3.3.86 ¹saṁ-gh-á=²ud-gh-aú ¹gaṇá-²pra-śaṁsáy-oḥ

3.3.87 ni-gh-á-ḥ=níimita-m

3.3.88 ḌU=IT=aḥ=Ktrí-ḥ

3.3.89 ṬU-IT-aḥ=athúC

3.3.90 ¹yajA-²yāca̱-³yáta̱-⁴vichÁ-⁵prachÁ-⁶rákṣ-aḥ=náṄ

3.3.91 svap-aḥ=naN

3.3.92 upa-sarg-é GHO-ḥ Kí-ḥ

3.3.93 kármaṇ-i=adhi-káraṇ-e ca

3.3.94 striy-ām KtiN

3.3.95 ¹sthā-²gā-³pā-pac-ām bhāv-é

3.3.96 mántr-e ¹vŕṣa=²iṣA-³pacA-⁴manA-⁵vídÁ-⁶bhū-⁷vī-⁸rā-ḥ udātta-ḥ

3.3.97 ¹ū-tí-²yū-tí-³jū-tí-⁴sā-tí-⁵he-tí-⁶kīr-táy-as=ca

3.3.98 ¹vrájÁ-²yaj-or bhāv-é KyáP

3.3.99 saṁjñā-yām ¹sám-ajÁ-²ní-ṣada̱-³ní-páta̱-⁴manA-⁵vídÁ-⁶ṣuÑ-⁷śīṄ-⁸bhr̥Ñ=⁹iṆ-aḥ

3.3.100 kr̥Ñ-aḥ Śá ca

3.3.101 icch-ā

3.3.102 á praty-ay-āt

3.3.103 guró-s=ca ha̱L-aḥ

3.3.104 ¹Ṣ-IT=²bhid-ā=ādi-bhyaḥ=áṄ

3.3.105 ¹cint-í-²pūj-í-³kath-í-⁴kumb-í-⁵carc-as=ca

3.3.106 āT=as=ca=upa-sarg-é

3.3.107 ¹Ṇi=²āsA-³sranth-aḥ=yuC

3.3.108 roga=ākhyā-yāṁ ṆvuL bahulám

3.3.109 saṁjñā-yām

3.3.110 vibhāṣā=¹ākhyāna-²pari-praśná-yor iÑ ca

3.3.111 ¹pary-āyá=²árha=³r̥ṇá=⁴ut-pátti-ṣu ṆvuC

3.3.112 ā-kroś-é náÑ-i=áni-ḥ

3.3.113 ¹kŕtya-²Lyuṭ-aḥ=bahulám

3.3.114 nápuṁsak-e bhāv-é Ktá-ḥ

3.3.115 LyuṬ ca

3.3.116 kármaṇ-i ca y-éna saṁ-spraś-āt kart-úḥ śarīra-sukhá-m

3.3.117 ¹káraṇa-²adhi-káraṇay-os=ca

3.3.118 púṁs-i saṁjñā-yām GHá-ḥ prāy-éṇa

3.3.119 ¹go-cará-²saṁ-cará-³vahá-⁴vrajá=⁵vyaj-á=⁶ā-paṇ-á-⁷ni-gamās=ca

3.3.120 áv-e ¹tr̄-²str-or GHaÑ

3.3.121 ha̱L-as=ca

3.3.122 ¹adhy-āy-á-²ny-āy-á-³ud-yāv-á-⁴saṁ-hār-á=⁵ā-dhār-á=⁶ā-vayās=ca

3.3.123 ud-aṅk-á-ḥ=án-udak-e

3.3.124 jāl-am ā-nāy-á-ḥ

3.3.125 khán-aḥ=GHá ca

3.3.126 ¹īṣád-²dús-³sú-ṣu ¹kr̥cchrá=²ákr̥cchra=artheṣu KHaL

3.3.127 ¹kartŕ-²kármaṇ-os=ca ¹bhū-²kr̥Ñ-oḥ

3.3.128 āT-aḥ=yuC

3.3.129 chándas-i gáty-arthe-bhyaḥ

3.3.130 anyé-bhyaḥ=ápi dr̥ś-yá-te

3.3.131 vartamāna-sāmīpy-é vartamāna-vát=vā

3.3.132 ā-śaṁsā-yām bhūta-vát=ca

3.3.133 kṣipra-vacan-é lR̥Ṭ

3.3.134 ā-śaṁsā-vacan-é lIṄ

3.3.135 ná=an-adya-tana-vát ¹kriyā-prabandhá-²sāmīpyay-oḥ

3.3.136 bhav-i-ṣyát-i maryādā-vacan-é=ávara-smin

3.3.137 kāla-vi-bhāg-é ca=án-aho-rātrā-ṇām

3.3.138 pára-smin vibhāṣā

3.3.139 lIṄ-nimitt-é lR̥Ṅ kriyā=ati-patt-aú

3.3.140 bhūt-é ca

3.3.141 vā=ā=¹utá=²ápy-oḥ

3.3.142 garhā-yām lAṬ=¹ápi-²jātv-oḥ

3.3.143 vibhāṣā kathám-i lIṄ ca

3.3.144 kiṁ-vr̥tt-é ¹lIṄ-²lR̥Ṭ-au

3.3.145 ¹an-ava-kl̥pti=²á-marṣay-or á-kiṁ-vr̥tt-e=ápi

3.3.146 ¹kíṁ=kíla=²asti=arthé-ṣu lR̥Ṭ

3.3.147 ¹jātu-²yád-or lIṄ

3.3.148 ¹yát=ca-²yátray-oḥ

3.3.149 garhā-yāṁ ca

3.3.150 citrī-káraṇ-e ca

3.3.151 śéṣ-e lR̥Ṭ=á-yad-au

3.3.152 ¹utá-²ápy-oḥ sám-arthay-oḥ=lIṄ

3.3.153 kāma-pra-vedan-é=á-kaccit-i

3.3.154 sam-bhávān-e=álam iti cét siddha=a-prayog-é

3.3.155 vibhāṣā dhāt-au sam-bhāvana-vacan-é=á-yadi

3.3.156 ¹hetú-²hetu-mát-or lIṄ

3.3.157 icchā=arthé-ṣu ¹lIṄ-²lOṬ-au

3.3.158 samāná-kartr̥ke-ṣu tumu̱N

3.3.159 lIṄ ca

3.3.160 icchā-arthe-bhyaḥ=vibhāṣā várt-a-m-ān-e

3.3.161 ¹vidhí-²ni-mántr-aṇa-³ā-mántr-aṇa=⁴ádhi=iṣṭa-⁵sam-praś-ná-⁶pra=árth-ane-ṣu lIṄ

3.3.162 lOṬ ca

3.3.163 ¹praiṣá=²ati-sargá-³prāpta-kāle-ṣu kŕtyās=ca

3.3.164 lIṄ ca=ūrdhva-mauhurtik-e

3.3.165 sm-e lOṬ

3.3.166 ádhīṣṭ-e ca

3.3.167 ¹kāla-²samaya-³velā-su tumu̱N

3.3.168 lIṄ yád-i

3.3.169 arh-é ¹kŕtya-²tŕC-as=ca

3.3.170 ¹āvaśyaka=²ādhamarṇyay-oḥ=Ṇíni̱-ḥ

3.3.171 kŕtyās=ca

3.3.172 śak-i lIṄ ca

3.3.173 āśíṣ-i ¹lIṄ-²lOṬ-au

3.3.174 ¹KtíC=²Kt-aú ca saṁjñā-yām

3.3.175 māṄ-i lUṄ

3.3.176 sma=uttar-e lAṄ ca

3.4.1 dhātu-sam-bandh-é praty-ayāḥ

3.4.2 kriyā-sam-abhi-hār-é lOṬ, lOṬ-aḥ=¹hí-²sv-aú vā ca ¹tá-²dhvám-oḥ

3.4.3 sam-uc-cay-é=anya-tará-syām

3.4.4 yathā-vidhí=anu-pra-yog-á-ḥ pūrva-smin

3.4.5 sam=ut=cay-é sāmānya-vacaná-sya

3.4.6 chándas-i ¹lUṄ-²lAṄ-³lIṬ-aḥ

3.4.7 lIṄ=arth-e lEṬ

3.4.8 ¹upa-saṁ-vāda=²ā-śaṅkay-os=ca

3.4.9 tum=arth-é ¹sé-²seN-³áse=⁴aseN-⁵Ksé-⁶KaseN+⁷ádhyai=⁸ádhyaiN-⁹Kádhyai-¹⁰KadhyaiN-¹¹Śádhyai-¹²ŚadhyaiN-¹³tavaí-¹⁴táveṄ-¹⁵taveN-aḥ

3.4.10 prayaí rohíṣyai a-vyathíṣyai

3.4.11 dr̥śé vikhyé ca

3.4.12 śak-i ¹Ṇamu̱L-²Kamu̱L-au

3.4.13 īśvar-e ¹tosu̱N-²Kasu̱N-au

3.4.14 kr̥tya=arth-é ¹tavaí-²Ken-³Kénya-⁴tvaN-aḥ

3.4.15 ava-cákṣ-e ca

3.4.16 bhāva-láksaṇ-e ¹sthā=²iṆ-³kr̥-⁴vádi̱-⁵cári̱-⁶hu-⁷tami̱-⁸jáni̱-bhyas tosu̱N

3.4.17 ¹sr̥pi̱-²tr̥d-oḥ Kasu̱N

3.4.18 ¹álam=²khálv-oḥ prati-ṣedháy-oḥ prācām Ktvā

3.4.19 udīc-ām māṄ-aḥ=vy-atīhār-é

3.4.20 ¹para=²avara-yog-é ca

3.4.21 samāná-kartr̥kay-oḥ pūrva-kāl-é

3.4.22 ābhīkṣṇy-e Ṇamu̱L ca

3.4.23 ná yád-i=án-ā-kāṅkṣ-e

3.4.24 vibhāṣā=¹ágr-e=²prathamá-³pūrve-ṣu

3.4.25 kármaṇ-i=ā-kroś-é kr̥Ñ-aḥ KHamu̱Ñ

3.4.26 svādum-i Ṇamu̱L

3.4.27 ¹anyáthā=²evám=³kathám=⁴itthám-su siddha=a=prayogá-s=cét

3.4.28 ¹yáthā-²táthay-or asūyā-prati-vacan-é

3.4.29 kárman-i ¹dr̥śi-²víd-oḥ sākaly-e

3.4.30 yā-vat-i ¹vinda̱-²jīv-oḥ

3.4.31 ¹cárman=²udáray-oḥ pūr-é-ḥ

3.4.32 varṣa-pra-māṇ-é=ū-lpa-s=ca=asyá=anyátarāsyam

3.4.33 cel-e knop-é-ḥ

3.4.34 ¹ní-mūla-²sá-mūlay-oḥ káṣ-aḥ

3.4.35 ¹śuṣ-ká-²cūrṇá-³rūkṣé-ṣu piṣ-aḥ

3.4.36 ¹sá-mūla=²á-kr̥ta-³jīvé-ṣu ¹han-²kr̥Ñ-³gráh-aḥ

3.4.37 kár-aṇ-e han-aḥ

3.4.38 snéh-an-e piṣ-aḥ

3.4.39 hást-e ¹várt-í-²gráh-oḥ

3.4.40 sv-é puṣ-aḥ

3.4.41 adhi-kár-aṇ-e bandh-aḥ

3.4.42 saṁjñā-yām

3.4.43 kartr-ór ¹jīvá-²púruṣay-or ¹náśi-²vah-oḥ

3.4.44 ūrdhv-é ¹śuṣi̱-²pūr-oḥ

3.4.45 upa-mān-e kármaṇ-i ca

3.4.46 káṣ-ādi-ṣu yathā-vidhí=anu-pra-yogá-ḥ

3.4.47 úpa-daṁś-as tr̥tīyā-yām

3.4.48 hiṁsā=arthānāṁ ca sa-māná-kartr̥kā-ṇām

3.4.49 saptamy-ām ca=úpa-¹pīḍA-²rudha̱-³karṣ-aḥ

3.4.50 sam-ā-sátt-au

3.4.51 pra-māṇ-e ca

3.4.52 apa=ā-dān-e parīpsā-yām

3.4.53 dvitīyā-yāṁ ca

3.4.54 sva=aṅg-é=á-dhruv-e

3.4.55 pari-kliś-yá-m-ān-e ca

3.4.56 ¹viśi̱-²páti̱-³padi̱-⁴skand-āṁ ¹vy-āp-yá-m-āna-²ā-sev-yá-m-ānay-oḥ

3.4.57 ¹ás-ya-ti-²tr̥ṣ-aḥ kriyā=antar-é kālé-ṣu

3.4.58 nāmn-i=¹ā-diśi̱-²gráh-oḥ

3.4.59 avyay-é=á-yathābhipreta=ākhyān-e kr̥Ñ-aḥ ¹Ktvā-²ṆamuL-au

3.4.60 tiryác-i=apa-varg-é

3.4.61 sva=aṅg-é tas-pratyay-é ¹kr̥-²bhv-óḥ

3.4.62 ¹nā-²dhā-artha-pratyay-e Cvi̱=arth-e

3.4.63 tūṣṇīm-i bhúv-aḥ

3.4.64 anv-ác-i ānu-lomy-e

3.4.65 ¹śaka̱-²dhŕṣÁ-³jñā-⁴glā⁵gháṭA-⁶rabhA-⁷labhA-⁸kráma̱-⁹sáhA-¹⁰árhÁ-¹¹asti=arthe-ṣu tumu̱N

3.4.66 pary-āp-ti-vacané-ṣu=alam-arthé-ṣu

3.4.67 kartár-i kŕt

3.4.68 ¹bháv-ya-²gé-ya-³pra-vac-anīya=⁴upa-sthān-īya-⁵ján-ya=⁶āplāv-ya=⁷ā-pāt-yā vā

3.4.69 l-aḥ kármaṇ-i ca bhāv-é ca=á-karmake-bhyaḥ.

3.4.70 táy-or evá ¹kŕtya-²Ktá-³KHáL-arthāḥ

3.4.71 adi-karmáṇ-i Ktá-ḥ kartár-i ca

3.4.72 ¹gáty=artha²á-karma-ka=³śliṣÁ-⁴śīṄ=⁵shthā=⁶āsA-⁷vasÁ-⁸jána̱-⁹ruhÁ-¹⁰jīr-ya-ti-bhyaḥ

3.4.73 ¹dāśá-²goghn-aú sam-pra-dā-e

3.4.74 bhīmá=āday-aḥ=apa=ā-dān-e

3.4.75 tā-bhyām anyá-tra=úṆ=āday-aḥ

3.4.76 Ktá-ḥ=adhi-kár-aṇ-e ca ¹dhraúvya-²gáti-³prati=ava-sāna=arthe-bhyaḥ

3.4.77 la̱-sya

3.4.78 ¹tiP-²tás-³jhi=⁴siP-⁵thás-⁶thá=⁷miP-⁸vás-⁹más=¹⁰tá=¹¹ātām=¹²jha=¹³thās-¹⁴āthām-¹⁵dhvám=¹⁶íṬ-¹⁷váhi-¹⁸máhiṄ

3.4.79 Ṭ-IT-aḥ=ātmanepadā-nām ṬE-r e

3.4.80 thā-aḥ=sé

3.4.81 lIṬ-as ¹tá-²jhay-or ¹éŚ-²iréC

3.4.82 parsmaipadā-nām ¹ṆaL-²átus-³ús-⁴thaL-⁵áthus-⁶á-⁷ṆaL-⁸vá-⁹māḥ

3.4.83 víd-aḥ=lAṬ-aḥ=vā

3.4.84 bruv-aḥ pañcā-nām ādi-táḥ=āha̱-ḥ=bruv-aḥ

3.4.85 lOṬ-aḥ=lAṄ-vát

3.4.86 e-r u-ḥ

3.4.87 se-r hí=a-P-IT=ca

3.4.88 vā chándas-i

3.4.89 me-r ni-ḥ

3.4.90 ām eT-aḥ

3.4.91 ¹sa̱-²vā-bhyām ¹va=²am-au

3.4.92 āṬ=uttamá-sya P-IT=ca

3.4.93 eT-aḥ=ai

3.4.94 lEṬ-aḥ ¹aṬ-²āṬ-au

3.4.95 āT-aḥ=ai

3.4.96 vā=eT-aḥ=anyá-tra

3.4.97 iT-as=ca lópa-ḥ parasmaipadé-ṣu

3.4.98 s-aḥ=uttamá-sya

3.4.99 nítyaṁ Ṅ-IT-aḥ

3.4.100 iT-as=ca

3.4.101 ¹tás-²thás-³thá-⁴miP-ām ¹tām-²tám-³tá=⁴am-aḥ

3.4.102 lIṄ-aḥ sīyu̱Ṭ

3.4.103 yāsu̱Ṭ parasipadé-ṣu=udātta-ḥ=Ṅ-IT=ca

3.4.104 K-IT=āśíṣ-i

3.4.105 jha-sya raN

3.4.106 íṬ-aḥ=áT

3.4.107 suṬ ¹ti̱-²th-oḥ

3.4.108 jhe-r Jús

3.4.109 ¹sīC=²abhyàsta-³vídi̱-bhyas=ca

3.4.110 āT-aḥ

3.4.111 lAṄ-aḥ śākaṭāyaná-sya=evá

3.4.112 dviṣ-as=ca

3.4.113 ¹tiṄ-²Ś-IT sārvadhātukam

3.4.114 ārdhadhātuka-m śéṣa-ḥ

3.4.115 1IṬ ca

3.4.116 lIṄ āśíṣ-i

3.4.117 chándas-i=ubhayá-thā

4.1.1 ¹Nī-²āP-³prātipadik-āt

4.1.2 ¹sU=²au-³Jas=⁴am-⁵auṬ=⁶Śas=⁷Ṭā-⁸bhyām-⁹bhis=¹⁰Ṅe-¹¹bhyām-¹²bhyas=¹³ṄasI-¹⁴bhyām-¹⁵bhyas-¹⁶Ṅas-¹⁷os-¹⁸ām=¹⁹Ṅi-²⁰os-²¹suP

4.1.3 striy-ām

4.1.4 ¹ajá=ādi=²aTas=ṬāP

4.1.5 ¹r̥T=²ne-bhyaḥ=ṄīP

4.1.6 uK=IT-as=ca

4.1.7 van-aḥ=ra̱ ca

4.1.8 pād-aḥ=anya-tará-syām

4.1.9 ṬāP=r̥c-i

4.1.10 ná ¹ṣaṭ-²svasr̥=ādi-bhyaḥ

4.1.11 man-aḥ

4.1.12 an-aḥ=bahuvrīhé-ḥ

4.1.13 ḌāP=ubhā-bhyām anya-tará-syām

4.1.14 án-upa-sarjan-āt

4.1.15 ¹Ṭ-IT=²ḍha=³áṆ=⁴aÑ=⁵dvayasáC=⁶daghnáC-⁷mātráC=⁸tayaP-⁹-ṭhaÑ-¹⁰kaÑ-¹¹KvaraP-aḥ

4.1.16 yaÑ=as=ca

4.1.17 prāc-ām Ṣpha taddhitá-ḥ

4.1.18 sarvátra ¹lóhita=ādi=²kata=ante-bhyaḥ

4.1.19 ¹kauravyá-²māṇḍūkā-bhyāṁ ca

4.1.20 váyas-i pratham-é

4.1.21 dvigó-ḥ

4.1.22 a-¹pari-māṇa-²bistá=³ā-cita-⁴kambalyé-bhya-ḥ ná taddhita-lúK-i

4.1.23 kāṇḍá=ant-āt kṣétr-e

4.1.24 púruṣ-āt pra-māṇ-e=anya-tará-syām

4.1.25 bahuvrīhé-r ūdhas-aḥ=ṄīṢ

4.1.26 ¹saṁkhyā=²ávyaya=āde-r ṄīP

4.1.27 ¹dāman=²hāyána=ant-āt=ca

4.1.28 an-aḥ=upadhā-lopín-aḥ=anya-tará-syām

4.1.29 nítyam ¹saṁjñā-²chándas-oḥ

4.1.30 ¹kévala-²māmaká-³bhāga-dhéya-⁴pāpá=⁵ápara-⁶samāná=⁷ārya-kr̥ta-⁸su-maṅgalá-⁹bheṣaj-āt=ca

4.1.31 rātre-s=ca á-Jas-a̱u̱

4.1.32 ¹antár-vat-²pátivat-or nu̱K

4.1.33 pátyu-r na̱-ḥ=yajña-saṁ-yog-é

4.1.34 vibhāṣā sá-pūrva-sya

4.1.35 nítya-ṁ sa-pátnī=ādi-ṣu

4.1.36 pūtá-krato-r ai ca

4.1.37 ¹vr̥ṣā-kapi=²agní-³kusitá-⁴kúsīdā-nām udātta-ḥ

4.1.38 mánor au vā

4.1.39 várṇ-āt=ánudātt-āt tá̱=upadh-āt t-aḥ na̱-ḥ

4.1.40 anyá-taḥ=ṄīṢ

4.1.41 ¹Ṣ-IT=²gaura=ādi-bhyaḥ

4.1.42 ¹jānapada-²kuṇḍá-³góṇa-⁴sthála-⁵bhāja-⁶nāgá-⁷kālá-⁸nīla-⁹kuśá-¹⁰kāmuka-¹¹kábar-āt ¹vŕtti=²ámatra=³ā-vápana=⁴á-kr̥trimā-⁵śrāṇā-⁶sthaúlya-⁷várṇa=⁸án-ā-cchādana=⁹ayo-vikārá-¹⁰maithuna=icchā-¹¹keśa-veśé-ṣu

4.1.43 śóṇ-āt prā-ām

4.1.44 vā=uT-aḥ=guṇa-vácan-āt

4.1.45 bahú=ādi-bhyas=ca

4.1.46 nítya-ṁ chándas-i

4.1.47 bhúv-as=ca

4.1.48 puṁ-yog-āt=ākhyā-yām

4.1.49 ¹índra-²váruṇa-³bhavá-⁴śarvá-⁵rudrá-⁶mr̥ḍá-⁷himá=⁸áraṇya-⁹yáva-¹⁰yávana-¹¹mātulá-¹²ācāryā-ṇām ānu̱K

4.1.50 krī-t-āt káraṇa-pūrv-āt

4.1.51 Kt-āt alpa=ākhyā-yām

4.1.52 bahuvrīhé-s=ca=ánta=udātt-āt

4.1.53 á-svāṅga-pūrva-pad-āt=vā

4.1.54 svāṅg-āt=ca=upa-sárj-an-āt=á-saṁyoga=upadh-āt

4.1.55 ¹nāsikā=²udára=³óṣṭha-⁴jáṅghā-⁵dánta-⁶kárṇa-⁷śŕṅg-āt=ca

4.1.56 ná ¹kroḍa=ādi-²bahv-aC-aḥ

4.1.57 ¹sahá-²náÑ-³víd-ya-m-āna-pūrv-āt

4.1.58 ¹nakhá-²múkh-āt saṁjñā-yām

4.1.59 dīrgha-jihv-ī ca=chándas-i

4.1.60 dík-pūrva-pad-āt ṄīP

4.1.61 vāh-aḥ

4.1.62 ¹sakhī=²a-śiśv-ī=iti bhāṣā-yām

4.1.63 jāte-r á-strī-viṣay-āt=á-ya̱=upadh-āt

4.1.64 ¹pāká-²kárṇa-³parṇá-⁴púṣpa-⁵phála-⁶mūla-⁷vāla=uttara-pad-āt=ca

4.1.65 iT-aḥ=manuṣya-jāté-ḥ

4.1.66 ūṄ uT-aḥ

4.1.67 bāhú=ant-āt saṁjñā-yām

4.1.68 paṅgó-s=ca

4.1.69 ūrú-uttara-pad-āt=aúpamy-e

4.1.70 ¹sáṁ-hita-²śaphá-³lákṣaṇa-⁴vāmá=āde-s=ca

4.1.71 ¹kádru-²kamaṇḍalv-os=chándas-i

4.1.72 saṁjñā-yām

4.1.73 ¹śārṅgaravá=ādi=²aÑ-aḥ=ṄīN

4.1.74 yaṄ-as=CāP

4.1.75 āvaṭy-āt=ca

4.1.76 taddhit-āḥ

4.1.77 yūn-as tí-h

4.1.78 ¹áṆ-²iÑ-or án-ārṣay-or gurú=upottamay-os=ṢyáṄ gotr-é

4.1.79 gotra=avayav-āt

4.1.80 kraúḍi=ādi-bhyas=ca

4.1.81 ¹daíva-yajñi-²śaúci-vr̥kṣi-³sātya-m-ugri-⁴kāṇṭhe-viddhi-bhyaḥ=anya-tará-syām

4.1.82 sámarthā-nām pratham-āt=vā

4.1.83 prāg dīvyat-aḥ=áṆ

4.1.84 aśva-patí=ādi-bhyas=ca

4.1.85 ¹díti=²áditi-³ādityá-⁴páti=uttara-pad-āt Ṇyá-ḥ

4.1.86 útsa-ādi-bhyaḥ=aÑ

4.1.87 ¹strī-²púṁsā-bhyām ¹naÑ-²snaÑ-au bhávan-āt

4.1.88 dvigó-r luK=án-apaty-e

4.1.89 gótr-e=á-luK=aC-i

4.1.90 yūn-i luK

4.1.91 ¹phaK-²phiÑ-or anya-tará-syām

4.1.92 tá-sya=ápatya-m

4.1.93 éka-ḥ=gotr-é

4.1.94 gotr-āt=yūn-i=á-striy-ām

4.1.95 aT-aḥ=iÑ

4.1.96 bāhú=ādi-bhyas=ca

4.1.97 su-dhātú-r aka̱Ṅ ca

4.1.98 gotr-é kuñja=ādi-bhyas=CpháÑ

4.1.99 naḍá=ādi-bhyaḥ pháK

4.1.100 hárita=ādibhyaḥ=aÑ-aḥ

4.1.101 ¹yaÑ=²iÑ-os=ca

4.1.102 ¹śarád-vat-²śunaká-³darbh-āt ¹bhŕgu-²vatsá=³āgrāyaṇé-ṣu

4.1.103 ¹dróṇa-²párvata-³jīvant-āt=anya-tará-syām

4.1.104 án-r̥ṣi=ānantary-e bidá=ādibhyaḥ=aÑ

4.1.105 gargá=ādibhyaḥ=yaÑ

4.1.106 ¹mádhu-²babhrv-ór ¹brāhmaṇá-²kaúśike-ṣu

4.1.107 ¹kapí-²bodh-āt=āṅgiras-é

4.1.108 vataṇḍ-āt=ca

4.1.109 luK striy-ām

4.1.110 aśva=ādibhyaḥ pháK

4.1.111 bharg-āt traígart-e

4.1.112 śivá=ādibhyaḥ=áṆ

4.1.113 á-vr̥ddhā-bhyaḥ=¹nadī-²mānuṣī-bhyaḥ=tán-nāmikā-bhyaḥ

4.1.114 ¹ŕṣi=²andhaká-³vr̥ṣṇí-⁴kúru-bhyas=ca

4.1.115 mātú-r uT ¹saṁkhyā-²sám=³bhadrá-pūrvā-yāḥ

4.1.116 kanyā-yāḥ kanīna ca

4.1.117 ¹vikarṇá-²śuṅgá-³chagal-āt ¹vatsá-²bharádvāja=³átri-ṣu

4.1.118 pīlā-yāḥ=vā

4.1.119 ḍháK ca maṇḍūk-āt

4.1.120 strī-bhyáḥ=ḍháK

4.1.121 dvy-áC-aḥ

4.1.122 iT=as=ca=án-iÑ=aḥ

4.1.123 śubhrá=ādi-bhyas=ca

4.1.124 ¹vikarṇá-²kuśītak-āt kāśyap-e

4.1.125 bhruv-áḥ=vu̱K ca

4.1.126 kalyāṇī=ādī-nām ina̱Ṅ

4.1.127 kulaṭā-yāḥ=vā

4.1.128 caṭakāyāḥ=airáK

4.1.129 godhā-yāḥ=ḍhráK

4.1.130 āráK udīc-ām

4.1.131 kṣudrā-bhyaḥ=vā

4.1.132 pitr̥-ṣva-ús=chaṆ

4.1.133 ḍháK-i lopa-ḥ

4.1.134 mātr̥-ṣvas-ús=ca

4.1.135 cátuṣ-pād-bhyaḥ=ḍhaÑ

4.1.136 gr̥ṣṭí=ādi-bhyas=ca

4.1.137 ¹rājan-²śvásur-āt=yàT

4.1.138 kṣatr-āt gha-ḥ

4.1.139 kúl-āt kha-ḥ

4.1.140 á-pūrva-pad-āt=anya-tará-syām ¹yÀt=²ḍhakaÑ-au

4.1.141 mahā-kul-āt=¹aÑ-²khaÑ-au

4.1.142 dúṣ-kul-āt ḍháK

4.1.143 svás-us=cha-ḥ

4.1.144 bhrāt-ur vyàT=ca

4.1.145 vyaN sapátn-e

4.1.146 revátī=ādi-bhyaḥ=ṭháK

4.1.147 gotra-stríy-āḥ kútsan-e Ṇá ca

4.1.148 vr̥ddh-āt=ṭhaK sauvīré-ṣu bahulám

4.1.149 phe-s=cha ca

4.1.150 ¹phāṇṭāhr̥ti-²mimatā-bhyām ¹Ṇá-²phiÑ-au

4.1.151 kúru=ādi-bhyaḥ=Ṇyá-ḥ

4.1.152 ¹sénā=anta-²lákṣaṇa-³kārí-bhyas=ca

4.1.153 udīc-ām iÑ

4.1.154 tiká=ādi-bhyaḥ phiÑ

4.1.155 ¹kaúsalya-²kārmāryā-bhyāṁ ca

4.1.156 áṆ-aḥ=dvy-áC-aḥ

4.1.157 udīc-ām vr̥ddh-āt=á-gotr-āt

4.1.158 vākina=ādī-nām ku̱K ca

4.1.159 putrá=ant-āt=anya-tará-syām

4.1.160 prāc-ām á-vr̥ddh-āt phiN bahulám

4.1.161 máno-r jāt-au ¹aÑ-²yàT-au ṣu̱K ca

4.1.162 ápatyam paútra-prabhr̥ti gotrám

4.1.163 jīvat-i tu váṁśy-e yúvā

4.1.164 bhrātar-i ca jyāyas-i

4.1.165 vā=anyá-smin sá-piṇḍ-e sthávira-tare jīvat-i

4.1.166 vr̥ddhá-sya ca pūjā-yām

4.1.167 yūn-as=ca kutsā-yām

4.1.168 jana-pada-śabd-āt kṣatríy-āt=aÑ

4.1.169 ¹sālveyá-²gāndhāri-bhyāṁ ca

4.1.170 ¹dvi=áC-²magádha-³kaliṅga-⁴sūramas-āt=áṆ

4.1.171 ¹vr̥ddhá=²iT-³kosala=⁴ajād-āt=ÑyaṄ

4.1.172 ¹kúru-²n-ādi-bhyaḥ=Ṇyá-ḥ

4.1.173 ¹sālva=avayavá-²pratyágratha-³kalakūṭá=⁴aśmak-āt=iÑ

4.1.174 té tad-rāj-āḥ

4.1.175 kamboj-āt=luK

4.1.176 striy-ām ¹avanti-²kunti-³kúru-bhyas=ca

4.1.177 aT-as=ca

4.1.178 ná ¹prācya-²bhárga=ādi-³yaudheyá-ādi-bhyas=ca

4.2.1 t-éna ra-kt-áṁ rāg-āt

4.2.2 ¹lākṣā-²rocanā-³śákala-⁴kardám-āt ṭháK

4.2.3 nákṣatr-eṇa yuk-tá-ḥ kālá-ḥ

4.2.4 luP=á-viśeṣ-e

4.2.5 saṁjñā-yām ¹śrávaṇa-²aśvatthā-bhyām

4.2.6 dvaṁdv-āt=cha-ḥ

4.2.7 dr̥ṣ-ṭá-ṁ sāma

4.2.8 kále-r ḍháK

4.2.9 vāmádev-āt=¹ḌyàT=²Ḍy-aú

4.2.10 pári-vr̥-ta-ḥ=rátha-ḥ

4.2.11 pāṇḍu-kambalāt=íni̱-ḥ

4.2.12 ¹dvaípa-²vaíyāghr-āt=aÑ

4.2.13 kaumār-á=á-pūrva-vacan-e

4.2.14 tá-tra=úd-dhr̥-ta-m ámatre-bhyaḥ

4.2.15 sthaṇḍil-āt śayitár-i vrat-é

4.2.16 sáṁ-s-kr̥-ta-m bhakṣ-āḥ

4.2.17 ¹śūla=²ukh-āt=yàT

4.2.18 dádhn-aḥ=ṭháK

4.2.19 udaśvít-aḥ=anya-tará-syām

4.2.20 kṣīr-āt=ḍhaÑ

4.2.21 sā=a-smín paurṇamāsī=iti saṁjñā-yām

4.2.22 ¹āgrahāyaṇī=²aśvatth-āt=ṭháK

4.2.23 vibhāṣā ¹phālgunī-²srávaṇā-³kārttikī-⁴caitrī-bhyaḥ

4.2.24 sā=a-syá devá-tā

4.2.25 ká-sya iT

4.2.26 śukr-āt=ghaN

4.2.27 ¹apó-náptr̥=²apāṁ-náptr̥-bhyāṁ gha-ḥ

4.2.28 cha ca

4.2.29 mahendr-āt=¹gha=²áṆ-au ca

4.2.30 sóm-āt=ṬyáṆ

4.2.31 ¹vāyú=²r̥tú-³pitŕ=⁴úṣas-aḥ=yàT

4.2.32 ¹dyāvā-pr̥thivī-²śúnāsīra-³marútvat=⁴agnī-ṣóma-⁵vāstoṣ-páti-⁶gr̥ha-medh-āt=cha ca

4.2.33 agné-r ḍháK

4.2.34 kālé-bhyaḥ=bhava-vát

4.2.35 ¹mahā-rājá-²proṣṭha-pad-āt=ṭhaÑ

4.2.36 ¹pitr̥vyà-²mātulá-³mātāmahá-⁴pitāmah-āḥ

4.2.37 tá-sya sam-ūhá-ḥ

4.2.38 bhikṣā=ādi-bhyaḥ=áṆ

4.2.39 ¹gotrá=²ukṣán=³úṣṭra=⁴urabhra-⁵rājan-⁶rājanyà-⁷rāja-putrá-⁸vatsá-⁹manuṣyà=¹⁰aj-āt=vuÑ

4.2.40 kedār-āt=yaÑ=ca

4.2.41 ṭhaÑ kavacín-as=ca

4.2.42 ¹brāhmaṇá-²māṇavá-³vāḍav-āt=yaN

4.2.43 ¹grāma-²jána-³bándhu-⁴sahāyé-bhyas=taL

4.2.44 án-udātt-āde-r aÑ

4.2.45 kháṇḍika=ādi-bhyas=ca

4.2.46 cáraṇe-bhyaḥ=dharma-vát

4.2.47 ¹á-citta-²hastín-³dhenó-s=ṭháK

4.2.48 ¹kéśa=²áśvā-bhyāṁ ¹yaÑ=²ch-au=anya-tará-syām

4.2.49 pāśa=ādi-bhyaḥ=yá-ḥ

4.2.50 ¹khála-²gó-³ráth-āt

4.2.51 ¹íni̱-²trá-³kaṭyáC-as=ca

4.2.52 viṣayá-ḥ=deś-é

4.2.53 rājanyà=ādi-bhyaḥ=vuÑ

4.2.54 ¹bhaúriki=ādi-²aíṣukāri=ādi-bhyaḥ ¹vidhaL=²bhaktaL-au

4.2.55 sá-ḥ=a-syá=ādí-r iti=chándas-aḥ pragāthé-ṣu

4.2.56 saṁ-grām-é ¹pra-yój-ana-²yod-dhŕ-bhyaḥ

4.2.57 tád a-syām pra-hár-aṇa-m iti krīḍā-yām Ṇá-ḥ

4.2.58 GHaÑ-aḥ sā=a-syām kriyā=iti Ña-ḥ

4.2.59 tád ádhīte tád véda

4.2.60 ¹krátu=²ukthá=ādi-³sūtra=ant-āt=ṭháK

4.2.61 kráma=ādi-bhyaḥ=vuN

4.2.62 anu-brāhmaṇ-āt=ínī-ḥ

4.2.63 vasantá=ādi-bhyaḥ=ṭháK

4.2.64 proktāt=luK

4.2.65 sūtr-āt=ca ká̱=upadh-āt

4.2.66 ¹chándas=²brāhmaṇā-n-i ca tád-viṣayā-ṇi

4.2.67 tád a-smín ás-ti=iti deś-é tán-nāmn-i

4.2.68 t-éna nír-vr̥t-ta-m

4.2.69 tá-sya ni-vās-á-ḥ

4.2.70 á-dūra-bhava-s=ca

4.2.71 o-r aÑ

4.2.72 matO-s=ca bahu=áC=aṅg-āt

4.2.73 bahu=áC-aḥ kūpe-ṣu

4.2.74 udák ca vípāś-aḥ

4.2.75 sáṁ-kala=ādi-bhyas=ca

4.2.76 strīṣú ¹sauvīrá-²sālvá-³prāk-ṣu

4.2.77 suvāstu=ādi-bhyaḥ=áṆ

4.2.78 roṇī

4.2.79 kA=upadh-āt=ca

4.2.80 ¹vuÑ-²chaṆ-³ká-⁴ṭháC=⁵ilá-⁶sá-⁷ini̱-⁸rá-⁹ḍhaÑ-¹⁰Ṇyá-¹¹yá-¹²pháK-¹³phiÑ-¹⁴iÑ-¹⁵Ñya-¹⁶káK-¹⁷ṭháK-aḥ ¹arīhaṇa-²kr̥śāśva=³ŕśya-⁴kúmuda-⁵kāśá-⁶tŕṇa-⁷prekṣā-⁸áśman-⁹sákhi-¹⁰sáṁ-kāśa-¹¹bála-¹²pakṣá-¹³kárṇa-¹⁴sutaṁ-gamá-¹⁵pragadín-¹⁶varāhá-¹⁷kúmuda=ādi-bhyaḥ

4.2.81 janapad-é luP

4.2.82 varaṇā=ādi-bhyas=ca

4.2.83 śárkarā-yāḥ=vā

4.2.84 ¹ṭháK-²ch-au ca

4.2.85 nady-ām matUP

4.2.86 mádhu=ādi-bhyas=ca

4.2.87 ¹kúmuda-²naḍá-³vetasé-bhyaḥ=ḌmatUP

4.2.88 ¹naḍá-²śād-āt=ḌvaláC

4.2.89 śíkhā-yāḥ=valáC

4.2.90 utkará=ādi-bhyas=cha-ḥ

4.2.91 naḍá=ādī-nāṁ ku̱K ca

4.2.92 śéṣ-e

4.2.93 ¹rāṣṭrá=²avāra-pār-āt=¹gha=²kh-au

4.2.94 grām-āt=¹yá-²khaÑ-au

4.2.95 káttri=ādi-bhyas=ḍhakaÑ

4.2.96 ¹kúla-²kukṣí-³grīvā-bhyas=¹śván=²así=³alaṁ-kāré-ṣu

4.2.97 nadī=ādi-bhyas=ḍháK

4.2.98 ¹dakṣiṇā-²paścāt-purás-as=tyáK

4.2.99 kāpiśy-ās=ṢphaK

4.2.100 ranko-r á-manuṣye=áṆ ca

4.2.101 ¹dyú-²prāc=á³pāc=⁴údac-⁵pratīc-áḥ=yàT

4.2.102 kanthā-yās=ṭháK

4.2.103 várṇ-au vuK

4.2.104 ávyay-āt tyaP

4.2.105 ¹aiṣámas=²hyás=³śvás-aḥ=anya-tará-syām

4.2.106 ¹tīra-²rūpya=uttarapad-āt ¹aÑ-²Ñ-au

4.2.107 dík-pūrva-pad-āt=á-saṁjñā-yam Ña-ḥ

4.2.108 madré-bhyaḥ=aÑ

4.2.109 udīcya-grām-āt=ca bahu=áC-aḥ=ánta=udātt-āt

4.2.110 ¹prasthá=uttara-pada=²paladī=ādi-³ká̱=upadh-āt=áṆ

4.2.111 káṇva=ādi-bhyaḥ=gotr-é

4.2.112 iÑ-as=ca

4.2.113 ná dví=aC-aḥ prācya-bharaté-ṣu

4.2.114 vr̥ddh-āt=cha-ḥ

4.2.115 bhávat-as=¹ṭháK=²chaS-au

4.2.116 kāśí=ādi-bhyas=¹ṭhaÑ-²Ñi̱ṭh-au

4.2.117 vāhīka-grāmé-bhyas=ca

4.2.118 vibhāṣā=uśīnáre-ṣu

4.2.119 o-r deś-é ṭhaÑ

4.2.120 vr̥ddh-āt prāc-ām

4.2.121 ¹dhánvan=²yá̱=upadh-a̱t=vuÑ

4.2.122 ¹prasthá-²purá-³váha=ant-āt=ca

4.2.123 ¹rá̱=upadha=²īT-oḥ prāc-ām

4.2.124 ¹janapadá²-tad-avadhy-ós=ca

4.2.125 á-vr̥ddh-āt=ápi bahu-vacana-viṣay-āt

4.2.126 ¹kaccha=²agní-³váktra-⁴varttá=uttara-pad-āt

4.2.127 dhūmá=ādi-bhyas=ca

4.2.128 nágar-āt ¹kútsana-²prāvīṇyay-oḥ

4.2.129 áraṇy-āt=manuṣy-è

4.2.130 vibhāṣā ¹kúru-²yugandharā-bhyām

4.2.131 ¹madrá=²vŕjy-oḥ kaN

4.2.132 ká̱=upadh-āt=áṆ

4.2.133 kaccha=ādi-bhyas=ca

4.2.134 ¹manuṣyà-²tát-sthay-or vuÑ

4.2.135 á-padāt-au sālv-āt

4.2.136 ¹go-²yavāgv-ós=ca

4.2.137 gárta=uttara-pad-āt=cha-ḥ

4.2.138 gaha=ādi-bhyas=ca

4.2.139 prāc-āṁ káṭa=āde-ḥ

4.2.140 rājñ-aḥ ka̱ ca

4.2.141 vr̥ddh-āt=¹aka=²iká=ant-āt khá̱=upadh-āt

4.2.142 ¹kanthā-²palada-³nágara-⁴grāma-⁵hradá=uttara-pad-āt

4.2.143 párvat-āt=ca

4.2.144 vibhāṣā=á-manuṣy-e

4.2.145 ¹kr̥kaṇa-²-parṇ-āt bharádvāj-e

4.3.1 ¹yuṣmád-²asmád-or anya-tará-syām khaÑ=ca

4.3.2 tá-smin=áṆ-i ca ¹yuṣmāka=²asmāk=au

4.3.3 ¹távaka-²mámak-au=eka-vacan-é

4.3.4 árdh-āt=yàT

4.3.5 ¹para=²ávara=³adhamá=⁴uttamá-pūrv-āt=ca

4.3.6 dík-pūrva-pad-āt=ṭhaÑ=ca

4.3.7 ¹grāma-²janapadá=eka-deś-āt=¹aÑ-²ṭhaÑ-au

4.3.8 mádhy-āt má-ḥ

4.3.9 á sām-prati-k-é

4.3.10 dvīp-āt=anu-samudr-ám yaÑ

4.3.11 kāl-āt=ṭhaÑ

4.3.12 śrāddh-é śarád-aḥ

4.3.13 vibhāṣā ¹róga-²ātapáy-oḥ

4.3.14 ¹níśā-²prádoṣā-bhyāṁ ca

4.3.15 śvás-as tu̱Ṭ ca

4.3.16 ¹saṁ-dhí+vélā=ādi=²r̥tú-³nákṣatre-bhyaḥ=áṆ

4.3.17 prāvŕṣ-aḥ=éṇya-ḥ

4.3.18 varṣā-bhyas=ṭháK

4.3.19 chándas-i ṭhaÑ

4.3.20 vasant-āt=ca

4.3.21 hemant-āt=ca

4.3.22 sarvá-tra=áṆ ca ta-lopá-s=ca

4.3.23 ¹sāyám=²cirám=³prāhṇ-e=⁴pragé=⁵ávyaye-bhyaḥ Ṭyu-ṬyuL-au tu̱-Ṭ ca

4.3.24 vibhāṣā ¹pūrvāhṇá=²aparāhṇā-bhyām

4.3.25 tá-tra jā-tá-ḥ

4.3.26 prāvŕṣ-as=ṭhaP

4.3.27 saṁjñā-y-āṁ śarád-aḥ=vuÑ

4.3.28 ¹pūrvāhṇá=²aparāhṇá=³ārdrā=⁴mūla-⁵prádoṣa=⁶avaskar-āt=vuN

4.3.29 path-áḥ pántha ca

4.3.30 amāvāsyā-y-āḥ=vā

4.3.31 á ca

4.3.32 ¹síndhu=²apakarā-bhyām kaN

4.3.33 ¹áṆ=²aÑ-au ca

4.3.34 ¹śráviṣṭhā-²phálgunī=³anurādhā=⁴svātí-⁵tiṣyà-⁶púnarvasu-⁷hásta-⁸víśākhā=⁹áṣāḍhā-¹⁰bahul-āt=luK

4.3.35 ¹sthāna=anta-²go-śālá-³khara-śāl-āt=ca

4.3.36 ¹vatsa-śālā=²abhijít=³aśva-yúj=⁴śatá-bhiṣaj-aḥ=vā

4.3.37 nákṣatre-bhyaḥ=bahulám

4.3.38 ¹kr̥-tá-²lab-dhá-³krī-tá-⁴kúśal-āḥ

4.3.39 prāya-bhavá-ḥ

4.3.40 ¹upa-jānú=²upa-karṇá=³upa-nīvé-s=ṭháK

4.3.41 saṁ-bhū-t-é

4.3.42 kóś-āt=ḍhaÑ

4.3.43 kāl-āt ¹sādhú-²púṣpyat-³pacyá-m-āne-ṣu

4.3.44 up-t-é ca

4.3.45 āśva-yujy-āḥ=vuÑ

4.3.46 ¹grīṣmá-²vasant-āt=anya-tára-syām

4.3.47 déya-m r̥ṇ-é

4.3.48 ¹kalāpín=²aśvatthá=³yava-bus-āt=vuN

4.3.49 ¹grīṣmá=²avara-sam-āt=vuÑ

4.3.50 ¹saṁvatsará=²āgra-hāyaṇī-bhyām ṭhaÑ=ca

4.3.51 vy-ā-har-a-ti mr̥gá-ḥ

4.3.52 tád a-syá soḍhá-m

4.3.53 tá-tra bháva-ḥ

4.3.54 díś=ādi-bhyaḥ=yàT

4.3.55 śarīra=avayav-āt=ca

4.3.56 ¹dŕti-²kukṣí-³kalaśi-⁴vastí=⁵ásti=⁶áher ḍhaÑ

4.3.57 grīvā-bhyaḥ=áṆ ca

4.3.58 gambhīr-āt=Ñya-ḥ

4.3.59 avyayī-bhāv=āt=ca

4.3.60 antáḥ-pūrva-pad-āt=ṭhaÑ

4.3.61 grām-āt ¹pári=²ánu-pūrv-āt

4.3.62 ¹jihvā-mūlá=²aṅgúle-s=cha-ḥ

4.3.63 várga=ant-āt=ca

4.3.64 á-śabd-e ¹yàT-²kh-au=anya-tará-syām

4.3.65 ¹kárṇa-²lalāṭ-āt kaN alaṁ-kār-é

4.3.66 tá-sya vy-ā-khyān-e=iti ca vy-ā-khyā-távya-nāmn-aḥ

4.3.67 bahu=áC=aḥ=ánta=udātt-āt=ṭhaÑ

4.3.68 ¹krátu-²yajñé-bhyas=ca

4.3.69 adhy-āyé-ṣu=éva=ŕṣe-ḥ

4.3.70 ¹pauroḍāśá-²puroḍāś-āt=ṢṭhaN

4.3.71 chándas-aḥ=¹yàT=²áṆ-au

4.3.72 ¹dvy-áC=²r̥T=³brāhmaṇá=⁴ŕc-⁵prathamá=⁶adhvará-⁷puraṣ-cáraṇa-⁸nāmākhyāt-āt ṭhaK

4.3.73 áṆ r̥g-ayaná=ādi-bhyaḥ

4.3.74 tá-taḥ=ā-ga-tá-ḥ

4.3.75 ṭháK=āya-sthāné-bhyaḥ

4.3.76 śuṇḍika=ādi-bhyaḥ=áṆ

4.3.77 ¹vidyā-²yóni-saṁ-bandhe-bhyaḥ=vuÑ

4.3.78 r̥T=as=ṭhaÑ

4.3.79 pitúr yàT=ca

4.3.80 gotr-āt=aṅka-vát

4.3.81 ¹hetú-²manuṣyè-bhyaḥ=anya-tará-syām rūpya-ḥ

4.3.82 máyaṬ=ca

4.3.83 prá-bhav-a-ti

4.3.84 vidūr-āt=Ñya-ḥ

4.3.85 tád gácch-a-ti ¹páthin-²dūtáy-oḥ

4.3.86 abhi-níṣ-krām-a-ti dvār-am

4.3.87 adhi-kŕ-t-ya kr̥-t-é granth-é

4.3.88 ¹śiśu-krandá-²yama-sabhá-³dvaṁdvá=⁴indra-jananá=ādi-bhyas=cha-ḥ

4.3.89 sá-ḥ=a-syá ni-vāsá-ḥ

4.3.90 abhi-jána-s=ca

4.3.91 āyudha-jīví-bhyas=cha-ḥ párvat-e

4.3.92 śaṇḍika=ādi-bhyaḥ=Ñya-ḥ

4.3.93 ¹síndhu-²takṣa-śilā=ādi-bhyaḥ=¹áṆ=²aÑ-au

4.3.94 ¹tūdī-²śalātura-³varmatī-⁴kūcavār-āt ¹ḍháK-²chaṆ-³ḍhaÑ-⁴yáK-aḥ

4.3.95 bhák-ti-ḥ

4.3.96 á-citt-āt á-¹deśa-²kāl-āt=ṭháK

4.3.97 mahārāj-āt=ṭhaÑ

4.3.98 vāsudevá= árjunā-bhyām vuN

4.3.99 ¹gotrá-²kṣatríya=ākhye-bhyaḥ=bahulám vuÑ

4.3.100 jana-padín-āṁ jana-pada-vát sárvaṁ jana-pad-éna samāná-śabdā-nām bahu-vacan-é

4.3.101 t-éna prókta-m

4.3.102 ¹tittirí-²vara-tantu-³kháṇḍika=⁴ukh-āt=cha-Ṇ

4.3.103 ¹kāśyapa-²kaúśikā-bhyām ŕṣi-bhyām Ṇíni̱-ḥ

4.3.104 ¹kalāpin=²vaísampāyana=ante-vāsi-bhyas=ca

4.3.105 purāṇa-pro-ktéṣu brāhmaṇa-kalpé-ṣu

4.3.106 śaúnaka=ādi-bhyas=chándas-i

4.3.107 ¹kaṭhá-²cárak-āt=luK

4.3.108 kalāpín-aḥ=áṆ

4.3.109 chagalín-aḥ=ḍhínu̱K

4.3.110 ¹pārāśarya-²śilāli-bhyām ¹bhikṣu-²naṭa-sūtráy-oḥ

4.3.111 ¹karmanda-²kr̥śāśv-āt=íni̱-ḥ

4.3.112 t-éna=éka-dik

4.3.113 tási̱-s=ca

4.3.114 úras-aḥ=yàT=ca

4.3.115 úpa-jñā-t-e

4.3.116 kr̥-t-é granth-é

4.3.117 saṁjña-y-ām

4.3.118 kúlāla=ādi-bhyaḥ=vuÑ

4.3.119 ¹kṣudrā-²bhramará-³vaṭara-⁴pādap-āt=aÑ

4.3.120 tá-sya=idám

4.3.121 ráth-āt=yàT

4.3.122 páttra-pūrv-āt=aÑ

4.3.123 ¹páttra=²adhvaryú-³pariṣád-as=ca

4.3.124 ¹halá-²sīr-āt=ṭháK

4.3.125 dvaṁdv-āt=vuN ¹vairá-²maíthunikay-oḥ

4.3.126 ¹gotrá-²cáraṇ-āt=vuÑ

4.3.127 ¹saṁghá=²aṅká-³lákṣaṇe-ṣu=¹aÑ-²yaÑ-³iÑ-ām áṆ

4.3.128 śākal-āt=vā

4.3.129 ¹chandogá=²aukthiká-³yājñiká-⁴bahv-r̥cá-⁵naṭ-āt=Ñya-ḥ

4.3.130 ná ¹daṇḍa-māṇavá=²ante-vāsí-ṣu

4.3.131 raivatiká=ādi-bhyas=cha-ḥ

4.3.132 ¹kaupiñjalá-²hāsti-pad-āt=áṆ

4.3.133 ātharvaṇiká-sya=ika-lopas=ca

4.3.134 tá-sya vi-kār-á-ḥ

4.3.135 avayav-é ca ¹prāṇín=²óṣadhi-³vr̥kṣé-bhyaḥ

4.3.136 bilvà=ādi=bhyyaḥ=áṆ

4.3.137 ká̱=upadhāt=ca

4.3.138 ¹trápu-²játu-n-oḥ ṣu̱K

4.3.139 o-r aÑ

4.3.140 án-udātta=ādes=ca

4.3.141 palāśá=ādi-bhyaḥ=vā

4.3.142 śamy-ā-s=ṬlaÑ

4.3.143 máyaṬ=vā=etáy-or bhāṣā-y-ām á-¹bhakṣyà=²ācchādanay-oḥ

4.3.144 nítyam ¹vr̥ddhá-²śara=ādi-bhyaḥ

4.3.145 gó-s=ca pūrīṣ-e

4.3.146 piṣṭ-āt=ca

4.3.147 saṁjñā-y-āṁ kaN

4.3.148 vrīhé-ḥ puroḍāś-é

4.3.149 á-saṁjña-y-ām ¹tíla-²yávā-bhyām

4.3.150 dvy-áC-as=chándas-i

4.3.151 ná=¹uT-vát=²várdhra-³bilv-āt

4.3.152 tāla=ādi-bhyaḥ=áṆ

4.3.153 jātá-rūpe-bhyaḥ pari-māṇ-e

4.3.154 ¹prāṇín-²rajatá=ādi-bhyaḥ=aÑ

4.3.155 Ñ-IT-as=ca tát-pratyay-āt

4.3.156 krīta-vát parimāṇ-āt

4.3.157 úṣṭr-āt=vuÑ

4.3.158 ¹úmā=²ūrṇay-or vā

4.3.159 eṇy-āḥ=ḍhaÑ

4.3.160 ¹gó-²páyas-or yàT

4.3.161 dró-s=ca

4.3.162 mān-e váya-ḥ

4.3.163 phál-e luK

4.3.164 plakṣá=ādi-bhyaḥ=áṆ

4.3.165 jambv-āḥ=vā

4.3.166 luP ca

4.3.167 harītakī=ādi-bhyas=ca

4.3.168 ¹kaṁsīya-²paraśavyày-or ¹yaÑ=²aÑ=au luK ca

4.4.1 prāk=váhate-s=ṭháK

4.4.2 t-éna dīv-ya-ti khán-a-ti jáy-a-ti ji-tá-m

4.4.3 sáṁ-s-kr̥-ta-m

4.4.4 ¹kulattha-²ká̱=upadh-āt=áṆ

4.4.5 tár-a-ti

4.4.6 go-pucch-āt=ṭhaÑ

4.4.7 ¹naú-²dvy-áC-as=ṭhaN

4.4.8 cár-a-ti

4.4.9 ā-karṣ-āt=ṢṭhaL

4.4.10 parpá=ādi-bhyas=ṢṭhaN

4.4.11 śva-gaṇ-āt=ṭhaÑ=ca

4.4.12 vétana=ādi-bhyaḥ=jīv-a-ti

4.4.13 ¹vasná-²kraya-vikray-āt=ṭhaN

4.4.14 ā-yudh-āt=cha ca

4.4.15 hár-a-ti=ut-saṅgá=ādi-bhyaḥ

4.4.16 bhástrā=ādi-bhyas=ṢṭhaN

4.4.17 vibhāṣā ¹vivadhá-²vīvadh-āt

4.4.18 áṆ kūṭilikā-y-āḥ

4.4.19 nír-vr̥t-t-e=akṣa-dyūtá=ādi-bhyaḥ

4.4.20 Ktre-r maP=nítya-m

4.4.21 ¹apa-mí-t-ya-²yācitā-bhyāṁ káK= kaNau

4.4.22 sáṁ-sr̥ṣ-ṭ-e

4.4.23 cūrṇ-āt=íni̱-ḥ

4.4.24 lavaṇ-āt=luK

4.4.25 mudg-āt=áṆ

4.4.26 vy-áñjan-air úpa-sik-t-e

4.4.27 ¹ójas=²sáhas=³ámbhas-ā várt-a-te

4.4.28 tát ¹práti=²ánu-pūrva-m ¹īpa-²loman=³kūla-m

4.4.29 pari-mukhá-ṁ=ca

4.4.30 prá-yacch-a-ti garhyà-m

4.4.31 ¹kúsīda-²daśa=ekādaś-āt ¹ṢṭhaN=²ṢṭháC-au

4.4.32 úñch-a-ti

4.4.33 rákṣ-a-ti

4.4.34 ¹śábda-²dardura-ṁ kar-ó-ti

4.4.35 ¹pakṣín-²mátsya-³mr̥gā-n hán-ti

4.4.36 pari-panthá-ṁ=ca tíṣṭh-a-ti

4.4.37 ¹māthá=uttara-pada-²padavī=³anupadá-ṁ dhāv-a-ti

4.4.38 ā-krand-āt=thaÑ ca

4.4.39 padá=uttara-pada-ṁ gr̥h-ṇā-ti

4.4.40 ¹prati-kaṇṭhá=²ártha=³lalāma-ṁ ca

4.4.41 dhárma-ṁ cár-a-ti

4.4.42 prati-path-ám é-ti ṭhaN=ca

4.4.43 samavāyā-n sam-á-vaiti

4.4.44 pari-ṣád-aḥ=Ṇyá-ḥ

4.4.45 sénā-y-āḥ=vā

4.4.46 saṁjñā-y-āṁ ¹lalāṭa-²kukkuṭy-áu páśy-a-ti

4.4.47 tá-sya dharm-yà-m

4.4.48 áṆ máhiṣī=ādi-bhyaḥ

4.4.49 r̥T-aḥ=aÑ

4.4.50 ava-kray-á-ḥ

4.4.51 tád a-syá páṇya-m

4.4.52 lavaṇ-āt=ṭhaÑ

4.4.53 kiśara=ādi-bhyas=ṢṭhaN

4.4.54 śalālu-n-aḥ=anya-tarás-syām

4.4.55 śílpa-m-

4.4.56 ¹maḍḍuka-²jharjar-āt=áṆ=anya-tará-syām

4.4.57 pra-hár-aṇa-m

4.4.58 paraśvadh-āt=ṭhaÑ ca

4.4.59 ¹śaktí-²yaṣṭy-ór īkáK

4.4.60 ¹ásti-²nāsti-³diṣṭá-m matí-ḥ

4.4.61 śīla-m

4.4.62 cháttra=ādi-bhyaḥ=Ṇá-ḥ

4.4.63 kárma=adhy-áyan-e vr̥t-tá-m

4.4.64 bahu=áC-pūrva-pad-āt=ṭháC

4.4.65 hi-tá-m bhakṣā-ḥ

4.4.66 tád a-smaí dī-yá-te ní-yuk-ta-m

4.4.67 ¹śrāṇā-²māṁsa=odan-āt=Ṭi̱ṭhaN

4.4.68 bhak-t-āt=áṆ=anya-tará-syām

4.4.69 tá-tra ní-yuk-ta-ḥ

4.4.70 agāra=ant-āt=ṭhaN

4.4.71 adhy-āy-ín-i=á-¹deśa-²kāl-āt

4.4.72 ¹kaṭhiná=anta-²pra-stār-á-³saṁ-sthāne-ṣu vy-áva-har-a-ti

4.4.73 ní-kaṭ-e vás-a-ti

4.4.74 ā-vas-áth-āt=ṢṭhaL

4.4.75 prāk=hi-t-āt=yàT

4.4.76 tád váh-a-ti ¹rátha-²yugá-³prāsaṅgá-m

4.4.77 dhúr-aḥ=yàT= ḍháK-au

4.4.78 kha-ḥ sarva-dhur-āt

4.4.79 eka-dhur-āt=luK ca

4.4.80 śakaṭ-āt=áṆ

4.4.81 ¹hala-²sīr-āt=ṭháK

4.4.82 saṁjñā-y-āṁ jány-āḥ

4.4.83 vídh-ya-ti=á-dhanuṣ-ā

4.4.84 ¹dhána-²gaṇá-m lab-dhā

4.4.85 ánn-āt=Ṇá-ḥ

4.4.86 váśa-ṁ ga-tá-ḥ

4.4.87 padá-m a-smín dŕś-ya-m

4.4.88 mūla-m a-syá=ā-barhí

4.4.89 saṁjñā-y-ām dhenuṣyā

4.4.90 gr̥ha-patí-nā sáṁ-yuk-t-e Ñya-ḥ

4.4.91 ¹naú-²váyas=³dhárma-⁴vísa-⁵mūla-⁶mūla-⁷sītā-⁸tulā-bhyas=¹tār-yà-²túl-ya-³prāp-ya-⁴vádh-ya=⁵ā-nām-yà-⁶samá-⁷sá-mita-⁸sám-mi-te-ṣu

4.4.92 ¹dhárma-²páthin=³ártha-⁴ny-āy-āt=án-ape-t-e

4.4.93 chándas-o nír-mi-t-e

4.4.94 úrasa-aḥ=áṆ ca

4.4.95 hŕdaya-sya priy-á-ḥ

4.4.96 bándh-an=e ca=ŕṣ-au

4.4.97 ¹matá-²jána-³hal-āt ¹káraṇa-²jalpá-³kárṣe-su

4.4.98 tá-tra sādhū-ḥ

4.4.99 pratijaná=ādi-bhyḥ khaÑ

4.4.100 bhak-t-āt=Ṇá-ḥ

4.4.101 pari-ṣád-aḥ=Ṇyá-ḥ

4.4.102 kathā-ādi-bhyas=ṭháK

4.4.103 guḍá=ādi-bhyas=ṭhaÑ

4.4.104 ¹páthin-²átithi-³vasáti-⁴svapatéḥ=ḍhaÑ

4.4.105 sabhā-y-āḥ=yá-ḥ

4.4.106 ḍha-s=chandas-i

4.4.107 sa-mān-a-tīrth-é vās-ī

4.4.108 sa-māna=udar-é śay-itá-s=ó ca=udātta-ḥ

4.4.109 sódar-āt=yá-ḥ

4.4.110 bháv-e chándas-i

4.4.111 ¹pāthas=²nadī-bhyām ḌyáṆ

4.4.112 ¹veśantá-²himávad-bhyām áṆ

4.4.113 srótas-ạh=vibhāṣā ¹ḌyàT=²Ḍy-aū

4.4.114 ¹sa-garbhá-²sa-yūthá-³sa-nu-t-āt=yaN

4.4.115 túgr-āt=ghaN

4.4.116 ágr-āt=yàT

4.4.117 ¹gha=²ch-au ca

4.4.118 ¹samudrá=²abhr-āt=gha-ḥ

4.4.119 barhíṣ-i dat-tá-m

4.4.120 dūtá-sya¹bhāga-²kárman-ī

4.4.121 ¹rákṣas=²yātū-n-āṁ hán-an-ī

4.4.122 ¹revátī-²jágatī-³haviṣyā-bhyaḥ pra-śás-y-e

4.4.123 ásura-sya svá-m

4.4.124 māyā-y-ām áṆ

4.4.125 tád-vān ā-sām upa-dhā-n-o mántra=iti íṣṭakā-su luK ca matO-ḥ

4.4.126 aśví-mān áṆ

4.4.127 vayasyā-su mūrdh-n-ó matUP

4.4.128 matU=arth-e ¹māsa-²tanv-óḥ

4.4.129 mádho-r Ña ca

4.4.130 ójas-aḥ=áhan-i ¹yàT-²kh-au

4.4.131 ¹veśás=²yáśa=āde-r bhág-āt=yaL

4.4.132 kha ca

4.4.133 pūrv-aiḥ kr̥-tá-m ¹íni̱-²y-áu ca

4.4.134 ad-bhíḥ sáṁ-s-kr̥-ta-m

4.4.135 sahásr-eṇa saṁ-mit-aū gha-ḥ

4.4.136 mat-AU ca

4.4.137 sóma-m árh-a-ti yá-ḥ

4.4.138 máy-e ca

4.4.139 mádho-ḥ

4.4.140 váso-ḥ sam-ūh-é ca

4.4.141 nákṣatr-āt=gha-ḥ

4.4.142 sárva-dev-āt tātiL

4.4.143 ¹śivá-²śám=³áriṣṭa-sya kar-é

4.4.144 bhāv-é ca

5.1.1 prāk=krīt-āt=cha-ḥ

5.1.2 ¹u-²gáv=ādi-bhyaḥ=yàT

5.1.3 kambál-āt=ca saṁjñā-y-ām

5.1.4 vibhāṣā ¹hávis=²apūpá=ādi-bhyaḥ

5.1.5 tá-smai hi-tám

5.1.6 śarīra=avayav=āt=yàT

5.1.7 ¹khála-²yáva-³māṣa-⁴tilá⁵vŕṣa-⁶bráhmáṇ-as=ca

5.1.8 ¹ajá=²ávi-bhyām thyaN

5.1.9 ¹ātmán=²viśva-janá-³bhóga=uttara-pad-āt kha-ḥ

5.1.10 ¹sarvá-²púruṣā-bhyām ¹Ṇá-²ḍhaÑ-au

5.1.11 ¹māṇavá-²cárakā-bhyām khaÑ

5.1.12 tad-arthá-ṁ vi-kŕ-te-ḥ pra-kŕ-t-au

5.1.13 ¹chadís=²upa-dhí-³balé-ḥ=ḍhaÑ

5.1.14 ¹r̥ṣabhá-²upānáh-or Ñya-ḥ

5.1.15 cármaṇ-aḥ=aÑ

5.1.16 tád a-syá tád a-smín s-yāt=iti

5.1.17 parikhā-y-āḥ=ḍhaÑ

5.1.18 prāk=váte-s=ṭhaÑ

5.1.19 ā=árh-āt=a-¹go-pucchá-²saṁkhyā-³pari-māṇ-āt=ṭháK

5.1.20 á-sam-ās-e niṣká=ādi-bhyaḥ

5.1.21 śat-āt=ca ¹ṭhaN-²yàT-au=á-śat-e

5.1.22 saṁkhyā-y-āḥ=á-¹ti-²śat=antā-y-āḥ kaN

5.1.23 vatO-r iṬ=vā

5.1.24 ¹viṁśatí-²triṁśát=bhyām ḌvuN á-saṁjñā-y-ām

5.1.25 kaṁs-āt=Ṭi̱ṭhaN

5.1.26 śūrp-ād aÑ anya-tará-syām

5.1.27 ¹śatá-māna-²víṁśatika-³sahásra-⁴vásan-āt=áṆ

5.1.28 ¹ádhi=ardha-pūrva-²dvigó-r luK á-saṁjñā-y-ām

5.1.29 vibhāsā kārṣāpaṇa-sahásrā-bhyām

5.1.30 ¹dvi-²tri-pūrv-āt niṣk-āt

5.1.31 bist-āt=ca

5.1.32 víṁśatik-āt kha-ḥ

5.1.33 khāry-āḥ=īkaN

5.1.34 ¹paṇá-²pādá-³māṣa-⁴śat-āt=yàT

5.1.35 śāṇ-āt=vā

5.1.36 ¹dvi-²tri-pūrv-āt=áṆ ca

5.1.37 t-éna krī-tá-m

5.1.38 tá-sya nimitta-m ¹saṁ-yogá=²ut-pāt-aú

5.1.39 go-dvy-áC-aḥ=a-¹saṁkhyā-²pari-māṇa=áśva=ade-r yàT

5.1.40 putr-āt=cha=ca

5.1.41 ¹sarva-bhūmí-²pr̥thivī bhyām ¹áṆ²aÑ-au

5.1.42 tá-sya=īś-vará-ḥ

5.1.43 tá-tra vid-i-tá iti ca

5.1.44 ¹loká-²sarva-lok-āt=ṭhaÑ

5.1.45 tá-sya vāp-á-ḥ

5.1.46 pātr-āt=ṢṭhaN

5.1.47 tád a-smín ¹vŕd-dhi=²āyá-³lābhá-⁴śulká=⁵upa-dā dī-yá-te

5.1.48 ¹pūraṇa=²ardh-āt=ṭhaN

5.1.49 bhāg-āt=yàT=ca

5.1.50 tád=hár-a-ti-váh-a-ti=ā-vah-a-ti bhār-āt=vaṁśa=ādi-bhyaḥ

5.1.51 ¹vasná-²drávyā-bhyāṁ ¹ṭhaN-²kaN-au

5.1.52 ¹sám-bhav-a-ti=²áva-har-a-ti-³pác-a-ti

5.1.53 ¹āḍhaka=²ācita-³pātr-āt kha-ḥ=anya-tará-syām

5.1.54 dvigó-s=ṢṭhaN=ca

5.1.55 kulij-āt=¹luK-²kh-au ca

5.1.56 sá-ḥ=a-syá=¹áṁśa-²vasná-³bhŕtay-aḥ

5.1.57 tád a-syá pari-māṇa-m

5.1.58 samkhyā-y-āḥ ¹saṁjñā-²saṁghá-³sūtra-⁴adhy-áy-ane-ṣu

5.1.59 ¹paṅktí-²viṁśáti-³triṁśát-⁴catvāriṁśát-⁵pañcāśát-⁶ṣaṣṭí-⁷saptatí=⁸aśītí-⁹navatí-¹⁰śatá-m

5.1.60 ¹pañcat=²daśát-au varg-e vā

5.1.61 saptán-aḥ=aÑ chándas-i

5.1.62 ¹triṁśát=²catvāriṁśat-or brāhmaṇ-é saṁjñā-y-ām ḌáṆ

5.1.63 tád árh-a-ti

5.1.64 chéda=ādi-bhyaḥ nítyam

5.1.65 śīrṣa-cched-āt=yàT=ca

5.1.66 daṇḍá=ādi-bhyaḥ

5.1.67 chándas-i ca

5.1.68 pātr-āt=ghaN=ca

5.1.69 kaḍaṅkará-dákṣiṇ-āt=cha ca

5.1.70 sthālī-bil-āt

5.1.71 ¹yajñá=²r̥tv-íg-bhyāṁ ¹gha-²khaÑ-au

5.1.72 pārāyaṇa-turāyaṇa-cāndrāyaṇá-ṁ vart-áy-a-ti

5.1.73 saṁ-śay-ám ā-panna-ḥ

5.1.74 yójana-ṁ gácch-a-ti

5.1.75 path-áḥ=ṢkaN

5.1.76 pánth-o Ṇá nítya-m

5.1.77 ut-tara-path-éna=ā-hr̥-ta-ṁ ca

5.1.78 kāl-āt

5.1.79 t-éna nír-vr̥t-ta-m

5.1.80 tám ádhīṣṭa-ḥ bhr̥-tá-ḥ=bhū-tá-ḥ=bhāvī

5.1.81 mās-āt=váyas-i ¹yàT-²kh-au

5.1.82 dvigó-r yaP

5.1.83 ṣaṇ-mās-āt=ṆyàT=ca

5.1.84 á-vayas-i ṭhaN=ca

5.1.85 sámā-y-āḥ kha-ḥ

5.1.86 dvigó-r vā

5.1.87 ¹rātri=²áhan-³saṁ-vatsar-āt=ca

5.1.88 varṣ-āt=luK ca

5.1.89 citta-vát-i nítya-m

5.1.90 ṣáṣṭi-k-āḥ ṣaṣṭi-rātr-éṇa pac-y-ánte

5.1.91 vatsará=ant=āt=cha-s=chándas-i

5.1.92 ¹sám-²pári-pūrv-āt kha ca

5.1.93 t-éna ¹pari-jáy-ya-²lábh-ya-³kār-ya-⁴su-kár-am

5.1.94 tád a-syá brahma-cár-ya-m

5.1.95 tá-sya ca dákṣiṇā yajñá=ākhye-bhyaḥ

5.1.96 tá-tra ca dī-yá-te kār-yà-m bhav-a-vát

5.1.97 vy-ùṣṭa=ādi-bhyaḥ=áṆ

5.1.98 t-éna¹yathā-kathā-cá-²hástā-bhyāṁ ¹Ṇá-²yàT-au

5.1.99 sam-pād-ín-i

5.1.100 ¹kārman-²véṣ-āt=yàT

5.1.101 tá-smai prá-bhav-a-ti saṁ-tāpá=ādi-bhyaḥ

5.1.102 yóg-āt=yàT=ca

5.1.103 kármaṇ-aḥ=ukaÑ

5.1.104 samayá-s tád a-syá prā-p-ta-m

5.1.105 r̥tó-r áṆ

5.1.106 chándas-i ghaS

5.1.107 kāl-āt=yàT

5.1.108 pra-kr̥ṣ-ṭ-é ṭhaÑ

5.1.109 pra-yój-ana-m

5.1.110 ¹ví-śākhā=²aṣāḍh-āt áṆ ¹manthá-²daṇḍáy-oḥ

5.1.111 anu-pra-vác-ana=ādi-bhyaḥ=cha-ḥ

5.1.112 sam-āp-an-āt sá-pūrva-pad-āt

5.1.113 aíkāgārikaṬ caur-é

5.1.114 ā-kāl-ika-Ṭ=ādy-antá-vac-an-e

5.1.115 t-éna túl-ya-ṁ kriyā céd váti̱-ḥ

5.1.116 tá-tra tá-sya=iva

5.1.117 tád arh-á-m

5.1.118 upa-sárg-āt=chándas-i dhātv-arth-é

5.1.119 tá-sya bhāv-á-ḥ=¹tvá-²taL-au

5.1.120 ā ca tv-āt

5.1.121 ná náÑ-pūrv-āt tatpuruṣ-āt=a-¹cátura-²saṁ-gatá-³lavaṇá-⁴vaṭa-⁵yudhá-⁶kata-⁷rása-⁸láse-bhyaḥ

5.1.122 pr̥thú=ādi-bhyaḥ=imáni̱C=vā

5.1.123 ¹várṇa-²dr̥ḍhá-ādi-bhyaḥ ṢyaÑ ca

5.1.124 ¹guṇa-vác-ana-²brāhmaṇá=ādihyaḥ kármaṇ-i ca

5.1.125 sten-āt=yàT=na-lopa-s=ca

5.1.126 sákhy-ur yá-ḥ

5.1.127 ¹kapí-²jñāty-ór ḍháK

5.1.128 ¹páti=anta-²puró-hita=ādi-bhyaḥ=yáK

5.1.129 ¹prāṇa-bhr̥t=jātí-²vayo-vác-ana=³ud-gā-tŕ=ādi-bhyaḥ=aÑ

5.1.130 ¹hāyaná=anta-²yúvan=ādi-bhyaḥ=áṆ

5.1.131 iK=ant-āt=ca laghú-pūrv-āt

5.1.132 ya̱=upadh-āt=gurú=upottam-āt=vuÑ

5.1.133 ¹dvaṁdvá-²mano-jñá=ādi-bhyas=ca

5.1.134 ¹go-trá-²cáraṇ-āt ¹ślāghā=²aty-ā-kārá-³tad-ave-té-ṣu

5.1.135 hótrā-bhyas=cha-ḥ

5.1.136 bráhmaṇ-as tvá-ḥ

5.2.1 dhānyā-n-ām bháv-an-e kṣétr-e khaÑ

5.2.2 ¹vrīhí²śāly-or ḍháK

5.2.3 ¹yáva-²yáva-ka-³ṣáṣṭi-k-āt=yàT

5.2.4 vibhāṣā ¹tilá-²māṣa=³úmā-⁴bhaṅgā-⁵áṇu=bhyaḥ

5.2.5 sarva-carmáṇ-aḥ kr̥-tá-ḥ ¹kha-²khaÑ-au

5.2.6 yathā-mukhá- saṁ-mukhá-sya dárś-ana-ḥ kha-ḥ

5.2.7 tát sarvá=āde-ḥ ¹pathin=²aṅgá-³kárman=⁴páttra-⁵pātra-ṁ vy-āp-no-ti

5.2.8 ā-pra-padá-m pr-āp-no-ti

5.2.9 ¹anu-padá-²sarvá-anna=³aya=an-ay-ám ¹baddhā-²bhakṣ-áy-a-ti-³néye-ṣu

5.2.10 ¹parovará-²param-pará-³putra-pautrá-m ánu-bhav-a-ti

5.2.11 ¹avāra-pārá=²aty-antá=³anu-kāmá-m gām-ī

5.2.12 samā-ṁ-samā-m ví-jā-ya-te

5.2.13 adya-śv-īn-ā ava-ṣṭab-dh-e

5.2.14 ā-gav-īna-ḥ

5.2.15 anu-gú=alaṁ-gām-ī

5.2.16 ádhvan-aḥ=¹yàT-²kh-au

5.2.17 abhy-a-mitr-āt=cha ca

5.2.18 goṣṭh-āt khaÑ bhū-ta-pūrv-é

5.2.19 áśva-sya=eka=aha=gamá-ḥ

5.2.20 ¹śāl-īna-²kaúp-īn-e ¹á-dhr̥ṣ-ṭa-²á-kāryay-oḥ

5.2.21 vrāt-ena jīv-a-ti

5.2.22 sāpta-pad-īna-ṁ sakh-yá-m

5.2.23 haíyaṁ-gav-īna-ṁ saṁjñā-y-ā

5.2.24 tá-sya ¹pāká-²mūl-e ¹pīlú=adi-²kárṇa=ādi-bhyaḥ ¹kuṇaP=²jāháC-au

5.2.25 pakṣ-āt tí-ḥ

5.2.26 t-éna vit-tá-ḥ ¹cuñcuP-²caṇaP-au

5.2.27 ¹ví-²náÑ-bhyām ¹nā-²nāÑ-au ná-sahá

5.2.28 vé-ḥ ¹śāláC-²śaṅkaṭáC-au

5.2.29 ¹sám-²prá=³úd-as=ca kaṭáC

5.2.30 áv-āt kuṭāráC ca

5.2.31 na-t-é nāsikā-y-āḥ saṁjñā-y-āṁ ¹ṭīṭáC-²nāṭáC-³bhrāṭáC-aḥ

5.2.32 né-r ¹biḍáC-²birīsáC-au

5.2.33 ¹ináC-²piṭáC-¹cika-²ci ca

5.2.34 ¹úpa=²ádhi-bhyām tyakaN ¹ā-san-na=²ā-rū-ḍhay-oḥ

5.2.35 kármaṇ-i ghaṭá-ḥ=aṭháC

5.2.36 tád a-syá sáṁ-jā-ta-ṁ-tārakā=ādibhyaḥ itáC

5.2.37 pra-māṇ-e ¹dvayasáC-²daghnáC-³mātráC-aḥ

5.2.38 ¹púruṣa-hastí-bhyām áṆ ca

5.2.39 ¹yád=²tád=³eté-bhyaḥ pari-māṇ-e vatUP

5.2.40 ¹kím=²idám-bhyām v-aḥ gha̱-ḥ

5.2.41 kím-aḥ saṁkhyā-pari-māṇ-é Ḍáti ca

5.2.42 saṁkhyā-y-āḥ=ava-yav-é tayaP

5.2.43 ¹dví-²trí-bhyām taya-sya=ayáC=vā

5.2.44 ubh-āt udāttaḥ nítya-m

5.2.45 tád a-smínn ádhi-ka-m iti dáśa=ant-āt Ḍá-ḥ

5.2.46 ¹śát=anta=²viṁśaté-s=ca

5.2.47 saṁkhyā-y-āḥ=guṇá-sya ni-mān-e máyaṬ

5.2.48 tá-sya pūr-aṇ-e ḌáṬ

5.2.49 na̱=ant-āt=á-saṁkhyā=āde-r ma̱Ṭ

5.2.50 tha̱Ṭ ca chándas-i

5.2.51 ¹ṣáṭ-²káti-³katipayá-⁴catúr-āṁ thu̱K

5.2.52 ¹bahú-²pūga-³gaṇá-⁴saṁghá-sya tithu̱K

5.2.53 vatOr ithu̱K

5.2.54 dvé-s tīya-ḥ

5.2.55 tré-ḥ sam-pra-sār-aṇa-m

5.2.56 viṁ-śatí=ādi-bhyaḥ tamaṬ=anya-tará-syām

5.2.57 nítya-ṁ ¹śatá=ādi-²māsa=³ardha-māsá-⁴saṁ-vatsar-āt=ca

5.2.58 ṣaṣṭí-āde-s=ca=á-saṁkhyā-āde-ḥ

5.2.59 matAU cha-ḥ ¹sūktá-²sāmn-oḥ

5.2.60 ¹adhy-āyá-²anu-vākáy-or luK

5.2.61 vi-muk-ta=ādi-bhyaḥ=áṆ

5.2.62 go-ṣád=ādi-bhyaḥ vuN

5.2.63 tá-tra kúśala-ḥ path-áḥ

5.2.64 ā-karṣá=ādi-bhyaḥ kaN

5.2.65 ¹dhána-²híraṇy-āt kām-é

5.2.66 sva=aṅgé-bhyaḥ prá-si-t-e

5.2.67 udár-āt=ṭháK=ā-dyū-n-é

5.2.68 sasy-éna pári-jā-ta-ḥ

5.2.69 áṁśa-ṁ hār-ī

5.2.70 tántr-āt=á-cira=apa-hr̥-t-e

5.2.71 ¹brāhmaṇa-ka=²úṣṇi-k-e saṁjñā-y-ām

5.2.72 ¹śītá=²uṣṇa-bhyām kāríṇ-i

5.2.73 ádhi-ka-m

5.2.74 ¹ánu-ka=²ábhi-ka=³ábhī-ka-ḥ kam-i-tā

5.2.75 pārśv-éna=ánv-icch-a-ti

5.2.76 ¹ayaḥ-śūlá-²daṇḍa=ajinā-bhyāṁ ¹ṭháK-²ṭhaÑ-au

5.2.77 tāva-tithá-ṁ gráh-aṇa-m iti luK=vā

5.2.78 sá e-ṣām grāma-ṇī-ḥ

5.2.79 śr̥ṅkhala-m a-syá bándh-ana-ṁ karabh-é

5.2.80 út-ka-ḥ ún-manāḥ

5.2.81 ¹kālá-²pra-yój-an-āt=rog-e

5.2.82 tád a-smínn ánna-m prāy-é saṁjñā-y-ām

5.2.83 kulmāṣ-āt=aÑ

5.2.84 śrótriyaN=chándaḥ=ádhī-te

5.2.85 śrāddhá-m an-éna bhuk-tá-m ¹íni̱-²ṭhaN-au

5.2.86 pūrv-āt=íni̱-ḥ

5.2.87 sá-pūrv-āt=ca

5.2.88 iṣ-ṭa=ādi-bhyas=ca

5.2.89 chándas-i ¹pari-panth-ín=²pari-paríṇ-au pary-ava-sthā-tár-i

5.2.90 anu-pad-ī=anv-eṣ-ṭā

5.2.91 sākṣ-āt draṣṭár-i saṁjñā-y-ām

5.2.92 kṣetr-iyáC para-kṣetr-é cikit-s-yà-ḥ

5.2.93 indr-iyá-m=¹indra-lingá-m=²índra-dr̥ṣ-ṭa-m-³índra-sr̥ṣ-ṭa-m-⁴índra-juṣ-ṭa-m-⁵índra-dat-ta-m iti vā

5.2.94 tád a-syá=ás-ti=a-smín=iti matUP

5.2.95 rása=ādi-bhyas=ca

5.2.96 prāṇi-sth-āt=āTo láC=anya-tará-syām

5.2.97 sidhmá=ādi-bhyas=ca

5.2.98 ¹vatsá=²áṁsā-bhyām ¹kāmá-²bál-e

5.2.99 phén-āt=iláC ca

5.2.100 ¹lóman=ādi-²pāman=ādi-³picchá=ādi-bhyaḥ ¹śá-²ná=³iláC-aḥ

5.2.101 ¹pra-jñā-²śrad-dhā=³arc-ā-⁴vŕtti-bhyaḥ Ṇá-ḥ

5.2.102 ¹tápas-²sahásrā-bhyām ¹víni̱=²íni̱

5.2.103 áṆ ca

5.2.104 ¹síkatā-²śárkara-bhyām=ca

5.2.105 deś-é ¹luP=²iláC=au ca

5.2.106 dánta un-na-tá uráC

5.2.107 ¹ūṣa-²suṣi-³muṣká-⁴mádho-ḥ rá-ḥ

5.2.108 ¹dyú-²drú-bhyām má-ḥ

5.2.109 kéś-āt=vá-ḥ=anya-tará-syām

5.2.110 ¹gāṇḍī=²ajag-āt saṁjñā-y-ām

5.2.111 ¹kāṇḍa=²āṇḍ-āt ¹īraN=²īráC-au

5.2.112 ¹rájas=²kr̥ṣí=³ā-sutí-⁴pari-ṣád-aḥ valáC

5.2.113 ¹dánta-²śíkh-āt saṁjñā-y-ām

5.2.114 ¹jyotsnā-²tamisrā-³śr̥ṅg-iṇá-⁴ūrjas-vín=⁵ūrjas-valá-⁶go-mín-⁷maliná-⁸malīmas-āḥ

5.2.115 aT-aḥ=¹íni̱-²ṭhaN-au

5.2.116 vrīhí=ādi-bhyas=ca

5.2.117 túnda=ādi-bhyaḥ=iláC ca

5.2.118 ¹éka-²gó-pūrv-āt=ṭhaÑ nítya-m

5.2.119 ¹śata-²sahasra=ant-āt=ca niṣk-āt

5.2.120 rūp-at=¹ā-ha-ta-²pra-śaṁsáy-oḥ=yaP

5.2.121 ¹as-²māyā-³medhā-⁴sráj-aḥ=víni̱-ḥ

5.2.122 bahulá-ṁ chándas-i

5.2.123 ūrṇā-y-āḥ=yúS

5.2.124 vāc-o gmíni̱-ḥ

5.2.125 ¹āláC=²āṭáC-au bahu-bhāṣ-íṇ-i

5.2.126 sv-ām-ín=aiśvar-y-e

5.2.127 árś-as=ādi-bhyaḥ=áC

5.2.128 ¹dvaṁdvá=²upa-tāp-á-³garh-y-āt prāṇi-sth-āt íni̱-ḥ

5.2.129 ¹vātá=²atī-sār-ā-bhyām ku̱K ca

5.2.130 váyas-i pūr-aṇ-āt

5.2.131 sukhá=ādi-bhyas=ca

5.2.132 ¹dhárma-²śīla-³várṇa=ant-āt=ca

5.2.133 hást-āt=jāt-au

5.2.134 várṇ-āt=brahma-cār-íṇ-i

5.2.135 púṣkara=ādi=bhyaḥ=deś-é

5.2.136 bála=ādi-bhyaḥ matUP=anya-tará-syām

5.2.137 saṁjñā-y-ām ¹man-²mā-bhyām

5.2.138 ¹kám=²śám=bhyāṁ ¹bá-²bhá-³yúS=⁴tí-⁵tú-⁶tá-⁷yáS-aḥ

5.2.139 ¹tundi-²vali-³vaṭe-r bhá-ḥ

5.2.140 ¹ahám=²súbhám-or yúS

5.3.1 prāk=diś-aḥ=vi-bhak-tí-ḥ

5.3.2 ¹kím=²sarvá-nāman=³bahú-bhyaḥ á-dvi=ādi-bhyaḥ

5.3.3 idám-aḥ=iŚ

5.3.4 ¹etá=²it-au ¹ra̱-²th-oḥ

5.3.5 etád-aḥ=an

5.3.6 sárva-sya sá-ḥ=anya-tará-syām d-i

5.3.7 pañcamy-ās=tasi̱L

5.3.8 táse̱-s=ca

5.3.9 ¹pári=²abhí-bhyām=ca

5.3.10 saptamy-ās=traL

5.3.11 idám-aḥ=há-ḥ

5.3.12 kím-aḥ=àT

5.3.13 vā há ca=chándas-i

5.3.14 ítarā-bhyaḥ=ápi dr̥ś-y-ánte

5.3.15 ¹sarvá=²éka=³anyá=⁴kím-⁵yád=⁶tád-aḥ kāl-é dā

5.3.16 idám-aḥ=rhiL

5.3.17 adhúnā

5.3.18 dānīm ca

5.3.19 tád-aḥ=dā ca

5.3.20 táyor ¹dā-²rhiL-au ca=chándas-i

5.3.21 án-adya-tan-e rhiL anya-tará-syām

5.3.22 ¹sadyás=²parút-³parāri-⁴aiṣámas=⁵paré-dyav-i=⁶adyá=⁷pūrve-dyús=⁸anye-dyús=⁹anya-tar-e-dyús=¹⁰itar-e-dyús=¹¹apar-e-dyús=¹²adhar-e-dyús=¹³ubhay-e-dyús=¹⁴uttar-e-dyúḥ

5.3.23 pra-kār-a-vác-an-e thāL

5.3.24 idám-as thámu̱-ḥ

5.3.25 kím-as=ca

5.3.26 thā het-aú ca=chándas-i

5.3.27 dik=śabdé-bhyaḥ ¹sapta-mī-²pañca-mī-³prathamā-bhyaḥ=¹díś-²deśá-³kālé-ṣu=ástāti̱-ḥ

5.3.28 ¹dákṣiṇa=²úttarā-bhyām atásu̱C

5.3.29 vibhāṣā ¹pára=²ávarā-bhyā

5.3.30 añce̱-r luK

5.3.31 upári=upariṣṭāt

5.3.32 paścāt

5.3.33 ¹paśca-²paścā ca=chándas-i

5.3.34 ¹úttara=²ádhara=³dákṣiṇ-āt=āti̱-ḥ

5.3.35 enaP=anya-tará-syām á-dūre=á-pañcamy-āḥ

5.3.36 dákṣiṇ-āt āC

5.3.37 āhi ca dūr-é

5.3.38 úttar-āt=ca

5.3.39 ¹pūrva=²ádhara=³ávarā-n-ām ási̱ ¹pur=²adh=³av-as=ca=e-ṣām

5.3.40 ástāt-i ca

5.3.41 vibhāṣā=ávara-sya

5.3.42 saṁkhyā-y-āḥ=-vidhā=arth-é dhā

5.3.43 adhi-kar-aṇa-vi-cāl-é ca

5.3.44 ék-āt=dh-áḥ=dhyamu̱Ñ=anya-tará-syām

5.3.45 ¹dvi-²try-os=ca dhamu̱Ñ

5.3.46 edhāC ca

5.3.47 yāp-y-è pāśaP

5.3.48 pūraṇāt=bhāg-é tīy-āt=aN

5.3.49 prāk=ékā-daśá-bhyaḥ=á-cchandas-i

5.3.50 ¹ṣaṣṭhá=²aṣṭa-mā-bhyām Ña ca

5.3.51 ¹māna-²paśu=aṅge-bhyaḥ ¹kaN-²luK-au ca

5.3.52 ék-āt=ākíni̱C ca=á-sahāy-e

5.3.53 bhū-ta-pūrv-é cáraṬ

5.3.54 ṣaṣṭhy-ā rūpya ca

5.3.55 ati-śāy-an-e ¹tamaP=²iṣṭhaN-au

5.3.56 tiṄ-as=ca

5.3.57 ¹dvi-vac-aná-²vi-bhaj-ya=upa-pad-é ¹taraP=²īyasu̱N-au

5.3.58 áC=ād-ī guṇa-vác-an-āt=evá

5.3.59 tu-s=chándas-i

5.3.60 pra-śás-ya-sya śra-ḥ

5.3.61 jya ca

5.3.62 vr̥ddhá-sya ca

5.3.63 ¹antiká-²bāḍhay-or ¹neda-²sādh-au

5.3.64 ¹yúvan=²álpay-oḥ kaN anya-tará-syām

5.3.65 ¹vin-²matOr luK

5.3.66 pra-śaṁs-ā-y-ām rūpaP

5.3.67 īṣad-a-sam-āp-t-aú ¹kalpaP-²déśya-³deśīyaR-aḥ

5.3.68 vibhāṣā sUP-aḥ=bahúC pur-ástāt tu

5.3.69 pra-kār-a-vác-an-e jātīyaR

5.3.70 prāk=iv-āt ká-ḥ

5.3.71 ¹ávyaya-²sarva-nāmn-ām áka̱C prāk ṬE-ḥ

5.3.72 ka̱-sya ca da-ḥ

5.3.73 á-jña-t-e

5.3.74 kuts-i-t-é

5.3.75 saṁjñā-y-āṁ kaN

5.3.76 anu-kamp-ā-y-ām

5.3.77 nī-t-au ca tád-yuk-t-āt

5.3.78 bahv-áC-aḥ manuṣya-nāmn=aḥ ṭháC=vā

5.3.79 ¹ghaN-²iláC-au ca

5.3.80 prāc-ām úpa=āde-r ¹aḍáC=²vuC-au ca

5.3.81 jāti-nāmn-aḥ kaN

5.3.82 ajína=anta-sya=uttara-pada-lopás=ca

5.3.83 ¹ṭha=²áC=ād-au=ūrdhvá-ṁ dvi-tīy-āt=aC-aḥ

5.3.84 ¹śévala-²suparí-³viśālá-⁴váruṇa-⁵aryamán=ādī-n-āṁ tr̥-tīy-āt

5.3.85 álp-e

5.3.86 hrasv-é

5.3.87 saṁjñā-y-ām kaN

5.3.88 ¹kuṭī-²śámī-³śuṇḍā-bhyaḥ rá-ḥ

5.3.89 kutv-āḥ ḌupáC

5.3.90 ¹kāsū-²goṇī-bhyāṁ ṢṭaráC

5.3.91 ¹vatsá=²ukṣán=³áśva-⁴r̥ṣabhé-bhyaḥ tanu-tv-é

5.3.92 ¹kím=²yád-³tád-aḥ nir-dhār-aṇ-e dváy-or éka-sya ḌataráC

5.3.93 vā bahū-n-āṁ jāti-pari-praśn-é ḌatamáC

5.3.94 ék-āt=ca prāc-ām

5.3.95 ava-kṣép-aṇ-e kaN

5.3.96 iv-e prati-kŕ-t-au

5.3.97 saṁjñā-y-āṁ ca

5.3.98 lup=manuṣy-è

5.3.99 jīvikā=arth-é ca-á-paṇ-y-e

5.3.100 deva-pathá=ādi-bhyas=ca

5.3.101 vasté-r ḍhaÑ

5.3.102 śilā-y-āḥ ḍha-ḥ

5.3.103 śākhā=ādi-bhyaḥ yàT

5.3.104 dráv-ya-ṁ ca bháv-y-e

5.3.105 kuśa=agr-át=cha-ḥ

5.3.106 sam=ās=āt=ca tád-vi-ṣay-āt

5.3.107 śárkarā=ādi-bhyaḥ=áṆ

5.3.108 aṅgúli=ādi-bhyas=ṭháK

5.3.109 eka-śālā-yā-s=ṭháC=anya-tará-syām

5.3.110 ¹karká-²lóhit-āt=īkáK

5.3.111 ¹pratná-²pūrva-³víśva-⁴im-āt thāL chándas-i

5.3.112 pūg-āt=Ñya-ḥ=á-grāmaṇī-pūrv-āt

5.3.113 ¹vrāta-²CphaÑ-r á-striy-ām

5.3.114 ā-yudh-a=jīv-i-saṁ-gh-āt-ÑyaṬ=vāhīke-ṣu á-¹brāhmaṇa-²rājan-y-āt

5.3.115 vŕk-āt=ṬéṇyaṆ

5.3.116 ¹dāmani=ādi-²trí-garta-ṣaṣṭh-āt=cha-ḥ

5.3.117 ¹párśu=ādi-²yaudhéya=ādi-bhyām ¹áṆ=²aÑ-au

5.3.118 ¹abhi-jít=²vida-bhŕt-³śālā-vat=⁴śíkhā-vat=⁵śámī-vat=⁶ūrṇā-vat=⁷śrú-mat=áṆ-aḥ yaÑ

5.3.119 Ñya-āday-as tad-rājā-ḥ

5.4.1 pādá-śatá-sya saṁkhyā=āde-r vīpsā-y-ām vuN lopa-s=ca

5.4.2 ¹daṇḍá-²vy-ava-sarg-áy-os=ca

5.4.3 sthūla=ādi-bhyaḥ pra-kār-a-vác-an-e kaN

5.4.4 án-aty-anta-ga-t-au Kt-āt

5.4.5 ná sāmi-vác-an-e

5.4.6 br̥haty-ā ā-cchād-an-e

5.4.7 ¹a-ṣaḍ-aks-á=²āś-i-tá-ṁ-gu=³álaṁ-karman=⁴álam-puruṣa=⁵ádhy-uttara-pad-āt kha-ḥ

5.4.8 vibhāṣā=añce-r á-dik-striy-ām

5.4.9 jāti=ant-āt=cha bándhu-n-i

5.4.10 sthāna=ant-āt=vibhāṣā sá-sthān-ena=iti cét

5.4.11 ¹kím=²eT=³tiṄ=⁴ávyaya=GH-ĀT=āmu̱=á-dravya-pra-karṣ-e

5.4.12 ámu̱ ca=chándas-i

5.4.13 anu-gād-ín-as=ṭháK

5.4.14 ṆáC-as striy-ām aÑ

5.4.15 áṆ ínu̱Ṇ-aḥ

5.4.16 vi-sār-íṇ-aḥ mátsy-e

5.4.17 saṁ-khyā-y-āḥ kriyā=abhy-ā-vr̥t-ti-gáṇ-an-e kr̥tvásu̱C

5.4.18 ¹dví-²trí-³catúr-bhyām su̱C

5.4.19 éka-sya sakŕt=ca

5.4.20 vibhāṣā bahó-r dhā=a-vi-pra-kr̥ṣ-ṭa-kāl-é

5.4.21 tát pra-kr̥-ta-vac-an-é máyaṬ

5.4.22 sam-ūha-vát=ca bahú-ṣu

5.4.23 ¹án-anta=²ā-vas-athá=³itiha=⁴bheṣaj-āt=Ñyaḥ

5.4.24 deváta=ant-āt tād-arth-y-e yàT

5.4.25 ¹pāda=²arghā-bhyāṁ ca

5.4.26 átithe-r Ñya-ḥ

5.4.27 dev-āt taL

5.4.28 áve-ḥ ká-ḥ

5.4.29 yāvá=ādi-bhyaḥ kaN

5.4.30 lóhit-āt=maṇ-aú

5.4.31 várṇ-e ca=á-nity-e

5.4.32 rak-t-é

5.4.33 kāl-āt=ca

5.4.34 vi-nay-á=ādi-bhyas=ṭháK

5.4.35 vāc-áḥ vy-ā-hr̥-ta=arthā-y-ām

5.4.36 tád-yuk-t-āt kármaṇ-aḥ=áṆ

5.4.37 óṣadhe-r á-jā-t-au

5.4.38 pra-jñá=ādi-bhyas=ca

5.4.39 mŕd-as tikaN

5.4.40 ¹sá-²sn-aú pra-śaṁs-ā-y-ām

5.4.41 ¹vŕka-²jyéṣṭhā-bhyāṁ ¹tiL-²tātiL-au ca=chándas-i

5.4.42 ¹bahú=²álpa=arth-āt=śás kārak-ād anya-tará-syām

5.4.43 ¹saṁkhyā=²ekavacan-āt=ca vīpsā-y-ām

5.4.44 prati-yog-é pañcamy-ās tási̱-ḥ

5.4.45 apa=ā-dān-e ca=á-¹hīya-²ruh-oḥ

5.4.46 ¹ati-grah-á=²á-vyath-ana=³kṣépe-ṣu á-kar-tar-i tr̥-tīyā-y-āḥ

5.4.47 ¹hī-yá-m-āna-²pāpa-yog-āt=ca

5.4.48 ṣaṣ-ṭhy-ā vy-ā-śray-é

5.4.49 róg-āt=ca=apa-náy-an-e

5.4.50 ¹kr̥=²bhū=³ás-ti-yog-e sam-pad-ya-kar-tár-i Cvi̱ḥ

5.4.51 ¹árus=²mánas=³cákṣus=⁴cétas=⁵ráhas=⁶rájas-āṁ lópa-s=ca

5.4.52 vibhāṣā sāti̱ kārt-sn-y-e

5.4.53 abhi-vi-dh-aú sám-pad-ā ca

5.4.54 tad-adh-īna-vác-an-e

5.4.55 dé-y-e trā ca

5.4.56 ¹devá-²manuṣyà-³púruṣa-⁴purú-⁵mártye-bhyaḥ dvi-tīy-ā-sapta-my-ór bahulám

5.4.57 a-vy-ak-ta-anu-kar-aṇ-āt=dvi-áC=avara=ardh-āt án-it-au ḌāC

5.4.58 kr̥ñ-aḥ ¹dvi-tīya-²tr̥-tīya-³śámba-⁴bīj-āt kr̥ṣ-aú

5.4.59 saṁkhyā-y-aḥ guṇá=antá-y-āḥ

5.4.60 sam-ay-āt=ca yāp-anā-y-ām

5.4.61 ¹sá-pat-tra-²níṣ-pat-tr-āt=ati-vyáth-an-e

5.4.62 níṣ-kul-āt=niṣ-kóṣ-aṇ-e

5.4.63 ¹sukhá-²pri-y-āt ānu-lom-y-e

5.4.64 duḥ-kh-āt prāti-lom-y-e

5.4.65 śūl-āt pāk-e

5.4.66 sat-y-āt á-śap-ath-e

5.4.67 mad-r-āt pari-vā-p-an-e

5.4.68 sam-āsa=ant-āḥ

5.4.69 ná pūj-an-āt

5.4.70 kím-aḥ kṣép-e

5.4.71 náÑ-as tatpuruṣ-āt

5.4.72 path-áḥ=vibhāṣā

5.4.73 bahvrīh-aú saṁkhy-éy-e ḌáC á-¹bahu-²gaṇ-āt

5.4.74 ¹ŕc=²púr=³áp=⁴dhúr-⁵path-ām á=án-akṣ-e

5.4.75 áC ¹práti=²ánu=³áva-pūrv-āt ¹sāman=²lómn-aḥ

5.4.76 akṣṇ-áḥ=á-darś-an-āt

5.4.77 ¹a-catur-á=²vi-catur-á-³su-catur-á-⁴strī-puṁs-á-⁵dhenv-anaḍuh-á=⁶r̥k-sām-á=⁷vāṅ-manas-á=⁸akṣibhruv-á=⁹dāra-gav-á=¹⁰ūrv-aṣṭhīv-á-¹¹pad-aṣṭhīv-á-¹²nakta-ṁ-div-á-¹³ratri-ṁ-div-á=¹⁴ahar-div-á-¹⁵sa-rajas-á-¹⁶niḥ-śreyas-á-¹⁷puruṣāyus-á-¹⁸dvy-āyuṣ-á-¹⁹try-āyuṣ-á=²⁰r̥g-yajuṣ-á-²¹jātokṣ-á-²²mahokṣ-á-²³vr̥ddhokṣ-á=²⁴upa-śun-á-²⁵goṣṭha-śv-āḥ

5.4.78 ¹bráhman=²hastí-bhyāṁ várcas-aḥ

5.4.79 ¹áva-²sám-³andhé-bhyas támas-aḥ

5.4.80 śvás-aḥ ¹vasīyas=²śréyas-aḥ

5.4.81 ¹ánu=²áva-³tap-t-āt ráhas-aḥ

5.4.82 práte-r úr-as-aḥ sapta-mī-sth-āt

5.4.83 anu-gav-á-m ā-yām-é

5.4.84 dvi-stāvā tri-stāvā védi-ḥ

5.4.85 upa-sarg-āt ádhvan-aḥ

5.4.86 tatpuruṣá-sya=aṅgúle-ḥ ¹saṁkhyā-²ávyaya-āde-ḥ

5.4.87 ¹áhan=²sarvá=³eka-deśá-⁴sáṁ-khyā-ta-⁵púṇy-āt=ca rātre-ḥ

5.4.88 áhn-aḥ ahna-ḥ=eté-bhyaḥ

5.4.89 ná saṁkhyā=āde-ḥ sam-ā-hār-é

5.4.90 ¹ut-tamá=²ékā-bhyāṁ ca

5.4.91 ¹rājan=²áhan=³sákhi-bhyas=ṬáC

5.4.92 gó-r á-taddhita-luK-i

5.4.93 agra=ā-khyā-y-ām úras-aḥ

5.4.94 ¹ánas=²áśman=³áyas-⁴sáras-āṁ ¹jā-ti-²saṁ-jñā-y-ām

5.4.95 ¹grāma-²kauṭā-bhyāṁ ca tákṣṇ-aḥ

5.4.96 át-eḥ śúun-aḥ

5.4.97 upa-mā-n-āt á-prāṇi-ṣu

5.4.98 ¹út-tara=²mr̥gá-pūrv-āt=ca sákth-n-aḥ

5.4.99 nāv-áḥ=dvigó-ḥ

5.4.100 ardh-āt=ca

5.4.101 khāry-āḥ prāc-ām

5.4.102 ¹dví-²trí-bhyām añjalé-ḥ

5.4.103 ¹an-²as-ant-āt nápuṁsak-āt=chándas-i

5.4.104 bráhmaṇ-aḥ jāna-pada=ākhyā-y-ām

5.4.105 ¹kú-²mahát=bhyām anya-tará-syām

5.4.106 dvaṁdv-āt ¹cU-²da̱-³ṣa̱=⁴ha̱-ant-āt sam-ā-hār-é

5.4.107 avyayībhāv-é śarád=pra-bhr̥ti-bhyaḥ

5.4.108 an-as=ca

5.4.109 nápuṁsak-āt=any-tará-syām

5.4.110 ¹nadī-²paurṇa-māsī-³āgra-hāy-aṇī-bhyaḥ

5.4.111 jha̱Y-aḥ

5.4.112 giré-s=ca senaka-sya

5.4.113 bahuvrīh-aú ¹sákthi=²akṣṇó-ḥ sva=aṅg-āt ṢáC

5.4.114 aṅgúle-r dāru-ṇ-i

5.4.115 ¹dví-²trí-bhyāṁ Ṣá mūrdhn-áḥ

5.4.116 aP ¹pūr-aṇ-ī-²pra-māṇy-oḥ

5.4.117 ¹antár-²bahír-bhyāṁ ca lómn-aḥ

5.4.118 áC=nāsikā-y-āḥ saṁjñā-y-āṁ nas-aṁ ca á-sthū-l-e

5.4.119 upa-sarg-āt=ca

5.4.120 ¹su-prāt-á-²su-śv-á-³su-div-á-⁴śāri-kukṣ-á-⁵catur-aśr-á=⁶eṇī-pad-á=⁷aja-pad-á-⁸proṣṭha-pad-ā-ḥ

5.4.121 ¹náÑ-²dús-³sú-bhyaḥ ¹háli-²sákthy-or anya-tará-syām

5.4.122 nítya-m ási̱C ¹prajā-²medháy-oḥ

5.4.123 bahu-prajās=chándas-i

5.4.124 dhárm-āt=áni̱C kéval-āt

5.4.125 jambhā ¹sú-²hár-i-ta-³tŕṇa-⁴sóme-bhyaḥ

5.4.126 dakṣiṇermā lub-dha-yog-é

5.4.127 íC karma-vy-ati-hār-é

5.4.128 dvi-daṇḍ-í=ādi-bhyas=ca

5.4.129 ¹prá-²sám-bhyāṁ jānu-n-or jñu-ḥ

5.4.130 ūrdhv-āt vibhāṣā

5.4.131 ūdhas-aḥ=ana̱Ṅ

5.4.132 dhánuṣ-as=ca

5.4.133 vā saṁjñā-y-ām

5.4.134 jāyā-y-āḥ niṄ

5.4.135 gandhá-sya iT ¹úd=²pūti-³sú-⁴surabhí-bhyaḥ

5.4.136 alpa=ā-khyā-y-ām

5.4.137 upa-mān-āt=ca

5.4.138 pādá-sya lopa-ḥ=á-hastin=ādi-bhyaḥ

5.4.139 kumbhá-pad-ī-ṣu ca

5.4.140 ¹saṁ-khyā-²sú-pūrva-sya

5.4.141 váyas-i dánta-sya datR̥

5.4.142 chándas-i ca

5.4.143 striy-āṁ saṁjñā-y-ām

5.4.144 vibhāṣā ¹śyāvá=²árokā-bhyām

5.4.145 ¹ágra=anta-²śuddhá-³śúbhra-⁴vŕṣa-⁵varāhé-bhyas=ca

5.4.146 kákuda-sya=ava-sthā-y-āṁ lópa-ḥ

5.4.147 trí-kakud=párvat-e

5.4.148 ¹úd=²ví-bhyām kākuda-sya

5.4.149 pūrṇ-āt vibhāṣā

5.4.150 ¹su-hŕd=²dúr-hr̥d-au ¹mitrá=²a-mítray-oḥ

5.4.151 úras=pra-bhr̥-ti-bhyaḥ kaP

5.4.152 ín-aḥ striy-ām

5.4.153 ¹nadī=²r̥T-as=ca

5.4.154 śéṣ-āt vibhāṣā

5.4.155 ná saṁjñā-y-ām

5.4.156 īyas-as=ca

5.4.157 vand-i-t-é bhrātu-ḥ

5.4.158 r̥T-as=chándas-i

5.4.159 ¹nāḍī-²tantry-óḥ sva=aṅg-é

5.4.160 níṣ-pra-vāṇi-s=ca

6.1.1 éka=aC-aḥ=dv-é prathamá-sya

6.1.2 áC=āde-r dvi-tīya-sya

6.1.3 ná=n-d-r-āḥ saṁ-yog-á=āday-aḥ

6.1.4 pūrva-ḥ abhy-ās-á-ḥ

6.1.5 ubh-é abhy-às-ta-m

6.1.6 jákṣ-i-ti=āday-aḥ ṣaṭ

6.1.7 túj-ādī-nāṁ dīrghá-ḥ=abhy-ās-á-sya

6.1.8 lIṬ-i dhātór án-abhy-ās-a-sya

6.1.9 ¹saN-²yáṄ-oḥ

6.1.10 Śl-au

6.1.11 CaṄ-i

6.1.12 dāś-vān sāh-vān mīḍh-vān=ca

6.1.13 ṢyáṄ-aḥ sam-pra-sār-aṇa-m ¹putrá-²páty-os tatpuruṣ-é

6.1.14 bándhu-n-i bahuvrīh-aú

6.1.15 ¹vaci̱-²svapi̱-³yajA=ādi-n-āṁ K-IT-i

6.1.16 ¹grahi̱-²jyā-³vayi̱-⁴vyadhi̱-⁵vaṣ-ṭi-⁶vic-á-ti-⁷vr̥śc-á-ti-⁸pr̥chh-á-ti-⁹bhr̥jj-á-tī-n-ām Ṅ-IT-i ca

6.1.17 lIṬ-i=abhy-ās-á-sya=ubhayé-ṣām

6.1.18 svāp-é-s=CáṄ-i

6.1.19 ¹svapi̱-²syami̱-³vyeÑ-ām yáṄ-i

6.1.20 ná vaś-aḥ

6.1.21 cāy-aḥ kī

6.1.22 sphsāy-aḥ sphī niṣṭhā-y-ām

6.1.23 sty-aḥ prá-pūrva-sya

6.1.24 ¹drava-mūrtí-²spárśay-oḥ śy-aḥ

6.1.25 prátes=ca

6.1.26 vibhāṣā ¹abhí=²áva-pūrva-sya

6.1.27 śr̥-tá-m pāk-e

6.1.28 pyāy-aḥ pī

6.1.29 ¹lIṬ=²yáṄ-os=ca

6.1.30 vibhāṣā śve-ḥ

6.1.31 Ṇ-aú ca ¹saN=²CáṄ-oḥ

6.1.32 hv-aḥ samprasāraṇam

6.1.33 abhy-às-ta-sya ca

6.1.34 bahulá-m chándas-i

6.1.35 cāy-aḥ kī

6.1.36 ¹ápa-spr̥dh-e-thām=²ān-r̥c-ús=³ān-r̥h-ús-⁴ci-cyu-ṣé-⁵ti-tyāj-a-⁶śrātā-ḥ-⁷śri-tám=⁸āśīr-taḥ

6.1.37 na sam-pra-sār-aṇ-e sam-pra-sār-aṇa-m

6.1.38 lIṬ-i vay-o y-aḥ

6.1.39 va̱-s=ca=a-syá=anya-tará-syām K-IT-i

6.1.40 veÑ-aḥ

6.1.41 LyaP-i ca

6.1.42 jy-as=ca

6.1.43 vy-as=ca

6.1.44 vibhāṣā páre-ḥ

6.1.45 āT=eC-aḥ=upa-déś-e=áŚ-IT-i

6.1.46 ná vy-aḥ=lIṬ-i

6.1.47 ¹sphur-á-ti-²sphul-á-ty-or GHaÑ-i

6.1.48 ¹krī-²íṄ-³jī-n-ām Ṇ-au

6.1.49 sídh-ya-te-r á-pāra-laukik-e

6.1.50 ¹mī-nā-ti-²mi-nó-ti-³dīṄ-āṁ LyaP-i ca

6.1.51 vibhāṣā lī-ya-te-ḥ

6.1.52 khide̱-s=chándas-i

6.1.53 apa-gur-o Ṇamu̱L-i

6.1.54 ¹ci-²sphúr-or Ṇ-au

6.1.55 pra-ján-e vī-ya-te-ḥ

6.1.56 bí-bhe-te-r hetu-bhay-é

6.1.57 nítya-ṁ smay-a-te-ḥ

6.1.58 ¹sr̥ji-²dr̥ś-or jha̱L-i=aM=á-K-IT-i

6.1.59 ánudātta-sya ca=ŕT=upadha-sya=anya-tará-syām

6.1.60 śīrṣán=chandas-i

6.1.61 y-e ca taddhit-e

6.1.62 aC-i śīrṣá-ḥ

6.1.63 ¹pád-²dát=³nás=⁴mās=⁵hŕd=⁶níś=⁷asán=⁸yūṣán=⁹doṣán=¹⁰yakán=¹¹śakán-¹²udán=¹³āsán Śas-pra-bhr̥-ti-ṣu

6.1.64 dhātv=ādéḥ ṣ-aḥ sa-ḥ

6.1.65 ṇ-aḥ na-ḥ

6.1.66 lópo v-y-or va̱L-i

6.1.67 ve̱-r á-pr̥k-ta-sya

6.1.68 ¹ha̱L=²Ṅī=³āP=bhyaḥ dīrgh-āt ¹sU-²ti̱-³si̱=á-pr̥k-ta-m ha̱L

6.1.69 ¹eṄ=²hrasv-āt sam-búd-dhe-ḥ

6.1.70 Śe-s=chándas-i bahulá-m

6.1.71 hrasvá-sya P-IT-i kr̥t-i tu̱K

6.1.72 sáṁ-hitā-y-ām

6.1.73 ch-e ca

6.1.74 ¹āṄ-²māṄ-os=ca

6.1.75 dīrgh-āt

6.1.76 padá=ant-āt=vā

6.1.77 iK-aḥ ya̱Ṇ aC-i

6.1.78 eC-aḥ=¹ay-²av-³āy-⁴āv-aḥ

6.1.79 va̱=anta-ḥ y-i praty-ay-é

6.1.80 dhāto-s tán-nimitta-sya=evá

6.1.81 ¹kṣáy-ya-²jáy-ya-au śakya=arth-é

6.1.82 kráy-ya-s tad-arth-é

6.1.83 bháy-ya- pra-váy-y-e ca=chándas-i

6.1.84 éka-ḥ pūrva-paráy-oḥ

6.1.85 anta=ādi-vát=ca

6.1.86 ¹ṣa-tva-²tu̱K-or á-sid-dha-ḥ

6.1.87 āt=guṇá-ḥ

6.1.88 vŕd-dhi-r eC-i

6.1.89 ¹é-ti=²édh-a-ti=³ūṬH-su

6.1.90 āṬ-as=ca

6.1.91 upa-sarg-āt r̥T-i dhāt-au

6.1.92 vā sUP-y āpiśale-ḥ

6.1.93 ā=oT-aḥ=¹am-²Śas-oḥ

6.1.94 eṄ-i para-rūpá-m

6.1.95 ¹óm=²āṄ-os=ca

6.1.96 us-i á-pada=ant-āt

6.1.97 aT-aḥ=guṇ-é

6.1.98 a-vyak-ta=anu-kár-aṇa-sya=at-aḥ it-au

6.1.99 ná=ā-mreḍ-i-ta-sya=ánt-ya-sya tu vā

6.1.100 nítya-m ā-mreḍ-i-t-e ḌāC-i

6.1.101 aK-aḥ sá-varṇ-e dīrghá-ḥ

6.1.102 prathamáy-oḥ pūrva-savarṇá-ḥ

6.1.103 tá-smāt=Śas-aḥ=na̱-ḥ puṁs-í

6.1.104 ná=āt=iC-i

6.1.105 dīrgh-āt=Jas-i ca

6.1.106 vā chándas-i

6.1.107 am-i pūrva-ḥ

6.1.108 sam-pra-sār-aṇ-āt=ca

6.1.109 eṄ-aḥ pada=ant-āt=aT-i

6.1.110 ṄasI-Ṅas-os=ca

6.1.111 r̥T-aḥ=uT

6.1.112 khya̱-ty-ā̱t pára-sya

6.1.113 aT-aḥ=rO-ḥ=á-plut-āt=á-plut-e

6.1.114 ha̱Ś-i ca

6.1.115 pra-kŕ-ty-ā=antaḥ-pādá-m á-v-y-a̱-par-e

6.1.116 ¹avyāt=²avadyāt=³áva-kramus=⁴á-vrata=⁵ayám=⁶ávantu=⁷avas-yú-ṣu

6.1.117 yájuṣ-i=uraḥ

6.1.118 ¹āpo=²jusāṇó=³vŕṣṇo=⁴várṣ-iṣṭhe=⁵ámbe=⁶ámbāle=⁷ámbike-pūrv-e

6.1.119 áṅga ity-ād-au ca

6.1.120 ánu-dātt-e ca ¹kU-²dhá̱-par-e

6.1.121 á-vap-a-thās-i ca

6.1.122 sarvá-tra vibhāṣā go-ḥ

6.1.123 avaṄ sphóṭāyana-sya

6.1.124 índr-e nítya-m*

6.1.125 plu-tá=pra-gŕh-y-ā-ḥ aC-i nítya-m

6.1.126 āṄ-aḥ=ánu-nās-ika-s=chándas-i

6.1.127 iK-aḥ=á-sa-varṇ-e śākalya-sya hrasvaśs=ca

6.1.128 r̥T-y aK-aḥ

6.1.129 á-plu-ta-vat=upa-sthi-t-é

6.1.130 ī3 cākra-varmaṇ-á-sya

6.1.131 div-aḥ=uT

6.1.132 etád=tád-oḥ sU-lopá-ḥ=á-k-oḥ á-naÑ-sam-ās-e ha̱L-i

6.1.133 sya-ś chándas-i bahulá-m

6.1.134 s-aḥ=aC-i lóp-e cét pāda-pūr-aṇá-m

6.1.135 su̱Ṭ k-at pūrva-ḥ

6.1.136 ¹aṬ=²abhyāsa-vy-av-āy-é=ápi

6.1.137 ¹sám-²pári=³úpe-bhyḥ kar-ó-t-au bhūṣ-aṇ-e

6.1.138 sam-av-āy-é ca

6.1.139 úp-āt ¹prati-yat-ná-²vai-kr̥-tá-³vākya=adhy-ā-hār-é-ṣu

6.1.140 kir-á-t-au láv-an-e

6.1.141 hiṁsā-y-ām práte-s=ca

6.1.142 áp-āt=¹cátuṣ-pād=²śakúni-ṣu=ā-lékh-an-e

6.1.143 ku-s-tumburū-ṇ-i jā-ti-ḥ

6.1.144 a-para-s-par-ā-ḥ kriy-ā-sātat-y-é

6.1.145 go-ṣ-padá-m ¹sevitá=²á-sevita-³pramāṇe-ṣu

6.1.146 ā-s-padá-m prati-ṣṭhā-y-ām

6.1.147 ā-ś-cár-ya-m á-ni-ty-e

6.1.148 várc-as-k-e=ava-s-kar-á-ḥ

6.1.149 apa-s-kar-ó ratha=aṅgá-m

6.1.150 vi-ṣ-kir-á-ḥ śakúni-r vā

6.1.151 hrasv-āt=candrá=ut-tara-pad-e mántr-e

6.1.152 práti-ṣ-kaśa-s=ca kaśe̱-ḥ

6.1.153 ¹prá-s-kaṇva-²harí-s-candr-au=ŕṣ-ī

6.1.154 ¹má-s-kar-a-²ma-s-kar-íṇ-au ¹véṇu-²pari-vrāj-akay-oḥ

6.1.155 ¹kā-s-tīra=²ajá-s-tund-e nágar-e

6.1.156 kār-a-s-kar-ó vr̥kṣá-ḥ

6.1.157 pāra-s-kar-á=pra-bhr̥-tī-n-i ca saṁjñā-y-ām

6.1.158 án-udatta-m padá-m eka-várja-m

6.1.159 ¹karṣ-á=²āT-vat-aḥ GHaÑ-aḥ=ánta=udātta-ḥ

6.1.160 uñch-á=ādī-n-āṁ ca

6.1.161 án-udātta-sya ca yátra=udātta-lopá-ḥ

6.1.162 dhāto-ḥ

6.1.163 C-IT=aḥ

6.1.164 taddhitá-sya

6.1.165 K-IT-aḥ

6.1.166 tisŕ-bhyaḥ Jas-aḥ

6.1.167 cátur-aḥ Śas-i

6.1.168 s-au éka=aC-as=tr̥-tīyā=ādir vi-bhák-ti-ḥ

6.1.169 ánta=udatt-āt=uittara-pad-āt=anya-tará-syām á-nitya-sam-ās-e

6.1.170 añce̱-s=chándas-i=á-sarva-nāma-sthā-ne

6.1.171 ¹ūṬH=²idám=³pád-ādi=⁴áp-⁵púm-⁶raí-⁷dyú-bhyaḥ

6.1.172 aṣṭán-o dīrgh-āt

6.1.173 Śátu-r á-nu̱M-aḥ ¹nadī=²áC=ādī

6.1.174 udātta-yaṆ-aḥ ha̱L-pūrv-āt

6.1.175 ná=¹ūṄ-²dhātv-oḥ

6.1.176 ¹hrasvá-²nu̱Ṭ=bhyām matUP

6.1.177 n-ām anya-tará-syām

6.1.178 Ṅy-ās=chándas-i bahulá-m

6.1.179 ¹ṣáṣ-²trí-³catúr-bhyaḥ ha̱L=ādi-ḥ

6.1.180 jha̱L-i úpottama-m

6.1.181 vibhāṣā bhāṣā-y-ām

6.1.182 ná ¹gó-²śván-³sAU=a-varṇa=⁴rāj=⁵áṅ=⁶krúṅ=⁷kŕd-bhyaḥ

6.1.183 div-o jha̱L

6.1.184 nŕ ca=anya-tará-syām

6.1.185 T=IT svar-i-tá-m

6.1.186 ¹tāsi̱=²án-udātta=IT=³ṄIT=⁴aT=upa-deś-āt la-sārvadhātuká-m ánu-dāttam á-¹hnu=²iṄ-oḥ

6.1.187 ādí-ḥ siC-aḥ=anya-tará-syām

6.1.188 ¹svap=ādi=²hiṁs-ām aC-i=an-iṬ-i

6.1.189 abhy-às-tā-n-ām ādi-ḥ

6.1.190 án-udātt-e ca

6.1.191 sarvá-sya sUP-i

6.1.192 ¹bhī-²hrī-³bhr̥-⁴hu-⁵máda̱-⁶janA-⁷dhanA-⁸daridrā-⁹jāgar-ām pūrva-m P-IT-i

6.1.193 L-IT-i

6.1.194 ādí-r Ṇamu̱L-i=anya-tará-syām

6.1.195 aC-aḥ kar-tr̥-yaK-i

6.1.196 thaL-i ca sá-iṬ-i=íṬ=anta-ḥ=vā

6.1.197 Ñ-N-IT-y ādí-r nítya-m

6.1.198 ā-mantr-ita-sya ca

6.1.199 ¹pathí-²math-óḥ sarvanāmasthān-é

6.1.200 ántas=ca távai yugapát

6.1.201 kṣáy-a-ḥ ni-vās-é

6.1.202 jáy-a-ḥ kár-aṇa-m

6.1.203 vŕṣa=ādī-n-āṁ ca

6.1.204 saṁjñā-y-ām upa-mā-na-m

6.1.205 niṣṭhā ca dvy-áC án-āT

6.1.206 ¹śúṣ-ka=²dhŕṣ-ṭ-au

6.1.207 āś-i-ta-ḥ kar-tā

6.1.208 rik-t-é vibhāṣā

6.1.209 ¹júṣ-ṭa=²ár-p-i-t-e ca=chándas-i

6.1.210 nítya-ṁ mántr-e

6.1.211 ¹yuṣmád=²asmád-or Ṅas-i

6.1.212 Ṅay-i ca

6.1.213 yàT-aḥ=á-nāv-aḥ

6.1.214 ¹īḍA-²vánda̱-³vŕ-⁴śáṁsa̱-⁵duh-āṁ ṆyàT-aḥ

6.1.215 vibhāṣā ¹veṇú=²indhānay-oḥ

6.1.216 ¹tyāg-a-²rāg-a=³hās-a-⁴kúh-a-⁵śváṭh-a-⁶kráth-ā-n-ām

6.1.217 úpa=ut-tama-m R-IT-i

6.1.218 CaṄ-i=anya-tará-syām

6.1.219 matO-ḥ pūrva-m āT saṁjñā-y-āṁ striy-ām

6.1.220 ánta-ḥ=avaty-āḥ

6.1.221 ī-vaty-āḥ

6.1.222 c-au

6.1.223 sam-ās-á-sya

6.2.1 bahu-vrīh-aú pra-kŕ-ty-ā pūrva-padá-m

6.2.2 tatpuruṣ-é ¹túlya=artha-²tr̥-tīyā-³saptamī-⁴upamāna=⁵ávyaya-⁶dvi-tīyā-⁷kŕtyā-ḥ

6.2.3 várṇa-ḥ várṇe-ṣu=án-et-e

6.2.4 ¹gādhá-²lavaṇáy-oḥ pra-mā-ṇ-e

6.2.5 dāyād-ya-ṁ dāy-ā-d-é

6.2.6 prati-bandh-í ¹cirá-²kr̥cchráy-oḥ

6.2.7 pad-é=apa-deś-é

6.2.8 ni-vāt-é vāta-trā-ṇ-é

6.2.9 śārad-é án-ārtav-e

6.2.10 ¹adhvaryú-²kaṣāyay-or jā-t-au

6.2.11 ¹sa-dŕś-a-²práti-rūpay-oḥ sādr̥śy-e

6.2.12 dvig-aú pra-mā-ṇ-e

6.2.13 ¹gan-távya-²páṇ-ya-ṁ vāṇij-é

6.2.14 ¹mātrā=²upa-jñā=³upa-kram-á=⁴chāy-é ná-puṁs-ak-e

6.2.15 ¹sukhá-²priyáy-or hi-t-é

6.2.16 prī-t-au ca

6.2.17 svá-m svāmín-i

6.2.18 páty-au=aíś-var-y-e

6.2.19 ná ¹bhū-²vāc=³cit=⁴didhiṣu

6.2.20 vā bhúv-ana-m

6.2.21 ¹ā-śaṅká=²ā-bādhá-³néd-īyas-su sam-bhāv-an-e

6.2.22 pūrv-e bhū-tá-pūrv-e

6.2.23 ¹sá-vidha-²sá-nīḍa-³sá-mar-yāda-⁴sá-veśa-⁵sá-deśe-ṣu sāmīp-y-e

6.2.24 ví-spaṣ-ṭa=ādī-n-i guṇa-vác-ane-ṣu

6.2.25 ¹śra-²jya=³avamá-⁴kan-⁵pāpá-vat-su bhāv-e karma-dhār-ay-é

6.2.26 kumārá-s=ca

6.2.27 ādí-ḥ práty-enas-i

6.2.28 pūge-ṣu=anya-tará-syām

6.2.29 ¹iK=anta=²kālá-³kapāla-⁴bhagāla-⁵śárāve-ṣu dvig-aú

6.2.30 bahú=anya-tára-syām

6.2.31 ¹díṣ-ṭi-²ví-tas-ty-os=ca

6.2.32 sapta-m-ī ¹sid-dhá-²śúṣ-ka-³pak-vá-⁴bandhé-ṣu=á-kāl-āt

6.2.33 ¹pári-²práti=³úpa=⁴áp-ā-ḥ ¹varj-yá-m-āna=²aho-rātra=ava-yavé-ṣu

6.2.34 ¹rājan-yà-²bahu-vac-ana-dvaṁdv-é ándhaka-vŕṣṇi-ṣu

6.2.35 saṁ-khy-ā

6.2.36 ā-cār-yà=upa-sarj-anas=ca=ante-vās-ī

6.2.37 kārtá-kaujapa=āday-aḥ

6.2.38 mahān ¹vrīhí=²apar-ā-hṇá=³gr̥ṣṭí=⁴iṣv-āsá-⁵jābālá-⁶bhārá-⁷bhārata-⁸hailihilá-⁹rauravá-¹⁰prá-vr̥d-dhe-ṣu

6.2.39 kṣullaká-s=ca vaiśva-dev-é

6.2.40 úṣṭra-ḥ ¹sādí-²vāmy-óḥ

6.2.41 gaú-ḥ ¹sād-á-²sād-í-³sārathi-ṣu

6.2.42 ¹kurú-gārha-pat-a-²rik-ta-guru=³á-sū-ta-jar-at-ī=⁴á-ślī-la-dr̥-ḍha-rūp-ā-⁵pāré-vaḍavā-⁶taittilá-kadrū-ḥ-⁷páṇya=kambala-ḥ=dāsī-bhārā-ṇ-āṁ ca

6.2.43 caturthī tád-arthe

6.2.44 árth-e

6.2.45 Kt-é ca

6.2.46 karma-dhāray-é=á-niṣṭhā

6.2.47 á-hī-n-e dvi-tīyā

6.2.48 tr̥-tīyā kár-maṇ-i

6.2.49 gá-ti-r án-antara-ḥ

6.2.50 tá̱=ād-au ca N-IT-i kŕt-i=á-t-au

6.2.51 távai ca=ánta-s=ca yugapát

6.2.52 án-iK=anta-ḥ=áñc-a-t-au va̱-praty-ay-é

6.2.53 ¹ní=²ádh-ī ca

6.2.54 īṣát=anya-tará-syām

6.2.55 hiraṇya-pari-mā-ṇa-ṁ dhán-e

6.2.56 prathamá-ḥ=á-cira=upa-sam-pat-t-au

6.2.57 k-atará- k-atam-aú karmadhāray-é

6.2.58 ārya-ḥ ¹brāhmaṇa-²kumāray-oḥ

6.2.59 rājā ca

6.2.60 ṣaṣṭhī práty-enas-i

6.2.61 Kt-e nitya=arth-é

6.2.62 grāma-ḥ śilpín-i

6.2.63 rājā ca pra-śaṁsā-y-ām

6.2.64 ādí-r udātta-ḥ

6.2.65 ¹saptamī-²hār-íṇ-au dharm-y-è=á-har-aṇ-e

6.2.66 yuk-t-é ca

6.2.67 vibhāṣā=ádhy-akṣ-e

6.2.68 pāpa-ṁ ca śilp-ín-i

6.2.69 ¹gotrá=²antevāsín=³māṇavá-⁴brāhmaṇé-ṣu kṣép-e

6.2.70 áṅgā-n-i mair-ey-e

6.2.71 bhak-ta=ā-khy-ās tád-arthe-ṣu

6.2.72 ¹gó-²bíḍāla-³siṁhá-⁴saindhavé-ṣu upa-mā-n-e

6.2.73 ak-e jīv-ik-ā=arth-é

6.2.74 prāc-āṁ krīḍā-y-ām

6.2.75 áṆ-i ní-yuk-t-e

6.2.76 śilp-ín-i ca á-kr̥Ñ-aḥ

6.2.77 saṁjñā-y-āṁ ca

6.2.78 gó-tánti-yáva-m pāl-é

6.2.79 Ṇín-i

6.2.80 upa-mā-nam śabda=arthá-pra-kr̥-t-au=evá

6.2.81 yúk-ta=ā=roh-in=āday-as=ca

6.2.82 ¹dīrghá-²kāśá-³túṣa-⁴bhrāṣṭra-⁵vaṭa-m j-é

6.2.83 ant-y-āt pūrva-m bahv-áC-aḥ

6.2.84 grām-e á-ni-vas-ant-aḥ

6.2.85 ghóṣa=ādi-ṣu

6.2.86 chāttrí=āday-as śālā-y-ām

6.2.87 pra-sth-é=¹á-vr̥d-dha-m ²á-karkī=ādī-n-ām

6.2.88 mālā=ādī-n-āṁ ca

6.2.89 á-¹mahat=²nava-ṁ nágar-e=án-udīc-ām

6.2.90 árm-e ca a-varṇá-m dvy-áC try-áC

6.2.91 ná ¹bhū-tá=²ádhi-ka-³saṁ-jīvá-⁴madrá=⁵áśman=⁶kájjala-m

6.2.92 ánta-ḥ

6.2.93 sarvá-ṁ guṇa-kārtsn-y-é

6.2.94 saṁjñā-y-āṁ ¹girí-²ni-kāyáy-oḥ

6.2.95 kumāry-āṁ váyas-i

6.2.96 udak-é=á-keval-e

6.2.97 dvig-aú krát-au

6.2.98 sabhā-y-āṁ nápuṁsak-e

6.2.99 púr-e prāc-ām

6.2.100 ¹á-riṣ-ṭa-²gauḍá-pūrv-e ca

6.2.101 ná ¹hāstiná-²phála-ka-³mārdey-ā-ḥ

6.2.102 ¹kusūla-²kūpa-³kumbhá-⁴śāla-m bíl-e

6.2.103 dik=śabd-ā-ḥ ¹grāma-²jana-padá=³ā-khyā-na-⁴cānarāṭe-ṣu

6.2.104 ā-cār-yà=upa-sarj-anas=ca=ante-vāsī

6.2.105 ut-tara-pada-vr̥d-dh-aú sarvá-ṁ ca

6.2.106 bahu-vrīh-aú víśva-ṁ saṁjña-yām

6.2.107 ¹udára=²áśva=³íṣu-ṣu

6.2.108 kṣép-e

6.2.109 nadī bándhu-n-i

6.2.110 niṣṭhā=upa-sarg-á-pūrva-m anya-tará-syām

6.2.111 uttara-pada=ādíḥ

6.2.112 kárṇa-ḥ ¹várṇa-²lákṣaṇ-āt

6.2.113 ¹saṁjñā=²aúpam-yay-os=ca

6.2.114 ¹kaṇṭhá-²pr̥ṣṭhá-³grīvā-⁴jángha-ṁ ca

6.2.115 śŕṅga-m ava-sthā-y-āṁ ca

6.2.116 náÑ-aḥ=¹jár-a-²már-a-³mi-trá-⁴mr̥-t-ā-ḥ

6.2.117 só-r ¹man-²as-ī=a-¹lóman=²uṣás-ī

6.2.118 krátu=āday-aḥ

6.2.119 ādi=udāttáṁ dvy-áC chándas-i

6.2.120 ¹vīrá-²vīr-y-aù ca

6.2.121 ¹kūla-²tīra-³tūla-⁴mūla-⁵śālā=⁶ákṣa-⁷samá-m avyayī-bhāv-é

6.2.122 ¹kaṁsá-²manthá-³śūrpa-⁴pāyyà-⁵kāṇḍa-ṁ dvig-aú

6.2.123 tatpuruṣ-é śālā-y-āṁ ná-puṁs-ak-e

6.2.124 kanthā ca

6.2.125 ādí-s=cihaṇa=ādī-n-ām

6.2.126 ¹cela-²kheṭa-³káṭuka-⁴kāṇḍa-ṁ garhā-y-ām

6.2.127 cīra-m upa-mā-na-m

6.2.128 ¹palalá-²sūpa-³śāka-m miśr-é

6.2.129 ¹kūla-²sūda-³sthalá-⁴karṣ-ā-ḥ saṁjñā-y-ām

6.2.130 á-karmadhāray-e rāj-yà-m

6.2.131 várgya=āday-as=ca

6.2.132 put-rá-ḥ puṁ-bhyáḥ

6.2.133 ná=¹ā-cār-yà-²rājan=³r̥tv-íj-⁴sáṁ-yuk-ta-⁵jñā-tí=ā-khyā-y-ām

6.2.134 cūrṇá-ādī-n-i=á-prāṇi-ṣaṣṭhy-āḥ

6.2.135 ṣáṭ ca kāṇḍa-ādī-n-i

6.2.136 kuṇḍá-ṁ vána-m

6.2.137 pra-kŕ-ty-ā bhagāla-m

6.2.138 śíte-r nitya=a=bah-v=aC=bahuvrīh-aú=á-bhasat

6.2.139 ¹gá-ti-²kār-aka=³upa-pad-āt kŕt

6.2.140 ubh-é vánas-páti-ādi-ṣu yugapát

6.2.141 deva-tā-dvaṁdv-é ca

6.2.142 ná=uttara-pad-é=ánudātta=ād-au=á-¹pr̥thivī-²rudrá-³pūṣán=⁴manthí-ṣu

6.2.143 ánta-ḥ

6.2.144 ¹tha=²átha-³GHaÑ-⁴Ktá=⁵áC=⁶aP=⁷ítra-⁸Kā-ṇ-ām

6.2.145 ¹sú=²upa-mā-n-āt Ktá-ḥ

6.2.146 saṁjñā-y-ām án-ā-ci-ta=ādī-n-ām

6.2.147 pra-vr̥d-dhá-ādī-n-āṁ ca

6.2.148 kārak-āt=¹dattá=²śru-táy-or evá āśíṣ-i

6.2.149 ittham-bhūt-éna kr̥-tá-m iti ca

6.2.150 ana-ḥ ¹bhāva-²kárma-vac-ana-ḥ

6.2.151 ¹man-²KtiN=³vyā-khyā-na-⁴śáy-ana=⁵ās-ana-⁶sthā-na-⁷yāj-aka=ādi-⁸krī-t-ā-ḥ

6.2.152 saptamy-āḥ púṇya-m

6.2.153 ¹ūná=artha-²kalahá-m tr̥-tīya-y-āḥ

6.2.154 miśrá-ṁ ca=án-upa-sarga-m á-saṁ-dh-au

6.2.155 náÑ-aḥ guṇa-prati-ṣedh-é ¹sam-pād-ín=²arhá-³hi-tá=⁴álam-arth-ā-s taddhit-ā-ḥ

6.2.156 ¹yá-²yàT-os=ca á-tad-arth-e

6.2.157 ¹áC=²K-aú=á-śak-t-e

6.2.158 ā-kroś-é ca

6.2.159 saṁ-jñā-y-ām

6.2.160 ¹kŕt-ya=²uka=³iṣṇúC-⁴cāru=āday-aḥ

6.2.161 vibhāṣā ¹tr̥N=²ánna-³tīkṣ-ṇá-⁴śúci-ṣu

6.2.162 bahuvrīh-aú=¹idám=²etád=³tád-bhyaḥ ¹prathamá-²pūr-aṇay-oḥ kriyā-gaṇ-an-é

6.2.163 saṁ-khyā-y-āḥ stána-ḥ

6.2.164 vibhāṣā chándas-i

6.2.165 saṁjñā-y-ām ¹mitrá=²ajínay-oḥ

6.2.166 vy-av-ā-y-ín-aḥ=ántaram

6.2.167 múkha-ṁ sva=aṅgá-m

6.2.168 ná=¹á-vy-aya=²dik=śabdá-³gó-⁴mahát-⁵sthū-lá-⁶muṣṭí-⁷pr̥thú-⁸vatsé-bhyaḥ

6.2.169 ¹niṣṭhā=²upa-mā-n-āt=anya-tará-syām

6.2.170 ¹jā-ti-²kālá-³sukhá=ādi-bhyaḥ=án-ā-cchād-an-āt Ktá-ḥ=á-¹kr̥-ta-²mi-ta-³prati-pan-n-ā-ḥ

6.2.171 vā jā-t-é

6.2.172 ¹náN-²súbhyām

6.2.173 kaP-i pūrva-m

6.2.174 hrasvá=ant-e ánt-y-āt pūrva-m

6.2.175 bahó-r naÑ-vát=ut-tara-pada-bhūmn-i

6.2.176 ná guṇá=āday-aḥ=ava-yav-āḥ

6.2.177 upa-sarg-āt sva=aṅgám dhruvá-m á-parśu

6.2.178 vána-ṁ sam-ās-é

6.2.179 antáḥ

6.2.180 ánta-s=ca

6.2.181 ná ¹ní-²ví-bhyām

6.2.182 páre-r ¹abhito-bhāv-í-²maṇḍalá-m

6.2.183 pr-ā-t=á-sva=aṅga-ṁ saṁjñā-y-ām

6.2.184 nir-udaká=ādī-n-i ca

6.2.185 abhé-r múkha-m

6.2.186 áp-āt=ca

6.2.187 ¹sphíga-²pū-ta-³vīṇā-⁴áñjas=⁵ádhvan=⁶kukṣí-⁷sīra-nāma-⁸nāma ca

6.2.188 ádhe-r upari-sthá-m

6.2.189 ¹áno-r á-pra-dhā-na-²kán-īyas-ī

6.2.190 púruṣas=ca anv=ā-diṣ-ṭa-ḥ

6.2.191 áte-r á-¹kr̥t-²pad-é

6.2.192 né-r á-ni-dhā-n-e

6.2.193 práte-r aṁśú=āday-as tatpuruṣ-é

6.2.194 úp-āt ¹dvy-áC=²ajína-m á-gaura-āday-aḥ

6.2.195 só-r ava-kṣép-a-ṇ-e

6.2.196 vibhāṣā=ut-pucch-é

6.2.197 ¹dví-²trí-bhyām ¹pád-²dát=³mūrdhá-su bahuvrīh-aú

6.2.198 sakthá-ṁ ca=á-kra=ant-āt

6.2.199 pára=ādi-s=chándas-i bahulá-m

6.3.1 á-luK=udttara-pad-é

6.3.2 pañcamy-āḥ stoká=ādi-bhyaḥ

6.3.3 ¹ójas=²sáhas=³ámbhas=⁴támas-as tr̥-tīya-y-āḥ

6.3.4 mán-as-as=saṁjñā-y-ām

6.3.5 ā-jñā-y-ín-i ca

6.3.6 āt-mán-as=ca pūr-aṇ-e

6.3.7 vai-y-ā-kar-aṇa=ā-khyā-y-ām caturthy-āḥ

6.3.8 pára-sya ca

6.3.9 ¹ha̱L=²aT=ant-āt saptamy-āḥ saṁjñā-y-ām

6.3.10 kāra-nāmn-i ca prāc-āṁ há̱L=ād-au

6.3.11 mádhy-ād gur-aú

6.3.12 á-¹mūrdhan=²mastak-āt sva=aṅg-āt á-kām-e

6.3.13 bandh-é ca vibhāṣā

6.3.14 tatpuruṣ-é kŕt-i bahulá-m

6.3.15 ¹prā-vŕṣ=²śarád-³kālá-⁴dív-āṁ j-é

6.3.16 vibháṣá ¹varṣá-²kṣará-³śará-⁴vár-āt

6.3.17 ¹GHA-²kālá-³tane-ṣu kāla-nāmn-aḥ

6.3.18 ¹śayá-²vāsá-³vāsí-ṣu=á-kāl-āt

6.3.19 ná=¹ín=²sid-dhá-³badh-nā-ti-ṣu

6.3.20 sth-é ca bhāṣā-y-ām

6.3.21 ṣaṣṭhy-āḥ=ā-kroś-é

6.3.22 putr-é anya-tará-syām

6.3.23 r̥T-o ¹vid-y-ā-²yoní-sam-bandhe-bhyaḥ

6.3.24 vibhāṣā ¹svásr̥=²páty-oḥ

6.3.25 āna̱Ṅ r̥T-aḥ=dvaṁdv-é

6.3.26 deva-tā-dvaṁdv-é ca

6.3.27 īT=agné-ḥ ¹sóma-²váruṇay-oḥ

6.3.28 iT=vŕd-dh-au

6.3.29 dív-aḥ=dyāvā

6.3.30 divása̱-s=ca pr̥thivy-ām

6.3.31 uṣāsā=uṣás-aḥ

6.3.32 mātára-pitár-au udīc-ām

6.3.33 pitárā-mātárā ca=chándas-i

6.3.34 striy-āḥ puṁ-vát=bhāṣ-i-tá-puṁsk-āt an-ūṄ sa-mā-ná=adhi-kar-aṇ-e striy-ām á-¹pūr-aṇī-²priyā=ādi-ṣu

6.3.35 tasi̱L=ādi-ṣu ā kr̥tvásu̱C-aḥ

6.3.36 ¹KyáṄ=²mān-ín-os=ca

6.3.37 ná ká̱=upa-dhā-y-āḥ

6.3.38 ¹saṁjñā-²pūraṇy-os=ca

6.3.39 vr̥d-dhi-ni-mit-tá-sya ca taddhitá-sya á-rak-ta-vi-kār-e

6.3.40 sva=aṅg-āt=ca īT-aḥ=á-mān-in-i

6.3.41 jāte-s=ca

6.3.42 puṁ-vát ¹karma-dhārayá-²jātīya-³deśīye-ṣu

6.3.43 ¹GHA-²rūpa-³kalpa-⁴célaṬ-⁵brúva-⁶gotrá-⁷matá-⁸haté-ṣu Ṅyaḥ=án-eka=aC-aḥ hrasvá-ḥ

6.3.44 nady-āḥ śéṣa-sya=anya-tará-syām

6.3.45 uK=IT-as=ca

6.3.46 āT=mahát-aḥ ¹sa-mā-ná=adhi-kar-aṇa-²jatīyay-oḥ

6.3.47 dvy-àṣṭan-aḥ saṁkhyā-y-ām á-¹bahuvrīhi=²aśīty-oḥ

6.3.48 tré-s tráyaḥ

6.3.49 vibhāṣā catvāriṁśát-pra-bhr̥-t-au sarvé-ṣām

6.3.50 hŕdaya-sya hŕd=¹lekhá-²yàT=³áṆ-⁴lāsé-ṣu

6.3.51 vā ¹śoká-²ṢyaÑ-³róge-ṣu

6.3.52 pādá-sya padá=¹ājí=²ātí=³gá-⁴úpa-ha-te-ṣu

6.3.53 pád yàT-i=á-tad-arth-e

6.3.54 ¹himá-²kāṣí-³há-ti-ṣu ca

6.3.55 ŕc-aḥ ś-é

6.3.56 vā ¹ghóṣa-²miśrá-³śábde-ṣu

6.3.57 udaká-sya udá-ḥ saṁjñā-y-ām

6.3.58 ¹péṣam-²vās-á-³vāh-ana-⁴dhí-ṣu

6.3.59 eka-há̱L=ād-au pūr-ay-i-távye=anya-tará-syām

6.3.60 ¹manthá=²odaná-³sáktu-⁴bindú-⁵vájra-⁶bhārá-⁷hār-á-⁸vīvadhá-⁹gāhé-ṣu ca

6.3.61 iK-aḥ=hrasvá-ḥ=á-Ṅy-aḥ gālava-sya

6.3.62 éka taddhit-é ca

6.3.63 ¹Ṅī=²āP-oḥ ¹saṁjñā-²chándas-oḥ=bahulá-m

6.3.64 tv-é ca

6.3.65 ¹íṣṭa-kā=²iṣī-kā-³mālā-n-āṁ ¹citá-²tūla-³bhār-í-ṣu

6.3.66 KH-IT-i=án-a-vy-aya-sya

6.3.67 ¹árus=²dviṣát=³áC=anta=sya mu̱M

6.3.68 iC-aḥ=éka=aC-aḥ=am-pratyaya-vát=ca

6.3.69 ¹vāca-ṁ-yam-á-²pura-ṁ-dar-aú

6.3.70 kār-é ¹sat-yá=²agadásya

6.3.71 ¹śyená-²tilá-sya pāt-é Ñ-e

6.3.72 rātre-ḥ kŕt-i vibhāṣā

6.3.73 na̱-lop-áḥ náÑ-aḥ

6.3.74 tá-smāt=nu̱Ṭ=aCi

6.3.75 ¹ná-bhrāj=²ná-pāt=³ná-vedas=⁴nā-satyā-⁵ná-muc-i-⁶ná-kula-⁷ná-kha-⁸ná-puṁs-aka-⁹ná-kṣatra-¹⁰ná-kra-¹¹nā-ke-ṣu pra-kŕ-ty-ā

6.3.76 éka=ādi-s=ca=éka-sya ca=ādu̱K

6.3.77 ná-ga-ḥ=á-prāṇi-ṣu=anya-tará-syām

6.3.78 sahá-sya sá-ḥ saṁjñā-y-ām

6.3.79 ¹grantha=antá=²ádhi-k-e ca

6.3.80 dvi-tīy-e ca=án-upa=aty-ay-e

6.3.81 avyayī-bhāv-é ca=á-kāl-e

6.3.82 vā=upa-sárj-ana-sya

6.3.83 pra-kŕ-ty-ā āśíṣ-i=a-¹gó-²vatsá-³halé-ṣu

6.3.84 samāná-sya chándas-i a-¹mūrdhán=²prá-bhr̥-ti=³udarké-ṣu

6.3.85 ¹jyótis-²janapadá-³rātri-⁴nābhi-⁵nāman=⁶gotrá-⁷rūpá-⁸sthāna-⁹várṇa-¹⁰váyas-¹¹vac-aná-¹²bándhu-ṣu

6.3.86 cár-aṇ-e brahma-cār-íṇ-i

6.3.87 tīrth-é y-è

6.3.88 vibhāṣā=udár-e

6.3.89 ¹dr̥ś=²dr̥śa=³vatU-ṣu

6.3.90 ¹idám-²kím-or ¹īŚ-²kī

6.3.91 ā sarva-nāmn-aḥ

6.3.92 ¹víṣvañc-²deváy-os=ca ṬE-r adri=áñc-a-tau va̱-praty-ay-é

6.3.93 sám-aḥ sami

6.3.94 tirás-as tiri=a-lop-é

6.3.95 sahá-sya sadhrí-ḥ

6.3.96 sadhá ¹māda-²stháy-os=chándas-i

6.3.97 ¹dví=²antár=³upa-sarg-é-bhyaḥ áp-aḥ īT

6.3.98 ūT=án-or déś-e

6.3.99 ¹á-ṣaṣṭhī=²á-tr̥-tīya-sthasya=anyá-sya du̱K ¹āśís=²āśā=³ā-sthā=⁴ā-sthi-tá=⁵ut-su-ká=⁶ūtí-⁷kār-aka-⁸rāgá=⁹che-ṣu

6.3.100 árth-e vibhāṣā

6.3.101 kó-ḥ kat tatpuruṣ-é=aC-i

6.3.102 ¹rátha-²vadáy-os=ca

6.3.103 tŕṇ-e ca jā-t-au

6.3.104 kā ¹páthin=²ákṣay-oḥ

6.3.105 īṣad-arth-é

6.3.106 vibhāṣā púruṣ-e

6.3.107 kava-ṁ ca=uṣ-ṇ-é

6.3.108 path-í ca=chándas-i

6.3.109 pr̥ṣ-o-dara=ādī-n-i yath-o-pa-diṣ-tá-m

6.3.110 ¹saṁ-khyā-²ví-³sāy-á=pūrva-sya ahná-sya áhan anya-tará-syāṁ Ṅ-au

6.3.111 ḍh-rá̱-lop-e pūrva-sya dīrghá-ḥ=aṆ-aḥ

6.3.112 ¹sáhi̱-²vah-or oT=a-varṇá-sya

6.3.113 sā-ḍhyai sā-ḍvhvā sā-ḍha=iti ni-gam-é

6.3.114 sáṁ-hi-t-ā-y-ām

6.3.115 kárṇ-e lákṣana-sya a-¹viṣ-ṭá-²aṣṭán-³páñcan=⁴maṇi-⁵bhin-ná-⁶chin-ná-⁷chid-rá-⁸sruvá-⁹svasti-ká-sya

6.3.116 ¹náhi̱-²vŕti̱-³vŕṣi̱-⁴vyadhi̱-⁵rúci̱-⁶sáhi̱-⁷táni̱-ṣu Kv-au

6.3.117 ¹vána-²giry-óḥ saṁjñā-y-āṁ ¹koṭará-²kiṁśulaka=ādī-n-ām

6.3.118 val-é

6.3.119 mat-AU bahv-áC-aḥ=án-ajira=ādī-n-ām

6.3.120 śará=ādī-n-āṁ ca

6.3.121 iK-aḥ=váh-e=á-pīl-óḥ

6.3.122 upa-sarg-á-sya GHaÑ-i=á-manuṣy-e bahulá-m

6.3.123 iK-aḥ kāś-é

6.3.124 d-as t-i

6.3.125 aṣṭán-aḥ saṁjñā-y-ām

6.3.126 chándas-i ca

6.3.127 cíte-ḥ kaP-i

6.3.128 víśva-sya ¹vásu-²rāṭ-oḥ

6.3.129 nár-e saṁjñā-y-ām

6.3.130 mitr-é ca=ŕṣ-au

6.3.131 mántr-e ¹sóma=²áśva=³indriyá=⁴viśvá-devya-sya mat-AU

6.3.132 óṣsadhe-s=ca ví-bhak-t-au=á-prathamā-y-ām

6.3.133 r̥c-i ¹tú-²nú-³gha-⁴makṣú-⁵taṄ-⁶kú-⁷tra=⁸uruṣ-yā-ṇ-ām

6.3.134 iK-aḥ suÑ-i

6.3.135 dvy-áC-aḥ=aT-as tiṄ-aḥ

6.3.136 ni-pāt-á-sya ca

6.3.137 anyé-ṣām ápi dr̥ś-yá-te

6.3.138 c-au

6.3.139 sam-pra-sār-aṇa-sya

6.4.1 áṅga-sya

6.4.2 ha̱L-aḥ

6.4.3 nām-i

6.4.4 ná ¹tisŕ-²cátasr̥

6.4.5 chándas-i ubhayá-thā

6.4.6 nŕ ca

6.4.7 na̱=upa-dhā-y-āḥ

6.4.8 sarva-nāma-sthān-é ca=á-sam-bud-dh-au

6.4.9 vā ṣá̱-pūrva-sya ni-gam-é

6.4.10 ¹sá̱=anta-²mahát-aḥ saṁ-yog-á-sya

6.4.11 ¹áp-²tr̥N-³tŕC-⁴svásr̥-⁵náp-tr̥-⁶néṣ-ṭr̥-⁷tváṣ-ṭr̥-⁸kṣat-tŕ=⁹hó-tr̥-¹⁰pó-tr̥-¹¹pra-śās-tr̄-ṇ-ām

6.4.12 ¹ín-²hán-³pūṣán=⁴arya-mṇ-āṁ Ś-au

6.4.13 s-AU ca

6.4.14 ¹atU=²ás-anta-sya ca=á-dhāto-ḥ

6.4.15 ánu-nās-ika-sya ¹Kvi̱-²jha̱L-oḥ K-Ṅ-IT-i

6.4.16 ¹aC=²hanÁ-³gam-āṁ saN-i

6.4.17 tan-ó-te-r vibhāṣā

6.4.18 krám-as=ca Ktv-i

6.4.19 ¹c-ch-²v-oḥ ¹ś-²ūṬH=ánu-nās-ik-e ca

6.4.20 ¹jvárÁ-²tvára̱-³srívi̱=⁴ávi̱-⁵máv-ām upa-dhā-y-ās=ca

6.4.21 r-āt=lópa-ḥ

6.4.22 á-sid-ha-vat=á-tra=ā bh-āt

6.4.23 Śn-āt=na̱-lopá-ḥ

6.4.24 án-iT=IT-ām ha̱L-aḥ=upa-dhā-y-āḥ K-Ṅ-ITi

6.4.25 ¹danśÁ-²sanjÁ-³svanj-ām Śap-i

6.4.26 ranje̱-s=ca

6.4.27 GHaÑ-i ca ¹bhāv-á-²kár-aṇay-oḥ

6.4.28 syáda-ḥ jáv-e

6.4.29 ¹av-o-d-á=²édh-a=³ód-man-⁴pra-śrath-á-⁵hima-śrath-āḥ

6.4.30 ná=ance̱-ḥ pūjā-y-ām

6.4.31 Ktv-i ¹skandi̱-²syandy̱-oḥ

6.4.32 ¹já̱=anta-²naś-ām vibhāṣā

6.4.33 bhanje̱s=ca CiṆ-i

6.4.34 śās-aḥ=iT=¹áṄ-²ha̱L-oḥ

6.4.35 śā h-au

6.4.36 hán-te-r ja-ḥ

6.4.37 án-udātta=¹upa-deś-a-²ván-a-ti-³tan-ó-ti=ādī-n-ām anu-nās-ika-lopá-ḥ jha̱L-i K-Ṅ-IT-i

6.4.38 vā LyaP-i

6.4.39 ná KtiC-i dīrghá-s=ca

6.4.40 gam-aḥ Kv-a̱u̱

6.4.41 ¹vi̱Ṭ=²van-or ánu-nās-ika-sya=āT

6.4.42 ¹jánÁ-²sánÁ-³khán-āṁ ¹saN=²jha̱L-oḥ

6.4.43 y-e vibhāṣā

6.4.44 tan-ó-te-r yáK-i

6.4.45 sán-aḥ KtíC-i lópa-s=ca asyá=anya-tará-syām

6.4.46 ārdha-dhātu-k-e

6.4.47 bhrasj-aḥ ¹ra̱=²upa-dháy-oḥ ra̱M anya-tará-syām

6.4.48 aT-aḥ lopa-ḥ

6.4.49 ya-sya ha̱L-aḥ

6.4.50 Kyá-sya vibhāṣā

6.4.51 Ṇé-r an-iṬ-i

6.4.52 niṣṭhā-y-āṁ s-e-Ṭ-i

6.4.53 jan-i-tā mántr-e

6.4.54 śam-i-tā yajñ-e

6.4.55 ay ¹ām=²ánta=³ālú=⁴āyya=⁵itnú=⁶iṣṇú-ṣu

6.4.56 LyaP-i laghú-pūrv-āt

6.4.57 vibhāṣā āp-aḥ

6.4.58 ¹yu-²pluv-or dīrghá-s=chandas-i

6.4.59 kṣíy-aḥ

6.4.60 niṣṭhā-y-ām á-ṆyaT=arth-e

6.4.61 vā ¹ā-kroś-á-²daí-n-yay-oḥ

6.4.62 ¹syá-²si̱C-³sīyu̱Ṭ-⁴tāsi̱-su ¹bhāv-á-²kár-maṇ-oḥ upa-deś-é ¹aC=²hanÁ-³gráhA-⁴dr̥ś-āṁ CiṆ-vát=iṬ ca

6.4.63 dīṄ-aḥ yu̱Ṭ=aC-i K-Ṅ-IT-i

6.4.64 āT-aḥ lópa-ḥ iṬ-i ca

6.4.65 īT=yàT-i

6.4.66 ¹GHU-²mā-³sthā-⁴gā-⁵pā-⁶já-hā-ti-⁷s-āṁ ha̱L-i

6.4.67 e-r lIṄ-i

6.4.68 vā anyá-sya saṁ-yog-á=āde-ḥ

6.4.69 ná LyaP-i

6.4.70 may-a-te-r iT=anya-tará-syām

6.4.71 ¹lUṄ-²lIṄ=³lR̥Ṅ-k-ṣu=áṬ=udātta-ḥ

6.4.72 āṬ áC=ādī-n-ām

6.4.73 chándas-i=ápi dr̥ś-yá-te

6.4.74 ná māṄ-yog-e

6.4.75 bahulá-ṁ chándas-y á-māṄ-yog-e=ápi

6.4.76 iray-aḥ re

6.4.77 aC-i ¹Śnu-²dhātu-³bhruv-ām ¹y-²v-or ¹iya̱Ṅ=²una̱Ṅ-au

6.4.78 abhy-ās-á-sya=á-sa-varṇ-e

6.4.79 striy-āḥ

6.4.80 vā ¹am-²Śas-oḥ

6.4.81 iṆ-aḥ ya̱Ṇ

6.4.82 e-ḥ án-eka=aC-aḥ=á-saṁ-yog-a-pūrva-sya

6.4.83 o-ḥ sUP-i

6.4.84 varṣā-bhv-as=ca

6.4.85 ná ¹bhū-²su-dhíy-oḥ

6.4.86 chándas-i ubha-yá-thā

6.4.87 ¹hu-²Śnuv-oḥ sārva-dhātu-k-e

6.4.88 bhúv-aḥ vu̱K ¹lUṄ-²lIṬ-oḥ

6.4.89 ūT=upa-dhā-y-āḥ góh-aḥ

6.4.90 doṣ-aḥ Ṇ-aú

6.4.91 vā cit-ta-vi-rāg-é

6.4.92 M-IT-āṁ hrasva-ḥ

6.4.93 CiṆ- Ṇamu̱L-or dīrghá-ḥ=anya-tará-syām

6.4.94 KHaC-i hrasvá-ḥ

6.4.95 hlād-aḥ niṣṭhā-y-ām

6.4.96 chād-é-r GHe á-dvi=upa-sarg-a-sya

6.4.97 ¹ís-²man-³traN-⁴kvi̱-ṣu ca

6.4.98 ¹gama̱-²hanÁ-³jána̱-⁴khána̱-⁵ghas-āṁ lópa-ḥ K-Ṅ-IT-i án-aṄ-i

6.4.99 ¹táni̱-²páty̱-os=chándas-i

6.4.100 ¹ghasi̱-²bhás-or ha̱L-i ca

6.4.101 ¹hu-²jha̱L-bhyaḥ=hé-r dhí-ḥ

6.4.102 ¹śru-²śr̥-ṇú-³pr̄-⁴kr̥-⁵vr̥-bhyas=chándas-i

6.4.103 á-Ṅ-IT=as=ca

6.4.104 CíṆ-aḥ luK

6.4.105 aT-aḥ hé-ḥ

6.4.106 uT-as=ca praty-ay-āt=á-saṁyog-a-pūrv-āt

6.4.107 lópa-s=ca=a-syá=anya-tará-syām ¹m-²v-oḥ

6.4.108 nítya-ṁ kar-ó-te-ḥ

6.4.109 y-e ca

6.4.110 aT-aḥ uT sārva-dhātu-k-e

6.4.111 ¹Śná=²as-or aT=lopá-ḥ

6.4.112 ¹Śnā=²abhy-às-tay-or āT-aḥ

6.4.113 ī ha̱L-i=á-GHO-ḥ

6.4.114 iT=daridra-sya

6.4.115 bhiy-aḥ=anya-tará-syām

6.4.116 já-hā-te-s=ca

6.4.117 ā ca h-aú

6.4.118 lópa-ḥ=y-i

6.4.119 ¹GHU=²as-or eT=h-aú=abhy-ās-a-lopá-s=ca

6.4.120 aT-aḥ eka-ha̱L-madhy-é=án-ādeśa=āde-r lIṬ-i

6.4.121 thaL-i ca sa=iṬ-i

6.4.122 ¹tr̄-²phálÁ-³bhajÁ-⁴tráp-as=ca

6.4.123 rādh-aḥ hiṁsā-y-ām

6.4.124 vā ¹jr̄-²bhrámÚ-³trás-ām

6.4.125 pháṇ-āṁ ca saptā-n-ām

6.4.126 ná ¹śása̱-²dádA-³v=ādi-⁴guṇā-ṇ-ām

6.4.127 árvaṇ-as tR̥=á-sAU=á-naÑ-aḥ

6.4.128 maghávā bahulá-m

6.4.129 BHA-sya

6.4.130 pād-áḥ pád-

6.4.131 vásO-ḥ sam-pra-sār-aṇa-m

6.4.132 vāh-aḥ ūṬH

6.4.133 ¹śván=²yúvan=³maghón-ām á-taddhit-e

6.4.134 aT=lupá-ḥ an-aḥ

6.4.135 ¹ṣa-pūrva-²hán-³dhr̥-tá-rājñ-ām áṆ-i

6.4.136 vibhāṣā ¹Ṅi-²Śy-oḥ

6.4.137 ná saṁ-yog-āt=¹vá̱=²m=ant-āt

6.4.138 ac-aḥ

6.4.139 úd-aḥ īT

6.4.140 āT-aḥ dhāto-ḥ

6.4.141 mántre-ṣu āṄ-i ādé-r ātmán-aḥ

6.4.142 ti viṁśaté-r Ḍ-IT-i

6.4.143 ṬE-ḥ

6.4.144 n-as taddhit-é

6.4.145 áhn-as=¹Ṭá-²kh-or evá

6.4.146 o-r guṇá-ḥ

6.4.147 ḍh-e lópa-ḥ á-kadrv-āḥ

6.4.148 y-a-sya īT-i ca

6.4.149 ¹sūrya-²tiṣyà-³agástya-⁴mátsyā-n-āṁ y-aḥ upa-dhā-y-āḥ

6.4.150 ha̱L-as taddhitá-sya

6.4.151 āpat-ya-sya ca taddhit-é=án-āT-i

6.4.152 ¹Kyá-²Cvy-os=ca

6.4.153 bilvà-ka=ādi-bhyas=cha-sya luK

6.4.154 tu-r ¹iṣṭhaN=²imáni̱C-³īyas-su

6.4.155 ṬE-ḥ

6.4.156 ¹sthūlá-²dūrá-³yúvan=⁴hrasvá-⁵kṣip-rá-⁶kṣudrā-ṇ-āṁ yá̱Ṇ=ādi páram pūrva-sya ca guṇá-ḥ

6.4.157 ¹priy-á-²sthi-rá-³sphi-rá-⁴urú-⁵bahu-lá-⁶gurú-⁷vr̥d-dhá-⁸tr̥p-rá-⁹dīrghá-¹⁰vr̥ndārakā-ṇ-ām ¹pra-²stha-³spha-⁴var-⁵baṁhi-⁶gar-⁷varṣi-⁸trap-⁹drāghi-¹⁰vr̥nd-ā-ḥ

6.4.158 bahó-r lópa-ḥ=bhū ca bahó-ḥ

6.4.159 iṣṭha-sya yi̱Ṭ ca

6.4.160 jy-āt=āt=īyas-aḥ

6.4.161 ra r̥T=aḥ=há̱L-āde-r laghó-ḥ

6.4.162 vibhāṣā=r̥j-ós=chándas-i

6.4.163 pra-kŕ-ty-ā éka=aC

6.4.164 ín áṆ-i=án-apaty-e

6.4.165 ¹gāth-ín=²vidath-ín=³keś-ín-⁴gaṇ-ín=⁵paṇ-ín-as=ca

6.4.166 saṁ-yog-á=ādi-s=ca

6.4.167 an

6.4.168 y-e ca á-¹bhāva-²kar-maṇ-oḥ

6.4.169 ¹ātmán=²ádh-vān-au kh-e

6.4.170 ná má̱-pūrva-ḥ=ápaty-e=á-var-maṇ-aḥ

6.4.171 brāhm-á-ḥ=á-jā-t-au

6.4.172 kārm-á-ḥ tāc-chīl-y-e

6.4.173 aukṣ-á-m án-apty-e

6.4.174 ¹dāṇḍin-āyaná-²hāstin-āyaná-³ātharvaṇ-iká-⁴jaihmāśin-eyá-⁵vāsin-eyani-⁶bhraúṇa-hat-ya-⁷dhaí-vat-ya-⁸sāravá-⁹aikṣvāká-¹⁰maítreya-¹¹hiraṇ-máyā-n-i

6.4.175 ¹ŕtv-ya-²vāstv-ya=³vāstv-á-⁴mādhv-ī-⁵hiraṇya-yā-n-i chándas-i

7.1.1 ¹yu-²vo-r ¹ana-²ak-au

7.1.2 ¹āyan-²ey-³īn-⁴īy-⁵iy-aḥ ¹pha̱-²ḍha̱-³kha̱-⁴cha̱-⁵gh-ām praty-ay-a=ādī-n-ām

7.1.3 jh-aḥ=anta̱-ḥ

7.1.4 at=abhy-às-t-āt

7.1.5 ātmane-padé-ṣu=án-aT-aḥ

7.1.6 śīṄ-aḥ=ru̱Ṭ

7.1.7 vét-te-r vibhāṣā

7.1.8 bahu-láṁ chándas-i

7.1.9 aT-aḥ=bhis-aḥ=ais

7.1.10 bahu-lá-ṁ chándas-i

7.1.11 ná=¹idám=²adás-or á-k-oḥ

7.1.12 ¹Ṭā-²ṄasI-³Ṅas-ām ¹ina=²āt=³sy-āḥ

7.1.13 Ṅe-r ya-ḥ

7.1.14 sarva-nāmn-aḥ smai

7.1.15 ¹ṄasI-²Ṅy-oḥ ¹smāt-²smin-au

7.1.16 pūrva=ādi-bhyaḥ=navá-bhyaḥ=vā

7.1.17 Jas-aḥ Śī

7.1.18 auṄ-aḥ āP-aḥ

7.1.19 ná-puṁs-ak-āt=ca

7.1.20 ¹Jas=²Śas-oḥ Śi-ḥ

7.1.21 aṣṭā-bhyáḥ=auŚ

7.1.22 ṣaḍ-bhyaḥ=luK

7.1.23 ¹sU=²am-or ná-puṁs-ak-āt

7.1.24 aT-aḥ=am

7.1.25 adḌ Ḍatara=ādi-bhyaḥ pañca-bhyáḥ

7.1.26 ná=ítar-āt=chándas-i

7.1.27 ¹yuṣmád=²asmád-bhyām Ṅas-aḥ=aŚ

7.1.28 ¹Ṅe-²prathamáy-or am

7.1.29 Śas-aḥ na̱

7.1.30 bhyas-aḥ=bhyam

7.1.31 pañcamy-āḥ=at

7.1.32 eka-vac-aná-sya ca

7.1.33 sām-aḥ=ākam

7.1.34 āT-aḥ au ṆaL-aḥ

7.1.35 ¹tu-²hy-os tātaṄ āśíṣ-i=anya-tará-syām

7.1.36 víde̱-ḥ Śatu-r vasU-ḥ

7.1.37 sam-ās-é á-naÑ-pūrv-e Ktv-áḥ=LyaP

7.1.38 Ktvā=ápi chándas-i

7.1.39 sUP-āṁ ¹sU-²luK-³pūrva-savarṇá=⁴ā-⁵āt=⁶Śe-⁷yā-⁸Ḍā-⁹Ḍyā-¹⁰yāC=¹¹āL-aḥ

7.1.40 am-aḥ ma̱Ś

7.1.41 lópa-s t-aḥ ātmane-padé-ṣu

7.1.42 dhvam-aḥ dhvāt

7.1.43 yáj-a-dhvainam iti ca

7.1.44 tá-sya tāt

7.1.45 ¹taP-²tanaP-³tána-⁴thán-ā-s=ca

7.1.46 iT=anta-ḥ masi̱

7.1.47 Ktv-áḥ yaK

7.1.48 iṣ-ṭv-īnam iti ca

7.1.49 snā-tvī=āday-as=ca

7.1.50 āt=Jase̱-r asu̱K

7.1.51 ¹áśva-²kṣīrá-³vŕṣa-⁴lavaṇā-n-ām ātma-prī-t-aú KyáC-i

7.1.52 ām-i sarva-nāmn-aḥ su̱Ṭ

7.1.53 tré-s tráya-ḥ

7.1.54 ¹hrasvá-²nadī=³āP-aḥ nu̱Ṭ

7.1.55 ¹ṣáṭ-²catúr-bhyas=ca

7.1.56 ¹śrī-²grāma-ṇy-ós=chándas-i

7.1.57 gó-ḥ pāda=ant-é

7.1.58 iT=IT-aḥ nu̱M dhāto-ḥ

7.1.59 Ś-e muc-ādī-n-ām

7.1.60 ¹masji̱-²naś-or jha̱L-i

7.1.61 ¹rádhi̱-²jábh-or aC-i

7.1.62 ná=iṬ-i=á-lIṬ-i rádhe̱-ḥ

7.1.63 rabhe̱-r á-¹ŚaP=²lIṬ-oḥ

7.1.64 labhe̱-s=ca

7.1.65 āṄ-aḥ y-i

7.1.66 úp-āt pra-śamśā-y-ām

7.1.67 upa-sarg-āt ¹KHaL-²GHaÑ-oḥ

7.1.68 ná ¹sú-²dúr-bhyāṁ kévalā-bhyām

7.1.69 vibhāṣā ¹CíṆ-²Ṇamu̱L-oḥ

7.1.70 ¹úK=IT-²ac-āṁ sarva-nāma-sthān-é=á-dhāt-oḥ

7.1.71 yuje̱-r á-sam-ās-e

7.1.72 ná-puṁs-aka-sya ¹jha̱L=²aC-aḥ

7.1.73 iK-aḥ=aC-i vi-bhák-t-au

7.1.74 tr̥-tīyā=ādi-ṣu bhāṣ-i-tá-puṁs-k-āt puṁ-vát=gālava-sya

7.1.75 ¹ásthi-²dádhi-³sákthi=⁴ákṣ-ṇ-ām ána̱Ṅ udātta-ḥ

7.1.76 chándas-i=ápi dr̥ś-yá-te

7.1.77 ī ca dvi-vac-an-é

7.1.78 ná=abhy-às-t-āt=Śatuḥ

7.1.79 vā ná-puṁs-aka-sya

7.1.80 ā-t ¹Śī-²nady-ór nu̱M

7.1.81 ¹ŚaP-²ŚyaN-or nítya-m

7.1.82 s-AU anaḍuh-aḥ

7.1.83 ¹dŕś=²sv-ávas=³svá-tavas-āṁ chándas-i

7.1.84 div-áḥ=auT

7.1.85 ¹pathín²mathín=³r̥bhukṣ-ām āT

7.1.86 iT-aḥ=aT sarva-nāma-sthān-é

7.1.87 th-aḥ nth-aḥ

7.1.88 bha-sya ṬE-r lópa-ḥ

7.1.89 púṁs-aḥ=asUṄ

7.1.90 gó-taḥ=Ṇ-IT

7.1.91 ṆaL uttama-ḥ vā

7.1.92 sákhy-ur á-sam-bud-dh-au

7.1.93 ana̱Ṅ s-AU

7.1.94 ¹r̥T=²uśánas=³puru-dáṁś-as=⁴an-eh-ás-āṁ ca

7.1.95 tr̥C=vát króṣ-ṭu-ḥ

7.1.96 striy-āṁ ca

7.1.97 vibhāṣā tr̥-tīyā-ādi-ṣu=aC-i

7.1.98 ¹catúr-²anaḍ-úh-or āM udātta-ḥ

7.1.99 aM sam-búd-dh-au

7.1.100 r̄T-aḥ iT=dhāto-ḥ

7.1.101 upa-dhā-y-ās=ca

7.1.102 uT óṣṭh-ya-pūrva-sya

7.1.103 bahulá-ṁ chándas-i

7.2.1 si̱C-i vŕd-dhi-ḥ parasmai-padé-ṣu

7.2.2 aT-aḥ r-lá̱=anta-sya

7.2.3 ¹vádÁ-²vrájÁ-³há̱L-anta-sya aC-aḥ

7.2.4 ná=iṬ-i

7.2.5 ¹h-²m-³y=anta=⁴kṣaṇa̱-⁵śvásÁ-⁶jāgr̥-⁷Ṇí-⁸śvi=⁹éT=IT-ām

7.2.6 ūrṇ-ó-te-r vibhāṣā

7.2.7 aT-aḥ há̱L-āde-r laghó-ḥ

7.2.8 ná=iṬ va̱Ś-i kŕt-i

7.2.9 ¹ti-²tu-³tra-⁴ta-⁵tha-⁶sí-⁷sú-⁸sára-⁹ka-¹⁰sé-ṣu ca

7.2.10 eká=aC-aḥ upa-deś-é=án-udātt-āt

7.2.11 ¹śrí=²uK-aḥ K-IT-i

7.2.12 saN-i ¹gráhÁ-²gúh-os=ca

7.2.13 ¹kr̥-²sr̥-³bhr̥-⁴vŕ-⁵stu-⁶dru-⁷sru-⁸śruv-aḥ lIṬ-i

7.2.14 ¹śví=²īT=IT-aḥ niṣṭhā-y-ām

7.2.15 ya-sya vibhāṣā

7.2.16 āT=IT=as=ca

7.2.17 vibhāṣā ¹bhāvá=²ādi-kar-máṇ-oḥ

7.2.18 ¹kṣub-dhá-²svān-tá-³dhvān-tá-⁴lag-ná-⁵mliṣ-ṭá-⁶ví-rib-dha-⁷phāṇ-ṭá-⁸bā-ḍhā-n-i ¹manthá-²mánas=³támas=⁴saktá=⁵á-vi-spaṣ-ṭa-⁶svará=⁷án-ā-yās-a-⁸bhr̥śe-ṣu

7.2.19 ¹dhŕsi̱-²śás-ī̱ vaíyāt-y-e

7.2.20 dr̥-ḍhá-ḥ ¹sthū-lá-²bál-ay-oḥ

7.2.21 pra-bh-aú pari-vr̥-ḍhá-ḥ

7.2.22 ¹kr̥cch-rá=²gáh-anay-oḥ káṣ-aḥ

7.2.23 ghúṣÍR á-vi-śabd-an-e

7.2.24 árd-e̱-ḥ ¹sám=²ní-³ví-bhyaḥ

7.2.25 abhé-s=ca ā-vi-dūr-y-e

7.2.26 Ṇé-r adhy-áy-an-e vr̥t-tá-m

7.2.27 vā ¹dān-tá-²śān-tá-³pūr-ṇá-⁴das-tá-⁵spaṣ-ṭá-⁶chan-ná-⁷jña-p-tā-ḥ

7.2.28 ¹rúṣi̱=²ámÁ-³tvára̱-⁴sáṁ-ghuṣa=⁵ā-svan-ām

7.2.29 hŕṣe̱-r loma-su

7.2.30 ápa-ci-ta-s=ca

7.2.31 hru hvare̱-s=chándas-i

7.2.32 á-pari-hvr̥-ta-s ca

7.2.33 sóm-e hva-r-itá-ḥ

7.2.34 ¹gras-i-tá-²skabh-i-tá-³stabh-i-tá=⁴út-tabh-i-ta=⁵cat-tá-⁶ví-kas-ta-⁷vi-śas-tŕ-⁸śaṁs-tŕ-⁹śās-tŕ-¹⁰taru-tŕ-¹¹tarū-tŕ-¹²várutr̥-¹³varū-tŕ-¹⁴váru-trī-r=¹⁵új-jval-i-ti-¹⁶kṣár-i-ti-¹⁷kṣám-i-ti-¹⁸vám-i-ti=¹⁹ám-i-ti=itica

7.2.35 ārdha-dhātuka-sya iṬ=va̱L-āde-ḥ

7.2.36 ¹snú-²krámo-r an-ātmane-pada-ni-mit-t-é

7.2.37 gráh-aḥ=á-lIṬ-i dīrghá-ḥ

7.2.38 ¹vr̥=²r̄T-aḥ vā

7.2.39 ná lIṄ-i

7.2.40 si̱C-i ca parasmai-padé-ṣu

7.2.41 iṬ saN-i vā

7.2.42 ¹lIṄ-²si̱C-or ātmane-padé-ṣu

7.2.43 r̥T-as=ca saṁ-yog-á=āde-ḥ

7.2.44 ¹svár-a-ti-²sū-ti-³sū-ya-ti-⁴dhūÑ=⁵ūT=IT-aḥ vā

7.2.45 radhÁ=ādi-bhyas=ca

7.2.46 nír-aḥ kúṣ-aḥ

7.2.47 iṬ niṣṭhā-y-ām

7.2.48 ti=¹íṣÁ-²sáhA-³lúbhÁ-⁴rúṣA-⁵ríṣ-aḥ

7.2.49 saN-i ¹ív=anta=²ŕdha̱-³bhrasjA-⁴dánbhU-⁵śri-⁶svr̥-⁷yú=⁸ūrṇú-⁹bhara̱-¹⁰jñapi̱-¹¹sán-ām

7.2.50 kliś-aḥ ¹Ktvā-²niṣṭháy-oḥ

7.2.51 pūṄ-as=ca

7.2.52 ¹vás-a-ti=²kṣudh-or iṬ

7.2.53 ánce-ḥ pūjā-y-ām

7.2.54 lúbh-aḥ vi-móc-an-e

7.2.55 ¹jr̄-²vráścy-oḥ Ktv-i

7.2.56 uT=IT-aḥ vā

7.2.57 se=a-siC-i ¹kŕta̱-²cŕta̱-³chŕda̱-⁴tŕda̱-⁵nŕt-aḥ

7.2.58 game̱-r iṬ parasmaipadé-ṣu

7.2.59 ná vŕt=bhyaś catúr-bhyaḥ

7.2.60 tās-i ca kĺp-aḥ

7.2.61 aC-as tás-vát thaL-i=án-iṬ-aḥ=nítya-m

7.2.62 upa-deś-é áT=vat-aḥ

7.2.63 r̥T-aḥ bhāradvāja-sya

7.2.64 ¹ba-bhū-tha=²ā-ta-tán-tha-³ja-gr̥bh-má-⁴va-vár-tha=iti ni-gam-é

7.2.65 vibhāṣā ¹sr̥ji̱-²dŕṣ-oḥ

7.2.66 iṬ ¹át-ti=²ar-ti=³vyáy-a-ti-n-ām

7.2.67 vásU ¹éka=aC=²āT=³ghas-ām

7.2.68 vibhāṣā ¹gáma̱-²hanÁ-³vídÁ-⁴viś-ām

7.2.69 saniṁ-sa-san-i-vāṁs-am

7.2.70 ¹r̥T=²han-oḥ sy-é

7.2.71 anje-ḥ si̱C-i

7.2.72 ¹stu-²su-³dhūÑ-bhyaḥ parasmai-padé-ṣu

7.2.73 ¹yámÁ-²ramA-³námÁ=⁴āT-ām sa̱K ca

7.2.74 ¹smi-²pūṄ=³r̥=⁴ánjŪ=⁵aś-ām saN-i

7.2.75 kir-as=ca pañcá-bhyaḥ

7.2.76 rud-ādi-bhyaḥ sārvadhatuk-e

7.2.77 īś-aḥ sé

7.2.78 ¹īḍA=²ján-or dhvé ca

7.2.79 lIṄ-aḥ sa̱-lopá-ḥ=án-ant-ya-sya

7.2.80 aT-aḥ yā=iya̱-ḥ

7.2.81 āT-aḥ Ṅ-IT-aḥ

7.2.82 ān-é mu̱K

7.2.83 īT ās-aḥ

7.2.84 aṣtán-aḥ ā vi-bhák-t-au

7.2.85 rāy-áḥ=ha̱L-i

7.2.86 ¹yuṣmád=²asmád-or án-ā-deś-e

7.2.87 dvi-tīyā-y-āṁ ca

7.2.88 prathamā-y-ās=ca dvi-vac-an-é bhāṣā-y-ām

7.2.89 ya̱-ḥ=aC-i

7.2.90 śéṣ-e lópa-ḥ

7.2.91 má̱-pary-anta-sya

7.2.92 ¹yuva=²āv-au dvi-vac-an-é

7.2.93 ¹yūva-²vay-au Jas-i

7.2.94 ¹tva=²ah-au s-AU

7.2.95 ¹tubhya-²mahy-au Ṅay-i

7.2.96 ¹tava-²mam-au Ṅas-i

7.2.97 ¹tva-²m-au eka-vac-an-é

7.2.98 ¹prat-ay-á=²uttara-padáy-os=ca

7.2.99 ¹trí-²catúr-oḥ striy-ām ¹tisŕ-²cátsr̥

7.2.100 aC-i ra̱ r̥T-aḥ

7.2.101 jarā-y-āḥ jarás anya-tará-syām

7.2.102 tyád-ādī-n-ām a-ḥ

7.2.103 kím-aḥ ká-ḥ

7.2.104 kú ¹ti̱-²h-oḥ

7.2.105 kva àT-i

7.2.106 ¹ta̱-²d-oḥ sa̱-ḥ s-AU án-antyay-oḥ

7.2.107 adás-aḥ au sU-lopá-s=ca

7.2.108 idám-aḥ ma̱-ḥ

7.2.109 d-as=ca

7.2.110 y-a̱ḥ s-AU

7.2.111 id-áḥ=ay puṁs-í

7.2.112 ana=āP-i á-k-aḥ

7.2.113 ha̱L-i lópa-ḥ

7.2.114 mr̥je̱-r vŕd-dhi-ḥ

7.2.115 aC-aḥ=Ñ-Ṇ-IT-i

7.2.116 aT-aḥ upa-dhā-y-āḥ

7.2.117 taddhité-ṣu aC-ām āde-ḥ

7.2.118 K-IT-i ca

7.3.1 ¹dévikā-²śiṁśápā-³ditya-vāh-⁴dīrgha-sattrá-⁵śréyas-ām āT

7.3.2 ¹kekaya-²mitray-ú-³pra-layā-n-āṁ yá̱=āde-r iy-aḥ

7.3.3 ná ¹y-²vā-bhyām pada=antā-bhyām pūrv-au tu tā-bhyām aiC

7.3.4 dvāra=ādī-n-āṁ ca

7.3.5 ny-ag-ródha-sya ca kévala-sya

7.3.6 ná karma-vy-ati-hār-é

7.3.7 su=ā-ga-ta=ādī-n-āṁ ca

7.3.8 śván=āde-r iÑ-i

7.3.9 padá=anta-sya anya-tará-syām

7.3.10 uttara-padá-sya

7.3.11 ava-yav-āt r̥tó-ḥ

7.3.12 ¹sú-²sarvá=³ardh-āt jana-padá-sya

7.3.13 díś-aḥ=á-madrā-ṇ-ām

7.3.14 prāc-āṁ ¹grāma-²nágarā-ṇ-ām

7.3.15 saṁ-khyā-y-āḥ ¹saṁ-vatsará-²saṁkhyá-sya ca

7.3.16 varṣá-sya=á-bhav-i-ṣy-at-i

7.3.17 pari-māṇa=anta-sya á-¹saṁjñā-²śāṇay-oḥ

7.3.18 j-e proṣṭha-padā-n-ām

7.3.19 ¹hŕd-²bhága-³síndhu=ante pūrva-padá-sya ca

7.3.20 ánu-śat-ika=ādī-nāṁ ca

7.3.21 deva-tā-dvaṁdv-é ca

7.3.22 ná índra-sya párasya

7.3.23 dīrgh-āt=ca váruṇa-sya

7.3.24 prāc-āṁ nágara=ant-e

7.3.25 ¹jaṅgala-²dhenú-³vala-já=anta-sya víbhāṣitam úttaram

7.3.26 ardh-āt pari-mā-ṇa-sya pīrva-sya tu vā

7.3.27 ná=aT-aḥ pára-sya

7.3.28 pra-vāhaṇa-sya ḍh-é

7.3.29 tát-praty-ay-a-sya ca

7.3.30 náÑ-aḥ ¹śúc-i=²īś-vará-³kṣe-tra-jñá-⁴kúśa-la-⁵nipuṇā-n-ām

7.3.31 ¹yathā-tathá-²yathā-puráy-oḥ pary-āy-é

7.3.32 han-as ta̱-ḥ á-¹CíṆ-²ṆaL-oḥ

7.3.33 āT-aḥ yu̱K ¹CíṆ-²kŕt-oḥ

7.3.34 ná=udātta=upa-deś-á-sya má̱=anta-sya án-ā-came-ḥ

7.3.35 ¹jáni̱-²vadhyo-s=ca

7.3.36 ¹ár-ti-²hrī-³vlī-⁴rī-⁵knūyī-⁶ksmāyī=⁷āT-ām pu̱K=Ṇ-aú

7.3.37 ¹śā-²chā-³sā-⁴hvā-⁵vyā-⁶ve-⁷p-āṁ yu̱K

7.3.38 v-aḥ vi-dhū-n-ane ju̱K

7.3.39 ¹lī-²l-or ¹nu̱K=²lu̱K-au=anya-tará-syām sneha-vipātane

7.3.40 bhiy-aḥ hetu-bhay-é ṣu̱K

7.3.41 sphāy-aḥ va̱-ḥ

7.3.42 śade̱-r a-ga-t-au ta̱-ḥ

7.3.43 ruh-aḥ pa̱-ḥ anya-tará-syām

7.3.44 praty-ay-a-sth-āt k-āt pūrva-sya=aT-aḥ iT āP-i á-sUP-aḥ

7.3.45 na ¹yā-²say-oḥ

7.3.46 udīc-ām āT-aḥ sthān-e ¹ya-²ká-pūrvā-y-āḥ

7.3.47 ¹bhástrā=²eṣā=³ajā-⁴jñā-⁵dvā-⁶svā náÑ-pūrvā-ṇ-ām ápi

7.3.48 á-bhāṣ-i-ta-puṁs-k-āt=ca

7.3.49 āT=ācāryā-ṇ-ām

7.3.50 ṭha̱-sya ika̱-ḥ

7.3.51 ¹is=²us=³uK-⁴ta̱=ant-āt ka̱-ḥ

7.3.52 ¹ca̱-²j-oḥ kU ¹GHIT=²ṆyàT-oḥ

7.3.53 ny-aṅkú=ādī-n-āṁ ca

7.3.54 h-aḥ han-te-r ¹Ñ-²Ṇ-IT-³ne-ṣu

7.3.55 abhy-ās-āt=ca

7.3.56 he-r a-CaṄ-i

7.3.57 ¹saN-²lIṬ-or je-ḥ

7.3.58 vibhāṣā ce-ḥ

7.3.59 na kU=āde-ḥ

7.3.60 ¹aji̱-²vr̥jy̱-os=ca

7.3.61 ¹bhúj-a-²ny-ubj-aú ¹pāṇí=²upa-tāp-áy-oḥ

7.3.62 ¹pra-yāj-á=²anu-yāj-aú yajña=aṅg-é

7.3.63 vánce̱-r ga-t-aú

7.3.64 oká-ḥ=uc-aḥ K-é

7.3.65 Ṇy-e ā-vaś-ya-k-e

7.3.66 ¹yajA-²yāca-³rúcA-⁴pra-vacÁ=⁵ŕc-as=ca

7.3.67 vac-aḥ á-śabda-saṁjnā-y-ām

7.3.68 ¹pra-yoj-yà-²ni-yoj-y-aù śak-ya=arth-e

7.3.69 bhoj-yà-m bhakṣ-y-è

7.3.70 GHO-r lópa-ḥ lEṬ-i vā

7.3.71 oT-aḥ ŚyaN-i

7.3.72 Ksa-sya aC-i

7.3.73 luK=vā ¹duhA-²dihA-³lihA-⁴gúh-ām ātman-e-pad-é dánt-y-e

7.3.74 śam-ām aṣṭā-n-āṁ dīrghá-ḥ ŚyaN-i

7.3.75 ¹ṣṭhívÚ-²klámi̱-³ā-cám-āṁ Ś-IT-i

7.3.76 krám-aḥ parasma-padé-ṣu

7.3.77 ¹íṣÚ-²gami̱-³yam-āṁ cha̱-ḥ

7.3.78 ¹pā-²ghrā-³dhmā-⁴sthā-⁵mnā-⁶dāṆ-⁷dr̥śi̱=⁸arti-⁹sarti-¹⁰śada-¹¹sad-ām ¹piba-²jighra-³dhama-⁴tiṣtha-⁵mana-⁶yaccha-⁷paśya-⁸r̥ccha-⁹dhau-¹⁰śīya-¹¹sīd-ā-ḥ

7.3.79 ¹jñā-²ján-or jā

7.3.80 pū-ādī-n-ām hrasvá-ḥ

7.3.81 mī-nā-te-r ni-gam-é

7.3.82 míd-e̱r guṇá-ḥ

7.3.83 Jus-i ca

7.3.84 sārva-dhātu-ka=ārdha-dhātu-kay-oḥ

7.3.85 jāgr-aḥ á-¹vi-²CíṆ-³ṆaL-⁴Ṅ-IT-su

7.3.86 ¹pú̱K=anta-²laghú=upa-dha-sya ca

7.3.87 ná=abhy-àsta-sya=aC-i P-IT-i sārvadhātuk-e

7.3.88 ¹bhū-²súv-os tiṄ-i

7.3.89 uT-aḥ vŕd-dhi-r luK-i ha̱L-i

7.3.90 ūrṇ-ó-te-r vibhāṣā

7.3.91 guṇá-ḥ á-pr̥k-t-e

7.3.92 tr̥ṇáh-aḥ iM

7.3.93 bruv-aḥ īṬ

7.3.94 yáṄ-aḥ vā

7.3.95 ¹tu-²rú-³stu-⁴śámi̱=⁵ám-aḥ sārvadhātuk-e

7.3.96 ¹ás-ti-²si̱C-aḥ=á-pr̥k-t-e

7.3.97 bahulá-ṁ chándas-i

7.3.98 rúd-as ca pañcá-bhyaḥ

7.3.99 aṬ gārg-ya-gālavay-oḥ

7.3.100 ad-aḥ sárve-ṣām

7.3.101 aT-aḥ dīrghá-ḥ ya̱Ñ-i

7.3.102 sUP-i ca

7.3.103 bahu-vacan-é jha̱L-i eT

7.3.104 os-i ca

7.3.105 āṄ-i ca=āP-aḥ

7.3.106 sam-bud-dh-au ca

7.3.107 ¹ambā=artha-²nady-ór hrasvá-ḥ

7.3.108 hrasvá-sya guṇá-ḥ

7.3.109 Jas-i ca

7.3.110 r̥T-aḥ ¹Ṅi-²sarvanāmasthānáy-oḥ

7.3.111 GHE-r Ṅ-IT-i

7.3.112 āṬ=nady-āḥ

7.3.113 yāṬ āP-aḥ

7.3.114 sarva-nāmn-aḥ syāṬ hrasvá-s=h ca

7.3.115 vibhāṣā ¹dvi-tīyā-²tr̥-tīyā-bhyām

7.3.116 Ṅe-r ām ¹nadī=²āP=³nī-bhyaḥ

7.3.117 ¹iT=²uT=bhyām

7.3.118 auT

7.3.119 aT=ca GHE-ḥ

7.3.120 āṄ-aḥ nā á-striy-ām

7.4.1 Ṇ-au CaṄ-i upa-dhā-y-āḥ hrasvá-ḥ

7.4.2 ná ¹aC=lopín=²śāsÚ=³r̥T=IT-ām

7.4.3 ¹bhrāja̱-²bhāsa̱-³bhāṣA-⁴dīpa̱-⁵jīvÁ-⁶mīlÁ-⁷pīḍ-ām anya-tará-syām

7.4.4 lópa-ḥ píb-a-te-r īT=ca abhy-ās-á-sya

7.4.5 tí-ṣṭh-a-te-r iT

7.4.6 ji-ghr-a-te-r vā

7.4.7 ur r̥T

7.4.8 nítya-ṁ chándas-i

7.4.9 dáy-a-te-r digi lIṬ-i

7.4.10 r̥T-as ca saṁ-yogá=āde-r guṇá-ḥ

7.4.11 ¹r̥cch-á-ti=²r̥=³r̄T-ām

7.4.12 ¹śr̄-²dr̄-³pr̄-āṁ hrasvá-ḥ vā

7.4.13 k-e=aṆ-aḥ

7.4.14 ná kaP-i

7.4.15 āP-aḥ anya-tará-syām

7.4.16 ¹r̥-²dr̥ś-aḥ aṄ-i guṇá-ḥ

7.4.17 ás-ya-te-s thu̱K

7.4.18 śváy-a-te-r a-ḥ

7.4.19 pát-aḥ pu̱M

7.4.20 vac-aḥ uM

7.4.21 śīṄ-aḥ sārva-dhdātu-ke guṇá-ḥ

7.4.22 aya̱Ṅ y-i K-Ṅ-IT-i

7.4.23 upa-sarg-āt hrasvá-ḥ ūh-a-te-ḥ

7.4.24 é-te-r lIṄ-i

7.4.25 á-¹kr̥t-²sārva-dhātu-kay-oḥ dīrghá-ḥ

7.4.26 Cv-AU ca

7.4.27 rīṄ r̥T-aḥ

7.4.28 riṄ ¹Śsa-²yáK-³lIṄ-k-ṣu

7.4.29 guṇá-ḥ ¹arti-²saṁ-yog-á-ādy-oḥ

7.4.30 yáṄ-i ca

7.4.31 ī ¹ghrā-²dhm-oḥ

7.4.32 a-sya Cv-a̱u̱

7.4.33 KháC-i ca

7.4.34 ¹aśanā-yá=²udan-yá-³dhdanā-y-āḥ ¹bu-bhk-ṣā-²pi-pā-sā-³gardhé-ṣu

7.4.35 ná=chándas-i á-putra-sya

7.4.36 ¹duras-y-ú-r-²draviṇas-y-ú-r=³vr̥ṣaṇ-yá-ti-⁴riṣaṇ-yá-ti

7.4.37 ¹áśva=²aghá-sya āT

7.4.38 ¹devá-²sumnáy-or yájuṣ-i kāṭhak-e

7.4.39 ¹kaví=²adhvará-³pŕtana-sya=r̥c-í lópa-ḥ

7.4.40 ¹dya-ti-²sya-ti-³mā-⁴sth-ām iT t-i K-IT-i

7.4.41 ¹śā-²ch-or anya-tará-syām

7.4.42 dá-dhā-te-r hi-ḥ

7.4.43 já-hā-te-ś ca Ktv-i

7.4.44 vibhāṣā chándas-i

7.4.45 ¹sú-dhi-ta-²vásu-dhi-ta-³nemá-dhi-ta-⁴dhi-ṣvá-⁵dhi-ṣīy-á ca

7.4.46 d-aḥ dad GHO-ḥ

7.4.47 aC-aḥ upa-sarg-āt ta̱-ḥ

7.4.48 ap-áḥ bh-i

7.4.49 s-aḥ s-i ārdha-dhātu-k-e

7.4.50 ¹tās=²as-ty-or lópa-ḥ

7.4.51 r-i ca

7.4.52 ha̱ eT-i

7.4.53 ¹y-i̱=²i-varṇay-or ¹dīdhī-²vevy-oḥ

7.4.54 saN-i ¹mī-²mā-³GHU-⁴rabhA-⁵labhA-⁶śaka̱-⁷páta̱-⁸pad-ām aC-aḥ is

7.4.55 ¹āp-²jñapi̱=³r̥dh-ām īT

7.4.56 dambh-aḥ iT=ca

7.4.57 muc-aḥ á-karma-ka-sya guṇá-ḥ=vā

7.4.58 á-tra lópa-ḥ abhy-ās-á-sya

7.4.59 hrasvá-ḥ

7.4.60 ha̱L-ādí-ḥ śéṣa-ḥ

7.4.61 śá̱R-pūrv-ā-ḥ kha̱Y-aḥ

7.4.62 ¹kU-²h-os=cU-ḥ

7.4.63 na káv-a-te-r yáṄ-i

7.4.64 kr̥ṣe̱-ś chándas-i

7.4.65 ¹dā-dhar-ti-²dár-dhar-ti-³dár-dhar-ṣi-⁴bó-bhū-tu-⁵té-tik-te=⁶ál-ar-ṣi-⁷ā-páṇī-phaṇ-at-⁸saṁ-sáni-ṣyad-at-⁹kári-kr-at-¹⁰káni-krad-at-¹¹bhári-bhr-at-¹²dávi-dhv-at-aḥ=¹³dávi-dyut-at-¹⁴tári-tr-at-aḥ=¹⁵sárī-sr̥p-at-am-¹⁶várī-vr̥j-at-¹⁷mar-mŕjy-a=¹⁸ā-ganī-gan-ti iti ca

7.4.66 u-r aT

7.4.67 ¹dyúti-²svāpy-óḥ sam-pra-sār-aṇa-m

7.4.68 vyáth-aḥ lIṬ-i

7.4.69 dīrghá-ḥ iṆ-aḥ K-IT-i

7.4.70 aT-aḥ ādé-ḥ

7.4.71 tá-smāt nu̱Ṭ dví-ha̱L-aḥ

7.4.72 aś-nó-te-s=ca

7.4.73 bháv-a-te-r a-ḥ

7.4.74 sa-sūv-a iti nigam-é

7.4.75 nij-āṁ trayā-ṇ-āṁ guṇá-ḥ Śl-au

7.4.76 bhr̥Ñ-ām iT

7.4.77 ¹arti-²pí-par-ty-oś ca

7.4.78 bahulá-ṁ chándas-i

7.4.79 saN-i aT-aḥ

7.4.80 o-ḥ ¹pU-²ya̱Ṇ=³j-i̱=á-par-e

7.4.81 ¹sráv-a-ti-²śr̥-ṇó-ti-³dráv-a-ti-⁴práv-a-ti-⁵pláv-a-ti⁶cyáv-a-tī-n-āṁ vā

7.4.82 guṇá-ḥ yáṄ-luK-oḥ

7.4.83 dīrghá-ḥ a-K-IT-aḥ

7.4.84 nīK ¹vancU-²sránsU-³dhvánsU-⁴bhránśU-⁵kásÁ-⁶páta-⁷padA-⁸skand-ām

7.4.85 nu̱K aT-aḥ ánu-nāsika=anta-sya

7.4.86 ¹jápÁ-²jábhÁ-³dahÁ-⁴daśÁ-⁵bhanja̱-⁶páś-sāṁ ca

7.4.87 ¹cárÁ-²phál-os=ca

7.4.88 uT pára-sya aT-aḥ

7.4.89 t-i ca

7.4.90 rīK ŕT=upa-dha-sya ca

7.4.91 ¹ru̱K=²riK-au ca luK-i

7.4.92 r̥T-as ca

7.4.93 saN-vát laghú-n-i CáṄpare án-aC=lop-e

7.4.94 dīrghá-ḥ laghó-ḥ

7.4.95 aT ¹smŕ-²dr̄-³tvára̱-⁴práthA-⁵mrádA-⁶str̄-⁷spáś-ām

7.4.96 vibhāṣā ¹véṣṭi̱-²céṣṭy̱-oḥ

7.4.97 ī ca gaṇ-aḥ

8.1.1 sárva-sya dv-é

8.1.2 tá-sya pára-m ā-mreḍ-i-ta-m

8.1.3 ánudattā-ṁ ca

8.1.4 ¹nít-ya-²vīpsá-y-oḥ

8.1.5 páre-r várj-an-e

8.1.6 ¹prá-²sám=³úpa=⁴úd-aḥ pāda-pūr-aṇ-e

8.1.7 ¹upári-²ádhi-³adhás-aḥ sām-ī-py-e

8.1.8 vāk-ya=ādé-r ā-mantr-i-ta-sya ¹asūyā-²sam-má-ti-³kóp-a-⁴kúts-ana-⁵bhárts-an-e-ṣu

8.1.9 éka-m bahuvrīhi-vát

8.1.10 ā-bādh-é ca

8.1.11 karma-dhār-aya-vát úttare-ṣu

8.1.12 pra-kār-é guṇa-vác-ana-sya

8.1.13 á-kr̥cchr-e ¹priy-á-²sukháy-or anya-tará-syām

8.1.14 ya-thā-sv-é ya-thā-ya-thá-m

8.1.15 dvaṁ-dvá-m ¹rahas-yà-²maryādā-vacaná-³vy-ut-krám-aṇa-⁴yajña-pātra-pra-yog-á=⁵abhi-vyák-ti-ṣu

8.1.16 padá-sya

8.1.17 pad-āt

8.1.18 ánudātta-ṁ sárva-m á-pada-ād-au

8.1.19 ā-mantr-i-ta-sya ca

8.1.20 ¹yuṣmád-²asmád-oḥ ¹ṣaṣṭhī-²caturthī-³dvi-tīyā-sthāy-or ¹vām-²nāv-au

8.1.21 bahu-vac-an-é ¹vas-²nas-su

8.1.22 te-may-au=eka-vac-aná-sya

8.1.23 ¹tvā-²m-au dvi-tīyā-y-āḥ

8.1.24 ná ¹ca-²vā-³ha=⁴áha=⁵evá-yuk-t-e

8.1.25 paśyá=arth-ais=ca=án-ā-loc-an-e

8.1.26 sá-pūrvā-y-āḥ prathamā-y-āḥ vibhāṣā

8.1.27 tiṄ-aḥ gotrá-ādī-n-i ¹kúts-ana=²ābhīkṣṇ-yay-oḥ

8.1.28 tiṄ á-tiṄ-aḥ

8.1.29 ná lUṬ

8.1.30 ni-pāt-aír ¹yád-²yádi-³hánta-⁴kuvíd-⁵néd-⁶céd-⁷caṆ-⁸káccid-⁹yá-tra-yuk-ta-m

8.1.31 náha praty-ā-rambh-é

8.1.32 satyá-m praśn-é

8.1.33 aṅgá á-prāti-lom-y-e

8.1.34 hí ca

8.1.35 chándas-i án-eka-m ápi sá=ā-kāṅkṣ-am

8.1.36 ¹yā-vad-²yá-thā-bhyām

8.1.37 pūjā-y-āṁ ná=án-antara-m

8.1.38 upa-sarg-a-vy-ap-e-táṁ ca

8.1.39 ¹tú-²páśya-páśya-ta=³áh-aiḥ pūjā-y-ām

8.1.40 aho ca

8.1.41 śeṣ-e vibhāṣā

8.1.42 purā ca par-ī-psā-y-ām

8.1.43 nanú iti anu-jñā=eṣ-aṇā-y-ām

8.1.44 kíṁ kriyā-praś-n-é án-upa-sarg-am á-prati-ṣid-dha-m

8.1.45 lóp-e vibhāṣā

8.1.46 é-hi-mán-y-e pra-hās-é lR̥Ṭ

8.1.47 jātu á-pūrva-m

8.1.48 kim-vr̥t-tá-ṁ ca cid-ut-tara-m

8.1.49 ¹āho=²utāho ca=án-antara-m

8.1.50 śéṣ-e vibhāṣā

8.1.51 gaty-artha-lÓṬ-ā lR̥Ṭ ná cét kār-aka-ṁ sarva=anyat

8.1.52 lOṬ ca

8.1.53 ví-bhāṣ-i-taṁ sá=upa-sarg-am án-uttama-m

8.1.54 hánta ca

8.1.55 ām-aḥ éka=antara-m ā-mantr-i-tam án-antik-e

8.1.56 ¹yád=²hí-³tú-para-ṁ chándas-i

8.1.57 ¹caná-²cid=³iva-⁴go-trá=ādi-⁵taddhitá=⁶ā-mreḍ-i-te-ṣu=á-gate-ḥ

8.1.58 ca=ādi-ṣu ca

8.1.59 ¹ca-²vā-yog-e prathamā

8.1.60 ha=iti kṣi-yā-y-ām

8.1.61 áha iti vi-ni-yog-é ca

8.1.62 ¹ca=²áha-lop-e evá iti ava-dhār-aṇa-m

8.1.63 ca=ādi-lop-e vibhāṣā

8.1.64 vaí-vāvá iti ca=chándas-i

8.1.65 ¹éka=²anyā-bhyāṁ sám-arthā-bhyām

8.1.66 yád-vr̥t-t-āt nítya-m

8.1.67 pūj-an-āt pūj-i-tá-m ánudāttam kāṣṭha=ādi-bhyaḥ

8.1.68 sá-ga-ti-r ápi tiṄ

8.1.69 kúts-an-e ca sUPi=á-go-tra-ād-au

8.1.70 gá-ti-r gá-t-au

8.1.71 tiṄ-i ca udātta-vat-i

8.1.72 ā-mantr-ita-m pūrva-m á-vid-ya-māna-vat

8.1.73 ná ā-mantr-it-e sa-māná=adhi-kar-aṇ-e sā-mān-ya-vac-aná-m

8.1.74 sāmānya-vac-aná-ṁ ví-bhāṣ-i-ta-ṁ vi-śeṣ-a-vac-an-é bahu-vac-an-e

8.2.1 pūrvá-tra=á-sid-dha-m

8.2.2 na̱-lopá-ḥ ¹sUP-²svára-³saṁ-jñā-⁴tu̱K=vi-dhi-ṣu kŕt-i

8.2.3 ná mu n-e

8.2.4 ¹udātta-²svar-itáy-or ya̱Ṇ-aḥ svar-i-tá-ḥ ánudātta-sya

8.2.5 eka=ā-deś-á-ḥ udātt-ena udātta-ḥ

8.2.6 svar-i-tá-ḥ vā ánudātt-e pada=ād-aú

8.2.7 na̱-lop-á-ḥ prāti-pad-ika=antá-sya

8.2.8 ná ¹Ṅi-²sam-bud-dhy-oḥ

8.2.9 ¹m-²āt=upa-dhā-y-āś ca mat-Or va̱-ḥ a-yava=ādi-bhyaḥ

8.2.10 jha̱Y-aḥ

8.2.11 saṁ-jñā-y-ām

8.2.12 ¹āsandī-vat=²aṣṭhī-vat-³cakrī-vat-⁴kakṣī-vat=⁵rumaṇ-vat=⁶cármaṇ-vatī

8.2.13 udan-vān uda-dh-aú ca

8.2.14 rājan-vān saú-rāj-y-e

8.2.15 chándas-i i-r-aḥ

8.2.16 an-aḥ nu̱Ṭ

8.2.17 n-āt GHA-sya

8.2.18 kr̥p-aḥ r-aḥ la̱-ḥ

8.2.19 upa-sarg-á-sya ay-á-t-au

8.2.20 gr-aḥ yáṄ-i

8.2.21 aC-i vibhāṣā

8.2.22 páre-ś ca ¹ghá=²aṅkáy-oḥ

8.2.23 saṁ-yog-a=antá-sya lópa-ḥ

8.2.24 r-aāt sa̱-sya

8.2.25 dh-i ca

8.2.26 jha̱L-aḥ jha̱L-i

8.2.27 hrasv-ād áṅg-āt

8.2.28 iṬ-aḥ īṬ-i

8.2.29 ¹s-²k-oḥ saṁ-yog-á=ādy-oḥ ánt-e ca

8.2.30 cO-ḥ kU-ḥ

8.2.31 h-aḥ ḍha̱-ḥ

8.2.32 d-āde-r dhāto-r gha̱-ḥ

8.2.33 vā ¹drúhÁ-²múhÁ-³ṣṇúhÁ-⁴ṣṇíh-ām

8.2.34 nah-aḥ dha̱-ḥ

8.2.35 āh-as tha̱-ḥ

8.2.36 ¹vraśca̱-²bhrasjA-³sr̥jÁ-⁴mŕjÁ-⁵yajA-⁶rāja̱-⁷bhrāja̱=⁸cha-⁹ś-ām ṣa̱-ḥ

8.2.37 éka=aC-aḥ baŚ-aḥ bha̱Ṣ jhá̱Ṣ-anta-sya ¹s-²dhv-oḥ

8.2.38 dadh-as ¹ta̱-²th-oś ca

8.2.39 jha̱L-āṁ ja̱Ś-aḥ ánt-e

8.2.40 jha̱Ṣ-as ¹ta̱-²th-or dha̱-ḥ á-dh-aḥ

8.2.41 ¹ṣa̱-²ḍh-oḥ ka̱-ḥ s-i

8.2.42 ¹ra̱-²dā̱-bhȳaṁ niṣṭhā-t-aḥ na̱-ḥ pūrva-sya tu d-a̱ḥ

8.2.43 saṁ-yog-á=āde-r āT-aḥ dhāto-r yá̱Ṇ-vat-aḥ

8.2.44 lū=ādi-bhyaḥ

8.2.45 oT=IT-aś ca

8.2.46 kṣíy-aḥ dīrgh-āt

8.2.47 śy-aḥ á-sparś-e

8.2.48 anc-aḥ án-ap-ā-dā-n-e

8.2.49 dív-aḥ á-v-ji-gī-ṣā-y-ām

8.2.50 nir-vā-ṇáḥ á-vā-t-e

8.2.51 śuṣ-aḥ ka̱-ḥ

8.2.52 pac-aḥ va̱-ḥ

8.2.53 kṣāy-aḥ ma̱-ḥ

8.2.54 prá-sty-aḥ anya-tará-syām

8.2.55 án-upa-sarg-āt ¹phul-lá-²kṣīb-á-³kr̥ś-á-⁴ul-lāgh-ā-ḥ

8.2.56 ¹nudÁ-²vidA=³únda̱-⁴trā-⁵ghrā-⁶hrī-bhyaḥ anya-tará-syām

8.2.57 ná ¹dhyā-²khyā-³pr̄-⁴mūrchi̱-⁵mád-ām

8.2.58 vit-tá-ḥ ¹bhóg-a-²praty-ayáy-oḥ

8.2.59 bhit-tá-ṁ śákala-m

8.2.60 r̥-ṇá-m ādhamarṇ-y-e

8.2.61 ¹na-sat-tá-²ni-ṣat-tá=³á-nut-ta-⁴prá-tūr-ta-⁵sūr-tá-⁶gūrtā-n-i chándas-i

8.2.62 Kvi̱N-praty-aya-sya kU-ḥ

8.2.63 naśe̱-r vā

8.2.64 m-aḥ na-ḥ dhāto-ḥ

8.2.65 ¹m-²v-oś ca

8.2.66 ¹sa̱-²sajúṣ-oḥ rU-ḥ

8.2.67 ava-yāḥ=śveta-vāḥ=puro-ḍāś ca

8.2.68 áhan

8.2.69 ra̱-ḥ a-sUP-i

8.2.70 ¹amnás=²ūdhas=³avás=ity ubhayáthā chándas-i

8.2.71 bhúvas=ca mahā-vy-ā-hr̥-té-ḥ

8.2.72 ¹vásU-²sráṁsU-³dhváṁsU=⁴anaḍúh-ām da̱-ḥ

8.2.73 tiP-i án-as-te-ḥ

8.2.74 siP-i dhāto-r=rU-ḥ=vā

8.2.75 d-as=ca

8.2.76 ¹r-²v-oḥ upa-dhā-y-āḥ dīrghá-ḥ iK-aḥ

8.2.77 ha̱L-i ca

8.2.78 upa-dhā-y-āṁ ca

8.2.79 ná ¹BHA-²kur-³chur-ām

8.2.80 adás-aḥ=á-se-r d-āt=u d-aḥ=ma̱-ḥ

8.2.81 eT-aḥ=īT bahu-vac-an-é

8.2.82 vāk-yà-sya ṬE-ḥ plu-tá-ḥ=udātta-ḥ

8.2.83 praty-abhi-vād-é=á-śūdr-e

8.2.84 dūr-āt=hū-t-é ca

8.2.85 ¹hai-²he-pra-yog-é ¹hai-²hay-oḥ

8.2.86 guró-r án-r̥T-aḥ án-anty-ya-sya=ápi ékaika-sya prāc-ām

8.2.87 om abhy-ā-dā-n-e

8.2.88 y-é yaj-ña-kar-maṇ-i

8.2.89 pra-ṇav-á-ṣ ṬE-ḥ

8.2.90 yāj-yā=antá-ḥ

8.2.91 ¹brū-hí-²pr-é-sya-³śraúṣaṭ-⁴vaúṣaṭ-⁵ā-vahā-nām ādé-ḥ

8.2.92 agn-ī-dh=pr-e-ṣ-aṇé pára-sya ca

8.2.93 vibhāṣā pr̥ṣ-ṭa-prati-vac-an-é he-ḥ

8.2.94 ni-gr̥h-ya=anu-yog-é ca

8.2.95 ā-mreḍ-i-ta-m bhárts-an-e

8.2.96 aṅgá-yuk-ta-ṁ tiṄ ā-kāṅkṣ-á-m

8.2.97 vi-cār-yá-m-āṇā-n-ām

8.2.98 pūrva-ṁ tu bhāṣā-y-ām

8.2.99 prati-śráv-aṇ-e ca

8.2.100 án-udāttam ¹praś-na=antá=²abhí-pūj-i-tay-oḥ

8.2.101 cid iti ca upa-mā=arth-é pra-yuj-yá-m-ān-e

8.2.102 upári-svid ās-ī3-t=iti ca

8.2.103 svar-i-tám ā-mreḍ-i-t-e ¹asūyā=²sam-má-ti-³kópa-⁴kúts-ane-ṣu

8.2.104 ¹kṣiyā=²āśís-³praiṣé-ṣu tiṄ ā-kāṅkṣ-á-m

8.2.105 án-ant-ya-sya=ápi ¹praśná=²ā-khyānay-oḥ

8.2.106 plu-t-aú aiC-aḥ iT=uT-au

8.2.107 eC-aḥ á-pra-gr̥h-ya-sya=á-dūr-āt=hū-t-e pūrva-sya ardhá-sya=āT=úttara-sya ¹iT=²uT-au

8.2.108 tay-or ¹y-²v-au aC-i sáṁ-hi-tā-y-ām

8.3.1 ¹matU-²vásO-ḥ rU sam-búd-dh-au chándas-i

8.3.2 á-tra ánu-nāsika-ḥ pūrva-sya tu vā

8.3.3 āT-aḥ=aṬ-i nítya-m

8.3.4 ánu-nāsik-āt pára-ḥ anu-svār-á-ḥ

8.3.5 sám-aḥ su̱Ṭ-i

8.3.6 púm-aḥ kha̱Y-i=aM-par-e

8.3.7 n-as=cha̱V-i á-pra-śān

8.3.8 ubha-yá-thā r̥k-ṣú

8.3.9 dīrgh-āt aṬ-i sa-māná-pad-e

8.3.10 nr̄-n p-e

8.3.11 svátavān pāy-au

8.3.12 kān āmreḍit-e

8.3.13 ḍh-aḥ ḍh-e lóp-a-ḥ

8.3.14 r-aḥ r-i

8.3.15 ¹kha̱R=²ava-sā-nayo-r vi-sarj-anīya-ḥ

8.3.16 rO-ḥ suP-i

8.3.17 ¹bho=²bhago=³agho=⁴a-pūrva-sya ya̱-ḥ aŚ-i

8.3.18 ¹v-²y-or laghú-pra-yat-na-tara-ḥ śākaṭāyaná-sya

8.3.19 lóp-a-ḥ śākalya-sya

8.3.20 oT-aḥ gārg-ya-sya

8.3.21 uÑ-i ca pad-é

8.3.22 ha̱L-i sárve-ṣām

8.3.23 m-aḥ anu-svār-á-ḥ

8.3.24 n-aś ca á-pada=anta-sya jha̱L-i

8.3.25 ma̱-ḥ rāj-i sám-aḥ Kv-a̱u̱

8.3.26 h-e má̱-par-e vā

8.3.27 ná̱-par-e na̱-ḥ

8.3.28 ¹ṅ-²ṇ-oḥ ¹ku̱K-²ṭu̱K śa̱R-i

8.3.29 ḍ-aḥ s-i dhu̱Ṭ

8.3.30 n-aś ca

8.3.31 ś-i tu̱K

8.3.32 ṅa̱M-aḥ=hrasv-āt aC-i ṅa̱Mu̱Ṭ nítya-m

8.3.33 ma̱Y-aḥ uÑ-aḥ va-ḥ vā

8.3.34 vi-sarj-anīya-sya sa̱-ḥ

8.3.35 śá̱R-par-e vi-sarj-anīya-ḥ

8.3.36 vā śa̱R-i

8.3.37 ¹kU-²pV-oḥ ¹Xk-²Xp-au ca

8.3.38 sa̱-ḥ á-pada-ād-au

8.3.39 iṆ²-aḥ ṣa-ḥ

8.3.40 ¹námas-²purás-or gáty-oḥ

8.3.41 ¹iT=²úT=upa-dha-sya ca á-praty-ay-a-sya

8.3.42 tirás-aḥ anya-tará-syām

8.3.43 ¹dvís-²trís-³catúr iti kr̥tvás=arth-e

8.3.44 ¹is=²us-oḥ sāmarth-y-e

8.3.45 nítya-ṁ sam-ās-é án-uttara-pada-stha-sya

8.3.46 aT-aḥ ¹kr̥-²kámi̱-³kaṁsá-⁴kumbhá-⁵pātra-⁶kuśā-⁷kárṇī-ṣu án-a-vy-ay-a-sya

8.3.47 ¹adhás=²śíras-ī pad-é

8.3.48 kas-ka=ādi-ṣu ca

8.3.49 chándas-i vā á¹pra=²āmreḍitay-oḥ

8.3.50 ¹ká-ḥ-²kár-a-t-³kár-a-ti-⁴kr̥-dhí-⁵kr̥-té-ṣu án-adite-ḥ

8.3.51 pañcamy-āḥ pár-au adhy-arth-é

8.3.52 pā-t-au ca bahulá-m

8.3.53 ṣaṣthy-āḥ ¹páti-²putrá-³pr̥ṣṭhá-⁴pārá-⁵padá-⁶páyas-⁷póṣe-ṣu

8.3.54 íḍā-y-āḥ vā

8.3.55 á-pada=anta-sya mūrdhan-yà-ḥ

8.3.56 sáhe̱-ḥ sāḍ-aḥ s-aḥ

8.3.57 ¹iṆ²-²kO-ḥ

8.3.58 ¹nu̱M-²vi-sarj-anīya-³śa̱R-vy-av-āy-e=ápi

8.3.59 ¹ā-deś-á-²praty-ayáy-oḥ

8.3.60 ¹śāsi̱-²vasi̱-³ghásī̱-n-āṁ ca

8.3.61 ¹staú-ti-²Ṇy-ór evá ṣaṆ-i abhy-ās-āt

8.3.62 sa-ḥ ¹svidi̱-²svádi̱-³sáhī̱-n-āṁ ca

8.3.63 prāk sit-āt aṬ=vy-av-āy-é ápi

8.3.64 sthā=ādi-ṣu abhy-ās-éna ca abhy-ās-á-sya

8.3.65 upa-sarg-āt ¹su-nó-ti-²suv-á-ti-³s-yá-ti-⁴staú-ti-⁵stóbh-a-ti-⁶sthā-⁷sen-áy-a-⁸sédha-⁹sicA-¹⁰sanjA-¹¹svanj-ām

8.3.66 sadi̱-r á-prate-ḥ

8.3.67 stanbhe̱-ḥ

8.3.68 áv-āt ca ¹ā-lámb-ana-²ā-vi-dūr-yaya-oḥ

8.3.69 vé-ś ca sván-aḥ bhój-an-e

8.3.70 pári-ní-ví-bhyah ¹séva̱²si-tá-³say-á-⁴sívÚ-⁵sáhA-⁶su̱Ṭ-⁷stu-⁸sanj-ām

8.3.71 siv-ādī-n-āṁ vā áṬ=vy-av-āy-é ápi

8.3.72 ¹ánu-²ví-³pári-⁴abhí-⁵ní-bhyaḥ syánd-a-te-r á-prāṇi-ṣu

8.3.73 vé-ḥ skande-r á-niṣṭhā-y-ām

8.3.74 páre-ś ca

8.3.75 pari-skand-á-ḥ prāc-ya-bharaté-ṣu

8.3.76 ¹sphur-á-ti-²sphul-á-ty-or ¹nír-²ní-³ví-bhyaḥ

8.3.77 vé-ḥ skabh-nā-te-r nítya-m

8.3.78 iṆ²-aḥ ¹ṣī-dhvam-²lUṄ-³lIṬ-āṁ dh-aḥ áṅg-āt

8.3.79 vibhāṣā iṬ-aḥ

8.3.80 sam-ās-é aṅgúle-ḥ sáṅga-ḥ

8.3.81 bhīró-ḥ sthāna-m

8.3.82 agné-ḥ ¹stú-t-²stóma-³sóm-ā-ḥ

8.3.83 ¹jyótis=²āyus-aḥ stóma-ḥ

8.3.84 ¹mātŕ-²pitŕ-bhyāṁ svásuḥ

8.3.85 ¹mātúr=²pitúr-bhyām anya-tará-syām

8.3.86 abhí+nís-aḥ stán-aḥ śabda-saṁjñā-y-ām

8.3.87 ¹upa-sarg-á-²prādúr-bhyām ás-ti-r ¹y-²áC-para-ḥ

8.3.88 ¹sú-²ví-³nís-⁴dúr-bhyaḥ ¹supi̱-²sū-tí-³sam-ā-ḥ

8.3.89 ¹ní-²nadī-bhyāṁ snā-te-ḥ kauśal-é

8.3.90 sūtra-m prati-ṣṇā-tá-m

8.3.91 kapi-ṣṭhalá-ḥ gotr-é

8.3.92 pra-ṣṭhá-ḥ agra-gām-ín-i

8.3.93 ¹vr̥kṣá=²ās-anay-or vi-ṣṭar-á-ḥ

8.3.94 chandaḥ-nāmn-i ca

8.3.95 ¹gav-í-²yudh-í-bhyāṁ sthi-rá-ḥ

8.3.96 ¹ví-²kú-³śámi-⁴pári-bhyaḥ sthál-a-m

8.3.97 ¹ámba-²āmbá-³gó-⁴bhūmi-⁵savyá-⁶ápa-⁷dví-⁸trí-⁹kuśé-¹⁰kú-¹¹śaṅkú-¹²aṅgú-¹³mañji-¹⁴puñjí-¹⁵param-é-¹⁶barhís=¹⁷div-í=¹⁸agní-bhyaḥ stá-ḥ

8.3.98 su-ṣāmán=ādi-ṣu ca

8.3.99 eT-i saṁjñā-y-ām á-g-āt

8.3.100 nákṣatr-āt vā

8.3.101 hrasv-āt t-ād-au taddhit-é

8.3.102 nís-as táp-a-t-au án-ā-sev-an-e

8.3.103 ¹yuṣmád=²tád=³tatakṣúḥ-ṣu antaḥ-pādá-m

8.3.104 yájuṣ-i éke-ṣām

8.3.105 ¹stu-tá-²stómay-oś chándas-i

8.3.106 pūrva-pad-āt

8.3.107 súÑ-aḥ

8.3.108 san-ó-te-r á-n-aḥ

8.3.109 sáhe̱-ḥ ¹pŕtanā=²r̥-tā-bhyāṁ ca

8.3.110 ná ¹rá̱-para-²sr̥pi̱-³sr̥ji̱-⁴spr̥si̱-⁵spr̥hi̱-⁶sáv-ana=ādī-n-ām

8.3.111 ¹sāt-²pada=ādy-óḥ

8.3.112 sic-aḥ yaṄ-i

8.3.113 sédh-a-ter ga-t-aú

8.3.114 práti-stab-dha- ní-stab-dh-au ca

8.3.115 soḍh-aḥ

8.3.116 ¹stanbhU-²śívÚ-³sáh-āṁ CaṄ-i

8.3.117 su-nó-te-ḥ ¹syá-²saN-oḥ

8.3.118 ¹sadi̱-²svanj-oḥ pára-sya lIṬ-i

8.3.119 ¹ní-²ví=³abhí-bhyaḥ aṬ=vy-āv-ay-é vā chándas-i

8.4.1 ¹ra̱-²ṣā̱-bhyām n-aḥ ṇa̱-ḥ samāna-pad-é

8.4.2 ¹aṬ-²kU-³pU=⁴āṄ-⁵nu̱M-vy-av-āy-é ápi

8.4.3 pūrva-pad-āt saṁ-jñā-y-ām á-g-aḥ

8.4.4 vána-m ¹puragā-²miśrakā-³sidhrakā-⁴śārikā-⁵koṭara=⁶ágre-bhyaḥ

8.4.5 ¹prá-²nír=³antár-⁴śará=⁵ikṣú-⁶plakṣá-⁷āmrá-⁸kārṣ-yà-⁹khadirá-¹⁰piyūkṣā-bhyaḥ á-saṁ-jñā-y-ām ápi

8.4.6 vibhāṣā óṣadhi- vánas-páti-bhyaḥ

8.4.7 ahna-ḥ aT=ant-āt

8.4.8 vāh-ana-m ā-hi-t-āt

8.4.9 pāna-ṁ deś-é

8.4.10 vā ¹bhāv-á-²kár-aṇay-oḥ

8.4.11 ¹prāti-pad-ika=antá-²nu̱M-³vi-bhák-ti-ṣu ca

8.4.12 eka=áC=uttara-pad-e ṇa-ḥ

8.4.13 kU-mat-i ca

8.4.14 upa-sarg-āt á-sam-ās-e ápi ṇá̱=upa-deś-a-sya

8.4.15 ¹hi-nú=²mī-nā

8.4.16 āni lOṬ

8.4.17 né-r ¹gádÁ-²nádÁ-³páta̱-⁴padA-⁵GHU-⁶mā-⁷sya-ti-⁸hán-ti-⁹yā-ti-¹⁰vā-ti-¹¹drā-ti-¹²psā-ti-¹³váp-a-ti-¹⁴váh-a-ti-¹⁵śām-ya-ti-¹⁶ci-nó-ti-¹⁷dég-dhi-ṣu

8.4.18 śéṣ-e vibhāṣā á-¹ka̱-²kha̱=ād-au-³á-ṣa̱-ant-e=upa-deś-é

8.4.19 án-i-te-ḥ

8.4.20 ánta-ḥ

8.4.21 ubh-aú sá=abhy-ās-a-sya

8.4.22 hán-te-r aT-pūrva-sya

8.4.23 ¹va̱-²m-or vā

8.4.24 antár á-deś-e

8.4.25 áy-ana-ṁ ca

8.4.26 chándas-i r̥T=ava-grah-āt

8.4.27 nas=ca ¹dhātu-sthá=²urú-³ṣú-bhyaḥ

8.4.28 upa-sarg-āt án-oT-para=ḥ

8.4.29 kr̥t-i=aC-aḥ

8.4.30 Ṇé-r vibhāṣā

8.4.31 ha̱L-aś ca íC=upa=dh-āt

8.4.32 íC=āde-ḥ sá-nu̱M-aḥ

8.4.33 vā ¹níṁsa̱-²níkṣA-³nínd-ām

8.4.34 ná ¹bhā-²bhū-³pū-⁴kámi̱-⁵gami̱-⁶pyāyĪ-⁷vép-ām

8.4.35 ṣ-āt pada=ant-āt

8.4.36 naś-eḥ ṣá-anta-sya

8.4.37 pada=antá-sya

8.4.38 pada-vy-av-āy-é ápi

8.4.39 kṣubh-nā=ādi-su ca

8.4.40 ¹s-²tO-ḥ ¹ś-²cU-nā ¹ś-²cU-ḥ

8.4.41 ¹ṣ-²ṭU-nā ¹ṣ-²ṭU-ḥ

8.4.42 na pada=ant-āt=ṭO-r á-n-ām

8.4.43 tO-ḥ ṣ-i

8.4.44 ś-āt

8.4.45 ya̱R-aḥ ánu-nāsik-e ánu-nāskika-ḥ vā

8.4.46 aC-aḥ ¹ra̱-²hā̱-bhyām dv-é

8.4.47 án-aC-i ca

8.4.48 ná=ād-ín-ī=ā-kroś-é putrá-sya

8.4.49 śa̱R-aḥ aC-i

8.4.50 trí-pra-bhr̥-ti-ṣu śākaṭ-āyana-sya

8.4.51 sarvá-tra śākal-ya-sya

8.4.52 dīrgh-āt ā-cār-yā-ṇ-ām

8.4.53 jha̱L-āṁ ja̱Ś jha̱Ś-i

8.4.54 abhy-ās-é ca̱R ca

8.4.55 kha̱R-i ca

8.4.56 vā ava-s-ā-n-e

8.4.57 aṆ-aḥ á-pra-gr̥h-ya-sya ánu-nāsika-ḥ

8.4.58 anu-svār-á-sya yāY-i pára-sa-varṇá-ḥ

8.4.59 vā pada=antá-sya

8.4.60 tO-r l-i

8.4.61 úd-aḥ ¹sthā-²stanbhO-ḥ pūrva-sya

8.4.62 jha̱Y-aḥ ha-ḥ anya-tará-syām

8.4.63 ś-as cha̱-ḥ aṬ-i

8.4.64 ha̱L-aḥ ya̱M-ām ya̱M-i lopá-ḥ

8.4.65 jha̱R-aḥ jha̱R-i sá-varṇ-e

8.4.66 udātt-āt ánudātta-sya svaritá-ḥ

8.4.67 na=udātta-svaritá=udayam á-¹gārgya-²kāśyapa-³gālava-n-ām

8.4.68 a a iti