Manuscript Identifiers

Collection:UPenn Ms. Coll. 390
Item:2669
Repository:Rare Book & Manuscript Library
Institution:University of Pennsylvania
Location:Philadelphia, Pennsylvania, United States of America
Catalog:
Item:1358

Work 1 (incomplete)

Locus:
Author:
Title:BagavatapurARa with SrIDara's commentary
Part:
Cover rubric:
Incipit:
Explicit:
Final rubric:
Colophon:
Filiation:
Second folio:Don't understand
Signatures:Don't understand
Language:

Physical description

Form:folia
Material:paper
Watermark:
Extent:940
Foliation:
I: 1-70; II: 1-11, 13a, 13b-40; III: 1-108; IV: 1-91; V: 1-69; VI: 1-54; VII: 1-55; VIII: 1-53; IX: 1-52; Xa: 1-44; Xb: 1-78, 80-116; XI: 1-110; XII: 1-37
Collation:
Condition:
Accompanying matter:

Hands

Summary:
Additions:

Marginal corrections. Mistakes covered over with yellow.

f.[III]91v has many added notations in margins by different hand; it does not supply any ommitted commentary of ZrIdhara, which is complete, dealing with verses 13-21 of chapter 28; is perhaps another layer of commentary.

f. [VIII]35 has long additions in different hand (possibly)

red text inserted or imprinted accidentally on the right bottom corner of folio [Xa}15r.

dried flower pressed into middle of folio [Xa]19v; obscures some of text

f. [Xb]27v has extra notes in margin on right bottom.

ff. [Xb}93v-[Xb]94v there is extensive notation in a different hand or hands. This occurs at the end of chapter 86 and the beginning of chapter 87; see also folio [Xb]103r-v

Decoration

History

Color:Invocations, colophons, introduction of speakers, and double daNDas, in red. Mistakes covered over with yellow.
Border:yellow column bands left and right on every folio.
Illustration:There is /are center panels bordered with same yellow on some folios (e.g. first and last of each skandha) which are perhaps for illustrations or inserted text; but they remain blank.
Origin: harabhaTTa saMvat 1886/87
Provenance:
Acquisition: (David Nelson (2000: 203)) describes the acquisition of the Sanskrit manuscripts in the University of Pennsylvania Library as follows: “

The University of Pennsylvania Library possesses a collection of almost 3,300 Indic manuscripts, the largest such collection in the Western hemisphere. While the vast majority of these manuscripts are from India, there are also a number of manuscripts from Burma, Thailand, Sri Lanka, and Tibet.

Some of the manuscripts had been acquired in chance fashion by the Library and the University Museum before 1930, but in that year, at the request of Professor W. Norman Brown (1892-1975), Provost Josiah Penniman provided a sum of money to purchase Indic manuscripts. Shortly thereafter he obtained a donation from the late Mr. John Gribbel. Substantial contributions from Dr. Charles W. Burr, the Faculty Research Fund, and the Cotton Fund soon followed. The bulk of the manuscripts are the result of purchases made using these funds in India, between 1930 and 1935, under the direction of Professor W. Norman Brown.

Subject headings

SubjectLC:Bhāgavatapurāṇa
SubjectLC:Manuscripts, Sanskrit -- 18th century.
SubjectLC:Manuscripts -- India -- 18th century.
SubjectSL:../TEI_MS/IndicSubjectClassification.xml#purANa ()

Facsimile

page1.png
page2.png
Transcription

f. [I]1v:

श्रीगणेशाय नमः ।
ओं नमः परमहंसास्वादितचरणकमचिन्मकरंदाय भक्तजनमानसनिवासाय श्रीरामचंद्(r)आय ॥

वागीशा यस्य वदने लक्ष्मीर् यस्य च वक्षसि ॥
[...]

f. 70r:

इति प्रथमे एकोनविंशः ॥19॥

f. 70r:

संव 1887 भा-कृ-3-वुधे-

f. 1v:

ओं नमो भगवते वासुदेवाय ॥
ज(n)माधस्य यतो <'>न्वयाद् इतरतश् चार्थेष्व् अभिज्ञः स्वराट् ॥ तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरयः ॥ [...]

f. 70r:

[...] (BhP. 1.19.40)
इति श्री भागवते महापुराणे प्रथमस्कंधे शुकागमनं नाम एकोनविंशः ॥19॥


f. [II]1v:

श्रीगणेशाय नमः ॥
श्रीकृष्णाय नमः ॥

द्वितीये तु दशाध्याये श्रीभागवतम् आदितः ॥
[...]

f. 40r:

[...]
संवत् 1887 ॥
आश्विनक्र्ष्णद्वितीयामं दवासरे लिखितं ॥
ओं नमो भग(व)ते वासुदेवाय ॥
श्रीशुक उ ॥
वरीयानेष ते प्रश्नः कृतो लोकहितं नृप ॥
[...]

f. [II]40r:

[...] (BhP. 2.10.51)
इति श्रीभाग*महापु*द्वितीयस्कंधे दशमोध्यायः ॥10॥
श्रीगणेशाय नमः ॥

तृतीये तु त्रयस्त्रिंशद् अध्यायैः सर्गवर्णनं ॥
ईशेक्षया गुणक्षोभात्सर्गो ब्रह्मांडसंभवः ॥1॥
[...]

f. [III]108r:

[...]
इतिभा*तृ* TI*त्रयत्रिंशः ॥33॥
संवत् 1886 [?]*कृ*परविवा*

f. [III]1:
शुकदेव उ ॥
एवम् एतत् पुरा पृष्टो मैत्रैयो भगवान् किल ॥
[...]

f. [III]108r:

[...] (BhP. 3.33.37)
इति श्रीभा*तृ*त्रयत्रिंशतमोध्यायः ॥33॥
||

f. [IV]1:

श्रीगणेशाय नमः ॥

अथैकत्रिंशताध्यायैर् विसर्गस् तुर्य ईर्यते ॥
विसर्गस् त्रीश्वराधीनैर् ब्रह्ममन् वादिभिः कृतः ॥1॥
[...]

f. [IV]91r:

[...]
इतिश्रीभागवते महापुराणे चतुर्थस्कंधे श्रीधरस्वामिनाविरचि*एकतिंशः ॥
[संमत्] 1887 ASA कृ* तृती*कुजै ॥

f. [IV]1:
श्रीमैत्रेय उ ॥
मनोस् तु शतरूपायां तिस्रः कन्याश् च जज्ञिरे ॥ [...]

f. [IV]91r:

[...] 30 (BhP. 4.31.31))
इति श्रीभागवते महापुराणे चतुर्थस्कंधे प्रचेतसोपाख्याने पारमहंस्यां संहितायां एकत्रिं शोध्यायः समाप्तः ॥31॥
श्रीरस्तु ॥


f. [V]1v:

श्रीगणेशाय नमः ॥
ओं नमः परमहंसास्वादितचरणकमलचिन्मकरंदाय भक्तजन्मानसनिवासाय श्रीरामाय ॥
[...]

f. [V]69r:

[...]
इतिश्रीभागवते महापुराणे पंचमस्कंधटीकायां श्रीधरस्वामिविरचितायां षड्विंशोध्यायः ॥26॥
संवत् ॥
1886 ||
चैत्रकृष्णतृतीयाशुक्रवासरेतद्दिने काश्पांहरभटजोशिलिखितं कृष्णभट[कारीस्ख?]स्येदं

f. [V]1r:

भागवतपंचमस्कंद अध्याय 26 पत्रसंख्या 67 राजोवाच ॥
प्रियव्रतो भागवत आत्मारामः कथं मुने ॥[...]

f. [V]69r:

[...] 57 (BhP. 5.26.39))
इति श्रीमद्भागवते महापुराणे पंचमस्कंधे ष्टादशसाहस्यां पारमहंस्यां संहितायां शुकपरीक्षित्संवादेन रकानुवर्णनं नामषद्विंशोध्यायः समाप्तः ॥
26 ||

f. [VI]1:

श्रीगणेशाय नमः ॥

ओं नमः परमहंसास्वादित(च)रणकमलचिन्मकरंदाय भक्त(ण)जनमानसनिवासाय श्रीरामचंद्राय ॥

पुण्यारण्ये नृसिंहैक नामसिंहो विराजते ॥
[...]

f. [V]54r:

[...]
इतिश्रीभा*TI*षष्ट*एकोनविंशोध्यायः ॥19॥
संवत् 1887 चैत्रशु*13 द[?]ंदवार

f. [VI]1:
राजोवाच ॥
निवृत्तिमार्गः कथित आदौभगवतायथा
Note: akSaras "ya" and "tA" are reversed by scribe, but numbered in order to correct mistake
|| [...]

f. [V]54r:

[...] 27 (BhP. 6.19.28))
इति श्रीभा*म*षष्ट*एकोनविंशोध्यायः ॥19॥

f. [VII]1:

श्रीगणेशाय नमः ॥
स्वभक्तपक्षपातेन तद्विपक्षविदारणं ॥
नृसिंहमद्भुतं वंदे परमानं दविग्रहं ॥1॥
ऊतिः पंचदशाध्यायैः सप्तमे वर्ण्यते धुना ॥
[...]

f. [VII]55r:

[...]
ति श्रीमद्भागवतभावार्यदीपिकायांपंचदशोध्यायः ॥15॥
संवत् ॥
18 ||
87 ||
वैशाखशुक्रुनवमीमंदे

f. [VII]1:

ओं नंओ भगवते वासुदेवाय ॥ राजोवाच ॥
संअः प्रियः सुहृद् ब्रह्मन् ॥
[...]

f. [VII]55r:

[...] (BhP. 7.15.80)
श्री ॥
इति श्रीमद्भागवते महापुराणे सप्तमस्कंधे शुकपरीक्षित्संवादेसदाचारनिर्णयो नामपंचदशोध्यायः ॥15॥
श्रीराधाकृष्णाभ्यां नमः ॥
तैलाद्रक्षैजलाद्रक्षेरक्षे(छिथि)लबंधना(t) ॥
मूर्खहस्तेन दातव्यंए एवं वदति पुस्तकं ॥1॥

f. [VIII]1:

श्रीगणेशाय नमः ॥
ओं नमः ॥
परमहंसास्वादितचरणकमलचिन्मकरंदाय भक्तजनमानसनिवासाय श्रीरामाय ॥
[...]

f. [VII]55r:

[...]
इति श्रीमद्भागवते महापुराणे अष्टमस्कंधेश्रीधरस्वामीविरिचिनायांटीकाचतुर्विंशोध्यायः समाप्तः ॥च॥24॥च॥
संवत् 1887 A[?]ष्टबुक्लद्वितीयासोमवासरेलिखितं च ॥च॥

f. [VIII]1:
राजोवाच ॥
स्वायंभुवस्येह गुरो वंशो यं विस्तराच् छ्रुतः ॥
[...]

f. [VIII]53r:

[...] (BhP. 8.24.61???)
इति श्रीभागवते ष्टमस्कंधे ष्टादशसाह[s]स्यापरमहंस्यां संहितायां भगवतो मत्स्यावतारवऋणनं नामचतुर्विंशः ॥24॥

f. [IX]1:

श्रीगणेशायनमः ॥
गुणा यं गुणतावाप्त्यै वृणते करुणानिधिं ॥
[...]

f. [IX]52r:

[...]
इति श्रीभागवते श्रीधरस्वामिविरचितायां नवमस्कंधे चतुर्विंशोध्यायः समाप्तः ॥24॥
संवत् ॥18॥87॥
श्रीवणकृष्णादशमी 1[10?] गुरुवासरे लिखित ॥
शुभं ॥

f. [IX]1:
राजोवाच ॥
मचंतराणि सर्वाणि त्वयोक्तानि श्रुतानि मे ॥
[...]

f. [IX]52r:

[...] (BhP. 9.24.67)
इति श्रीभागवते महापुराणे नवमस्कंधे चतुर्विंशोध्यायः ॥24॥

f. [Xa]1:

श्रीगणेशाय नमः ॥
विश्वसर्गविसर्गादिनवलक्षणलक्षितं ॥
[...]

f. [Xa}145r:

[...]
इति श्रीमद्भागवते mahApurANE भावार्थदीपिकायां श्रीधरस्वामिविरचितायां दशमस्कंधे एकोनपंचाशतमोध्यायः सप्ताप्तिरस्तु ॥
श्रीराधाकृष्णाभ्यां नमो नमः ॥

f. [Xa]1:

||
ओं नमो भगवते वासुदेवाय ॥ राजोवाच
कथितो वंशविस्तारो भवता सोमसूर्ययोः ॥
[...]

f. [Xa}145r:

[...] (BhP. 10.49.31))
इति श्रीमद्भागवते महापुराणे दशमस्कंधे एकोनपंचाशतमोध्यायः ॥49॥
श्रीराधाकृष्णाभ्यां नमः ॥
श्रीजयतु ॥च॥
द्वादश्यां गुरुवारे चनक्षत्रे श्रवणे तथा ॥
हरभट्टेन लि(खि)तः पूर्वार्द्वादशमस्यतु ॥1॥
संवत् 18॥86॥
भाद्रपदशुद्वद्वादश्यां ॥
गुरुवासरे तद्दिने लिखितं स्वार्थं परार्थं च ॥

f. [Xb]1:

श्रीगणेशायनमः ॥
ततः पंचाशत्तमेतु जरासंधभयादिव ॥
कारयित्वां बुधौ दुर्गंतंनिनायनिजंजनं ॥1॥
[...]

f. ?:

[...]
इति श्रीमद्भागवते भावार्थदीपीकायां श्रीधस्वामीविरचितायां दशमस्कंधे नवतितमोध्यायः समाप्तः
संवत् 1886 मार्गशीर्षपचभ्यां रविवासरे तद् दिने लिखितं स्वार्थं परार्थं च ॥
राधाकृष्णाभ्यां नमः ॥

f. [Xb]1:
श्रीशुक उवाच ॥
अश्तिः प्राप्तिश् च कंसस्य महिष्यौ भरतर्षभ ॥
[...]

f. [Xb]116:

[...] 51 (BhP. 10.90.50)
इति श्रीमद्भगवते महापुराणे दशमस्कंधे श्रीकृष्णलीलावर्णनंनामनवतितमोध्यायः समाप्तः॥51॥
पंचभ्यां रविवारे चमार्गशीर्षेपुनर्वसौ ॥
हरभट्टेन लिखतो दशमः स्थिरचेतसा ॥
राधाकृष्णो जयति

f. [XI]1v:

श्रीगणेशाय नमः ॥
ओं नमः परमहंसास्वादितचरणकमलचिन्मकरंदाय भक्तजनमानसनिवासाय श्रीरामाय ॥
विजयंते परानंदकृष्णपादरजस्रजः ॥
[...]
[...]
इति श्रीभागवते महापुराणे एकादशस्कंधे भावार्थदीपिकायां श्रीधरस्वामिविरचितायां एकत्रिंशोध्यायः ॥31॥
संवत् 1886 हैमत--तौपौषशुक्लसप्तम्यां भृगुवासरे तद्दिने लिखितं समाप्तं ॥
श्रीरस्तु ॥
राधाकृदमाभ्यां नमः

f. [XI]23:
श्रीबादरायणिर् उ ॥
कृत्वा दैत्यवधं कृष्णः सरामो यदुभिर् वृतः ॥
[...]
[...] 27 (BhP. 11.31.28))
इति श्रीमद्भगवते महापुराणे एकादशस्कंधे शुकपरीक्षित्संवादे मौसलं नामैकत्रिंशोध्यायः समाप्तः ॥31॥
श्रीराधाकृष्णाभ्यां नमः ॥

f. [XII]1:

श्रीगणेशाय नमः ॥
जयति श्रीपरानंदकृपा 'पांगलसत् दृशः ॥
[...]
[...]
इति श्रीभागवते भावार्थदीषिकायां श्रीधरस्वामिविरचितायां द्वादशस्कंधे त्रयोदशोध्यायः ॥13॥
संवत् 18॥86॥
माघकृष्णपकादशीसौम्यवासरे ॥
माघकृष्णे चज्येष्टायां द्वादशयां सौम्यवासरे ॥
हरभट्टेन लिखितो द्वादशः पूर्णतांगतः ॥च॥1॥च॥च॥
गोपीमन्(o)मोहकाय नमः

f. [XII]1:
परिक्षिद् उ ॥
स्वधामानुगते कृष्णे यदुवंशविभूषणे ॥
कस्य वंशो <'>भवत् पृथ्यामेतदाचक्ष मे मुने ॥1॥ श्रीशुक उवाच ॥
योंत्पः पुरंजनो नाम भविष्यो बारहद्रथः नृपः ॥
[...]
Note: (Fleming) does not quite parallel the Gretil e-text; but does parallel closely the edition with commentary (e.g., see Sb12_001.tif)

[...] (BhP. 12.13.23)
इति <zrI>मद्भगवते महापुराणे <'>STA दशसाहस्यां पारमहंस्यां संहितायां सूतशौनकसंवादे पुराणसंख्या वर्णनं नामत्रयोदशोध्यायः ॥13॥
ओं नमः कृष्णाय नमः ॥च॥

Changes

PersonDateChange
Matthias AhlbornSeptember 2010In , filled MsDescPennTemplate.xml with data in Benjamin Flemings OriginalData.txt file and data in mbh_bhp.xml collected by David Nelson.
Peter M. Scharf???date mo.??? 2010edited the original encoding .