12047001 जनमेजय उवाच
12047001a शरतल्पे शयानस् तु भरतानां पितामहः
12047001c कथम् उत्सृष्टवान् देहं कं च योगम् अधारयत्
12047002 वैशंपायन उवाच
12047002a शृणुष्वावहितो राजञ् शुचिर् भूत्वा समाहितः
12047002c भीष्मस्य कुरुशार्दूल देहोत्सर्गं महात्मनः
12047003a निवृत्तमात्रे त्व् अयन उत्तरे वै दिवाकरे
12047003c समावेशयद् आत्मानम् आत्मन्य् एव समाहितः
12047004a विकीर्णांशुर् इवादित्यो भीष्मः शरशतैश् चितः
12047004c शिश्ये परमया लक्ष्म्या वृतो ब्राह्मणसत्तमैः
12047005a व्यासेन वेदश्रवसा नारदेन सुरर्षिणा
12047005c देवस्थानेन वात्स्येन तथाश्मकसुमन्तुना
12047006a एतैश् चान्यैर् मुनिगणैर् महाभागैर् महात्मभिः
12047006c श्रद्धादमपुरस्कारैर् वृतश् चन्द्र इव ग्रहैः
12047007a भीष्मस् तु पुरुषव्याघ्रः कर्मणा मनसा गिरा
12047007c शरतल्पगतः कृष्णं प्रदध्यौ प्राञ्जलिः स्थितः
12047008a स्वरेण पुष्टनादेन तुष्टाव मधुसूदनम्
12047008c योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम्
12047009a कृताञ्जलिः शुचिर् भूत्वा वाग्विदां प्रवरः प्रभुम्
12047009c भीष्मः परमधर्मात्मा वासुदेवम् अथास्तुवत्
12047010a आरिराधयिषुः कृष्णं वाचं जिगमिषामि याम्
12047010c तया व्याससमासिन्या प्रीयतां पुरुषोत्तमः
12047011a शुचिः शुचिषदं हंसं तत्परः परमेष्ठिनम्
12047011c युक्त्वा सर्वात्मनात्मानं तं प्रपद्ये प्रजापतिम्
12047012a यस्मिन् विश्वानि भूतानि तिष्ठन्ति च विशन्ति च
12047012c गुणभूतानि भूतेशे सूत्रे मणिगणा इव
12047013a यस्मिन् नित्ये तते तन्तौ दृढे स्रग् इव तिष्ठति
12047013c सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि
12047014a हरिं सहस्रशिरसं सहस्रचरणेक्षणम्
12047014c प्राहुर् नारायणं देवं यं विश्वस्य परायणम्
12047015a अणीयसाम् अणीयांसं स्थविष्ठं च स्थवीयसाम्
12047015c गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसाम् अपि
12047016a यं वाकेष्व् अनुवाकेषु निषत्सूपनिषत्सु च
12047016c गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु
12047017a चतुर्भिश् चतुरात्मानं सत्त्वस्थं सात्वतां पतिम्
12047017c यं दिव्यैर् देवम् अर्चन्ति गुह्यैः परमनामभिः
12047018a यं देवं देवकी देवी वसुदेवाद् अजीजनत्
12047018c भौमस्य ब्रह्मणो गुप्त्यै दीप्तम् अग्निम् इवारणिः
12047019a यम् अनन्यो व्यपेताशीर् आत्मानं वीतकल्मषम्
12047019c इष्ट्वानन्त्याय गोविन्दं पश्यत्य् आत्मन्य् अवस्थितम्
12047020a पुराणे पुरुषः प्रोक्तो ब्रह्मा प्रोक्तो युगादिषु
12047020c क्षये संकर्षणः प्रोक्तस् तम् उपास्यम् उपास्महे
12047021a अतिवाय्विन्द्रकर्माणम् अतिसूर्याग्नितेजसम्
12047021c अतिबुद्धीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम्
12047022a यं वै विश्वस्य कर्तारं जगतस् तस्थुषां पतिम्
12047022c वदन्ति जगतो ऽध्यक्षम् अक्षरं परमं पदम्
12047023a हिरण्यवर्णं यं गर्भम् अदितिर् दैत्यनाशनम्
12047023c एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः
12047024a शुक्ले देवान् पितॄन् कृष्णे तर्पयत्य् अमृतेन यः
12047024c यश् च राजा द्विजातीनां तस्मै सोमात्मने नमः
12047025a महतस् तमसः पारे पुरुषं ज्वलनद्युतिम्
12047025c यं ज्ञात्वा मृत्युम् अत्येति तस्मै ज्ञेयात्मने नमः
12047026a यं बृहन्तं बृहत्य् उक्थे यम् अग्नौ यं महाध्वरे
12047026c यं विप्रसंघा गायन्ति तस्मै वेदात्मने नमः
12047027a ऋग्यजुःसामधामानं दशार्धहविराकृतिम्
12047027c यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः
12047028a यः सुपर्णो यजुर् नाम छन्दोगात्रस् त्रिवृच्छिराः
12047028c रथंतरबृहत्यक्षस् तस्मै स्तोत्रात्मने नमः
12047029a यः सहस्रसवे सत्रे जज्ञे विश्वसृजाम् ऋषिः
12047029c हिरण्यवर्णः शकुनिस् तस्मै हंसात्मने नमः
12047030a पदाङ्गं संधिपर्वाणं स्वरव्यञ्जनलक्षणम्
12047030c यम् आहुर् अक्षरं नित्यं तस्मै वागात्मने नमः
12047031a यश् चिनोति सतां सेतुम् ऋतेनामृतयोनिना
12047031c धर्मार्थव्यवहाराङ्गैस् तस्मै सत्यात्मने नमः
12047032a यं पृथग्धर्मचरणाः पृथग्धर्मफलैषिणः
12047032c पृथग्धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः
12047033a यं तं व्यक्तस्थम् अव्यक्तं विचिन्वन्ति महर्षयः
12047033c क्षेत्रे क्षेत्रज्ञम् आसीनं तस्मै क्षेत्रात्मने नमः
12047034a यं दृगात्मानम् आत्मस्थं वृतं षोडशभिर् गुणैः
12047034c प्राहुः सप्तदशं सांख्यास् तस्मै सांख्यात्मने नमः
12047035a यं विनिद्रा जितश्वासाः सत्त्वस्थाः संयतेन्द्रियाः
12047035c ज्योतिः पश्यन्ति युञ्जानास् तस्मै योगात्मने नमः
12047036a अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः
12047036c शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः
12047037a यो ऽसौ युगसहस्रान्ते प्रदीप्तार्चिर् विभावसुः
12047037c संभक्षयति भूतानि तस्मै घोरात्मने नमः
12047038a संभक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत्
12047038c बालः स्वपिति यश् चैकस् तस्मै मायात्मने नमः
12047039a सहस्रशिरसे तस्मै पुरुषायामितात्मने
12047039c चतुःसमुद्रपर्याययोगनिद्रात्मने नमः
12047040a अजस्य नाभाव् अध्येकं यस्मिन् विश्वं प्रतिष्ठितम्
12047040c पुष्करं पुष्कराक्षस्य तस्मै पद्मात्मने नमः
12047041a यस्य केशेषु जीमूता नद्यः सर्वाङ्गसंधिषु
12047041c कुक्षौ समुद्राश् चत्वारस् तस्मै तोयात्मने नमः
12047042a युगेष्व् आवर्तते यो ऽंशैर् दिनर्त्वनयहायनैः
12047042c सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः
12047043a ब्रह्म वक्त्रं भुजौ क्षत्रं कृत्स्नम् ऊरूदरं विशः
12047043c पादौ यस्याश्रिताः शूद्रास् तस्मै वर्णात्मने नमः
12047044a यस्याग्निर् आस्यं द्यौर् मूर्धा खं नाभिश् चरणौ क्षितिः
12047044c सूर्यश् चक्षुर् दिशः श्रोत्रे तस्मै लोकात्मने नमः
12047045a विषये वर्तमानानां यं तं वैशेषिकैर् गुणैः
12047045c प्राहुर् विषयगोप्तारं तस्मै गोप्त्रात्मने नमः
12047046a अन्नपानेन्धनमयो रसप्राणविवर्धनः
12047046c यो धारयति भूतानि तस्मै प्राणात्मने नमः
12047047a परः कालात् परो यज्ञात् परः सदसतोश् च यः
12047047c अनादिर् आदिर् विश्वस्य तस्मै विश्वात्मने नमः
12047048a यो मोहयति भूतानि स्नेहरागानुबन्धनैः
12047048c सर्गस्य रक्षणार्थाय तस्मै मोहात्मने नमः
12047049a आत्मज्ञानम् इदं ज्ञानं ज्ञात्वा पञ्चस्व् अवस्थितम्
12047049c यं ज्ञानिनो ऽधिगच्छन्ति तस्मै ज्ञानात्मने नमः
12047050a अप्रमेयशरीराय सर्वतो ऽनन्तचक्षुषे
12047050c अपारपरिमेयाय तस्मै चिन्त्यात्मने नमः
12047051a जटिने दण्डिने नित्यं लम्बोदरशरीरिणे
12047051c कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः
12047052a शूलिने त्रिदशेशाय त्र्यम्बकाय महात्मने
12047052c भस्मदिग्धोर्ध्वलिङ्गाय तस्मै रुद्रात्मने नमः
12047053a पञ्चभूतात्मभूताय भूतादिनिधनात्मने
12047053c अक्रोधद्रोहमोहाय तस्मै शान्तात्मने नमः
12047054a यस्मिन् सर्वं यतः सर्वं यः सर्वं सर्वतश् च यः
12047054c यश् च सर्वमयो नित्यं तस्मै सर्वात्मने नमः
12047055a विश्वकर्मन् नमस् ते ऽस्तु विश्वात्मन् विश्वसंभव
12047055c अपवर्गो ऽसि भूतानां पञ्चानां परतः स्थितः
12047056a नमस् ते त्रिषु लोकेषु नमस् ते परतस्त्रिषु
12047056c नमस् ते दिक्षु सर्वासु त्वं हि सर्वपरायणम्
12047057a नमस् ते भगवन् विष्णो लोकानां प्रभवाप्यय
12047057c त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः
12047058a तेन पश्यामि ते दिव्यान् भावान् हि त्रिषु वर्त्मसु
12047058c तच् च पश्यामि तत्त्वेन यत् ते रूपं सनातनम्
12047059a दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुंधरा
12047059c विक्रमेण त्रयो लोकाः पुरुषो ऽसि सनातनः
12047060a अतसीपुष्पसंकाशं पीतवाससम् अच्युतम्
12047060c ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम्
12047061a यथा विष्णुमयं सत्यं यथा विष्णुमयं हविः
12047061c यथा विष्णुमयं सर्वं पाप्मा मे नश्यतां तथा
12047062a त्वां प्रपन्नाय भक्ताय गतिम् इष्टां जिगीषवे
12047062c यच् छ्रेयः पुण्डरीकाक्ष तद् ध्यायस्व सुरोत्तम
12047063a इति विद्यातपोयोनिर् अयोनिर् विष्णुर् ईडितः
12047063c वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः
12047064a एतावद् उक्त्वा वचनं भीष्मस् तद्गतमानसः
12047064c नम इत्य् एव कृष्णाय प्रणामम् अकरोत् तदा
12047065a अभिगम्य तु योगेन भक्तिं भीष्मस्य माधवः
12047065c त्रैकाल्यदर्शनं ज्ञानं दिव्यं दातुं ययौ हरिः
12047066a तस्मिन्न् उपरते शब्दे ततस् ते ब्रह्मवादिनः
12047066c भीष्मं वाग्भिर् बाष्पकण्ठास् तम् आनर्चुर् महामतिम्
12047067a ते स्तुवन्तश् च विप्राग्र्याः केशवं पुरुषोत्तमम्
12047067c भीष्मं च शनकैः सर्वे प्रशशंसुः पुनः पुनः
12047068a विदित्वा भक्तियोगं तु भीष्मस्य पुरुषोत्तमः
12047068c सहसोत्थाय संहृष्टो यानम् एवान्वपद्यत
12047069a केशवः सात्यकिश् चैव रथेनैकेन जग्मतुः
12047069c अपरेण महात्मानौ युधिष्ठिरधनंजयौ
12047070a भीमसेनो यमौ चोभौ रथम् एकं समास्थितौ
12047070c कृपो युयुत्सुः सूतश् च संजयश् चापरं रथम्
12047071a ते रथैर् नगराकारैः प्रयाताः पुरुषर्षभाः
12047071c नेमिघोषेण महता कम्पयन्तो वसुंधराम्
12047072a ततो गिरः पुरुषवरस् तवान्विता; द्विजेरिताः पथि सुमनाः स शुश्रुवे
12047072c कृताञ्जलिं प्रणतम् अथापरं जनं; स केशिहा मुदितमनाभ्यनन्दत
|