05001001  वैशंपायन उवाच
05001001a कृत्वा विवाहं तु कुरुप्रवीरास्; तदाभिमन्योर् मुदितस्वपक्षाः
05001001c विश्रम्य चत्वार्य् उषसः प्रतीताः; सभां विराटस्य ततो ऽभिजग्मुः
05001002a सभा तु सा मत्स्यपतेः समृद्धा; मणिप्रवेकोत्तमरत्नचित्रा
05001002c न्यस्तासना माल्यवती सुगन्धा; ताम् अभ्ययुस् ते नरराजवर्याः
05001003a अथासनान्य् आविशतां पुरस्ताद्; उभौ विराटद्रुपदौ नरेन्द्रौ
05001003c वृद्धश् च मान्यः पृथिवीपतीनां; पितामहो रामजनार्दनाभ्याम्
05001004a पाञ्चालराजस्य समीपतस् तु; शिनिप्रवीरः सहरौहिणेयः
05001004c मत्स्यस्य राज्ञस् तु सुसंनिकृष्टौ; जनार्दनश् चैव युधिष्ठिरश् च
05001005a सुताश् च सर्वे द्रुपदस्य राज्ञो; भीमार्जुनौ माद्रवतीसुतौ च
05001005c प्रद्युम्नसाम्बौ च युधि प्रवीरौ; विराटपुत्रश् च सहाभिमन्युः
05001006a सर्वे च शूराः पितृभिः समाना; वीर्येण रूपेण बलेन चैव
05001006c उपाविशन् द्रौपदेयाः कुमाराः; सुवर्णचित्रेषु वरासनेषु
05001007a तथोपविष्टेषु महारथेषु; विभ्राजमानाम्बरभूषणेषु
05001007c रराज सा राजवती समृद्धा; ग्रहैर् इव द्यौर् विमलैर् उपेता
05001008a ततः कथास् ते समवाययुक्ताः; कृत्वा विचित्राः पुरुषप्रवीराः
05001008c तस्थुर् मुहूर्तं परिचिन्तयन्तः; कृष्णं नृपास् ते समुदीक्षमाणाः
05001009a कथान्तम् आसाद्य च माधवेन; संघट्टिताः पाण्डवकार्यहेतोः
05001009c ते राजसिंहाः सहिता ह्य् अशृण्वन्; वाक्यं महार्थं च महोदयं च
05001010  कृष्ण उवाच
05001010a सर्वैर् भवद्भिर् विदितं यथायं; युधिष्ठिरः सौबलेनाक्षवत्याम्
05001010c जितो निकृत्यापहृतं च राज्यं; पुनः प्रवासे समयः कृतश् च
05001011a शक्तैर् विजेतुं तरसा महीं च; सत्ये स्थितैस् तच् चरितं यथावत्
05001011c पाण्डोः सुतैस् तद् व्रतम् उग्ररूपं; वर्षाणि षट् सप्त च भारताग्र्यैः
05001012a त्रयोदशश् चैव सुदुस्तरो ऽयम्; अज्ञायमानैर् भवतां समीपे
05001012c क्लेशान् असह्यांश् च तितिक्षमाणैर्; यथोषितं तद् विदितं च सर्वम्
05001013a एवं गते धर्मसुतस्य राज्ञो; दुर्योधनस्यापि च यद् धितं स्यात्
05001013c तच् चिन्तयध्वं कुरुपाण्डवानां; धर्म्यं च युक्तं च यशस्करं च
05001014a अधर्मयुक्तं च न कामयेत; राज्यं सुराणाम् अपि धर्मराजः
05001014c धर्मार्थयुक्तं च महीपतित्वं; ग्रामे ऽपि कस्मिंश् चिद् अयं बुभूषेत्
05001015a पित्र्यं हि राज्यं विदितं नृपाणां; यथापकृष्टं धृतराष्ट्रपुत्रैः
05001015c मिथ्योपचारेण तथाप्य् अनेन; कृच्छ्रं महत् प्राप्तम् असह्यरूपम्
05001016a न चापि पार्थो विजितो रणे तैः; स्वतेजसा धृतराष्ट्रस्य पुत्रैः
05001016c तथापि राजा सहितः सुहृद्भिर्; अभीप्सते ऽनामयम् एव तेषाम्
05001017a यत् तत् स्वयं पाण्डुसुतैर् विजित्य; समाहृतं भूमिपतीन् निपीड्य
05001017c तत् प्रार्थयन्ते पुरुषप्रवीराः; कुन्तीसुता माद्रवतीसुतौ च
05001018a बालास् त्व् इमे तैर् विविधैर् उपायैः; संप्रार्थिता हन्तुम् अमित्रसाहाः
05001018c राज्यं जिहीर्षद्भिर् असद्भिर् उग्रैः; सर्वं च तद् वो विदितं यथावत्
05001019a तेषां च लोभं प्रसमीक्ष्य वृद्धं; धर्मात्मतां चापि युधिष्ठिरस्य
05001019c संबन्धितां चापि समीक्ष्य तेषां; मतिं कुरुध्वं सहिताः पृथक् च
05001020a इमे च सत्ये ऽभिरताः सदैव; तं पारयित्वा समयं यथावत्
05001020c अतो ऽन्यथा तैर् उपचर्यमाणा; हन्युः समेतान् धृतराष्ट्रपुत्रान्
05001021a तैर् विप्रकारं च निशम्य राज्ञः; सुहृज्जनास् तान् परिवारयेयुः
05001021c युद्धेन बाधेयुर् इमांस् तथैव; तैर् वध्यमाना युधि तांश् च हन्युः
05001022a तथापि नेमे ऽल्पतया समर्थास्; तेषां जयायेति भवेन् मतं वः
05001022c समेत्य सर्वे सहिताः सुहृद्भिस्; तेषां विनाशाय यतेयुर् एव
05001023a दुर्योधनस्यापि मतं यथावन्; न ज्ञायते किं नु करिष्यतीति
05001023c अज्ञायमाने च मते परस्य; किं स्यात् समारभ्यतमं मतं वः
05001024a तस्माद् इतो गच्छतु धर्मशीलः; शुचिः कुलीनः पुरुषो ऽप्रमत्तः
05001024c दूतः समर्थः प्रशमाय तेषां; राज्यार्धदानाय युधिष्ठिरस्य
05001025a निशम्य वाक्यं तु जनार्दनस्य; धर्मार्थयुक्तं मधुरं समं च
05001025c समाददे वाक्यम् अथाग्रजो ऽस्य; संपूज्य वाक्यं तद् अतीव राजन्
05002001  बलदेव उवाच
05002001a श्रुतं भवद्भिर् गदपूर्वजस्य; वाक्यं यथा धर्मवद् अर्थवच् च
05002001c अजातशत्रोश् च हितं हितं च; दुर्योधनस्यापि तथैव राज्ञः
05002002a अर्धं हि राज्यस्य विसृज्य वीराः; कुन्तीसुतास् तस्य कृते यतन्ते
05002002c प्रदाय चार्धं धृतराष्ट्रपुत्रः; सुखी सहास्माभिर् अतीव मोदेत्
05002003a लब्ध्वा हि राज्यं पुरुषप्रवीराः; सम्यक् प्रवृत्तेषु परेषु चैव
05002003c ध्रुवं प्रशान्ताः सुखम् आविशेयुस्; तेषां प्रशान्तिश् च हितं प्रजानाम्
05002004a दुर्योधनस्यापि मतं च वेत्तुं; वक्तुं च वाक्यानि युधिष्ठिरस्य
05002004c प्रियं मम स्याद् यदि तत्र कश् चिद्; व्रजेच् छमार्थं कुरुपाण्डवानाम्
05002005a स भीष्मम् आमन्त्र्य कुरुप्रवीरं; वैचित्रवीर्यं च महानुभावम्
05002005c द्रोणं सपुत्रं विदुरं कृपं च; गान्धारराजं च ससूतपुत्रम्
05002006a सर्वे च ये ऽन्ये धृतराष्ट्रपुत्रा; बलप्रधाना निगमप्रधानाः
05002006c स्थिताश् च धर्मेषु यथा स्वकेषु; लोकप्रवीराः श्रुतकालवृद्धाः
05002007a एतेषु सर्वेषु समागतेषु; पौरेषु वृद्धेषु च संगतेषु
05002007c ब्रवीतु वाक्यं प्रणिपातयुक्तं; कुन्तीसुतस्यार्थकरं यथा स्यात्
05002008a सर्वास्व् अवस्थासु च ते न कौट्याद्; ग्रस्तो हि सो ऽर्थो बलम् आश्रितैस् तैः
05002008c प्रियाभ्युपेतस्य युधिष्ठिरस्य; द्यूते प्रमत्तस्य हृतं च राज्यम्
05002009a निवार्यमाणश् च कुरुप्रवीरैः; सर्वैः सुहृद्भिर् ह्य् अयम् अप्य् अतज्ज्ञः
05002009c गान्धारराजस्य सुतं मताक्षं; समाह्वयेद् देवितुम् आजमीढः
05002010a दुरोदरास् तत्र सहस्रशो ऽन्ये; युधिष्ठिरो यान् विषहेत जेतुम्
05002010c उत्सृज्य तान् सौबलम् एव चायं; समाह्वयत् तेन जितो ऽक्षवत्याम्
05002011a स दीव्यमानः प्रतिदेवनेन; अक्षेषु नित्यं सुपराङ्मुखेषु
05002011c संरम्भमाणो विजितः प्रसह्य; तत्रापराधः शकुनेर् न कश् चित्
05002012a तस्मात् प्रणम्यैव वचो ब्रवीतु; वैचित्रवीर्यं बहुसामयुक्तम्
05002012c तथा हि शक्यो धृतराष्ट्रपुत्रः; स्वार्थे नियोक्तुं पुरुषेण तेन
05002013  वैशंपायन उवाच
05002013a एवं ब्रुवत्य् एव मधुप्रवीरे; शिनिप्रवीरः सहसोत्पपात
05002013c तच् चापि वाक्यं परिनिन्द्य तस्य; समाददे वाक्यम् इदं समन्युः
05003001  सात्यकिर् उवाच
05003001a यादृशः पुरुषस्यात्मा तादृशं संप्रभाषते
05003001c यथारूपो ऽन्तरात्मा ते तथारूपं प्रभाषसे
05003002a सन्ति वै पुरुषाः शूराः सन्ति कापुरुषास् तथा
05003002c उभाव् एतौ दृढौ पक्षौ दृश्येते पुरुषान् प्रति
05003003a एकस्मिन्न् एव जायेते कुले क्लीबमहारथौ
05003003c फलाफलवती शाखे यथैकस्मिन् वनस्पतौ
05003004a नाभ्यसूयामि ते वाक्यं ब्रुवतो लाङ्गलध्वज
05003004c ये तु शृण्वन्ति ते वाक्यं तान् असूयामि माधव
05003005a कथं हि धर्मराजस्य दोषम् अल्पम् अपि ब्रुवन्
05003005c लभते परिषन्मध्ये व्याहर्तुम् अकुतोभयः
05003006a समाहूय महात्मानं जितवन्तो ऽक्षकोविदाः
05003006c अनक्षज्ञं यथाश्रद्धं तेषु धर्मजयः कुतः
05003007a यदि कुन्तीसुतं गेहे क्रीडन्तं भ्रातृभिः सह
05003007c अभिगम्य जयेयुस् ते तत् तेषां धर्मतो भवेत्
05003008a समाहूय तु राजानं क्षत्रधर्मरतं सदा
05003008c निकृत्या जितवन्तस् ते किं नु तेषां परं शुभम्
05003009a कथं प्रणिपतेच् चायम् इह कृत्वा पणं परम्
05003009c वनवासाद् विमुक्तस् तु प्राप्तः पैतामहं पदम्
05003010a यद्य् अयं परवित्तानि कामयेत युधिष्ठिरः
05003010c एवम् अप्य् अयम् अत्यन्तं परान् नार्हति याचितुम्
05003011a कथं च धर्मयुक्तास् ते न च राज्यं जिहीर्षवः
05003011c निवृत्तवासान् कौन्तेयान् य आहुर् विदिता इति
05003012a अनुनीता हि भीष्मेण द्रोणेन च महात्मना
05003012c न व्यवस्यन्ति पाण्डूनां प्रदातुं पैतृकं वसु
05003013a अहं तु ताञ् शितैर् बाणैर् अनुनीय रणे बलात्
05003013c पादयोः पातयिष्यामि कौन्तेयस्य महात्मनः
05003014a अथ ते न व्यवस्यन्ति प्रणिपाताय धीमतः
05003014c गमिष्यन्ति सहामात्या यमस्य सदनं प्रति
05003015a न हि ते युयुधानस्य संरब्धस्य युयुत्सतः
05003015c वेगं समर्थाः संसोढुं वज्रस्येव महीधराः
05003016a को हि गाण्डीवधन्वानं कश् च चक्रायुधं युधि
05003016c मां चापि विषहेत् को नु कश् च भीमं दुरासदम्
05003017a यमौ च दृढधन्वानौ यमकल्पौ महाद्युती
05003017c को जिजीविषुर् आसीदेद् धृष्टद्युम्नं च पार्षतम्
05003018a पञ्चेमान् पाण्डवेयांश् च द्रौपद्याः कीर्तिवर्धनान्
05003018c समप्रमाणान् पाण्डूनां समवीर्यान् मदोत्कटान्
05003019a सौभद्रं च महेष्वासम् अमरैर् अपि दुःसहम्
05003019c गदप्रद्युम्नसाम्बांश् च कालवज्रानलोपमान्
05003020a ते वयं धृतराष्ट्रस्य पुत्रं शकुनिना सह
05003020c कर्णेन च निहत्याजाव् अभिषेक्ष्याम पाण्डवम्
05003021a नाधर्मो विद्यते कश् चिच् छत्रून् हत्वाततायिनः
05003021c अधर्म्यम् अयशस्यं च शात्रवाणां प्रयाचनम्
05003022a हृद्गतस् तस्य यः कामस् तं कुरुध्वम् अतन्द्रिताः
05003022c निसृष्टं धृतराष्ट्रेण राज्यं प्राप्नोतु पाण्डवः
05003023a अद्य पाण्डुसुतो राज्यं लभतां वा युधिष्ठिरः
05003023c निहता वा रणे सर्वे स्वप्स्यन्ति वसुधातले
05004001  द्रुपद उवाच
05004001a एवम् एतन् महाबाहो भविष्यति न संशयः
05004001c न हि दुर्योधनो राज्यं मधुरेण प्रदास्यति
05004002a अनुवर्त्स्यति तं चापि धृतराष्ट्रः सुतप्रियः
05004002c भीष्मद्रोणौ च कार्पण्यान् मौर्ख्याद् राधेयसौबलौ
05004003a बलदेवस्य वाक्यं तु मम ज्ञाने न युज्यते
05004003c एतद् धि पुरुषेणाग्रे कार्यं सुनयम् इच्छता
05004004a न तु वाच्यो मृदु वचो धार्तराष्ट्रः कथं चन
05004004c न हि मार्दवसाध्यो ऽसौ पापबुद्धिर् मतो मम
05004005a गर्दभे मार्दवं कुर्याद् गोषु तीक्ष्णं समाचरेत्
05004005c मृदु दुर्योधने वाक्यं यो ब्रूयात् पापचेतसि
05004006a मृदु वै मन्यते पापो भाष्यमाणम् अशक्तिजम्
05004006c जितम् अर्थं विजानीयाद् अबुधो मार्दवे सति
05004007a एतच् चैव करिष्यामो यत्नश् च क्रियताम् इह
05004007c प्रस्थापयाम मित्रेभ्यो बलान्य् उद्योजयन्तु नः
05004008a शल्यस्य धृष्टकेतोश् च जयत्सेनस्य चाभिभोः
05004008c केकयानां च सर्वेषां दूता गच्छन्तु शीघ्रगाः
05004009a स तु दुर्योधनो नूनं प्रेषयिष्यति सर्वशः
05004009c पूर्वाभिपन्नाः सन्तश् च भजन्ते पूर्वचोदकम्
05004010a तत् त्वरध्वं नरेन्द्राणां पूर्वम् एव प्रचोदने
05004010c महद् धि कार्यं वोढव्यम् इति मे वर्तते मतिः
05004011a शल्यस्य प्रेष्यतां शीघ्रं ये च तस्यानुगा नृपाः
05004011c भगदत्ताय राज्ञे च पूर्वसागरवासिने
05004012a अमितौजसे तथोग्राय हार्दिक्यायाहुकाय च
05004012c दीर्घप्रज्ञाय मल्लाय रोचमानाय चाभिभो
05004013a आनीयतां बृहन्तश् च सेनाबिन्दुश् च पार्थिवः
05004013c पापजित् प्रतिविन्ध्यश् च चित्रवर्मा सुवास्तुकः
05004014a बाह्लीको मुञ्जकेशश् च चैद्याधिपतिर् एव च
05004014c सुपार्श्वश् च सुबाहुश् च पौरवश् च महारथः
05004015a शकानां पह्लवानां च दरदानां च ये नृपाः
05004015c काम्बोजा ऋषिका ये च पश्चिमानूपकाश् च ये
05004016a जयत्सेनश् च काश्यश् च तथा पञ्चनदा नृपाः
05004016c क्राथपुत्रश् च दुर्धर्षः पार्वतीयाश् च ये नृपाः
05004017a जानकिश् च सुशर्मा च मणिमान् पौतिमत्स्यकः
05004017c पांसुराष्ट्राधिपश् चैव धृष्टकेतुश् च वीर्यवान्
05004018a औड्रश् च दण्डधारश् च बृहत्सेनश् च वीर्यवान्
05004018c अपराजितो निषादश् च श्रेणिमान् वसुमान् अपि
05004019a बृहद्बलो महौजाश् च बाहुः परपुरंजयः
05004019c समुद्रसेनो राजा च सह पुत्रेण वीर्यवान्
05004020a अदारिश् च नदीजश् च कर्णवेष्टश् च पार्थिवः
05004020c समर्थश् च सुवीरश् च मार्जारः कन्यकस् तथा
05004021a महावीरश् च कद्रुश् च निकरस् तुमुलः क्रथः
05004021c नीलश् च वीरधर्मा च भूमिपालश् च वीर्यवान्
05004022a दुर्जयो दन्तवक्त्रश् च रुक्मी च जनमेजयः
05004022c आषाढो वायुवेगश् च पूर्वपाली च पार्थिवः
05004023a भूरितेजा देवकश् च एकलव्यस्य चात्मजः
05004023c कारूषकाश् च राजानः क्षेमधूर्तिश् च वीर्यवान्
05004024a उद्भवः क्षेमकश् चैव वाटधानश् च पार्थिवः
05004024c श्रुतायुश् च दृढायुश् च शाल्वपुत्रश् च वीर्यवान्
05004025a कुमारश् च कलिङ्गानाम् ईश्वरो युद्धदुर्मदः
05004025c एतेषां प्रेष्यतां शीघ्रम् एतद् धि मम रोचते
05004026a अयं च ब्राह्मणः शीघ्रं मम राजन् पुरोहितः
05004026c प्रेष्यतां धृतराष्ट्राय वाक्यम् अस्मिन् समर्प्यताम्
05004027a यथा दुर्योधनो वाच्यो यथा शांतनवो नृपः
05004027c धृतराष्ट्रो यथा वाच्यो द्रोणश् च विदुषां वरः
05005001  वासुदेव उवाच
05005001a उपपन्नम् इदं वाक्यं सोमकानां धुरंधरे
05005001c अर्थसिद्धिकरं राज्ञः पाण्डवस्य महौजसः
05005002a एतच् च पूर्वकार्यं नः सुनीतम् अभिकाङ्क्षताम्
05005002c अन्यथा ह्य् आचरन् कर्म पुरुषः स्यात् सुबालिशः
05005003a किं तु संबन्धकं तुल्यम् अस्माकं कुरुपाण्डुषु
05005003c यथेष्टं वर्तमानेषु पाण्डवेषु च तेषु च
05005004a ते विवाहार्थम् आनीता वयं सर्वे यथा भवान्
05005004c कृते विवाहे मुदिता गमिष्यामो गृहान् प्रति
05005005a भवान् वृद्धतमो राज्ञां वयसा च श्रुतेन च
05005005c शिष्यवत् ते वयं सर्वे भवामेह न संशयः
05005006a भवन्तं धृतराष्ट्रश् च सततं बहु मन्यते
05005006c आचार्ययोः सखा चासि द्रोणस्य च कृपस्य च
05005007a स भवान् प्रेषयत्व् अद्य पाण्डवार्थकरं वचः
05005007c सर्वेषां निश्चितं तन् नः प्रेषयिष्यति यद् भवान्
05005008a यदि तावच् छमं कुर्यान् न्यायेन कुरुपुंगवः
05005008c न भवेत् कुरुपाण्डूनां सौभ्रात्रेण महान् क्षयः
05005009a अथ दर्पान्वितो मोहान् न कुर्याद् धृतराष्ट्रजः
05005009c अन्येषां प्रेषयित्वा च पश्चाद् अस्मान् समाह्वयेः
05005010a ततो दुर्योधनो मन्दः सहामात्यः सबान्धवः
05005010c निष्ठाम् आपत्स्यते मूढः क्रुद्धे गाण्डीवधन्वनि
05005011  वैशंपायन उवाच
05005011a ततः सत्कृत्य वार्ष्णेयं विराटः पृथिवीपतिः
05005011c गृहान् प्रस्थापयाम् आस सगणं सहबान्धवम्
05005012a द्वारकां तु गते कृष्णे युधिष्ठिरपुरोगमाः
05005012c चक्रुः सांग्रामिकं सर्वं विराटश् च महीपतिः
05005013a ततः संप्रेषयाम् आस विराटः सह बान्धवैः
05005013c सर्वेषां भूमिपालानां द्रुपदश् च महीपतिः
05005014a वचनात् कुरुसिंहानां मत्स्यपाञ्चालयोश् च ते
05005014c समाजग्मुर् महीपालाः संप्रहृष्टा महाबलाः
05005015a तच् छ्रुत्वा पाण्डुपुत्राणां समागच्छन् महद् बलम्
05005015c धृतराष्ट्रसुतश् चापि समानिन्ये महीपतीन्
05005016a समाकुला मही राजन् कुरुपाण्डवकारणात्
05005016c तदा समभवत् कृत्स्ना संप्रयाणे महीक्षिताम्
05005017a बलानि तेषां वीराणाम् आगच्छन्ति ततस् ततः
05005017c चालयन्तीव गां देवीं सपर्वतवनाम् इमाम्
05005018a ततः प्रज्ञावयोवृद्धं पाञ्चल्यः स्वपुरोहितम्
05005018c कुरुभ्यः प्रेषयाम् आस युधिष्ठिरमते तदा
05006001  द्रुपद उवाच
05006001a भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः
05006001c बुद्धिमत्सु नराः श्रेष्ठा नराणां तु द्विजातयः
05006002a द्विजेषु वैद्याः श्रेयांसो वैद्येषु कृतबुद्धयः
05006002c स भवान् कृतबुद्धीनां प्रधान इति मे मतिः
05006003a कुलेन च विशिष्टो ऽसि वयसा च श्रुतेन च
05006003c प्रज्ञयानवमश् चासि शुक्रेणाङ्गिरसेन च
05006004a विदितं चापि ते सर्वं यथावृत्तः स कौरवः
05006004c पाण्डवश् च यथावृत्तः कुन्तीपुत्रो युधिष्ठिरः
05006005a धृतराष्ट्रस्य विदिते वञ्चिताः पाण्डवाः परैः
05006005c विदुरेणानुनीतो ऽपि पुत्रम् एवानुवर्तते
05006006a शकुनिर् बुद्धिपूर्वं हि कुन्तीपुत्रं समाह्वयत्
05006006c अनक्षज्ञं मताक्षः सन् क्षत्रवृत्ते स्थितं शुचिम्
05006007a ते तथा वञ्चयित्वा तु धर्मपुत्रं युधिष्ठिरम्
05006007c न कस्यां चिद् अवस्थायां राज्यं दास्यन्ति वै स्वयम्
05006008a भवांस् तु धर्मसंयुक्तं धृतराष्ट्रं ब्रुवन् वचः
05006008c मनांसि तस्य योधानां ध्रुवम् आवर्तयिष्यति
05006009a विदुरश् चापि तद् वाक्यं साधयिष्यति तावकम्
05006009c भीष्मद्रोणकृपाणां च भेदं संजनयिष्यति
05006010a अमात्येषु च भिन्नेषु योधेषु विमुखेषु च
05006010c पुनर् एकाग्रकरणं तेषां कर्म भविष्यति
05006011a एतस्मिन्न् अन्तरे पार्थाः सुखम् एकाग्रबुद्धयः
05006011c सेनाकर्म करिष्यन्ति द्रव्याणां चैव संचयम्
05006012a भिद्यमानेषु च स्वेषु लम्बमाने च वै त्वयि
05006012c न तथा ते करिष्यन्ति सेनाकर्म न संशयः
05006013a एतत् प्रयोजनं चात्र प्राधान्येनोपलभ्यते
05006013c संगत्या धृतराष्ट्रश् च कुर्याद् धर्म्यं वचस् तव
05006014a स भवान् धर्मयुक्तश् च धर्म्यं तेषु समाचरन्
05006014c कृपालुषु परिक्लेशान् पाण्डवानां प्रकीर्तयन्
05006015a वृद्धेषु कुलधर्मं च ब्रुवन् पूर्वैर् अनुष्ठितम्
05006015c विभेत्स्यति मनांस्य् एषाम् इति मे नात्र संशयः
05006016a न च तेभ्यो भयं ते ऽस्ति ब्राह्मणो ह्य् असि वेदवित्
05006016c दूतकर्मणि युक्तश् च स्थविरश् च विशेषतः
05006017a स भवान् पुष्ययोगेन मुहूर्तेन जयेन च
05006017c कौरवेयान् प्रयात्व् आशु कौन्तेयस्यार्थसिद्धये
05006018  वैशंपायन उवाच
05006018a तथानुशिष्टः प्रययौ द्रुपदेन महात्मना
05006018c पुरोधा वृत्तसंपन्नो नगरं नागसाह्वयम्
05007001  वैशंपायन उवाच
05007001a गते द्वारवतीं कृष्णे बलदेवे च माधवे
05007001c सह वृष्ण्यन्धकैः सर्वैर् भोजैश् च शतशस् तथा
05007002a सर्वम् आगमयाम् आस पाण्डवानां विचेष्टितम्
05007002c धृतराष्ट्रात्मजो राजा दूतैः प्रणिहितैश् चरैः
05007003a स श्रुत्वा माधवं यातं सदश्वैर् अनिलोपमैः
05007003c बलेन नातिमहता द्वारकाम् अभ्ययात् पुरीम्
05007004a तम् एव दिवसं चापि कौन्तेयः पाण्डुनन्दनः
05007004c आनर्तनगरीं रम्यां जगामाशु धनंजयः
05007005a तौ यात्वा पुरुषव्याघ्रौ द्वारकां कुरुनन्दनौ
05007005c सुप्तं ददृशतुः कृष्णं शयानं चोपजग्मतुः
05007006a ततः शयाने गोविन्दे प्रविवेश सुयोधनः
05007006c उच्छीर्षतश् च कृष्णस्य निषसाद वरासने
05007007a ततः किरीटी तस्यानु प्रविवेश महामनाः
05007007c पश्चार्धे च स कृष्णस्य प्रह्वो ऽतिष्ठत् कृताञ्जलिः
05007008a प्रतिबुद्धः स वार्ष्णेयो ददर्शाग्रे किरीटिनम्
05007008c स तयोः स्वागतं कृत्वा यथार्हं प्रतिपूज्य च
05007008e तदागमनजं हेतुं पप्रच्छ मधुसूदनः
05007009a ततो दुर्योधनः कृष्णम् उवाच प्रहसन्न् इव
05007009c विग्रहे ऽस्मिन् भवान् साह्यं मम दातुम् इहार्हति
05007010a समं हि भवतः सख्यं मयि चैवार्जुने ऽपि च
05007010c तथा संबन्धकं तुल्यम् अस्माकं त्वयि माधव
05007011a अहं चाभिगतः पूर्वं त्वाम् अद्य मधुसूदन
05007011c पूर्वं चाभिगतं सन्तो भजन्ते पूर्वसारिणः
05007012a त्वं च श्रेष्ठतमो लोके सताम् अद्य जनार्दन
05007012c सततं संमतश् चैव सद्वृत्तम् अनुपालय
05007013  कृष्ण उवाच
05007013a भवान् अभिगतः पूर्वम् अत्र मे नास्ति संशयः
05007013c दृष्टस् तु प्रथमं राजन् मया पार्थो धनंजयः
05007014a तव पूर्वाभिगमनात् पूर्वं चाप्य् अस्य दर्शनात्
05007014c साहाय्यम् उभयोर् एव करिष्यामि सुयोधन
05007015a प्रवारणं तु बालानां पूर्वं कार्यम् इति श्रुतिः
05007015c तस्मात् प्रवारणं पूर्वम् अर्हः पार्थो धनंजयः
05007016a मत्संहननतुल्यानां गोपानाम् अर्बुदं महत्
05007016c नारायणा इति ख्याताः सर्वे संग्रामयोधिनः
05007017a ते वा युधि दुराधर्षा भवन्त्व् एकस्य सैनिकाः
05007017c अयुध्यमानः संग्रामे न्यस्तशस्त्रो ऽहम् एकतः
05007018a आभ्याम् अन्यतरं पार्थ यत् ते हृद्यतरं मतम्
05007018c तद् वृणीतां भवान् अग्रे प्रवार्यस् त्वं हि धर्मतः
05007019  वैशंपायन उवाच
05007019a एवम् उक्तस् तु कृष्णेन कुन्तीपुत्रो धनंजयः
05007019c अयुध्यमानं संग्रामे वरयाम् आस केशवम्
05007020a सहस्राणां सहस्रं तु योधानां प्राप्य भारत
05007020c कृष्णं चापहृतं ज्ञात्वा संप्राप परमां मुदम्
05007021a दुर्योधनस् तु तत् सैन्यं सर्वम् आदाय पार्थिवः
05007021c ततो ऽभ्ययाद् भीमबलो रौहिणेयं महाबलम्
05007022a सर्वं चागमने हेतुं स तस्मै संन्यवेदयत्
05007022c प्रत्युवाच ततः शौरिर् धार्तराष्ट्रम् इदं वचः
05007023a विदितं ते नरव्याघ्र सर्वं भवितुम् अर्हति
05007023c यन् मयोक्तं विराटस्य पुरा वैवाहिके तदा
05007024a निगृह्योक्तो हृषीकेशस् त्वदर्थं कुरुनन्दन
05007024c मया संबन्धकं तुल्यम् इति राजन् पुनः पुनः
05007025a न च तद् वाक्यम् उक्तं वै केशवः प्रत्यपद्यत
05007025c न चाहम् उत्सहे कृष्णं विना स्थातुम् अपि क्षणम्
05007026a नाहं सहायः पार्थानां नापि दुर्योधनस्य वै
05007026c इति मे निश्चिता बुद्दिर् वासुदेवम् अवेक्ष्य ह
05007027a जातो ऽसि भारते वंशे सर्वपार्थिवपूजिते
05007027c गच्छ युध्यस्व धर्मेण क्षात्रेण भरतर्षभ
05007028a इत्य् एवम् उक्तः स तदा परिष्वज्य हलायुधम्
05007028c कृष्णं चापहृतं ज्ञात्वा युद्धान् मेने जितं जयम्
05007029a सो ऽभ्ययात् कृतवर्माणं धृतराष्ट्रसुतो नृपः
05007029c कृतवर्मा ददौ तस्य सेनाम् अक्षौहिणीं तदा
05007030a स तेन सर्वसैन्येन भीमेन कुरुनन्दनः
05007030c वृतः प्रतिययौ हृष्टः सुहृदः संप्रहर्षयन्
05007031a गते दुर्योधने कृष्णः किरीटिनम् अथाब्रवीत्
05007031c अयुध्यमानः कां बुद्धिम् आस्थायाहं त्वया वृतः
05007032  अर्जुन उवाच
05007032a भवान् समर्थस् तान् सर्वान् निहन्तुं नात्र संशयः
05007032c निहन्तुम् अहम् अप्य् एकः समर्थः पुरुषोत्तम
05007033a भवांस् तु कीर्तिमाल्ँ लोके तद् यशस् त्वां गमिष्यति
05007033c यशसा चाहम् अप्य् अर्थी तस्माद् असि मया वृतः
05007034a सारथ्यं तु त्वया कार्यम् इति मे मानसं सदा
05007034c चिररात्रेप्सितं कामं तद् भवान् कर्तुम् अर्हति
05007035  वासुदेव उवाच
05007035a उपपन्नम् इदं पार्थ यत् स्पर्धेथा मया सह
05007035c सारथ्यं ते करिष्यामि कामः संपद्यतां तव
05007036  वैशंपायन उवाच
05007036a एवं प्रमुदितः पार्थः कृष्णेन सहितस् तदा
05007036c वृतो दाशार्हप्रवरैः पुनर् आयाद् युधिष्ठिरम्
05008001  वैशंपायन उवाच
05008001a शल्यः श्रुत्वा तु दूतानां सैन्येन महता वृतः
05008001c अभ्ययात् पाण्डवान् राजन् सह पुत्रैर् महारथैः
05008002a तस्य सेनानिवेशो ऽभूद् अध्यर्धम् इव योजनम्
05008002c तथा हि बहुलां सेनां स बिभर्ति नरर्षभः
05008003a विचित्रकवचाः शूरा विचित्रध्वजकार्मुकाः
05008003c विचित्राभरणाः सर्वे विचित्ररथवाहनाः
05008004a स्वदेशवेषाभरणा वीराः शतसहस्रशः
05008004c तस्य सेनाप्रणेतारो बभूवुः क्षत्रियर्षभाः
05008005a व्यथयन्न् इव भूतानि कम्पयन्न् इव मेदिनीम्
05008005c शनैर् विश्रामयन् सेनां स ययौ येन पाण्डवः
05008006a ततो दुर्योधनः श्रुत्वा महासेनं महारथम्
05008006c उपायान्तम् अभिद्रुत्य स्वयम् आनर्च भारत
05008007a कारयाम् आस पूजार्थं तस्य दुर्योधनः सभाः
05008007c रमणीयेषु देशेषु रत्नचित्राः स्वलंकृताः
05008008a स ताः सभाः समासाद्य पूज्यमानो यथामरः
05008008c दुर्योधनस्य सचिवैर् देशे देशे यथार्हतः
05008008e आजगाम सभाम् अन्यां देवावसथवर्चसम्
05008009a स तत्र विषयैर् युक्तः कल्याणैर् अतिमानुषैः
05008009c मेने ऽभ्यधिकम् आत्मानम् अवमेने पुरंदरम्
05008010a पप्रच्छ स ततः प्रेष्यान् प्रहृष्टः क्षत्रियर्षभः
05008010c युधिष्ठिरस्य पुरुषाः के नु चक्रुः सभा इमाः
05008010e आनीयन्तां सभाकाराः प्रदेयार्हा हि मे मताः
05008011a गूढो दुर्योधनस् तत्र दर्शयाम् आस मातुलम्
05008011c तं दृष्ट्वा मद्रराजस् तु ज्ञात्वा यत्नं च तस्य तम्
05008011e परिष्वज्याब्रवीत् प्रीत इष्टो ऽर्थो गृह्यताम् इति
05008012  दुर्योधन उवाच
05008012a सत्यवाग् भव कल्याण वरो वै मम दीयताम्
05008012c सर्वसेनाप्रणेता मे भवान् भवितुम् अर्हति
05008013  वैशंपायन उवाच
05008013a कृतम् इत्य् अब्रवीच् छल्यः किम् अन्यत् क्रियताम् इति
05008013c कृतम् इत्य् एव गान्धारिः प्रत्युवाच पुनः पुनः
05008014a स तथा शल्यम् आमन्त्र्य पुनर् आयात् स्वकं पुरम्
05008014c शल्यो जगाम कौन्तेयान् आख्यातुं कर्म तस्य तत्
05008015a उपप्लव्यं स गत्वा तु स्कन्धावारं प्रविश्य च
05008015c पाण्डवान् अथ तान् सर्वाञ् शल्यस् तत्र ददर्श ह
05008016a समेत्य तु महाबाहुः शल्यः पाण्डुसुतैस् तदा
05008016c पाद्यम् अर्घ्यं च गां चैव प्रत्यगृह्णाद् यथाविधि
05008017a ततः कुशलपूर्वं स मद्रराजो ऽरिसूदनः
05008017c प्रीत्या परमया युक्तः समाश्लिष्य युधिष्ठिरम्
05008018a तथा भीमार्जुनौ हृष्टौ स्वस्रीयौ च यमाव् उभौ
05008018c आसने चोपविष्टस् तु शल्यः पार्थम् उवाच ह
05008019a कुशलं राजशार्दूल कच्चित् ते कुरुनन्दन
05008019c अरण्यवासाद् दिष्ट्यासि विमुक्तो जयतां वर
05008020a सुदुष्करं कृतं राजन् निर्जने वसता वने
05008020c भ्रातृभिः सह राजेन्द्र कृष्णया चानया सह
05008021a अज्ञातवासं घोरं च वसता दुष्करं कृतम्
05008021c दुःखम् एव कुतः सौख्यं राज्यभ्रष्टस्य भारत
05008022a दुःखस्यैतस्य महतो धार्तराष्ट्रकृतस्य वै
05008022c अवाप्स्यसि सुखं राजन् हत्वा शत्रून् परंतप
05008023a विदितं ते महाराज लोकतत्त्वं नराधिप
05008023c तस्माल् लोभकृतं किं चित् तव तात न विद्यते
05008024a ततो ऽस्याकथयद् राजा दुर्योधनसमागमम्
05008024c तच् च शुश्रूषितं सर्वं वरदानं च भारत
05008025  युधिष्ठिर उवाच
05008025a सुकृतं ते कृतं राजन् प्रहृष्टेनान्तरात्मना
05008025c दुर्योधनस्य यद् वीर त्वया वाचा प्रतिश्रुतम्
05008025e एकं त्व् इच्छामि भद्रं ते क्रियमाणं महीपते
05008026a भवान् इह महाराज वासुदेवसमो युधि
05008026c कर्णार्जुनाभ्यां संप्राप्ते द्वैरथे राजसत्तम
05008026e कर्णस्य भवता कार्यं सारथ्यं नात्र संशयः
05008027a तत्र पाल्यो ऽर्जुनो राजन् यदि मत्प्रियम् इच्छसि
05008027c तेजोवधश् च ते कार्यः सौतेर् अस्मज्जयावहः
05008027e अकर्तव्यम् अपि ह्य् एतत् कर्तुम् अर्हसि मातुल
05008028  शल्य उवाच
05008028a शृणु पाण्डव भद्रं ते यद् ब्रवीषि दुरात्मनः
05008028c तेजोवधनिमित्तं मां सूतपुत्रस्य संयुगे
05008029a अहं तस्य भविष्यामि संग्रामे सारथिर् ध्रुवम्
05008029c वासुदेवेन हि समं नित्यं मां स हि मन्यते
05008030a तस्याहं कुरुशार्दूल प्रतीपम् अहितं वचः
05008030c ध्रुवं संकथयिष्यामि योद्धुकामस्य संयुगे
05008031a यथा स हृतदर्पश् च हृततेजाश् च पाण्डव
05008031c भविष्यति सुखं हन्तुं सत्यम् एतद् ब्रवीमि ते
05008032a एवम् एतत् करिष्यामि यथा तात त्वम् आत्थ माम्
05008032c यच् चान्यद् अपि शक्ष्यामि तत् करिष्यामि ते प्रियम्
05008033a यच् च दुःखं त्वया प्राप्तं द्यूते वै कृष्णया सह
05008033c परुषाणि च वाक्यानि सूतपुत्रकृतानि वै
05008034a जटासुरात् परिक्लेशः कीचकाच् च महाद्युते
05008034c द्रौपद्याधिगतं सर्वं दमयन्त्या यथाशुभम्
05008035a सर्वं दुःखम् इदं वीर सुखोदर्कं भविष्यति
05008035c नात्र मन्युस् त्वया कार्यो विधिर् हि बलवत्तरः
05008036a दुःखानि हि महात्मानः प्राप्नुवन्ति युधिष्ठिर
05008036c देवैर् अपि हि दुःखानि प्राप्तानि जगतीपते
05008037a इन्द्रेण श्रूयते राजन् सभार्येण महात्मना
05008037c अनुभूतं महद् दुःखं देवराजेन भारत
05009001  युधिष्ठिर उवाच
05009001a कथम् इन्द्रेण राजेन्द्र सभार्येण महात्मना
05009001c दुःखं प्राप्तं परं घोरम् एतद् इच्छामि वेदितुम्
05009002  शल्य उवाच
05009002a शृणु राजन् पुरा वृत्तम् इतिहासं पुरातनम्
05009002c सभार्येण यथा प्राप्तं दुःखम् इन्द्रेण भारत
05009003a त्वष्टा प्रजापतिर् ह्य् आसीद् देवश्रेष्ठो महातपाः
05009003c स पुत्रं वै त्रिशिरसम् इन्द्रद्रोहात् किलासृजत्
05009004a ऐन्द्रं स प्रार्थयत् स्थानं विश्वरूपो महाद्युतिः
05009004c तैस् त्रिभिर् वदनैर् घोरैः सूर्येन्दुज्वलनोपमैः
05009005a वेदान् एकेन सो ऽधीते सुराम् एकेन चापिबत्
05009005c एकेन च दिशः सर्वाः पिबन्न् इव निरीक्षते
05009006a स तपस्वी मृदुर् दान्तो धर्मे तपसि चोद्यतः
05009006c तपो ऽतप्यन् महत् तीव्रं सुदुश्चरम् अरिंदम
05009007a तस्य दृष्ट्वा तपोवीर्यं सत्त्वं चामिततेजसः
05009007c विषादम् अगमच् छक्र इन्द्रो ऽयं मा भवेद् इति
05009008a कथं सज्जेत भोगेषु न च तप्येन् महत् तपः
05009008c विवर्धमानस् त्रिशिराः सर्वं त्रिभुवनं ग्रसेत्
05009009a इति संचिन्त्य बहुधा बुद्धिमान् भरतर्षभ
05009009c आज्ञापयत् सो ऽप्सरसस् त्वष्टृपुत्रप्रलोभने
05009010a यथा स सज्जेत् त्रिशिराः कामभोगेषु वै भृशम्
05009010c क्षिप्रं कुरुत गच्छध्वं प्रलोभयत माचिरम्
05009011a शृङ्गारवेषाः सुश्रोण्यो भावैर् युक्ता मनोहरैः
05009011c प्रलोभयत भद्रं वः शमयध्वं भयं मम
05009012a अस्वस्थं ह्य् आत्मनात्मानं लक्षयामि वराङ्गनाः
05009012c भयम् एतन् महाघोरं क्षिप्रं नाशयताबलाः
05009013  अप्सरस ऊचुः
05009013a तथा यत्नं करिष्यामः शक्र तस्य प्रलोभने
05009013c यथा नावाप्स्यसि भयं तस्माद् बलनिषूदन
05009014a निर्दहन्न् इव चक्षुर्भ्यां यो ऽसाव् आस्ते तपोनिधिः
05009014c तं प्रलोभयितुं देव गच्छामः सहिता वयम्
05009014e यतिष्यामो वशे कर्तुं व्यपनेतुं च ते भयम्
05009015  शल्य उवाच
05009015a इन्द्रेण तास् त्व् अनुज्ञाता जग्मुस् त्रिशिरसो ऽन्तिकम्
05009015c तत्र ता विविधैर् भावैर् लोभयन्त्यो वराङ्गनाः
05009015e नृत्यं संदर्शयन्त्यश् च तथैवाङ्गेषु सौष्ठवम्
05009016a विचेरुः संप्रहर्षं च नाभ्यगच्छन् महातपाः
05009016c इन्द्रियाणि वशे कृत्वा पूर्णसागरसंनिभः
05009017a तास् तु यत्नं परं कृत्वा पुनः शक्रम् उपस्थिताः
05009017c कृताञ्जलिपुटाः सर्वा देवराजम् अथाब्रुवन्
05009018a न स शक्यः सुदुर्धर्षो धैर्याच् चालयितुं प्रभो
05009018c यत् ते कार्यं महाभाग क्रियतां तदनन्तरम्
05009019a संपूज्याप्सरसः शक्रो विसृज्य च महामतिः
05009019c चिन्तयाम् आस तस्यैव वधोपायं महात्मनः
05009020a स तूष्णीं चिन्तयन् वीरो देवराजः प्रतापवान्
05009020c विनिश्चितमतिर् धीमान् वधे त्रिशिरसो ऽभवत्
05009021a वज्रम् अस्य क्षिपाम्य् अद्य स क्षिप्रं न भविष्यति
05009021c शत्रुः प्रवृद्धो नोपेक्ष्यो दुर्बलो ऽपि बलीयसा
05009022a शास्त्रबुद्ध्या विनिश्चित्य कृत्वा बुद्धिं वधे दृढाम्
05009022c अथ वैश्वानरनिभं घोररूपं भयावहम्
05009022e मुमोच वज्रं संक्रुद्धः शक्रस् त्रिशिरसं प्रति
05009023a स पपात हतस् तेन वज्रेण दृढम् आहतः
05009023c पर्वतस्येव शिखरं प्रणुन्नं मेदिनीतले
05009024a तं तु वज्रहतं दृष्ट्वा शयानम् अचलोपमम्
05009024c न शर्म लेभे देवेन्द्रो दीपितस् तस्य तेजसा
05009024e हतो ऽपि दीप्ततेजाः स जीवन्न् इव च दृश्यते
05009025a अभितस् तत्र तक्षाणं घटमानं शचीपतिः
05009025c अपश्यद् अब्रवीच् चैनं सत्वरं पाकशासनः
05009025e क्षिप्रं छिन्धि शिरांस्य् अस्य कुरुष्व वचनं मम
05009026  तक्षोवाच
05009026a महास्कन्धो भृशं ह्य् एष परशुर् न तरिष्यति
05009026c कर्तुं चाहं न शक्ष्यामि कर्म सद्भिर् विगर्हितम्
05009027  इन्द्र उवाच
05009027a मा भैस् त्वं क्षिप्रम् एतद् वै कुरुष्व वचनं मम
05009027c मत्प्रसादाद् धि ते शस्त्रं वज्रकल्पं भविष्यति
05009028  तक्षोवाच
05009028a कं भवन्तम् अहं विद्यां घोरकर्माणम् अद्य वै
05009028c एतद् इच्छाम्य् अहं श्रोतुं तत्त्वेन कथयस्व मे
05009029  इन्द्र उवाच
05009029a अहम् इन्द्रो देवराजस् तक्षन् विदितम् अस्तु ते
05009029c कुरुष्वैतद् यथोक्तं मे तक्षन् मा त्वं विचारय
05009030  तक्षोवाच
05009030a क्रूरेण नापत्रपसे कथं शक्रेह कर्मणा
05009030c ऋषिपुत्रम् इमं हत्वा ब्रह्महत्याभयं न ते
05009031  इन्द्र उवाच
05009031a पश्चाद् धर्मं चरिष्यामि पावनार्थं सुदुश्चरम्
05009031c शत्रुर् एष महावीर्यो वज्रेण निहतो मया
05009032a अद्यापि चाहम् उद्विग्नस् तक्षन्न् अस्माद् बिभेमि वै
05009032c क्षिप्रं छिन्धि शिरांसि त्वं करिष्ये ऽनुग्रहं तव
05009033a शिरः पशोस् ते दास्यन्ति भागं यज्ञेषु मानवाः
05009033c एष ते ऽनुग्रहस् तक्षन् क्षिप्रं कुरु मम प्रियम्
05009034  शल्य उवाच
05009034a एतच् छ्रुत्वा तु तक्षा स महेन्द्रवचनं तदा
05009034c शिरांस्य् अथ त्रिशिरसः कुठारेणाच्छिनत् तदा
05009035a निकृत्तेषु ततस् तेषु निष्क्रामंस् त्रिशिरास् त्व् अथ
05009035c कपिञ्जलास् तित्तिराश् च कलविङ्काश् च सर्वशः
05009036a येन वेदान् अधीते स्म पिबते सोमम् एव च
05009036c तस्माद् वक्त्रान् विनिष्पेतुः क्षिप्रं तस्य कपिञ्जलाः
05009037a येन सर्वा दिशो राजन् पिबन्न् इव निरीक्षते
05009037c तस्माद् वक्त्राद् विनिष्पेतुस् तित्तिरास् तस्य पाण्डव
05009038a यत् सुरापं तु तस्यासीद् वक्त्रं त्रिशिरसस् तदा
05009038c कलविङ्का विनिष्पेतुस् तेनास्य भरतर्षभ
05009039a ततस् तेषु निकृत्तेषु विज्वरो मघवान् अभूत्
05009039c जगाम त्रिदिवं हृष्टस् तक्षापि स्वगृहान् ययौ
05009040a त्वष्टा प्रजापतिः श्रुत्वा शक्रेणाथ हतं सुतम्
05009040c क्रोधसंरक्तनयन इदं वचनम् अब्रवीत्
05009041a तप्यमानं तपो नित्यं क्षान्तं दान्तं जितेन्द्रियम्
05009041c अनापराधिनं यस्मात् पुत्रं हिंसितवान् मम
05009042a तस्माच् छक्रवधार्थाय वृत्रम् उत्पादयाम्य् अहम्
05009042c लोकाः पश्यन्तु मे वीर्यं तपसश् च बलं महत्
05009042e स च पश्यतु देवेन्द्रो दुरात्मा पापचेतनः
05009043a उपस्पृश्य ततः क्रुद्धस् तपस्वी सुमहायशाः
05009043c अग्निं हुत्वा समुत्पाद्य घोरं वृत्रम् उवाच ह
05009043e इन्द्रशत्रो विवर्धस्व प्रभावात् तपसो मम
05009044a सो ऽवर्धत दिवं स्तब्ध्वा सूर्यवैश्वानरोपमः
05009044c किं करोमीति चोवाच कालसूर्य इवोदितः
05009044e शक्रं जहीति चाप्य् उक्तो जगाम त्रिदिवं ततः
05009045a ततो युद्धं समभवद् वृत्रवासवयोस् तदा
05009045c संक्रुद्धयोर् महाघोरं प्रसक्तं कुरुसत्तम
05009046a ततो जग्राह देवेन्द्रं वृत्रो वीरः शतक्रतुम्
05009046c अपावृत्य स जग्रास वृत्रः क्रोधसमन्वितः
05009047a ग्रस्ते वृत्रेण शक्रे तु संभ्रान्तास् त्रिदशास् तदा
05009047c असृजंस् ते महासत्त्वा जृम्भिकां वृत्रनाशिनीम्
05009048a विजृम्भमाणस्य ततो वृत्रस्यास्याद् अपावृतात्
05009048c स्वान्य् अङ्गान्य् अभिसंक्षिप्य निष्क्रान्तो बलसूदनः
05009048e ततः प्रभृति लोकेषु जृम्भिका प्राणिसंश्रिता
05009049a जहृषुश् च सुराः सर्वे दृष्ट्वा शक्रं विनिःसृतम्
05009049c ततः प्रववृते युद्धं वृत्रवासवयोः पुनः
05009049e संरब्धयोस् तदा घोरं सुचिरं भरतर्षभ
05009050a यदा व्यवर्धत रणे वृत्रो बलसमन्वितः
05009050c त्वष्टुस् तपोबलाद् विद्वांस् तदा शक्रो न्यवर्तत
05009051a निवृत्ते तु तदा देवा विषादम् अगमन् परम्
05009051c समेत्य शक्रेण च ते त्वष्टुस् तेजोविमोहिताः
05009051e अमन्त्रयन्त ते सर्वे मुनिभिः सह भारत
05009052a किं कार्यम् इति ते राजन् विचिन्त्य भयमोहिताः
05009052c जग्मुः सर्वे महात्मानं मनोभिर् विष्णुम् अव्ययम्
05009052e उपविष्टा मन्दराग्रे सर्वे वृत्रवधेप्सवः
05010001  इन्द्र उवाच
05010001a सर्वं व्याप्तम् इदं देवा वृत्रेण जगद् अव्ययम्
05010001c न ह्य् अस्य सदृशं किं चित् प्रतिघाताय यद् भवेत्
05010002a समर्थो ह्य् अभवं पूर्वम् असमर्थो ऽस्मि सांप्रतम्
05010002c कथं कुर्यां नु भद्रं वो दुष्प्रधर्षः स मे मतः
05010003a तेजस्वी च महात्मा च युद्धे चामितविक्रमः
05010003c ग्रसेत् त्रिभुवनं सर्वं सदेवासुरमानुषम्
05010004a तस्माद् विनिश्चयम् इमं शृणुध्वं मे दिवौकसः
05010004c विष्णोः क्षयम् उपागम्य समेत्य च महात्मना
05010004e तेन संमन्त्र्य वेत्स्यामो वधोपायं दुरात्मनः
05010005  शल्य उवाच
05010005a एवम् उक्ते मघवता देवाः सर्षिगणास् तदा
05010005c शरण्यं शरणं देवं जग्मुर् विष्णुं महाबलम्
05010006a ऊचुश् च सर्वे देवेशं विष्णुं वृत्रभयार्दिताः
05010006c त्वया लोकास् त्रयः क्रान्तास् त्रिभिर् विक्रमणैः प्रभो
05010007a अमृतं चाहृतं विष्णो दैत्याश् च निहता रणे
05010007c बलिं बद्ध्वा महादैत्यं शक्रो देवाधिपः कृतः
05010008a त्वं प्रभुः सर्वलोकानां त्वया सर्वम् इदं ततम्
05010008c त्वं हि देव महादेवः सर्वलोकनमस्कृतः
05010009a गतिर् भव त्वं देवानां सेन्द्राणाम् अमरोत्तम
05010009c जगद् व्याप्तम् इदं सर्वं वृत्रेणासुरसूदन
05010010  विष्णुर् उवाच
05010010a अवश्यं करणीयं मे भवतां हितम् उत्तमम्
05010010c तस्माद् उपायं वक्ष्यामि यथासौ न भविष्यति
05010011a गच्छध्वं सर्षिगन्धर्वा यत्रासौ विश्वरूपधृक्
05010011c साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ
05010012a भविष्यति गतिर् देवाः शक्रस्य मम तेजसा
05010012c अदृश्यश् च प्रवेक्ष्यामि वज्रम् अस्यायुधोत्तमम्
05010013a गच्छध्वम् ऋषिभिः सार्धं गन्धर्वैश् च सुरोत्तमाः
05010013c वृत्रस्य सह शक्रेण संधिं कुरुत माचिरम्
05010014  शल्य उवाच
05010014a एवम् उक्तास् तु देवेन ऋषयस् त्रिदशास् तथा
05010014c ययुः समेत्य सहिताः शक्रं कृत्वा पुरःसरम्
05010015a समीपम् एत्य च तदा सर्व एव महौजसः
05010015c तं तेजसा प्रज्वलितं प्रतपन्तं दिशो दश
05010016a ग्रसन्तम् इव लोकांस् त्रीन् सूर्याचन्द्रमसौ यथा
05010016c ददृशुस् तत्र ते वृत्रं शक्रेण सह देवताः
05010017a ऋषयो ऽथ ततो ऽभ्येत्य वृत्रम् ऊचुः प्रियं वचः
05010017c व्याप्तं जगद् इदं सर्वं तेजसा तव दुर्जय
05010018a न च शक्नोषि निर्जेतुं वासवं भूरिविक्रमम्
05010018c युध्यतोश् चापि वां कालो व्यतीतः सुमहान् इह
05010019a पीड्यन्ते च प्रजाः सर्वाः सदेवासुरमानवाः
05010019c सख्यं भवतु ते वृत्र शक्रेण सह नित्यदा
05010019e अवाप्स्यसि सुखं त्वं च शक्रलोकांश् च शाश्वतान्
05010020a ऋषिवाक्यं निशम्याथ स वृत्रः सुमहाबलः
05010020c उवाच तांस् तदा सर्वान् प्रणम्य शिरसासुरः
05010021a सर्वे यूयं महाभागा गन्धर्वाश् चैव सर्वशः
05010021c यद् ब्रूत तच् छ्रुतं सर्वं ममापि शृणुतानघाः
05010022a संधिः कथं वै भविता मम शक्रस्य चोभयोः
05010022c तेजसोर् हि द्वयोर् देवाः सख्यं वै भविता कथम्
05010023  ऋषय ऊचुः
05010023a सकृत् सतां संगतं लिप्सितव्यं; ततः परं भविता भव्यम् एव
05010023c नातिक्रमेत् सत्पुरुषेण संगतं; तस्मात् सतां संगतं लिप्सितव्यम्
05010024a दृढं सतां संगतं चापि नित्यं; ब्रूयाच् चार्थं ह्य् अर्थकृच्छ्रेषु धीरः
05010024c महार्थवत् सत्पुरुषेण संगतं; तस्मात् सन्तं न जिघांसेत धीरः
05010025a इन्द्रः सतां संमतश् च निवासश् च महात्मनाम्
05010025c सत्यवादी ह्य् अदीनश् च धर्मवित् सुविनिश्चितः
05010026a तेन ते सह शक्रेण संधिर् भवतु शाश्वतः
05010026c एवं विश्वासम् आगच्छ मा ते भूद् बुद्धिर् अन्यथा
05010027  शल्य उवाच
05010027a महर्षिवचनं श्रुत्वा तान् उवाच महाद्युतिः
05010027c अवश्यं भगवन्तो मे माननीयास् तपस्विनः
05010028a ब्रवीमि यद् अहं देवास् तत् सर्वं क्रियताम् इह
05010028c ततः सर्वं करिष्यामि यद् ऊचुर् मां द्विजर्षभाः
05010029a न शुष्केण न चार्द्रेण नाश्मना न च दारुणा
05010029c न शस्त्रेण न वज्रेण न दिवा न तथा निशि
05010030a वध्यो भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैः
05010030c एवं मे रोचते संधिः शक्रेण सह नित्यदा
05010031a बाढम् इत्य् एव ऋषयस् तम् ऊचुर् भरतर्षभ
05010031c एवं कृते तु संधाने वृत्रः प्रमुदितो ऽभवत्
05010032a यत्तः सदाभवच् चापि शक्रो ऽमर्षसमन्वितः
05010032c वृत्रस्य वधसंयुक्तान् उपायान् अनुचिन्तयन्
05010032e रन्ध्रान्वेषी समुद्विग्नः सदाभूद् बलवृत्रहा
05010033a स कदा चित् समुद्रान्ते तम् अपश्यन् महासुरम्
05010033c संध्याकाल उपावृत्ते मुहूर्ते रम्यदारुणे
05010034a ततः संचिन्त्य भगवान् वरदानं महात्मनः
05010034c संध्येयं वर्तते रौद्रा न रात्रिर् दिवसं न च
05010034e वृत्रश् चावश्यवध्यो ऽयं मम सर्वहरो रिपुः
05010035a यदि वृत्रं न हन्म्य् अद्य वञ्चयित्वा महासुरम्
05010035c महाबलं महाकायं न मे श्रेयो भविष्यति
05010036a एवं संचिन्तयन्न् एव शक्रो विष्णुम् अनुस्मरन्
05010036c अथ फेनं तदापश्यत् समुद्रे पर्वतोपमम्
05010037a नायं शुष्को न चार्द्रो ऽयं न च शस्त्रम् इदं तथा
05010037c एनं क्षेप्स्यामि वृत्रस्य क्षणाद् एव नशिष्यति
05010038a सवज्रम् अथ फेनं तं क्षिप्रं वृत्रे निसृष्टवान्
05010038c प्रविश्य फेनं तं विष्णुर् अथ वृत्रं व्यनाशयत्
05010039a निहते तु ततो वृत्रे दिशो वितिमिराभवन्
05010039c प्रववौ च शिवो वायुः प्रजाश् च जहृषुस् तदा
05010040a ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः
05010040c ऋषयश् च महेन्द्रं तम् अस्तुवन् विविधैः स्तवैः
05010041a नमस्कृतः सर्वभूतैः सर्वभूतानि सान्त्वयन्
05010041c हतशत्रुः प्रहृष्टात्मा वासवः सह दैवतैः
05010041e विष्णुं त्रिभुवनश्रेष्ठं पूजयाम् आस धर्मवित्
05010042a ततो हते महावीर्ये वृत्रे देवभयंकरे
05010042c अनृतेनाभिभूतो ऽभूच् छक्रः परमदुर्मनाः
05010042e त्रैशीर्षयाभिभूतश् च स पूर्वं ब्रह्महत्यया
05010043a सो ऽन्तम् आश्रित्य लोकानां नष्टसंज्ञो विचेतनः
05010043c न प्राज्ञायत देवेन्द्रस् त्व् अभिभूतः स्वकल्मषैः
05010043e प्रतिच्छन्नो वसत्य् अप्सु चेष्टमान इवोरगः
05010044a ततः प्रनष्टे देवेन्द्रे ब्रह्महत्याभयार्दिते
05010044c भूमिः प्रध्वस्तसंकाशा निर्वृक्षा शुष्ककानना
05010044e विच्छिन्नस्रोतसो नद्यः सरांस्य् अनुदकानि च
05010045a संक्षोभश् चापि सत्त्वानाम् अनावृष्टिकृतो ऽभवत्
05010045c देवाश् चापि भृशं त्रस्तास् तथा सर्वे महर्षयः
05010046a अराजकं जगत् सर्वम् अभिभूतम् उपद्रवैः
05010046c ततो भीताभवन् देवाः को नो राजा भवेद् इति
05010047a दिवि देवर्षयश् चापि देवराजविनाकृताः
05010047c न च स्म कश् चिद् देवानां राज्याय कुरुते मनः
05011001  शल्य उवाच
05011001a ऋषयो ऽथाब्रुवन् सर्वे देवाश् च त्रिदशेश्वराः
05011001c अयं वै नहुषः श्रीमान् देवराज्ये ऽभिषिच्यताम्
05011001e ते गत्वाथाब्रुवन् सर्वे राजा नो भव पार्थिव
05011002a स तान् उवाच नहुषो देवान् ऋषिगणांस् तथा
05011002c पितृभिः सहितान् राजन् परीप्सन् हितम् आत्मनः
05011003a दुर्बलो ऽहं न मे शक्तिर् भवतां परिपालने
05011003c बलवाञ् जायते राजा बलं शक्रे हि नित्यदा
05011004a तम् अब्रुवन् पुनः सर्वे देवाः सर्षिपुरोगमाः
05011004c अस्माकं तपसा युक्तः पाहि राज्यं त्रिविष्टपे
05011005a परस्परभयं घोरम् अस्माकं हि न संशयः
05011005c अभिषिच्यस्व राजेन्द्र भव राजा त्रिविष्टपे
05011006a देवदानवयक्षाणाम् ऋषीणां रक्षसां तथा
05011006c पितृगन्धर्वभूतानां चक्षुर्विषयवर्तिनाम्
05011006e तेज आदास्यसे पश्यन् बलवांश् च भविष्यसि
05011007a धर्मं पुरस्कृत्य सदा सर्वलोकाधिपो भव
05011007c ब्रह्मर्षींश् चापि देवांश् च गोपायस्व त्रिविष्टपे
05011008a सुदुर्लभं वरं लब्ध्वा प्राप्य राज्यं त्रिविष्टपे
05011008c धर्मात्मा सततं भूत्वा कामात्मा समपद्यत
05011009a देवोद्यानेषु सर्वेषु नन्दनोपवनेषु च
05011009c कैलासे हिमवत्पृष्ठे मन्दरे श्वेतपर्वते
05011009e सह्ये महेन्द्रे मलये समुद्रेषु सरित्सु च
05011010a अप्सरोभिः परिवृतो देवकन्यासमावृतः
05011010c नहुषो देवराजः सन् क्रीडन् बहुविधं तदा
05011011a शृण्वन् दिव्या बहुविधाः कथाः श्रुतिमनोहराः
05011011c वादित्राणि च सर्वाणि गीतं च मधुरस्वरम्
05011012a विश्वावसुर् नारदश् च गन्धर्वाप्सरसां गणाः
05011012c ऋतवः षट् च देवेन्द्रं मूर्तिमन्त उपस्थिताः
05011012e मारुतः सुरभिर् वाति मनोज्ञः सुखशीतलः
05011013a एवं हि क्रीडतस् तस्य नहुषस्य महात्मनः
05011013c संप्राप्ता दर्शनं देवी शक्रस्य महिषी प्रिया
05011014a स तां संदृश्य दुष्टात्मा प्राह सर्वान् सभासदः
05011014c इन्द्रस्य महिषी देवी कस्मान् मां नोपतिष्ठति
05011015a अहम् इन्द्रो ऽस्मि देवानां लोकानां च तथेश्वरः
05011015c आगच्छतु शची मह्यं क्षिप्रम् अद्य निवेशनम्
05011016a तच् छ्रुत्वा दुर्मना देवी बृहस्पतिम् उवाच ह
05011016c रक्ष मां नहुषाद् ब्रह्मंस् तवास्मि शरणं गता
05011017a सर्वलक्षणसंपन्नां ब्रह्मस् त्वं मां प्रभाषसे
05011017c देवराजस्य दयिताम् अत्यन्तसुखभागिनीम्
05011018a अवैधव्येन संयुक्ताम् एकपत्नीं पतिव्रताम्
05011018c उक्तवान् असि मां पूर्वम् ऋतां तां कुरु वै गिरम्
05011019a नोक्तपूर्वं च भगवन् मृषा ते किं चिद् ईश्वर
05011019c तस्माद् एतद् भवेत् सत्यं त्वयोक्तं द्विजसत्तम
05011020a बृहस्पतिर् अथोवाच इन्द्राणीं भयमोहिताम्
05011020c यद् उक्तासि मया देवि सत्यं तद् भविता ध्रुवम्
05011021a द्रक्ष्यसे देवराजानम् इन्द्रं शीघ्रम् इहागतम्
05011021c न भेतव्यं च नहुषात् सत्यम् एतद् ब्रवीमि ते
05011021e समानयिष्ये शक्रेण नचिराद् भवतीम् अहम्
05011022a अथ शुश्राव नहुष इन्द्राणीं शरणं गताम्
05011022c बृहस्पतेर् अङ्गिरसश् चुक्रोध स नृपस् तदा
05012001  शल्य उवाच
05012001a क्रुद्धं तु नहुषं ज्ञात्वा देवाः सर्षिपुरोगमाः
05012001c अब्रुवन् देवराजानं नहुषं घोरदर्शनम्
05012002a देवराज जहि क्रोधं त्वयि क्रुद्धे जगद्विभो
05012002c त्रस्तं सासुरगन्धर्वं सकिंनरमहोरगम्
05012003a जहि क्रोधम् इमं साधो न क्रुध्यन्ति भवद्विधाः
05012003c परस्य पत्नी सा देवी प्रसीदस्व सुरेश्वर
05012004a निवर्तय मनः पापात् परदाराभिमर्शनात्
05012004c देवराजो ऽसि भद्रं ते प्रजा धर्मेण पालय
05012005a एवम् उक्तो न जग्राह तद् वचः काममोहितः
05012005c अथ देवान् उवाचेदम् इन्द्रं प्रति सुराधिपः
05012006a अहल्या धर्षिता पूर्वम् ऋषिपत्नी यशस्विनी
05012006c जीवतो भर्तुर् इन्द्रेण स वः किं न निवारितः
05012007a बहूनि च नृशंसानि कृतानीन्द्रेण वै पुरा
05012007c वैधर्म्याण्य् उपधाश् चैव स वः किं न निवारितः
05012008a उपतिष्ठतु मां देवी एतद् अस्या हितं परम्
05012008c युष्माकं च सदा देवाः शिवम् एवं भविष्यति
05012009  देवा ऊचुः
05012009a इन्द्राणीम् आनयिष्यामो यथेच्छसि दिवस्पते
05012009c जहि क्रोधम् इमं वीर प्रीतो भव सुरेश्वर
05012010  शल्य उवाच
05012010a इत्य् उक्त्वा ते तदा देवा ऋषिभिः सह भारत
05012010c जग्मुर् बृहस्पतिं वक्तुम् इन्द्राणीं चाशुभं वचः
05012011a जानीमः शरणं प्राप्तम् इन्द्राणीं तव वेश्मनि
05012011c दत्ताभयां च विप्रेन्द्र त्वया देवर्षिसत्तम
05012012a ते त्वां देवाः सगन्धर्वा ऋषयश् च महाद्युते
05012012c प्रसादयन्ति चेन्द्राणी नहुषाय प्रदीयताम्
05012013a इन्द्राद् विशिष्टो नहुषो देवराजो महाद्युतिः
05012013c वृणोत्व् इयं वरारोहा भर्तृत्वे वरवर्णिनी
05012014a एवम् उक्ते तु सा देवी बाष्पम् उत्सृज्य सस्वरम्
05012014c उवाच रुदती दीना बृहस्पतिम् इदं वचः
05012015a नाहम् इच्छामि नहुषं पतिम् अन्वास्य तं प्रभुम्
05012015c शरणागतास्मि ते ब्रह्मंस् त्राहि मां महतो भयात्
05012016  बृहस्पतिर् उवाच
05012016a शरणागतां न त्यजेयम् इन्द्राणि मम निश्चितम्
05012016c धर्मज्ञां धर्मशीलां च न त्यजे त्वाम् अनिन्दिते
05012017a नाकार्यं कर्तुम् इच्छामि ब्राह्मणः सन् विशेषतः
05012017c श्रुतधर्मा सत्यशीलो जानन् धर्मानुशासनम्
05012018a नाहम् एतत् करिष्यामि गच्छध्वं वै सुरोत्तमाः
05012018c अस्मिंश् चार्थे पुरा गीतं ब्रह्मणा श्रूयताम् इदम्
05012019a न तस्य बीजं रोहति बीजकाले; न चास्य वर्षं वर्षति वर्षकाले
05012019c भीतं प्रपन्नं प्रददाति शत्रवे; न सो ऽन्तरं लभते त्राणम् इच्छन्
05012020a मोघम् अन्नं विन्दति चाप्य् अचेताः; स्वर्गाल् लोकाद् भ्रश्यति नष्टचेष्टः
05012020c भीतं प्रपन्नं प्रददाति यो वै; न तस्य हव्यं प्रतिगृह्णन्ति देवाः
05012021a प्रमीयते चास्य प्रजा ह्य् अकाले; सदा विवासं पितरो ऽस्य कुर्वते
05012021c भीतं प्रपन्नं प्रददाति शत्रवे; सेन्द्रा देवाः प्रहरन्त्य् अस्य वज्रम्
05012022a एतद् एवं विजानन् वै न दास्यामि शचीम् इमाम्
05012022c इन्द्राणीं विश्रुतां लोके शक्रस्य महिषीं प्रियाम्
05012023a अस्या हितं भवेद् यच् च मम चापि हितं भवेत्
05012023c क्रियतां तत् सुरश्रेष्ठा न हि दास्याम्य् अहं शचीम्
05012024  शल्य उवाच
05012024a अथ देवास् तम् एवाहुर् गुरुम् अङ्गिरसां वरम्
05012024c कथं सुनीतं तु भवेन् मन्त्रयस्व बृहस्पते
05012025  बृहस्पतिर् उवाच
05012025a नहुषं याचतां देवी किं चित् कालान्तरं शुभा
05012025c इन्द्राणीहितम् एतद् धि तथास्माकं भविष्यति
05012026a बहुविघ्नकरः कालः कालः कालं नयिष्यति
05012026c दर्पितो बलवांश् चापि नहुषो वरसंश्रयात्
05012027  शल्य उवाच
05012027a ततस् तेन तथोक्ते तु प्रीता देवास् तम् अब्रुवन्
05012027c ब्रह्मन् साध्व् इदम् उक्तं ते हितं सर्वदिवौकसाम्
05012027e एवम् एतद् द्विजश्रेष्ठ देवी चेयं प्रसाद्यताम्
05012028a ततः समस्ता इन्द्राणीं देवाः साग्निपुरोगमाः
05012028c ऊचुर् वचनम् अव्यग्रा लोकानां हितकाम्यया
05012029a त्वया जगद् इदं सर्वं धृतं स्थावरजङ्गमम्
05012029c एकपत्न्य् असि सत्या च गच्छस्व नहुषं प्रति
05012030a क्षिप्रं त्वाम् अभिकामश् च विनशिष्यति पार्थिवः
05012030c नहुषो देवि शक्रश् च सुरैश्वर्यम् अवाप्स्यति
05012031a एवं विनिश्चयं कृत्वा इन्द्राणी कार्यसिद्धये
05012031c अभ्यगच्छत सव्रीडा नहुषं घोरदर्शनम्
05012032a दृष्ट्वा तां नहुषश् चापि वयोरूपसमन्विताम्
05012032c समहृष्यत दुष्टात्मा कामोपहतचेतनः
05013001  शल्य उवाच
05013001a अथ ताम् अब्रवीद् दृष्ट्वा नहुषो देवराट् तदा
05013001c त्रयाणाम् अपि लोकानाम् अहम् इन्द्रः शुचिस्मिते
05013001e भजस्व मां वरारोहे पतित्वे वरवर्णिनि
05013002a एवम् उक्ता तु सा देवी नहुषेण पतिव्रता
05013002c प्रावेपत भयोद्विग्ना प्रवाते कदली यथा
05013003a नमस्य सा तु ब्रह्माणं कृत्वा शिरसि चाञ्जलिम्
05013003c देवराजम् अथोवाच नहुषं घोरदर्शनम्
05013004a कालम् इच्छाम्य् अहं लब्धुं किं चित् त्वत्तः सुरेश्वर
05013004c न हि विज्ञायते शक्रः प्राप्तः किं वा क्व वा गतः
05013005a तत्त्वम् एतत् तु विज्ञाय यदि न ज्ञायते प्रभो
05013005c ततो ऽहं त्वाम् उपस्थास्ये सत्यम् एतद् ब्रवीमि ते
05013005e एवम् उक्तः स इन्द्राण्या नहुषः प्रीतिमान् अभूत्
05013006  नहुष उवाच
05013006a एवं भवतु सुश्रोणि यथा माम् अभिभाषसे
05013006c ज्ञात्वा चागमनं कार्यं सत्यम् एतद् अनुस्मरेः
05013007  शल्य उवाच
05013007a नहुषेण विसृष्टा च निश्चक्राम ततः शुभा
05013007c बृहस्पतिनिकेतं सा जगाम च तपस्विनी
05013008a तस्याः संश्रुत्य च वचो देवाः साग्निपुरोगमाः
05013008c मन्त्रयाम् आसुर् एकाग्राः शक्रार्थं राजसत्तम
05013009a देवदेवेन संगम्य विष्णुना प्रभविष्णुना
05013009c ऊचुश् चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः
05013010a ब्रह्महत्याभिभूतो वै शक्रः सुरगणेश्वरः
05013010c गतिश् च नस् त्वं देवेश पूर्वजो जगतः प्रभुः
05013010e रक्षार्थं सर्वभूतानां विष्णुत्वम् उपजग्मिवान्
05013011a त्वद्वीर्यान् निहते वृत्रे वासवो ब्रह्महत्यया
05013011c वृतः सुरगणश्रेष्ठ मोक्षं तस्य विनिर्दिश
05013012a तेषां तद् वचनं श्रुत्वा देवानां विष्णुर् अब्रवीत्
05013012c माम् एव यजतां शक्रः पावयिष्यामि वज्रिणम्
05013013a पुण्येन हयमेधेन माम् इष्ट्वा पाकशासनः
05013013c पुनर् एष्यति देवानाम् इन्द्रत्वम् अकुतोभयः
05013014a स्वकर्मभिश् च नहुषो नाशं यास्यति दुर्मतिः
05013014c कं चित् कालम् इमं देवा मर्षयध्वम् अतन्द्रिताः
05013015a श्रुत्वा विष्णोः शुभां सत्यां तां वाणीम् अमृतोपमाम्
05013015c ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः
05013015e यत्र शक्रो भयोद्विग्नस् तं देशम् उपचक्रमुः
05013016a तत्राश्वमेधः सुमहान् महेन्द्रस्य महात्मनः
05013016c ववृते पावनार्थं वै ब्रह्महत्यापहो नृप
05013017a विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च
05013017c पर्वतेषु पृथिव्यां च स्त्रीषु चैव युधिष्ठिर
05013018a संविभज्य च भूतेषु विसृज्य च सुरेश्वरः
05013018c विज्वरः पूतपाप्मा च वासवो ऽभवद् आत्मवान्
05013019a अकम्प्यं नहुषं स्थानाद् दृष्ट्वा च बलसूदनः
05013019c तेजोघ्नं सर्वभूतानां वरदानाच् च दुःसहम्
05013020a ततः शचीपतिर् वीरः पुनर् एव व्यनश्यत
05013020c अदृश्यः सर्वभूतानां कालाकाङ्क्षी चचार ह
05013021a प्रनष्टे तु ततः शक्रे शची शोकसमन्विता
05013021c हा शक्रेति तदा देवी विललाप सुदुःखिता
05013022a यदि दत्तं यदि हुतं गुरवस् तोषिता यदि
05013022c एकभर्तृत्वम् एवास्तु सत्यं यद्य् अस्ति वा मयि
05013023a पुण्यां चेमाम् अहं दिव्यां प्रवृत्ताम् उत्तरायणे
05013023c देवीं रात्रिं नमस्यामि सिध्यतां मे मनोरथः
05013024a प्रयता च निशां देवीम् उपातिष्ठत तत्र सा
05013024c पतिव्रतात्वात् सत्येन सोपश्रुतिम् अथाकरोत्
05013025a यत्रास्ते देवराजो ऽसौ तं देशं दर्शयस्व मे
05013025c इत्य् आहोपश्रुतिं देवी सत्यं सत्येन दृश्यताम्
05014001  शल्य उवाच
05014001a अथैनां रुपिणीं साध्वीम् उपातिष्ठद् उपश्रुतिः
05014001c तां वयोरूपसंपन्नां दृष्ट्वा देवीम् उपस्थिताम्
05014002a इन्द्राणी संप्रहृष्टा सा संपूज्यैनाम् अपृच्छत
05014002c इच्छामि त्वाम् अहं ज्ञातुं का त्वं ब्रूहि वरानने
05014003  उपश्रुतिर् उवाच
05014003a उपश्रुतिर् अहं देवि तवान्तिकम् उपागता
05014003c दर्शनं चैव संप्राप्ता तव सत्येन तोषिता
05014004a पतिव्रतासि युक्ता च यमेन नियमेन च
05014004c दर्शयिष्यामि ते शक्रं देवं वृत्रनिषूदनम्
05014004e क्षिप्रम् अन्वेहि भद्रं ते द्रक्ष्यसे सुरसत्तमम्
05014005  शल्य उवाच
05014005a ततस् तां प्रस्थितां देवीम् इन्द्राणी सा समन्वगात्
05014005c देवारण्यान्य् अतिक्रम्य पर्वतांश् च बहूंस् ततः
05014005e हिमवन्तम् अतिक्रम्य उत्तरं पार्श्वम् आगमत्
05014006a समुद्रं च समासाद्य बहुयोजनविस्तृतम्
05014006c आससाद महाद्वीपं नानाद्रुमलतावृतम्
05014007a तत्रापश्यत् सरो दिव्यं नानाशकुनिभिर् वृतम्
05014007c शतयोजनविस्तीर्णं तावद् एवायतं शुभम्
05014008a तत्र दिव्यानि पद्मानि पञ्चवर्णानि भारत
05014008c षट्पदैर् उपगीतानि प्रफुल्लानि सहस्रशः
05014009a पद्मस्य भित्त्वा नालं च विवेश सहिता तया
05014009c बिसतन्तुप्रविष्टं च तत्रापश्यच् छतक्रतुम्
05014010a तं दृष्ट्वा च सुसूक्ष्मेण रूपेणावस्थितं प्रभुम्
05014010c सूक्ष्मरूपधरा देवी बभूवोपश्रुतिश् च सा
05014011a इन्द्रं तुष्टाव चेन्द्राणी विश्रुतैः पूर्वकर्मभिः
05014011c स्तूयमानस् ततो देवः शचीम् आह पुरंदरः
05014012a किमर्थम् असि संप्राप्ता विज्ञातश् च कथं त्व् अहम्
05014012c ततः सा कथयाम् आस नहुषस्य विचेष्टितम्
05014013a इन्द्रत्वं त्रिषु लोकेषु प्राप्य वीर्यमदान्वितः
05014013c दर्पाविष्टश् च दुष्टात्मा माम् उवाच शतक्रतो
05014013e उपतिष्ठ माम् इति क्रूरः कालं च कृतवान् मम
05014014a यदि न त्रास्यसि विभो करिष्यति स मां वशे
05014014c एतेन चाहं संतप्ता प्राप्ता शक्र तवान्तिकम्
05014014e जहि रौद्रं महाबाहो नहुषं पापनिश्चयम्
05014015a प्रकाशयस्व चात्मानं दैत्यदानवसूदन
05014015c तेजः समाप्नुहि विभो देवराज्यं प्रशाधि च
05015001  शल्य उवाच
05015001a एवम् उक्तः स भगवाञ् शच्या पुनर् अथाब्रवीत्
05015001c विक्रमस्य न कालो ऽयं नहुषो बलवत्तरः
05015002a विवर्धितश् च ऋषिभिर् हव्यैः कव्यैश् च भामिनि
05015002c नीतिम् अत्र विधास्यामि देवि तां कर्तुम् अर्हसि
05015003a गुह्यं चैतत् त्वया कार्यं नाख्यातव्यं शुभे क्व चित्
05015003c गत्वा नहुषम् एकान्ते ब्रवीहि तनुमध्यमे
05015004a ऋषियानेन दिव्येन माम् उपैहि जगत्पते
05015004c एवं तव वशे प्रीता भविष्यामीति तं वद
05015005a इत्य् उक्ता देवराजेन पत्नी सा कमलेक्षणा
05015005c एवम् अस्त्व् इत्य् अथोक्त्वा तु जगाम नहुषं प्रति
05015006a नहुषस् तां ततो दृष्ट्वा विस्मितो वाक्यम् अब्रवीत्
05015006c स्वागतं ते वरारोहे किं करोमि शुचिस्मिते
05015007a भक्तं मां भज कल्याणि किम् इच्छसि मनस्विनि
05015007c तव कल्याणि यत् कार्यं तत् करिष्ये सुमध्यमे
05015008a न च व्रीडा त्वया कार्या सुश्रोणि मयि विश्वस
05015008c सत्येन वै शपे देवि कर्तास्मि वचनं तव
05015009  इन्द्राण्य् उवाच
05015009a यो मे त्वया कृतः कालस् तम् आकाङ्क्षे जगत्पते
05015009c ततस् त्वम् एव भर्ता मे भविष्यसि सुराधिप
05015010a कार्यं च हृदि मे यत् तद् देवराजावधारय
05015010c वक्ष्यामि यदि मे राजन् प्रियम् एतत् करिष्यसि
05015010e वाक्यं प्रणयसंयुक्तं ततः स्यां वशगा तव
05015011a इन्द्रस्य वाजिनो वाहा हस्तिनो ऽथ रथास् तथा
05015011c इच्छाम्य् अहम् इहापूर्वं वाहनं ते सुराधिप
05015011e यन् न विष्णोर् न रुद्रस्य नासुराणां न रक्षसाम्
05015012a वहन्तु त्वां महाराज ऋषयः संगता विभो
05015012c सर्वे शिबिकया राजन्न् एतद् धि मम रोचते
05015013a नासुरेषु न देवेषु तुल्यो भवितुम् अर्हसि
05015013c सर्वेषां तेज आदत्स्व स्वेन वीर्येण दर्शनात्
05015013e न ते प्रमुखतः स्थातुं कश् चिद् इच्छति वीर्यवान्
05015014  शल्य उवाच
05015014a एवम् उक्तस् तु नहुषः प्राहृष्यत तदा किल
05015014c उवाच वचनं चापि सुरेन्द्रस् ताम् अनिन्दिताम्
05015015a अपूर्वं वाहनम् इदं त्वयोक्तं वरवर्णिनि
05015015c दृढं मे रुचितं देवि त्वद्वशो ऽस्मि वरानने
05015016a न ह्य् अल्पवीर्यो भवति यो वाहान् कुरुते मुनीन्
05015016c अहं तपस्वी बलवान् भूतभव्यभवत्प्रभुः
05015017a मयि क्रुद्धे जगन् न स्यान् मयि सर्वं प्रतिष्ठितम्
05015017c देवदानवगन्धर्वाः किंनरोरगराक्षसाः
05015018a न मे क्रुद्धस्य पर्याप्ताः सर्वे लोकाः शुचिस्मिते
05015018c चक्षुषा यं प्रपश्यामि तस्य तेजो हराम्य् अहम्
05015019a तस्मात् ते वचनं देवि करिष्यामि न संशयः
05015019c सप्तर्षयो मां वक्ष्यन्ति सर्वे ब्रह्मर्षयस् तथा
05015019e पश्य माहात्म्यम् अस्माकम् ऋद्धिं च वरवर्णिनि
05015020a एवम् उक्त्वा तु तां देवीं विसृज्य च वराननाम्
05015020c विमाने योजयित्वा स ऋषीन् नियमम् आस्थितान्
05015021a अब्रह्मण्यो बलोपेतो मत्तो वरमदेन च
05015021c कामवृत्तः स दुष्टात्मा वाहयाम् आस तान् ऋषीन्
05015022a नहुषेण विसृष्टा च बृहस्पतिम् उवाच सा
05015022c समयो ऽल्पावशेषो मे नहुषेणेह यः कृतः
05015022e शक्रं मृगय शीघ्रं त्वं भक्तायाः कुरु मे दयाम्
05015023a बाढम् इत्य् एव भगवान् बृहस्पतिर् उवाच ताम्
05015023c न भेतव्यं त्वया देवि नहुषाद् दुष्टचेतसः
05015024a न ह्य् एष स्थास्यति चिरं गत एष नराधमः
05015024c अधर्मज्ञो महर्षीणां वाहनाच् च हतः शुभे
05015025a इष्टिं चाहं करिष्यामि विनाशायास्य दुर्मतेः
05015025c शक्रं चाधिगमिष्यामि मा भैस् त्वं भद्रम् अस्तु ते
05015026a ततः प्रज्वाल्य विधिवज् जुहाव परमं हविः
05015026c बृहस्पतिर् महातेजा देवराजोपलब्धये
05015027a तस्माच् च भगवान् देवः स्वयम् एव हुताशनः
05015027c स्त्रीवेषम् अद्भुतं कृत्वा सहसान्तरधीयत
05015028a स दिशः प्रदिशश् चैव पर्वतांश् च वनानि च
05015028c पृथिवीं चान्तरिक्षं च विचीयातिमनोगतिः
05015028e निमेषान्तरमात्रेण बृहस्पतिम् उपागमत्
05015029  अग्निर् उवाच
05015029a बृहस्पते न पश्यामि देवराजम् अहं क्व चित्
05015029c आपः शेषाः सदा चापः प्रवेष्टुं नोत्सहाम्य् अहम्
05015029e न मे तत्र गतिर् ब्रह्मन् किम् अन्यत् करवाणि ते
05015030  शल्य उवाच
05015030a तम् अब्रवीद् देवगुरुर् अपो विश महाद्युते
05015031  अग्निर् उवाच
05015031a नापः प्रवेष्टुं शक्ष्यामि क्षयो मे ऽत्र भविष्यति
05015031c शरणं त्वां प्रपन्नो ऽस्मि स्वस्ति ते ऽस्तु महाद्युते
05015032a अद्भ्यो ऽग्निर् ब्रह्मतः क्षत्रम् अश्मनो लोहम् उत्थितम्
05015032c तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति
05016001  बृहस्पतिर् उवाच
05016001a त्वम् अग्ने सर्वदेवानां मुखं त्वम् असि हव्यवाट्
05016001c त्वम् अन्तः सर्वभूतानां गूढश् चरसि साक्षिवत्
05016002a त्वाम् आहुर् एकं कवयस् त्वाम् आहुस् त्रिविधं पुनः
05016002c त्वया त्यक्तं जगच् चेदं सद्यो नश्येद् धुताशन
05016003a कृत्वा तुभ्यं नमो विप्राः स्वकर्मविजितां गतिम्
05016003c गच्छन्ति सह पत्नीभिः सुतैर् अपि च शाश्वतीम्
05016004a त्वम् एवाग्ने हव्यवाहस् त्वम् एव परमं हविः
05016004c यजन्ति सत्रैस् त्वाम् एव यज्ञैश् च परमाध्वरे
05016005a सृष्ट्वा लोकांस् त्रीन् इमान् हव्यवाह; प्राप्ते काले पचसि पुनः समिद्धः
05016005c सर्वस्यास्य भुवनस्य प्रसूतिस्; त्वम् एवाग्ने भवसि पुनः प्रतिष्ठा
05016006a त्वाम् अग्ने जलदान् आहुर् विद्युतश् च त्वम् एव हि
05016006c दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः
05016007a त्वय्य् आपो निहिताः सर्वास् त्वयि सर्वम् इदं जगत्
05016007c न ते ऽस्त्य् अविदितं किं चित् त्रिषु लोकेषु पावक
05016008a स्वयोनिं भजते सर्वो विशस्वापो ऽविशङ्कितः
05016008c अहं त्वां वर्धयिष्यामि ब्राह्मैर् मन्त्रैः सनातनैः
05016009  शल्य उवाच
05016009a एवं स्तुतो हव्यवाहो भगवान् कविर् उत्तमः
05016009c बृहस्पतिम् अथोवाच प्रीतिमान् वाक्यम् उत्तमम्
05016009e दर्शयिष्यामि ते शक्रं सत्यम् एतद् ब्रवीमि ते
05016010a प्रविश्यापस् ततो वह्निः ससमुद्राः सपल्वलाः
05016010c आजगाम सरस् तच् च गूढो यत्र शतक्रतुः
05016011a अथ तत्रापि पद्मानि विचिन्वन् भरतर्षभ
05016011c अन्वपश्यत् स देवेन्द्रं बिसमध्यगतं स्थितम्
05016012a आगत्य च ततस् तूर्णं तम् आचष्ट बृहस्पतेः
05016012c अणुमात्रेण वपुषा पद्मतन्त्वाश्रितं प्रभुम्
05016013a गत्वा देवर्षिगन्धर्वैः सहितो ऽथ बृहस्पतिः
05016013c पुराणैः कर्मभिर् देवं तुष्टाव बलसूदनम्
05016014a महासुरो हतः शक्र नमुचिर् दारुणस् त्वया
05016014c शम्बरश् च बलश् चैव तथोभौ घोरविक्रमौ
05016015a शतक्रतो विवर्धस्व सर्वाञ् शत्रून् निषूदय
05016015c उत्तिष्ठ वज्रिन् संपश्य देवर्षींश् च समागतान्
05016016a महेन्द्र दानवान् हत्वा लोकास् त्रातास् त्वया विभो
05016016c अपां फेनं समासाद्य विष्णुतेजोपबृंहितम्
05016016e त्वया वृत्रो हतः पूर्वं देवराज जगत्पते
05016017a त्वं सर्वभूतेषु वरेण्य ईड्यस्; त्वया समं विद्यते नेह भूतम्
05016017c त्वया धार्यन्ते सर्वभूतानि शक्र; त्वं देवानां महिमानं चकर्थ
05016018a पाहि देवान् सलोकांश् च महेन्द्र बलम् आप्नुहि
05016018c एवं संस्तूयमानश् च सो ऽवर्धत शनैः शनैः
05016019a स्वं चैव वपुर् आस्थाय बभूव स बलान्वितः
05016019c अब्रवीच् च गुरुं देवो बृहस्पतिम् उपस्थितम्
05016020a किं कार्यम् अवशिष्टं वो हतस् त्वाष्ट्रो महासुरः
05016020c वृत्रश् च सुमहाकायो ग्रस्तुं लोकान् इयेष यः
05016021  बृहस्पतिर् उवाच
05016021a मानुषो नहुषो राजा देवर्षिगणतेजसा
05016021c देवराज्यम् अनुप्राप्तः सर्वान् नो बाधते भृशम्
05016022  इन्द्र उवाच
05016022a कथं नु नहुषो राज्यं देवानां प्राप दुर्लभम्
05016022c तपसा केन वा युक्तः किंवीर्यो वा बृहस्पते
05016023  बृहस्पतिर् उवाच
05016023a देवा भीताः शक्रम् अकामयन्त; त्वया त्यक्तं महद् ऐन्द्रं पदं तत्
05016023c तदा देवाः पितरो ऽथर्षयश् च; गन्धर्वसंघाश् च समेत्य सर्वे
05016024a गत्वाब्रुवन् नहुषं शक्र तत्र; त्वं नो राजा भव भुवनस्य गोप्ता
05016024c तान् अब्रवीन् नहुषो नास्मि शक्त; आप्यायध्वं तपसा तेजसा च
05016025a एवम् उक्तैर् वर्धितश् चापि देवै; राजाभवन् नहुषो घोरवीर्यः
05016025c त्रैलोक्ये च प्राप्य राज्यं तपस्विनः; कृत्वा वाहान् याति लोकान् दुरात्मा
05016026a तेजोहरं दृष्टिविषं सुघोरं; मा त्वं पश्येर् नहुषं वै कदा चित्
05016026c देवाश् च सर्वे नहुषं भयार्ता; न पश्यन्तो गूढरूपाश् चरन्ति
05016027  शल्य उवाच
05016027a एवं वदत्य् अङ्गिरसां वरिष्ठे; बृहस्पतौ लोकपालः कुबेरः
05016027c वैवस्वतश् चैव यमः पुराणो; देवश् च सोमो वरुणश् चाजगाम
05016028a ते वै समागम्य महेन्द्रम् ऊचुर्; दिष्ट्या त्वाष्ट्रो निहतश् चैव वृत्रः
05016028c दिष्ट्या च त्वां कुशलिनम् अक्षतं च; पश्यामो वै निहतारिं च शक्र
05016029a स तान् यथावत् प्रतिभाष्य शक्रः; संचोदयन् नहुषस्यान्तरेण
05016029c राजा देवानां नहुषो घोररूपस्; तत्र साह्यं दीयतां मे भवद्भिः
05016030a ते चाब्रुवन् नहुषो घोररूपो; दृष्टीविषस् तस्य बिभीम देव
05016030c त्वं चेद् राजन् नहुषं पराजयेस्; तद् वै वयं भागम् अर्हाम शक्र
05016031a इन्द्रो ऽब्रवीद् भवतु भवान् अपां पतिर्; यमः कुबेरश् च महाभिषेकम्
05016031c संप्राप्नुवन्त्व् अद्य सहैव तेन; रिपुं जयामो नहुषं घोरदृष्टिम्
05016032a ततः शक्रं ज्वलनो ऽप्य् आह भागं; प्रयच्छ मह्यं तव साह्यं करिष्ये
05016032c तम् आह शक्रो भविताग्ने तवापि; ऐन्द्राग्नो वै भाग एको महाक्रतौ
05016033a एवं संचिन्त्य भगवान् महेन्द्रः पाकशासनः
05016033c कुबेरं सर्वयक्षाणां धनानां च प्रभुं तथा
05016034a वैवस्वतं पितॄणां च वरुणं चाप्य् अपां तथा
05016034c आधिपत्यं ददौ शक्रः सत्कृत्य वरदस् तदा
05017001  शल्य उवाच
05017001a अथ संचिन्तयानस्य देवराजस्य धीमतः
05017001c नहुषस्य वधोपायं लोकपालैः सहैव तैः
05017001e तपस्वी तत्र भगवान् अगस्त्यः प्रत्यदृश्यत
05017002a सो ऽब्रवीद् अर्च्य देवेन्द्रं दिष्ट्या वै वर्धते भवान्
05017002c विश्वरूपविनाशेन वृत्रासुरवधेन च
05017003a दिष्ट्या च नहुषो भ्रष्टो देवराज्यात् पुरंदर
05017003c दिष्ट्या हतारिं पश्यामि भवन्तं बलसूदन
05017004  इन्द्र उवाच
05017004a स्वागतं ते महर्षे ऽस्तु प्रीतो ऽहं दर्शनात् तव
05017004c पाद्यम् आचमनीयं च गाम् अर्घ्यं च प्रतीच्छ मे
05017005  शल्य उवाच
05017005a पूजितं चोपविष्टं तम् आसने मुनिसत्तमम्
05017005c पर्यपृच्छत देवेशः प्रहृष्टो ब्राह्मणर्षभम्
05017006a एतद् इच्छामि भगवन् कथ्यमानं द्विजोत्तम
05017006c परिभ्रष्टः कथं स्वर्गान् नहुषः पापनिश्चयः
05017007  अगस्त्य उवाच
05017007a शृणु शक्र प्रियं वाक्यं यथा राजा दुरात्मवान्
05017007c स्वर्गाद् भ्रष्टो दुराचारो नहुषो बलदर्पितः
05017008a श्रमार्तास् तु वहन्तस् तं नहुषं पापकारिणम्
05017008c देवर्षयो महाभागास् तथा ब्रह्मर्षयो ऽमलाः
05017008e पप्रच्छुः संशयं देव नहुषं जयतां वर
05017009a य इमे ब्रह्मणा प्रोक्ता मन्त्रा वै प्रोक्षणे गवाम्
05017009c एते प्रमाणं भवत उताहो नेति वासव
05017009e नहुषो नेति तान् आह तमसा मूढचेतनः
05017010  ऋषय ऊचुः
05017010a अधर्मे संप्रवृत्तस् त्वं धर्मं न प्रतिपद्यसे
05017010c प्रमाणम् एतद् अस्माकं पूर्वं प्रोक्तं महर्षिभिः
05017011  अगस्त्य उवाच
05017011a ततो विवदमानः स मुनिभिः सह वासव
05017011c अथ माम् अस्पृशन् मूर्ध्नि पादेनाधर्मपीडितः
05017012a तेनाभूद् धततेजाः स निःश्रीकश् च शचीपते
05017012c ततस् तम् अहम् आविग्नम् अवोचं भयपीडितम्
05017013a यस्मात् पूर्वैः कृतं ब्रह्म ब्रह्मर्षिभिर् अनुष्ठितम्
05017013c अदुष्टं दूषयसि वै यच् च मूर्ध्न्य् अस्पृशः पदा
05017014a यच् चापि त्वम् ऋषीन् मूढ ब्रह्मकल्पान् दुरासदान्
05017014c वाहान् कृत्वा वाहयसि तेन स्वर्गाद् धतप्रभः
05017015a ध्वंस पाप परिभ्रष्टः क्षीणपुण्यो महीतलम्
05017015c दश वर्षसहस्राणि सर्परूपधरो महान्
05017015e विचरिष्यसि पूर्णेषु पुनः स्वर्गम् अवाप्स्यसि
05017016a एवं भ्रष्टो दुरात्मा स देवराज्याद् अरिंदम
05017016c दिष्ट्या वर्धामहे शक्र हतो ब्राह्मणकण्टकः
05017017a त्रिविष्टपं प्रपद्यस्व पाहि लोकाञ् शचीपते
05017017c जितेन्द्रियो जितामित्रः स्तूयमानो महर्षिभिः
05017018  शल्य उवाच
05017018a ततो देवा भृशं तुष्टा महर्षिगणसंवृताः
05017018c पितरश् चैव यक्षाश् च भुजगा राक्षसास् तथा
05017019a गन्धर्वा देवकन्याश् च सर्वे चाप्सरसां गणाः
05017019c सरांसि सरितः शैलाः सागराश् च विशां पते
05017020a उपगम्याब्रुवन् सर्वे दिष्ट्या वर्धसि शत्रुहन्
05017020c हतश् च नहुषः पापो दिष्ट्यागस्त्येन धीमता
05017020e दिष्ट्या पापसमाचारः कृतः सर्पो महीतले
05018001  शल्य उवाच
05018001a ततः शक्रः स्तूयमानो गन्धर्वाप्सरसां गणैः
05018001c ऐरावतं समारुह्य द्विपेन्द्रं लक्षणैर् युतम्
05018002a पावकश् च महातेजा महर्षिश् च बृहस्पतिः
05018002c यमश् च वरुणश् चैव कुबेरश् च धनेश्वरः
05018003a सर्वैर् देवैः परिवृतः शक्रो वृत्रनिषूदनः
05018003c गन्धर्वैर् अप्सरोभिश् च यातस् त्रिभुवनं प्रभुः
05018004a स समेत्य महेन्द्राण्या देवराजः शतक्रतुः
05018004c मुदा परमया युक्तः पालयाम् आस देवराट्
05018005a ततः स भगवांस् तत्र अङ्गिराः समदृश्यत
05018005c अथर्ववेदमन्त्रैश् च देवेन्द्रं समपूजयत्
05018006a ततस् तु भगवान् इन्द्रः प्रहृष्टः समपद्यत
05018006c वरं च प्रददौ तस्मै अथर्वाङ्गिरसे तदा
05018007a अथर्वाङ्गिरसं नाम अस्मिन् वेदे भविष्यति
05018007c उदाहरणम् एतद् धि यज्ञभागं च लप्स्यसे
05018008a एवं संपूज्य भगवान् अथर्वाङ्गिरसं तदा
05018008c व्यसर्जयन् महाराज देवराजः शतक्रतुः
05018009a संपूज्य सर्वांस् त्रिदशान् ऋषींश् चापि तपोधनान्
05018009c इन्द्रः प्रमुदितो राजन् धर्मेणापालयत् प्रजाः
05018010a एवं दुःखम् अनुप्राप्तम् इन्द्रेण सह भार्यया
05018010c अज्ञातवासश् च कृतः शत्रूणां वधकाङ्क्षया
05018011a नात्र मन्युस् त्वया कार्यो यत् क्लिष्टो ऽसि महावने
05018011c द्रौपद्या सह राजेन्द्र भ्रातृभिश् च महात्मभिः
05018012a एवं त्वम् अपि राजेन्द्र राज्यं प्राप्स्यसि भारत
05018012c वृत्रं हत्वा यथा प्राप्तः शक्रः कौरवनन्दन
05018013a दुराचारश् च नहुषो ब्रह्मद्विट् पापचेतनः
05018013c अगस्त्यशापाभिहतो विनष्टः शाश्वतीः समाः
05018014a एवं तव दुरात्मानः शत्रवः शत्रुसूदन
05018014c क्षिप्रं नाशं गमिष्यन्ति कर्णदुर्योधनादयः
05018015a ततः सागरपर्यन्तां भोक्ष्यसे मेदिनीम् इमाम्
05018015c भ्रातृभिः सहितो वीर द्रौपद्या च सहाभिभो
05018016a उपाख्यानम् इदं शक्रविजयं वेदसंमितम्
05018016c राज्ञा व्यूढेष्व् अनीकेषु श्रोतव्यं जयम् इच्छता
05018017a तस्मात् संश्रावयामि त्वां विजयं जयतां वर
05018017c संस्तूयमाना वर्धन्ते महात्मानो युधिष्ठिर
05018018a क्षत्रियाणाम् अभावो ऽयं युधिष्ठिर महात्मनाम्
05018018c दुर्योधनापराधेन भीमार्जुनबलेन च
05018019a आख्यानम् इन्द्रविजयं य इदं नियतः पठेत्
05018019c धूतपाप्मा जितस्वर्गः स प्रेत्येह च मोदते
05018020a न चारिजं भयं तस्य न चापुत्रो भवेन् नरः
05018020c नापदं प्राप्नुयात् कां चिद् दीर्घम् आयुश् च विन्दति
05018020e सर्वत्र जयम् आप्नोति न कदा चित् पराजयम्
05018021  वैशंपायन उवाच
05018021a एवम् आश्वासितो राजा शल्येन भरतर्षभ
05018021c पूजयाम् आस विधिवच् छल्यं धर्मभृतां वरः
05018022a श्रुत्वा शल्यस्य वचनं कुन्तीपुत्रो युधिष्ठिरः
05018022c प्रत्युवाच महाबाहुर् मद्रराजम् इदं वचः
05018023a भवान् कर्णस्य सारथ्यं करिष्यति न संशयः
05018023c तत्र तेजोवधः कार्यः कर्णस्य मम संस्तवैः
05018024  शल्य उवाच
05018024a एवम् एतत् करिष्यामि यथा मां संप्रभाषसे
05018024c यच् चान्यद् अपि शक्ष्यामि तत् करिष्याम्य् अहं तव
05018025  वैशंपायन उवाच
05018025a तत आमन्त्र्य कौन्तेयाञ् शल्यो मद्राधिपस् तदा
05018025c जगाम सबलः श्रीमान् दुर्योधनम् अरिंदमः
05019001  वैशंपायन उवाच
05019001a युयुधानस् ततो वीरः सात्वतानां महारथः
05019001c महता चतुरङ्गेण बलेनागाद् युधिष्ठिरम्
05019002a तस्य योधा महावीर्या नानादेशसमागताः
05019002c नानाप्रहरणा वीराः शोभयां चक्रिरे बलम्
05019003a परश्वधैर् भिण्डिपालैः शक्तितोमरमुद्गरैः
05019003c शक्त्यृष्टिपरशुप्रासैः करवालैश् च निर्मलैः
05019004a खड्गकार्मुकनिर्यूहैः शरैश् च विविधैर् अपि
05019004c तैलधौतैः प्रकाशद्भिस् तद् अशोभत वै बलम्
05019005a तस्य मेघप्रकाशस्य शस्त्रैस् तैः शोभितस्य च
05019005c बभूव रूपं सैन्यस्य मेघस्येव सविद्युतः
05019006a अक्षौहिणी हि सेना सा तदा यौधिष्ठिरं बलम्
05019006c प्रविश्यान्तर्दधे राजन् सागरं कुनदी यथा
05019007a तथैवाक्षौहिणीं गृह्य चेदीनाम् ऋषभो बली
05019007c धृष्टकेतुर् उपागच्छत् पाण्डवान् अमितौजसः
05019008a मागधश् च जयत्सेनो जारासंधिर् महाबलः
05019008c अक्षौहिण्यैव सैन्यस्य धर्मराजम् उपागमत्
05019009a तथैव पाण्ड्यो राजेन्द्र सागरानूपवासिभिः
05019009c वृतो बहुविधैर् योधैर् युधिष्ठिरम् उपागमत्
05019010a तस्य सैन्यम् अतीवासीत् तस्मिन् बलसमागमे
05019010c प्रेक्षणीयतरं राजन् सुवेषं बलवत् तदा
05019011a द्रुपदस्याप्य् अभूत् सेना नानादेशसमागतैः
05019011c शोभिता पुरुषैः शूरैः पुत्रैश् चास्य महारथैः
05019012a तथैव राजा मत्स्यानां विराटो वाहिनीपतिः
05019012c पार्वतीयैर् महीपालैः सहितः पाण्डवान् इयात्
05019013a इतश् चेतश् च पाण्डूनां समाजग्मुर् महात्मनाम्
05019013c अक्षौहिण्यस् तु सप्तैव विविधध्वजसंकुलाः
05019013e युयुत्समानाः कुरुभिः पाण्डवान् समहर्षयन्
05019014a तथैव धार्तराष्ट्रस्य हर्षं समभिवर्धयन्
05019014c भगदत्तो महीपालः सेनाम् अक्षौहिणीं ददौ
05019015a तस्य चीनैः किरातैश् च काञ्चनैर् इव संवृतम्
05019015c बभौ बलम् अनाधृष्यं कर्णिकारवनं यथा
05019016a तथा भूरिश्रवाः शूरः शल्यश् च कुरुनन्दन
05019016c दुर्योधनम् उपायाताव् अक्षौहिण्या पृथक् पृथक्
05019017a कृतवर्मा च हार्दिक्यो भोजान्धकबलैः सह
05019017c अक्षौहिण्यैव सेनाया दुर्योधनम् उपागमत्
05019018a तस्य तैः पुरुषव्याघ्रैर् वनमालाधरैर् बलम्
05019018c अशोभत यथा मत्तैर् वनं प्रक्रीडितैर् गजैः
05019019a जयद्रथमुखाश् चान्ये सिन्धुसौवीरवासिनः
05019019c आजग्मुः पृथिवीपालाः कम्पयन्त इवाचलान्
05019020a तेषाम् अक्षौहिणी सेना बहुला विबभौ तदा
05019020c विधूयमाना वातेन बहुरूपा इवाम्बुदाः
05019021a सुदक्षिणश् च काम्बोजो यवनैश् च शकैस् तथा
05019021c उपाजगाम कौरव्यम् अक्षौहिण्या विशां पते
05019022a तस्य सेनासमावायः शलभानाम् इवाबभौ
05019022c स च संप्राप्य कौरव्यं तत्रैवान्तर्दधे तदा
05019023a तथा माहिष्मतीवासी नीलो नीलायुधैः सह
05019023c महीपालो महावीर्यैर् दक्षिणापथवासिभिः
05019024a आवन्त्यौ च महीपालौ महाबलसुसंवृतौ
05019024c पृथग् अक्षौहिणीभ्यां ताव् अभियातौ सुयोधनम्
05019025a केकयाश् च नरव्याघ्राः सोदर्याः पञ्च पार्थिवाः
05019025c संहर्षयन्तः कौरव्यम् अक्षौहिण्या समाद्रवन्
05019026a इतश् चेतश् च सर्वेषां भूमिपानां महात्मनाम्
05019026c तिस्रो ऽन्याः समवर्तन्त वाहिन्यो भरतर्षभ
05019027a एवम् एकादशावृत्ताः सेना दुर्योधनस्य ताः
05019027c युयुत्समानाः कौन्तेयान् नानाध्वजसमाकुलाः
05019028a न हास्तिनपुरे राजन्न् अवकाशो ऽभवत् तदा
05019028c राज्ञां सबलमुख्यानां प्राधान्येनापि भारत
05019029a ततः पञ्चनदं चैव कृत्स्नं च कुरुजाङ्गलम्
05019029c तथा रोहितकारण्यं मरुभूमिश् च केवला
05019030a अहिच्छत्रं कालकूटं गङ्गाकूलं च भारत
05019030c वारणा वाटधानं च यामुनश् चैव पर्वतः
05019031a एष देशः सुविस्तीर्णः प्रभूतधनधान्यवान्
05019031c बभूव कौरवेयाणां बलेन सुसमाकुलः
05019032a तत्र सैन्यं तथायुक्तं ददर्श स पुरोहितः
05019032c यः स पाञ्चालराजेन प्रेषितः कौरवान् प्रति
05020001  वैशंपायन उवाच
05020001a स तु कौरव्यम् आसाद्य द्रुपदस्य पुरोहितः
05020001c सत्कृतो धृतराष्ट्रेण भीष्मेण विदुरेण च
05020002a सर्वं कौशल्यम् उक्त्वादौ पृष्ट्वा चैवम् अनामयम्
05020002c सर्वसेनाप्रणेतॄणां मध्ये वाक्यम् उवाच ह
05020003a सर्वैर् भवद्भिर् विदितो राजधर्मः सनातनः
05020003c वाक्योपादानहेतोस् तु वक्ष्यामि विदिते सति
05020004a धृतराष्ट्रश् च पाण्डुश् च सुताव् एकस्य विश्रुतौ
05020004c तयोः समानं द्रविणं पैतृकं नात्र संशयः
05020005a धृतराष्ट्रस्य ये पुत्रास् ते प्राप्ताः पैतृकं वसु
05020005c पाण्डुपुत्राः कथं नाम न प्राप्ताः पैतृकं वसु
05020006a एवं गते पाण्डवेयैर् विदितं वः पुरा यथा
05020006c न प्राप्तं पैतृकं द्रव्यं धार्तराष्ट्रेण संवृतम्
05020007a प्राणान्तिकैर् अप्य् उपायैः प्रयतद्भिर् अनेकशः
05020007c शेषवन्तो न शकिता नयितुं यमसादनम्
05020008a पुनश् च वर्धितं राज्यं स्वबलेन महात्मभिः
05020008c छद्मनापहृतं क्षुद्रैर् धार्तराष्ट्रैः ससौबलैः
05020009a तद् अप्य् अनुमतं कर्म तथायुक्तम् अनेन वै
05020009c वासिताश् च महारण्ये वर्षाणीह त्रयोदश
05020010a सभायां क्लेशितैर् वीरैः सहभार्यैस् तथा भृशम्
05020010c अरण्ये विविधाः क्लेशाः संप्राप्तास् तैः सुदारुणाः
05020011a तथा विराटनगरे योन्यन्तरगतैर् इव
05020011c प्राप्तः परमसंक्लेशो यथा पापैर् महात्मभिः
05020012a ते सर्वे पृष्ठतः कृत्वा तत् सर्वं पूर्वकिल्बिषम्
05020012c सामैव कुरुभिः सार्धम् इच्छन्ति कुरुपुंगवाः
05020013a तेषां च वृत्तम् आज्ञाय वृत्तं दुर्योधनस्य च
05020013c अनुनेतुम् इहार्हन्ति धृतराष्ट्रं सुहृज्जनाः
05020014a न हि ते विग्रहं वीराः कुर्वन्ति कुरुभिः सह
05020014c अविनाशेन लोकस्य काङ्क्षन्ते पाण्डवाः स्वकम्
05020015a यश् चापि धार्तराष्ट्रस्य हेतुः स्याद् विग्रहं प्रति
05020015c स च हेतुर् न मन्तव्यो बलीयांसस् तथा हि ते
05020016a अक्षौहिण्यो हि सप्तैव धर्मपुत्रस्य संगताः
05020016c युयुत्समानाः कुरुभिः प्रतीक्षन्ते ऽस्य शासनम्
05020017a अपरे पुरुषव्याघ्राः सहस्राक्षौहिणीसमाः
05020017c सात्यकिर् भीमसेनश् च यमौ च सुमहाबलौ
05020018a एकादशैताः पृतना एकतश् च समागताः
05020018c एकतश् च महाबाहुर् बहुरूपो धनंजयः
05020019a यथा किरीटी सेनाभ्यः सर्वाभ्यो व्यतिरिच्यते
05020019c एवम् एव महाबाहुर् वासुदेवो महाद्युतिः
05020020a बहुलत्वं च सेनानां विक्रमं च किरीटिनः
05020020c बुद्धिमत्तां च कृष्णस्य बुद्ध्वा युध्येत को नरः
05020021a ते भवन्तो यथाधर्मं यथासमयम् एव च
05020021c प्रयच्छन्तु प्रदातव्यं मा वः कालो ऽत्यगाद् अयम्
05021001  वैशंपायन उवाच
05021001a तस्य तद् वचनं श्रुत्वा प्रज्ञावृद्धो महाद्युतिः
05021001c संपूज्यैनं यथाकालं भीष्मो वचनम् अब्रवीत्
05021002a दिष्ट्या कुशलिनः सर्वे पाण्डवाः सह बान्धवैः
05021002c दिष्ट्या सहायवन्तश् च दिष्ट्या धर्मे च ते रताः
05021003a दिष्ट्या च संधिकामास् ते भ्रातरः कुरुनन्दनाः
05021003c दिष्ट्या न युद्धमनसः सह दामोदरेण ते
05021004a भवता सत्यम् उक्तं च सर्वम् एतन् न संशयः
05021004c अतितीक्ष्णं तु ते वाक्यं ब्राह्मण्याद् इति मे मतिः
05021005a असंशयं क्लेशितास् ते वने चेह च पाण्डवाः
05021005c प्राप्ताश् च धर्मतः सर्वं पितुर् धनम् असंशयम्
05021006a किरीटी बलवान् पार्थः कृतास्त्रश् च महाबलः
05021006c को हि पाण्डुसुतं युद्धे विषहेत धनंजयम्
05021007a अपि वज्रधरः साक्षात् किम् उतान्ये धनुर्भृतः
05021007c त्रयाणाम् अपि लोकानां समर्थ इति मे मतिः
05021008a भीष्मे ब्रुवति तद् वाक्यं धृष्टम् आक्षिप्य मन्युमान्
05021008c दुर्योधनं समालोक्य कर्णो वचनम् अब्रवीत्
05021009a न तन् न विदितं ब्रह्मल्ँ लोके भूतेन केन चित्
05021009c पुनरुक्तेन किं तेन भाषितेन पुनः पुनः
05021010a दुर्योधनार्थे शकुनिर् द्यूते निर्जितवान् पुरा
05021010c समयेन गतो ऽरण्यं पाण्डुपुत्रो युधिष्ठिरः
05021011a न तं समयम् आदृत्य राज्यम् इच्छति पैतृकम्
05021011c बलम् आश्रित्य मत्स्यानां पाञ्चालानां च पार्थिवः
05021012a दुर्योधनो भयाद् विद्वन् न दद्यात् पदम् अन्ततः
05021012c धर्मतस् तु महीं कृत्स्नां प्रदद्याच् छत्रवे ऽपि च
05021013a यदि काङ्क्षन्ति ते राज्यं पितृपैतामहं पुनः
05021013c यथाप्रतिज्ञं कालं तं चरन्तु वनम् आश्रिताः
05021014a ततो दुर्योधनस्याङ्के वर्तन्ताम् अकुतोभयाः
05021014c अधार्मिकाम् इमां बुद्धिं कुर्युर् मौर्ख्याद् धि केवलम्
05021015a अथ ते धर्मम् उत्सृज्य युद्धम् इच्छन्ति पाण्डवाः
05021015c आसाद्येमान् कुरुश्रेष्ठान् स्मरिष्यन्ति वचो मम
05021016  भीष्म उवाच
05021016a किं नु राधेय वाचा ते कर्म तत् स्मर्तुम् अर्हसि
05021016c एक एव यदा पार्थः षड् रथाञ् जितवान् युधि
05021017a न चेद् एवं करिष्यामो यद् अयं ब्राह्मणो ऽब्रवीत्
05021017c ध्रुवं युधि हतास् तेन भक्षयिष्याम पांसुकान्
05021018  वैशंपायन उवाच
05021018a धृतराष्ट्रस् ततो भीष्मम् अनुमान्य प्रसाद्य च
05021018c अवभर्त्स्य च राधेयम् इदं वचनम् अब्रवीत्
05021019a अस्मद्धितम् इदं वाक्यं भीष्मः शांतनवो ऽब्रवीत्
05021019c पाण्डवानां हितं चैव सर्वस्य जगतस् तथा
05021020a चिन्तयित्वा तु पार्थेभ्यः प्रेषयिष्यामि संजयम्
05021020c स भवान् प्रतियात्व् अद्य पाण्डवान् एव माचिरम्
05021021a स तं सत्कृत्य कौरव्यः प्रेषयाम् आस पाण्डवान्
05021021c सभामध्ये समाहूय संजयं वाक्यम् अब्रवीत्
05022001  धृतराष्ट्र उवाच
05022001a प्राप्तान् आहुः संजय पाण्डुपुत्रान्; उपप्लव्ये तान् विजानीहि गत्वा
05022001c अजातशत्रुं च सभाजयेथा; दिष्ट्यानघ ग्रामम् उपस्थितस् त्वम्
05022002a सर्वान् वदेः संजय स्वस्तिमन्तः; कृच्छ्रं वासम् अतदर्हा निरुष्य
05022002c तेषां शान्तिर् विद्यते ऽस्मासु शीघ्रं; मिथ्योपेतानाम् उपकारिणां सताम्
05022003a नाहं क्व चित् संजय पाण्डवानां; मिथ्यावृत्तिं कां चन जात्व् अपश्यम्
05022003c सर्वां श्रियं ह्य् आत्मवीर्येण लब्ध्वा; पर्याकार्षुः पाण्डवा मह्यम् एव
05022004a दोषं ह्य् एषां नाधिगच्छे परिक्षन्; नित्यं कं चिद् येन गर्हेय पार्थान्
05022004c धर्मार्थाभ्यां कर्म कुर्वन्ति नित्यं; सुखप्रिया नानुरुध्यन्ति कामान्
05022005a घर्मं शीतं क्षुत्पिपासे तथैव; निद्रां तन्द्रीं क्रोधहर्षौ प्रमादम्
05022005c धृत्या चैव प्रज्ञया चाभिभूय; धर्मार्थयोगान् प्रयतन्ति पार्थाः
05022006a त्यजन्ति मित्रेषु धनानि काले; न संवासाज् जीर्यति मैत्रम् एषाम्
05022006c यथार्हमानार्थकरा हि पार्थास्; तेषां द्वेष्टा नास्त्य् आजमीढस्य पक्षे
05022007a अन्यत्र पापाद् विषमान् मन्दबुद्धेर्; दुर्योधनात् क्षुद्रतराच् च कर्णात्
05022007c तेषां हीमे हीनसुखप्रियाणां; महात्मनां संजनयन्ति तेजः
05022008a उत्थानवीर्यः सुखम् एधमानो; दुर्योधनः सुकृतं मन्यते तत्
05022008c तेषां भागं यच् च मन्येत बालः; शक्यं हर्तुं जीवतां पाण्डवानाम्
05022009a यस्यार्जुनः पदवीं केशवश् च; वृकोदरः सात्यको ऽजातशत्रोः
05022009c माद्रीपुत्रौ सृञ्जयाश् चापि सर्वे; पुरा युद्धात् साधु तस्य प्रदानम्
05022010a स ह्य् एवैकः पृथिवीं सव्यसाची; गाण्डीवधन्वा प्रणुदेद् रथस्थः
05022010c तथा विष्णुः केशवो ऽप्य् अप्रधृष्यो; लोकत्रयस्याधिपतिर् महात्मा
05022011a तिष्ठेत कस् तस्य मर्त्यः पुरस्ताद्; यः सर्वदेवेषु वरेण्य ईड्यः
05022011c पर्जन्यघोषान् प्रवपञ् शरौघान्; पतंगसंघान् इव शीघ्रवेगान्
05022012a दिशं ह्य् उदीचीम् अपि चोत्तरान् कुरून्; गाण्डीवधन्वैकरथो जिगाय
05022012c धनं चैषाम् आहरत् सव्यसाची; सेनानुगान् बलिदांश् चैव चक्रे
05022013a यश् चैव देवान् खाण्डवे सव्यसाची; गाण्डीवधन्वा प्रजिगाय सेन्द्रान्
05022013c उपाहरत् फल्गुनो जातवेदसे; यशो मानं वर्धयन् पाण्डवानाम्
05022014a गदाभृतां नाद्य समो ऽस्ति भीमाद्; धस्त्यारोहो नास्ति समश् च तस्य
05022014c रथे ऽर्जुनाद् आहुर् अहीनम् एनं; बाह्वोर् बले चायुतनागवीर्यम्
05022015a सुशिक्षितः कृतवैरस् तरस्वी; दहेत् क्रुद्धस् तरसा धार्तराष्ट्रान्
05022015c सदात्यमर्षी बलवान् न शक्यो; युद्धे जेतुं वासवेनापि साक्षात्
05022016a सुचेतसौ बलिनौ शीघ्रहस्तौ; सुशिक्षितौ भ्रातरौ फल्गुनेन
05022016c श्येनौ यथा पक्षिपूगान् रुजन्तौ; माद्रीपुत्रौ नेह कुरून् विशेताम्
05022017a तेषां मध्ये वर्तमानस् तरस्वी; धृष्टद्युम्नः पाण्डवानाम् इहैकः
05022017c सहामात्यः सोमकानां प्रबर्हः; संत्यक्तात्मा पाण्डवानां जयाय
05022018a सहोषितश् चरितार्थो वयःस्थः; शाल्वेयानाम् अधिपो वै विराटः
05022018c सह पुत्रैः पाण्डवार्थे च शश्वद्; युधिष्ठिरं भक्त इति श्रुतं मे
05022019a अवरुद्धा बलिनः केकयेभ्यो; महेष्वासा भ्रातरः पञ्च सन्ति
05022019c केकयेभ्यो राज्यम् आकाङ्क्षमाणा; युद्धार्थिनश् चानुवसन्ति पार्थान्
05022020a सर्वे च वीराः पृथिवीपतीनां; समानीताः पाण्डवार्थे निविष्टाः
05022020c शूरान् अहं भक्तिमतः शृणोमि; प्रीत्या युक्तान् संश्रितान् धर्मराजम्
05022021a गिर्याश्रया दुर्गनिवासिनश् च; योधाः पृथिव्यां कुलजा विशुद्धाः
05022021c म्लेच्छाश् च नानायुधवीर्यवन्तः; समागताः पाण्डवार्थे निविष्टाः
05022022a पाण्ड्यश् च राजामित इन्द्रकल्पो; युधि प्रवीरैर् बहुभिः समेतः
05022022c समागतः पाण्डवार्थे महात्मा; लोकप्रवीरो ऽप्रतिवीर्यतेजाः
05022023a अस्त्रं द्रोणाद् अर्जुनाद् वासुदेवात्; कृपाद् भीष्माद् येन कृतं शृणोमि
05022023c यं तं कार्ष्णिप्रतिमं प्राहुर् एकं; स सात्यकिः पाण्डवार्थे निविष्टः
05022024a अपाश्रिताश् चेदिकरूषकाश् च; सर्वोत्साहैर् भूमिपालैः समेताः
05022024c तेषां मध्ये सूर्यम् इवातपन्तं; श्रिया वृतं चेदिपतिं ज्वलन्तम्
05022025a अस्तम्भनीयं युधि मन्यमानं; ज्याकर्षतां श्रेष्ठतमं पृथिव्याम्
05022025c सर्वोत्साहं क्षत्रियाणां निहत्य; प्रसह्य कृष्णस् तरसा ममर्द
05022026a यशोमानौ वर्धयन् यादवानां; पुराभिनच् छिशुपालं समीके
05022026c यस्य सर्वे वर्धयन्ति स्म मानं; करूषराजप्रमुखा नरेन्द्राः
05022027a तम् असह्यं केशवं तत्र मत्वा; सुग्रीवयुक्तेन रथेन कृष्णम्
05022027c संप्राद्रवंश् चेदिपतिं विहाय; सिंहं दृष्ट्वा क्षुद्रमृगा इवान्ये
05022028a यस् तं प्रतीपस् तरसा प्रत्युदीयाद्; आशंसमानो द्वैरथे वासुदेवम्
05022028c सो ऽशेत कृष्णेन हतः परासुर्; वातेनेवोन्मथितः कर्णिकारः
05022029a पराक्रमं मे यद् अवेदयन्त; तेषाम् अर्थे संजय केशवस्य
05022029c अनुस्मरंस् तस्य कर्माणि विष्णोर्; गावल्गणे नाधिगच्छामि शान्तिम्
05022030a न जातु ताञ् शत्रुर् अन्यः सहेत; येषां स स्याद् अग्रणीर् वृष्णिसिंहः
05022030c प्रवेपते मे हृदयं भयेन; श्रुत्वा कृष्णाव् एकरथे समेतौ
05022031a नो चेद् गच्छेत् संगरं मन्दबुद्धिस्; ताभ्यां सुतो मे विपरीतचेताः
05022031c नो चेत् कुरून् संजय निर्दहेताम्; इन्द्राविष्णू दैत्यसेनां यथैव
05022031e मतो हि मे शक्रसमो धनंजयः; सनातनो वृष्णिवीरश् च विष्णुः
05022032a धर्मारामो ह्रीनिषेधस् तरस्वी; कुन्तीपुत्रः पाण्डवो ऽजातशत्रुः
05022032c दुर्योधनेन निकृतो मनस्वी; नो चेत् क्रुद्धः प्रदहेद् धार्तराष्ट्रान्
05022033a नाहं तथा ह्य् अर्जुनाद् वासुदेवाद्; भीमाद् वापि यमयोर् वा बिभेमि
05022033c यथा राज्ञः क्रोधदीप्तस्य सूत; मन्योर् अहं भीततरः सदैव
05022034a अलं तपोब्रह्मचर्येण युक्तः; संकल्पो ऽयं मानसस् तस्य सिध्येत्
05022034c तस्य क्रोधं संजयाहं समीके; स्थाने जानन् भृशम् अस्म्य् अद्य भीतः
05022035a स गच्छ शीघ्रं प्रहितो रथेन; पाञ्चालराजस्य चमूं परेत्य
05022035c अजातशत्रुं कुशलं स्म पृच्छेः; पुनः पुनः प्रीतियुक्तं वदेस् त्वम्
05022036a जनार्दनं चापि समेत्य तात; महामात्रं वीर्यवताम् उदारम्
05022036c अनामयं मद्वचनेन पृच्छेर्; धृतराष्ट्रः पाण्डवैः शान्तिम् ईप्सुः
05022037a न तस्य किं चिद् वचनं न कुर्यात्; कुन्तीपुत्रो वासुदेवस्य सूत
05022037c प्रियश् चैषाम् आत्मसमश् च कृष्णो; विद्वांश् चैषां कर्मणि नित्ययुक्तः
05022038a समानीय पाण्डवान् सृञ्जयांश् च; जनार्दनं युयुधानं विराटम्
05022038c अनामयं मद्वचनेन पृच्छेः; सर्वांस् तथा द्रौपदेयांश् च पञ्च
05022039a यद् यत् तत्र प्राप्तकालं परेभ्यस्; त्वं मन्येथा भारतानां हितं च
05022039c तत् तद् भाषेथाः संजय राजमध्ये; न मूर्छयेद् यन् न भवेच् च युद्धम्
05023001  वैशंपायन उवाच
05023001a राज्ञस् तु वचनं श्रुत्वा धृतराष्ट्रस्य संजयः
05023001c उपप्लव्यं ययौ द्रष्टुं पाण्डवान् अमितौजसः
05023002a स तु राजानम् आसाद्य धर्मात्मानं युधिष्ठिरम्
05023002c प्रणिपत्य ततः पूर्वं सूतपुत्रो ऽभ्यभाषत
05023003a गावल्गणिः संजयः सूतसूनुर्; अजातशत्रुम् अवदत् प्रतीतः
05023003c दिष्ट्या राजंस् त्वाम् अरोगं प्रपश्ये; सहायवन्तं च महेन्द्रकल्पम्
05023004a अनामयं पृच्छति त्वाम्बिकेयो; वृद्धो राजा धृतराष्ट्रो मनीषी
05023004c कच्चिद् भीमः कुशली पाण्डवाग्र्यो; धनंजयस् तौ च माद्रीतनूजौ
05023005a कच्चित् कृष्णा द्रौपदी राजपुत्री; सत्यव्रता वीरपत्नी सपुत्रा
05023005c मनस्विनी यत्र च वाञ्छसि त्वम्; इष्टान् कामान् भारत स्वस्तिकामः
05023006  युधिष्ठिर उवाच
05023006a गावल्गणे संजय स्वागतं ते; प्रीतात्माहं त्वाभिवदामि सूत
05023006c अनामयं प्रतिजाने तवाहं; सहानुजैः कुशली चास्मि विद्वन्
05023007a चिराद् इदं कुशलं भारतस्य; श्रुत्वा राज्ञः कुरुवृद्धस्य सूत
05023007c मन्ये साक्षाद् दृष्टम् अहं नरेन्द्रं; दृष्ट्वैव त्वां संजय प्रीतियोगात्
05023008a पितामहो नः स्थविरो मनस्वी; महाप्राज्ञः सर्वधर्मोपपन्नः
05023008c स कौरव्यः कुशली तात भीष्मो; यथापूर्वं वृत्तिर् अप्य् अस्य कच्चित्
05023009a कच्चिद् राजा धृतराष्ट्रः सपुत्रो; वैचित्रवीर्यः कुशली महात्मा
05023009c महाराजो बाह्लिकः प्रातिपेयः; कच्चिद् विद्वान् कुशली सूतपुत्र
05023010a स सोमदत्तः कुशली तात कच्चिद्; भूरिश्रवाः सत्यसंधः शलश् च
05023010c द्रोणः सपुत्रश् च कृपश् च विप्रो; महेष्वासाः कच्चिद् एते ऽप्य् अरोगाः
05023011a महाप्राज्ञाः सर्वशास्त्रावदाता; धनुर्भृतां मुख्यतमाः पृथिव्याम्
05023011c कच्चिन् मानं तात लभन्त एते; धनुर्भृतः कच्चिद् एते ऽप्य् अरोगाः
05023012a सर्वे कुरुभ्यः स्पृहयन्ति संजय; धनुर्धरा ये पृथिव्यां युवानः
05023012c येषां राष्ट्रे निवसति दर्शनीयो; महेष्वासः शीलवान् द्रोणपुत्रः
05023013a वैश्यापुत्रः कुशली तात कच्चिन्; महाप्राज्ञो राजपुत्रो युयुत्सुः
05023013c कर्णो ऽमात्यः कुशली तात कच्चित्; सुयोधनो यस्य मन्दो विधेयः
05023014a स्त्रियो वृद्धा भारतानां जनन्यो; महानस्यो दासभार्याश् च सूत
05023014c वध्वः पुत्रा भागिनेया भगिन्यो; दौहित्रा वा कच्चिद् अप्य् अव्यलीकाः
05023015a कच्चिद् राजा ब्राह्मणानां यथावत्; प्रवर्तते पूर्ववत् तात वृत्तिम्
05023015c कच्चिद् दायान् मामकान् धार्तराष्ट्रो; द्विजातीनां संजय नोपहन्ति
05023016a कच्चिद् राजा धृतराष्ट्रः सपुत्र; उपेक्षते ब्राह्मणातिक्रमान् वै
05023016c कच्चिन् न हेतोर् इव वर्त्मभूत; उपेक्षते तेषु स न्यूनवृत्तिम्
05023017a एतज् ज्योतिर् उत्तमं जीवलोके; शुक्लं प्रजानां विहितं विधात्रा
05023017c ते चेल् लोभं न नियच्छन्ति मन्दाः; कृत्स्नो नाशो भविता कौरवाणाम्
05023018a कच्चिद् राजा धृतराष्ट्रः सपुत्रो; बुभूषते वृत्तिम् अमात्यवर्गे
05023018c कच्चिन् न भेदेन जिजीविषन्ति; सुहृद्रूपा दुर्हृदश् चैकमित्राः
05023019a कच्चिन् न पापं कथयन्ति तात; ते पाण्डवानां कुरवः सर्व एव
05023019c कच्चिद् दृष्ट्वा दस्युसंघान् समेतान्; स्मरन्ति पार्थस्य युधां प्रणेतुः
05023020a मौर्वीभुजाग्रप्रहितान् स्म तात; दोधूयमानेन धनुर्धरेण
05023020c गाण्डीवमुक्तान् स्तनयित्नुघोषान्; अजिह्मगान् कच्चिद् अनुस्मरन्ति
05023021a न ह्य् अपश्यं कं चिद् अहं पृथिव्यां; श्रुतं समं वाधिकम् अर्जुनेन
05023021c यस्यैकषष्टिर् निशितास् तीक्ष्णधाराः; सुवाससः संमतो हस्तवापः
05023022a गदापाणिर् भीमसेनस् तरस्वी; प्रवेपयञ् शत्रुसंघान् अनीके
05023022c नागः प्रभिन्न इव नड्वलासु; चङ्क्रम्यते कच्चिद् एनं स्मरन्ति
05023023a माद्रीपुत्रः सहदेवः कलिङ्गान्; समागतान् अजयद् दन्तकूरे
05023023c वामेनास्यन् दक्षिणेनैव यो वै; महाबलं कच्चिद् एनं स्मरन्ति
05023024a उद्यन्न् अयं नकुलः प्रेषितो वै; गावल्गणे संजय पश्यतस् ते
05023024c दिशं प्रतीचीं वशम् आनयन् मे; माद्रीसुतं कच्चिद् एनं स्मरन्ति
05023025a अभ्याभवो द्वैतवने य आसीद्; दुर्मन्त्रिते घोषयात्रागतानाम्
05023025c यत्र मन्दाञ् शत्रुवशं प्रयातान्; अमोचयद् भीमसेनो जयश् च
05023026a अहं पश्चाद् अर्जुनम् अभ्यरक्षं; माद्रीपुत्रौ भीमसेनश् च चक्रे
05023026c गाण्डीवभृच् छत्रुसंघान् उदस्य; स्वस्त्य् आगमत् कच्चिद् एनं स्मरन्ति
05023027a न कर्मणा साधुनैकेन नूनं; कर्तुं शक्यं भवतीह संजय
05023027c सर्वात्मना परिजेतुं वयं चेन्; न शक्नुमो धृतराष्ट्रस्य पुत्रम्
05024001  संजय उवाच
05024001a यथार्हसे पाण्डव तत् तथैव; कुरून् कुरुश्रेष्ठ जनं च पृच्छसि
05024001c अनामयास् तात मनस्विनस् ते; कुरुश्रेष्ठान् पृच्छसि पार्थ यांस् त्वम्
05024002a सन्त्य् एव वृद्धाः साधवो धार्तराष्ट्रे; सन्त्य् एव पापाः पाण्डव तस्य विद्धि
05024002c दद्याद् रिपोश् चापि हि धार्तराष्ट्रः; कुतो दायाल्ँ लोपयेद् ब्राह्मणानाम्
05024003a यद् युष्माकं वर्तते ऽसौ न धर्म्यम्; अद्रुग्धेषु द्रुग्धवत् तन् न साधु
05024003c मित्रध्रुक् स्याद् धृतराष्ट्रः सपुत्रो; युष्मान् द्विषन् साधुवृत्तान् असाधुः
05024004a न चानुजानाति भृशं च तप्यते; शोचत्य् अन्तः स्थविरो ऽजातशत्रो
05024004c शृणोति हि ब्राह्मणानां समेत्य; मित्रद्रोहः पातकेभ्यो गरीयान्
05024005a स्मरन्ति तुभ्यं नरदेव संगमे; युद्धे च जिष्णोश् च युधां प्रणेतुः
05024005c समुत्कृष्टे दुन्दुभिशङ्खशब्दे; गदापाणिं भीमसेनं स्मरन्ति
05024006a माद्रीसुतौ चापि रणाजिमध्ये; सर्वा दिशः संपतन्तौ स्मरन्ति
05024006c सेनां वर्षन्तौ शरवर्षैर् अजस्रं; महारथौ समरे दुष्प्रकम्प्यौ
05024007a न त्व् एव मन्ये पुरुषस्य राजन्न्; अनागतं ज्ञायते यद् भविष्यम्
05024007c त्वं चेद् इमं सर्वधर्मोपपन्नः; प्राप्तः क्लेशं पाण्डव कृच्छ्ररूपम्
05024008a त्वम् एवैतत् सर्वम् अतश् च भूयः; समीकुर्याः प्रज्ञयाजातशत्रो
05024008c न कामार्थं संत्यजेयुर् हि धर्मं; पाण्डोः सुताः सर्व एवेन्द्रकल्पाः
05024009a त्वम् एवैतत् प्रज्ञयाजातशत्रो; शमं कुर्या येन शर्माप्नुयुस् ते
05024009c धार्तराष्ट्राः पाण्डवाः सृञ्जयाश् च; ये चाप्य् अन्ये पार्थिवाः संनिविष्टाः
05024010a यन् माब्रवीद् धृतराष्ट्रो निशायाम्; अजातशत्रो वचनं पिता ते
05024010c सहामात्यः सहपुत्रश् च राजन्; समेत्य तां वाचम् इमां निबोध
05025001  युधिष्ठिर उवाच
05025001a समागताः पाण्डवाः सृञ्जयाश् च; जनार्दनो युयुधानो विराटः
05025001c यत् ते वाक्यं धृतराष्ट्रानुशिष्टं; गावल्गणे ब्रूहि तत् सूतपुत्र
05025002  संजय उवाच
05025002a अजातशत्रुं च वृकोदरं च; धनंजयं माद्रवतीसुतौ च
05025002c आमन्त्रये वासुदेवं च शौरिं; युयुधानं चेकितानं विराटम्
05025003a पाञ्चालानाम् अधिपं चैव वृद्धं; धृष्टद्युम्नं पार्षतं याज्ञसेनिम्
05025003c सर्वे वाचं शृणुतेमां मदीयां; वक्ष्यामि यां भूतिम् इच्छन् कुरूणाम्
05025004a शमं राजा धृतराष्ट्रो ऽभिनन्दन्न्; अयोजयत् त्वरमाणो रथं मे
05025004c सभ्रातृपुत्रस्वजनस्य राज्ञस्; तद् रोचतां पाण्डवानां शमो ऽस्तु
05025005a सर्वैर् धर्मैः समुपेताः स्थ पार्थाः; प्रस्थानेन मार्दवेनार्जवेन
05025005c जाताः कुले अनृशंसा वदान्या; ह्रीनिषेधाः कर्मणां निश्चयज्ञाः
05025006a न युज्यते कर्म युष्मासु हीनं; सत्त्वं हि वस् तादृशं भीमसेनाः
05025006c उद्भासते ह्य् अञ्जनबिन्दुवत् तच्; छुक्ले वस्त्रे यद् भवेत् किल्बिषं वः
05025007a सर्वक्षयो दृश्यते यत्र कृत्स्नः; पापोदयो निरयो ऽभावसंस्थः
05025007c कस् तत् कुर्याज् जातु कर्म प्रजानन्; पराजयो यत्र समो जयश् च
05025008a ते वै धन्या यैः कृतं ज्ञातिकार्यं; ये वः पुत्राः सुहृदो बान्धवाश् च
05025008c उपक्रुष्टं जीवितं संत्यजेयुस्; ततः कुरूणां नियतो वै भवः स्यात्
05025009a ते चेत् कुरून् अनुशास्य स्थ पार्था; निनीय सर्वान् द्विषतो निगृह्य
05025009c समं वस् तज् जीवितं मृत्युना स्याद्; यज् जीवध्वं ज्ञातिवधे न साधु
05025010a को ह्य् एव युष्मान् सह केशवेन; सचेकितानान् पार्षतबाहुगुप्तान्
05025010c ससात्यकीन् विषहेत प्रजेतुं; लब्ध्वापि देवान् सचिवान् सहेन्द्रान्
05025011a को वा कुरून् द्रोणभीष्माभिगुप्तान्; अश्वत्थाम्ना शल्यकृपादिभिश् च
05025011c रणे प्रसोढुं विषहेत राजन्; राधेयगुप्तान् सह भूमिपालैः
05025012a महद् बलं धार्तराष्ट्रस्य राज्ञः; को वै शक्तो हन्तुम् अक्षीयमाणः
05025012c सो ऽहं जये चैव पराजये च; निःश्रेयसं नाधिगच्छामि किं चित्
05025013a कथं हि नीचा इव दौष्कुलेया; निर्धर्मार्थं कर्म कुर्युश् च पार्थाः
05025013c सो ऽहं प्रसाद्य प्रणतो वासुदेवं; पाञ्चालानाम् अधिपं चैव वृद्धम्
05025014a कृताञ्जलिः शरणं वः प्रपद्ये; कथं स्वस्ति स्यात् कुरुसृञ्जयानाम्
05025014c न ह्य् एव ते वचनं वासुदेवो; धनंजयो वा जातु किं चिन् न कुर्यात्
05025015a प्राणान् आदौ याच्यमानः कुतो ऽन्यद्; एतद् विद्वन् साधनार्थं ब्रवीमि
05025015c एतद् राज्ञो भीष्मपुरोगमस्य; मतं यद् वः शान्तिर् इहोत्तमा स्यात्
05026001  युधिष्ठिर उवाच
05026001a कां नु वाचं संजय मे शृणोषि; युद्धैषिणीं येन युद्धाद् बिभेषि
05026001c अयुद्धं वै तात युद्धाद् गरीयः; कस् तल् लब्ध्वा जातु युध्येत सूत
05026002a अकुर्वतश् चेत् पुरुषस्य संजय; सिध्येत् संकल्पो मनसा यं यम् इच्छेत्
05026002c न कर्म कुर्याद् विदितं ममैतद्; अन्यत्र युद्धाद् बहु यल् लघीयः
05026003a कुतो युद्धं जातु नरः प्रजानन्; को दैवशप्तो ऽभिवृणीत युद्धम्
05026003c सुखैषिणः कर्म कुर्वन्ति पार्था; धर्माद् अहीनं यच् च लोकस्य पथ्यम्
05026004a कर्मोदयं सुखम् आशंसमानः; कृच्छ्रोपायं तत्त्वतः कर्म दुःखम्
05026004c सुखप्रेप्सुर् विजिघांसुश् च दुःखं; य इन्द्रियाणां प्रीतिवशानुगामी
05026004e कामाभिध्या स्वशरीरं दुनोति; यया प्रयुक्तो ऽनुकरोति दुःखम्
05026005a यथेध्यमानस्य समिद्धतेजसो; भूयो बलं वर्धते पावकस्य
05026005c कामार्थलाभेन तथैव भूयो; न तृप्यते सर्पिषेवाग्निर् इद्धः
05026005e संपश्येमं भोगचयं महान्तं; सहास्माभिर् धृतराष्ट्रस्य राज्ञः
05026006a नाश्रेयसाम् ईश्वरो विग्रहाणां; नाश्रेयसां गीतशब्दं शृणोति
05026006c नाश्रेयसः सेवते माल्यगन्धान्; न चाप्य् अश्रेयांस्य् अनुलेपनानि
05026007a नाश्रेयसः प्रावरान् अध्यवस्ते; कथं त्व् अस्मान् संप्रणुदेत् कुरुभ्यः
05026007c अत्रैव च स्याद् अवधूय एष; कामः शरीरे हृदयं दुनोति
05026008a स्वयं राजा विषमस्थः परेषु; सामस्थ्यम् अन्विच्छति तन् न साधु
05026008c यथात्मनः पश्यति वृत्तम् एव; तथा परेषाम् अपि सो ऽभ्युपैति
05026009a आसन्नम् अग्निं तु निदाघकाले; गम्भीरकक्षे गहने विसृज्य
05026009c यथा वृद्धं वायुवशेन शोचेत्; क्षेमं मुमुक्षुः शिशिरव्यपाये
05026010a प्राप्तैश्वर्यो धृतराष्ट्रो ऽद्य राजा; लालप्यते संजय कस्य हेतोः
05026010c प्रगृह्य दुर्बुद्धिम् अनार्जवे रतं; पुत्रं मन्दं मूढम् अमन्त्रिणं तु
05026011a अनाप्तः सन्न् आप्ततमस्य वाचं; सुयोधनो विदुरस्यावमन्य
05026011c सुतस्य राजा धृतराष्ट्रः प्रियैषी; संबुध्यमानो विशते ऽधर्मम् एव
05026012a मेधाविनं ह्य् अर्थकामं कुरूणां; बहुश्रुतं वाग्मिनं शीलवन्तम्
05026012c सूत राजा धृतराष्ट्रः कुरुभ्यो; न सो ऽस्मरद् विदुरं पुत्रकाम्यात्
05026013a मानघ्नस्य आत्मकामस्य चेर्ष्योः; संरम्भिणश् चार्थधर्मातिगस्य
05026013c दुर्भाषिणो मन्युवशानुगस्य; कामात्मनो दुर्हृदो भावनस्य
05026014a अनेयस्याश्रेयसो दीर्घमन्योर्; मित्रद्रुहः संजय पापबुद्धेः
05026014c सुतस्य राजा धृतराष्ट्रः प्रियैषी; प्रपश्यमानः प्रजहाद् धर्मकामौ
05026015a तदैव मे संजय दीव्यतो ऽभून्; नो चेत् कुरून् आगतः स्याद् अभावः
05026015c काव्यां वाचं विदुरो भाषमाणो; न विन्दते धृतराष्ट्रात् प्रशंसाम्
05026016a क्षत्तुर् यदा अन्ववर्तन्त बुद्धिं; कृच्छ्रं कुरून् न तदाभ्याजगाम
05026016c यावत् प्रज्ञाम् अन्ववर्तन्त तस्य; तावत् तेषां राष्ट्रवृद्धिर् बभूव
05026017a तदर्थलुब्धस्य निबोध मे ऽद्य; ये मन्त्रिणो धार्तराष्ट्रस्य सूत
05026017c दुःशासनः शकुनिः सूतपुत्रो; गावल्गणे पश्य संमोहम् अस्य
05026018a सो ऽहं न पश्यामि परीक्षमाणः; कथं स्वस्ति स्यात् कुरुसृञ्जयानाम्
05026018c आत्तैश्वर्यो धृतराष्ट्रः परेभ्यः; प्रव्राजिते विदुरे दीर्घदृष्टौ
05026019a आशंसते वै धृतराष्ट्रः सपुत्रो; महाराज्यम् असपत्नं पृथिव्याम्
05026019c तस्मिञ् शमः केवलं नोपलभ्यो; अत्यासन्नं मद्गतं मन्यते ऽर्थम्
05026020a यत् तत् कर्णो मन्यते पारणीयं; युद्धे गृहीतायुधम् अर्जुनेन
05026020c आसंश् च युद्धानि पुरा महान्ति; कथं कर्णो नाभवद् द्वीप एषाम्
05026021a कर्णश् च जानाति सुयोधनश् च; द्रोणश् च जानाति पितामहश् च
05026021c अन्ये च ये कुरवस् तत्र सन्ति; यथार्जुनान् नास्त्य् अपरो धनुर्धरः
05026022a जानन्त्य् एते कुरवः सर्व एव; ये चाप्य् अन्ये भूमिपालाः समेताः
05026022c दुर्योधनं चापराधे चरन्तम्; अरिंदमे फल्गुने ऽविद्यमाने
05026023a तेनार्थबद्धं मन्यते धार्तराष्ट्रः; शक्यं हर्तुं पाण्डवानां ममत्वम्
05026023c किरीटिना तालमात्रायुधेन; तद्वेदिना संयुगं तत्र गत्वा
05026024a गाण्डीवविस्फारितशब्दम् आजाव्; अशृण्वाना धार्तराष्ट्रा ध्रियन्ते
05026024c क्रुद्धस्य चेद् भीमसेनस्य वेगात्; सुयोधनो मन्यते सिद्धम् अर्थम्
05026025a इन्द्रो ऽप्य् एतन् नोत्सहेत् तात हर्तुम्; ऐश्वर्यं नो जीवति भीमसेने
05026025c धनंजये नकुले चैव सूत; तथा वीरे सहदेवे मदीये
05026026a स चेद् एतां प्रतिपद्येत बुद्धिं; वृद्धो राजा सह पुत्रेण सूत
05026026c एवं रणे पाण्डवकोपदग्धा; न नश्येयुः संजय धार्तराष्ट्राः
05026027a जानासि त्वं क्लेशम् अस्मासु वृत्तं; त्वां पूजयन् संजयाहं क्षमेयम्
05026027c यच् चास्माकं कौरवैर् भूतपूर्वं; या नो वृत्तिर् धार्तराष्ट्रे तदासीत्
05026028a अद्यापि तत् तत्र तथैव वर्ततां; शान्तिं गमिष्यामि यथा त्वम् आत्थ
05026028c इन्द्रप्रस्थे भवतु ममैव राज्यं; सुयोधनो यच्छतु भारताग्र्यः
05027001  संजय उवाच
05027001a धर्मे नित्या पाण्डव ते विचेष्टा; लोके श्रुता दृश्यते चापि पार्थ
05027001c महास्रावं जीवितं चाप्य् अनित्यं; संपश्य त्वं पाण्डव मा विनीनशः
05027002a न चेद् भागं कुरवो ऽन्यत्र युद्धात्; प्रयच्छन्ते तुभ्यम् अजातशत्रो
05027002c भैक्षचर्याम् अन्धकवृष्णिराज्ये; श्रेयो मन्ये न तु युद्धेन राज्यम्
05027003a अल्पकालं जीवितं यन् मनुष्ये; महास्रावं नित्यदुःखं चलं च
05027003c भूयश् च तद् वयसो नानुरूपं; तस्मात् पापं पाण्डव मा प्रसार्षीः
05027004a कामा मनुष्यं प्रसजन्त एव; धर्मस्य ये विघ्नमूलं नरेन्द्र
05027004c पूर्वं नरस् तान् धृतिमान् विनिघ्नल्ँ; लोके प्रशंसां लभते ऽनवद्याम्
05027005a निबन्धनी ह्य् अर्थतृष्णेह पार्थ; ताम् एषतो बाध्यते धर्म एव
05027005c धर्मं तु यः प्रवृणीते स बुद्धः; कामे गृद्धो हीयते ऽर्थानुरोधात्
05027006a धर्मं कृत्वा कर्मणां तात मुख्यं; महाप्रतापः सवितेव भाति
05027006c हानेन धर्मस्य महीम् अपीमां; लब्ध्वा नरः सीदति पापबुद्धिः
05027007a वेदो ऽधीतश् चरितं ब्रह्मचर्यं; यज्ञैर् इष्टं ब्राह्मणेभ्यश् च दत्तम्
05027007c परं स्थानं मन्यमानेन भूय; आत्मा दत्तो वर्षपूगं सुखेभ्यः
05027008a सुखप्रिये सेवमानो ऽतिवेलं; योगाभ्यासे यो न करोति कर्म
05027008c वित्तक्षये हीनसुखो ऽतिवेलं; दुःखं शेते कामवेगप्रणुन्नः
05027009a एवं पुनर् अर्थचर्याप्रसक्तो; हित्वा धर्मं यः प्रकरोत्य् अधर्मम्
05027009c अश्रद्दधत् परलोकाय मूढो; हित्वा देहं तप्यते प्रेत्य मन्दः
05027010a न कर्मणां विप्रणाशो ऽस्त्य् अमुत्र; पुण्यानां वाप्य् अथ वा पापकानाम्
05027010c पूर्वं कर्तुर् गच्छति पुण्यपापं; पश्चात् त्व् एतद् अनुयात्य् एव कर्ता
05027011a न्यायोपेतं ब्राह्मणेभ्यो यदन्नं; श्रद्धापूतं गन्धरसोपपन्नम्
05027011c अन्वाहार्येषूत्तमदक्षिणेषु; तथारूपं कर्म विख्यायते ते
05027012a इह क्षेत्रे क्रियते पार्थ कार्यं; न वै किं चिद् विद्यते प्रेत्य कार्यम्
05027012c कृतं त्वया पारलोक्यं च कार्यं; पुण्यं महत् सद्भिर् अनुप्रशस्तम्
05027013a जहाति मृत्युं च जरां भयं च; न क्षुत्पिपासे मनसश् चाप्रियाणि
05027013c न कर्तव्यं विद्यते तत्र किं चिद्; अन्यत्र वै इन्द्रियप्रीणनार्थात्
05027014a एवंरूपं कर्मफलं नरेन्द्र; मात्रावता हृदयस्य प्रियेण
05027014c स क्रोधजं पाण्डव हर्षजं च; लोकाव् उभौ मा प्रहासीश् चिराय
05027015a अन्तं गत्वा कर्मणां या प्रशंसा; सत्यं दमश् चार्जवम् आनृशंस्यम्
05027015c अश्वमेधो राजसूयस् तथेष्टः; पापस्यान्तं कर्मणो मा पुनर् गाः
05027016a तच् चेद् एवं देशरूपेण पार्थाः; करिष्यध्वं कर्म पापं चिराय
05027016c निवसध्वं वर्षपूगान् वनेषु; दुःखं वासं पाण्डवा धर्महेतोः
05027017a अप्रव्रज्ये योजयित्वा पुरस्ताद्; आत्माधीनं यद् बलं ते तदासीत्
05027017c नित्यं पाञ्चालाः सचिवास् तवेमे; जनार्दनो युयुधानश् च वीरः
05027018a मत्स्यो राजा रुक्मरथः सपुत्रः; प्रहारिभिः सह पुत्रैर् विराटः
05027018c राजानश् च ये विजिताः पुरस्तात्; त्वाम् एव ते संश्रयेयुः समस्ताः
05027019a महासहायः प्रतपन् बलस्थः; पुरस्कृतो वासुदेवार्जुनाभ्याम्
05027019c वरान् हनिष्यन् द्विषतो रङ्गमध्ये; व्यनेष्यथा धार्तराष्ट्रस्य दर्पम्
05027020a बलं कस्माद् वर्धयित्वा परस्य; निजान् कस्मात् कर्शयित्वा सहायान्
05027020c निरुष्य कस्माद् वर्षपूगान् वनेषु; युयुत्ससे पाण्डव हीनकालम्
05027021a अप्रज्ञो वा पाण्डव युध्यमानो; अधर्मज्ञो वा भूतिपथाद् व्यपैति
05027021c प्रज्ञावान् वा बुध्यमानो ऽपि धर्मं; संरम्भाद् वा सो ऽपि भूतेर् अपैति
05027022a नाधर्मे ते धीयते पार्थ बुद्धिर्; न संरम्भात् कर्म चकर्थ पापम्
05027022c अद्धा किं तत् कारणं यस्य हेतोः; प्रज्ञाविरुद्धं कर्म चिकीर्षसीदम्
05027023a अव्याधिजं कटुकं शीर्षरोगं; यशोमुषं पापफलोदयं च
05027023c सतां पेयं यन् न पिबन्त्य् असन्तो; मन्युं महाराज पिब प्रशाम्य
05027024a पापानुबन्धं को नु तं कामयेत; क्षमैव ते ज्यायसी नोत भोगाः
05027024c यत्र भीष्मः शांतनवो हतः स्याद्; यत्र द्रोणः सहपुत्रो हतः स्यात्
05027025a कृपः शल्यः सौमदत्तिर् विकर्णो; विविंशतिः कर्णदुर्योधनौ च
05027025c एतान् हत्वा कीदृशं तत् सुखं स्याद्; यद् विन्देथास् तद् अनुब्रूहि पार्थ
05027026a लब्ध्वापीमां पृथिवीं सागरान्तां; जरामृत्यू नैव हि त्वं प्रजह्याः
05027026c प्रियाप्रिये सुखदुःखे च राजन्न्; एवं विद्वान् नैव युद्धं कुरुष्व
05027027a अमात्यानां यदि कामस्य हेतोर्; एवंयुक्तं कर्म चिकीर्षसि त्वम्
05027027c अपाक्रमेः संप्रदाय स्वम् एभ्यो; मा गास् त्वं वै देवयानात् पथो ऽद्य
05028001  युधिष्ठिर उवाच
05028001a असंशयं संजय सत्यम् एतद्; धर्मो वरः कर्मणां यत् त्वम् आत्थ
05028001c ज्ञात्वा तु मां संजय गर्हयेस् त्वं; यदि धर्मं यद्य् अधर्मं चरामि
05028002a यत्राधर्मो धर्मरूपाणि बिभ्रद्; धर्मः कृत्स्नो दृश्यते ऽधर्मरूपः
05028002c तथा धर्मो धारयन् धर्मरूपं; विद्वांसस् तं संप्रपश्यन्ति बुद्ध्या
05028003a एवम् एताव् आपदि लिङ्गम् एतद्; धर्माधर्मौ वृत्तिनित्यौ भजेताम्
05028003c आद्यं लिङ्गं यस्य तस्य प्रमाणम्; आपद्धर्मं संजय तं निबोध
05028004a लुप्तायां तु प्रकृतौ येन कर्म; निष्पादयेत् तत् परीप्सेद् विहीनः
05028004c प्रकृतिस्थश् चापदि वर्तमान; उभौ गर्ह्यौ भवतः संजयैतौ
05028005a अविलोपम् इच्छतां ब्राह्मणानां; प्रायश्चित्तं विहितं यद् विधात्रा
05028005c आपद्य् अथाकर्मसु वर्तमानान्; विकर्मस्थान् संजय गर्हयेत
05028006a मनीषिणां तत्त्वविच्छेदनाय; विधीयते सत्सु वृत्तिः सदैव
05028006c अब्राह्मणाः सन्ति तु ये न वैद्याः; सर्वोच्छेदं साधु मन्येत तेभ्यः
05028007a तदर्था नः पितरो ये च पूर्वे; पितामहा ये च तेभ्यः परे ऽन्ये
05028007c प्रज्ञैषिणो ये च हि कर्म चक्रुर्; नास्त्य् अन्ततो नास्ति नास्तीति मन्ये
05028008a यत् किं चिद् एतद् वित्तम् अस्यां पृथिव्यां; यद् देवानां त्रिदशानां परत्र
05028008c प्राजापत्यं त्रिदिवं ब्रह्मलोकं; नाधर्मतः संजय कामये तत्
05028009a धर्मेश्वरः कुशलो नीतिमांश् चाप्य्; उपासिता ब्राह्मणानां मनीषी
05028009c नानाविधांश् चैव महाबलांश् च; राजन्यभोजान् अनुशास्ति कृष्णः
05028010a यदि ह्य् अहं विसृजन् स्याम् अगर्ह्यो; युध्यमानो यदि जह्यां स्वधर्मम्
05028010c महायशाः केशवस् तद् ब्रवीतु; वासुदेवस् तूभयोर् अर्थकामः
05028011a शैनेया हि चैत्रकाश् चान्धकाश् च; वार्ष्णेयभोजाः कौकुराः सृञ्जयाश् च
05028011c उपासीना वासुदेवस्य बुद्धिं; निगृह्य शत्रून् सुहृदो नन्दयन्ति
05028012a वृष्ण्यन्धका ह्य् उग्रसेनादयो वै; कृष्णप्रणीताः सर्व एवेन्द्रकल्पाः
05028012c मनस्विनः सत्यपराक्रमाश् च; महाबला यादवा भोगवन्तः
05028013a काश्यो बभ्रुः श्रियम् उत्तमां गतो; लब्ध्वा कृष्णं भ्रातरम् ईशितारम्
05028013c यस्मै कामान् वर्षति वासुदेवो; ग्रीष्मात्यये मेघ इव प्रजाभ्यः
05028014a ईदृशो ऽयं केशवस् तात भूयो; विद्मो ह्य् एनं कर्मणां निश्चयज्ञम्
05028014c प्रियश् च नः साधुतमश् च कृष्णो; नातिक्रमे वचनं केशवस्य
05029001  वासुदेव उवाच
05029001a अविनाशं संजय पाण्डवानाम्; इच्छाम्य् अहं भूतिम् एषां प्रियं च
05029001c तथा राज्ञो धृतराष्ट्रस्य सूत; सदाशंसे बहुपुत्रस्य वृद्धिम्
05029002a कामो हि मे संजय नित्यम् एव; नान्यद् ब्रूयां तान् प्रति शाम्यतेति
05029002c राज्ञश् च हि प्रियम् एतच् छृणोमि; मन्ये चैतत् पाण्डवानां समर्थम्
05029003a सुदुष्करश् चात्र शमो हि नूनं; प्रदर्शितः संजय पाण्डवेन
05029003c यस्मिन् गृद्धो धृतराष्ट्रः सपुत्रः; कस्माद् एषां कलहो नात्र मूर्च्छेत्
05029004a तत्त्वं धर्मं विचरन् संजयेह; मत्तश् च जानासि युधिष्ठिराच् च
05029004c अथो कस्मात् संजय पाण्डवस्य; उत्साहिनः पूरयतः स्वकर्म
05029004e यथाख्यातम् आवसतः कुटुम्बं; पुराकल्पात् साधु विलोपम् आत्थ
05029005a अस्मिन् विधौ वर्तमाने यथावद्; उच्चावचा मतयो ब्राह्मणानाम्
05029005c कर्मणाहुः सिद्धिम् एके परत्र; हित्वा कर्म विद्यया सिद्धिम् एके
05029005e नाभुञ्जानो भक्ष्यभोज्यस्य तृप्येद्; विद्वान् अपीह विदितं ब्राह्मणानाम्
05029006a या वै विद्याः साधयन्तीह कर्म; तासां फलं विद्यते नेतरासाम्
05029006c तत्रेह वै दृष्टफलं तु कर्म; पीत्वोदकं शाम्यति तृष्णयार्तः
05029007a सो ऽयं विधिर् विहितः कर्मणैव; तद् वर्तते संजय तत्र कर्म
05029007c तत्र यो ऽन्यत् कर्मणः साधु मन्येन्; मोघं तस्य लपितं दुर्बलस्य
05029008a कर्मणामी भान्ति देवाः परत्र; कर्मणैवेह प्लवते मातरिश्वा
05029008c अहोरात्रे विदधत् कर्मणैव; अतन्द्रितो नित्यम् उदेति सूर्यः
05029009a मासार्धमासान् अथ नक्षत्रयोगान्; अतन्द्रितश् चन्द्रमा अभ्युपैति
05029009c अतन्द्रितो दहते जातवेदाः; समिध्यमानः कर्म कुर्वन् प्रजाभ्यः
05029010a अतन्द्रिता भारम् इमं महान्तं; बिभर्ति देवी पृथिवी बलेन
05029010c अतन्द्रिताः शीघ्रम् अपो वहन्ति; संतर्पयन्त्यः सर्वभूतानि नद्यः
05029011a अतन्द्रितो वर्षति भूरितेजाः; संनादयन्न् अन्तरिक्षं दिवं च
05029011c अतन्द्रितो ब्रह्मचर्यं चचार; श्रेष्ठत्वम् इच्छन् बलभिद् देवतानाम्
05029012a हित्वा सुखं मनसश् च प्रियाणि; तेन शक्रः कर्मणा श्रैष्ठ्यम् आप
05029012c सत्यं धर्मं पालयन्न् अप्रमत्तो; दमं तितिक्षां समतां प्रियं च
05029012e एतानि सर्वाण्य् उपसेवमानो; देवराज्यं मघवान् प्राप मुख्यम्
05029013a बृहस्पतिर् ब्रह्मचर्यं चचार; समाहितः संशितात्मा यथावत्
05029013c हित्वा सुखं प्रतिरुध्येन्द्रियाणि; तेन देवानाम् अगमद् गौरवं सः
05029014a नक्षत्राणि कर्मणामुत्र भान्ति; रुद्रादित्या वसवो ऽथापि विश्वे
05029014c यमो राजा वैश्रवणः कुबेरो; गन्धर्वयक्षाप्सरसश् च शुभ्राः
05029014e ब्रह्मचर्यं वेदविद्याः क्रियाश् च; निषेवमाणा मुनयो ऽमुत्र भान्ति
05029015a जानन्न् इमं सर्वलोकस्य धर्मं; ब्राह्मणानां क्षत्रियाणां विशां च
05029015c स कस्मात् त्वं जानतां ज्ञानवान् सन्; व्यायच्छसे संजय कौरवार्थे
05029016a आम्नायेषु नित्यसंयोगम् अस्य; तथाश्वमेधे राजसूये च विद्धि
05029016c संयुज्यते धनुषा वर्मणा च; हस्तत्राणै रथशस्त्रैश् च भूयः
05029017a ते चेद् इमे कौरवाणाम् उपायम्; अधिगच्छेयुर् अवधेनैव पार्थाः
05029017c धर्मत्राणं पुण्यम् एषां कृतं स्याद्; आर्ये वृत्ते भीमसेनं निगृह्य
05029018a ते चेत् पित्र्ये कर्मणि वर्तमाना; आपद्येरन् दिष्टवशेन मृत्युम्
05029018c यथाशक्त्या पूरयन्तः स्वकर्म; तद् अप्य् एषां निधनं स्यात् प्रशस्तम्
05029019a उताहो त्वं मन्यसे सर्वम् एव; राज्ञां युद्धे वर्तते धर्मतन्त्रम्
05029019c अयुद्धे वा वर्तते धर्मतन्त्रं; तथैव ते वाचम् इमां शृणोमि
05029020a चातुर्वर्ण्यस्य प्रथमं विभागम्; अवेक्ष्य त्वं संजय स्वं च कर्म
05029020c निशम्याथो पाण्डवानां स्वकर्म; प्रशंस वा निन्द वा या मतिस् ते
05029021a अधीयीत ब्राह्मणो ऽथो यजेत; दद्याद् इयात् तीर्थमुख्यानि चैव
05029021c अध्यापयेद् याजयेच् चापि याज्यान्; प्रतिग्रहान् वा विदितान् प्रतीच्छेत्
05029022a तथा राजन्यो रक्षणं वै प्रजानां; कृत्वा धर्मेणाप्रमत्तो ऽथ दत्त्वा
05029022c यज्ञैर् इष्ट्वा सर्ववेदान् अधीत्य; दारान् कृत्वा पुण्यकृद् आवसेद् गृहान्
05029023a वैश्यो ऽधीत्य कृषिगोरक्षपण्यैर्; वित्तं चिन्वन् पालयन्न् अप्रमत्तः
05029023c प्रियं कुर्वन् ब्राह्मणक्षत्रियाणां; धर्मशीलः पुण्यकृद् आवसेद् गृहान्
05029024a परिचर्या वन्दनं ब्राह्मणानां; नाधीयीत प्रतिषिद्धो ऽस्य यज्ञः
05029024c नित्योत्थितो भूतये ऽतन्द्रितः स्याद्; एष स्मृतः शूद्रधर्मः पुराणः
05029025a एतान् राजा पालयन्न् अप्रमत्तो; नियोजयन् सर्ववर्णान् स्वधर्मे
05029025c अकामात्मा समवृत्तिः प्रजासु; नाधार्मिकान् अनुरुध्येत कामान्
05029026a श्रेयांस् तस्माद् यदि विद्येत कश् चिद्; अभिज्ञातः सर्वधर्मोपपन्नः
05029026c स तं दुष्टम् अनुशिष्यात् प्रजानन्; न चेद् गृध्येद् इति तस्मिन् न साधु
05029027a यदा गृध्येत् परभूमिं नृशंसो; विधिप्रकोपाद् बलम् आददानः
05029027c ततो राज्ञां भविता युद्धम् एतत्; तत्र जातं वर्म शस्त्रं धनुश् च
05029027e इन्द्रेणेदं दस्युवधाय कर्म; उत्पादितं वर्म शस्त्रं धनुश् च
05029028a स्तेनो हरेद् यत्र धनं ह्य् अदृष्टः; प्रसह्य वा यत्र हरेत दृष्टः
05029028c उभौ गर्ह्यौ भवतः संजयैतौ; किं वै पृथक् त्वं धृतराष्ट्रस्य पुत्रे
05029028e यो ऽयं लोभान् मन्यते धर्मम् एतं; यम् इच्छते मन्युवशानुगामी
05029029a भागः पुनः पाण्डवानां निविष्टस्; तं नो ऽकस्माद् आददीरन् परे वै
05029029c अस्मिन् पदे युध्यतां नो वधो ऽपि; श्लाघ्यः पित्र्यः परराज्याद् विशिष्टः
05029029e एतान् धर्मान् कौरवाणां पुराणान्; आचक्षीथाः संजय राज्यमध्ये
05029030a ये ते मन्दा मृत्युवशाभिपन्नाः; समानीता धार्तराष्ट्रेण मूढाः
05029030c इदं पुनः कर्म पापीय एव; सभामध्ये पश्य वृत्तं कुरूणाम्
05029031a प्रियां भार्यां द्रौपदीं पाण्डवानां; यशस्विनीं शीलवृत्तोपपन्नाम्
05029031c यद् उपेक्षन्त कुरवो भीष्ममुख्याः; कामानुगेनोपरुद्धां रुदन्तीम्
05029032a तं चेत् तदा ते सकुमारवृद्धा; अवारयिष्यन् कुरवः समेताः
05029032c मम प्रियं धृतराष्ट्रो ऽकरिष्यत्; पुत्राणां च कृतम् अस्याभविष्यत्
05029033a दुःशासनः प्रातिलोम्यान् निनाय; सभामध्ये श्वशुराणां च कृष्णाम्
05029033c सा तत्र नीता करुणान्य् अवोचन्; नान्यं क्षत्तुर् नाथम् अदृष्ट कं चित्
05029034a कार्पण्याद् एव सहितास् तत्र राज्ञो; नाशक्नुवन् प्रतिवक्तुं सभायाम्
05029034c एकः क्षत्ता धर्म्यम् अर्थं ब्रुवाणो; धर्मं बुद्ध्वा प्रत्युवाचाल्पबुद्धिम्
05029035a अनुक्त्वा त्वं धर्मम् एवं सभायाम्; अथेच्छसे पाण्डवस्योपदेष्टुम्
05029035c कृष्णा त्व् एतत् कर्म चकार शुद्धं; सुदुष्करं तद् धि सभां समेत्य
05029035e येन कृच्छ्रात् पाण्डवान् उज्जहार; तथात्मानं नौर् इव सागरौघात्
05029036a यत्राब्रवीत् सूतपुत्रः सभायां; कृष्णां स्थितां श्वशुराणां समीपे
05029036c न ते गतिर् विद्यते याज्ञसेनि; प्रपद्येदानीं धार्तराष्ट्रस्य वेश्म
05029036e पराजितास् ते पतयो न सन्ति; पतिं चान्यं भामिनि त्वं वृणीष्व
05029037a यो बीभत्सोर् हृदये प्रौढ आसीद्; अस्थिप्रच्छिन्मर्मघाती सुघोरः
05029037c कर्णाच् छरो वाङ्मयस् तिग्मतेजाः; प्रतिष्ठितो हृदये फल्गुनस्य
05029038a कृष्णाजिनानि परिधित् समानान्; दुःशासनः कटुकान्य् अभ्यभाषत्
05029038c एते सर्वे षण्ढतिला विनष्टाः; क्षयं गता नरकं दीर्घकालम्
05029039a गान्धारराजः शकुनिर् निकृत्या; यद् अब्रवीद् द्यूतकाले स पार्थान्
05029039c पराजितो नकुलः किं तवास्ति; कृष्णया त्वं दीव्य वै याज्ञसेन्या
05029040a जानासि त्वं संजय सर्वम् एतद्; द्यूते ऽवाच्यं वाक्यम् एवं यथोक्तम्
05029040c स्वयं त्व् अहं प्रार्थये तत्र गन्तुं; समाधातुं कार्यम् एतद् विपन्नम्
05029041a अहापयित्वा यदि पाण्डवार्थं; शमं कुरूणाम् अथ चेच् चरेयम्
05029041c पुण्यं च मे स्याच् चरितं महोदयं; मुच्येरंश् च कुरवो मृत्युपाशात्
05029042a अपि वाचं भाषमाणस्य काव्यां; धर्मारामाम् अर्थवतीम् अहिंस्राम्
05029042c अवेक्षेरन् धार्तराष्ट्राः समक्षं; मां च प्राप्तं कुरवः पूजयेयुः
05029043a अतो ऽन्यथा रथिना फल्गुनेन; भीमेन चैवाहवदंशितेन
05029043c परासिक्तान् धार्तराष्ट्रांस् तु विद्धि; प्रदह्यमानान् कर्मणा स्वेन मन्दान्
05029044a पराजितान् पाण्डवेयांस् तु वाचो; रौद्ररूपा भाषते धार्तराष्ट्रः
05029044c गदाहस्तो भीमसेनो ऽप्रमत्तो; दुर्योधनं स्मारयित्वा हि काले
05029045a सुयोधनो मन्युमयो महाद्रुमः; स्कन्धः कर्णः शकुनिस् तस्य शाखाः
05029045c दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रो ऽमनीषी
05029046a युधिष्ठिरो धर्ममयो महाद्रुमः; स्कन्धो ऽर्जुनो भीमसेनो ऽस्य शाखाः
05029046c माद्रीपुत्रौ पुष्पफले समृद्धे; मूलं त्व् अहं ब्रह्म च ब्राह्मणाश् च
05029047a वनं राजा धृतराष्ट्रः सपुत्रो; व्याघ्रा वने संजय पाण्डवेयाः
05029047c मा वनं छिन्धि सव्याघ्रं मा व्याघ्रान् नीनशो वनात्
05029048a निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम्
05029048c तस्माद् व्याघ्रो वनं रक्षेद् वनं व्याघ्रं च पालयेत्
05029049a लताधर्मा धार्तराष्ट्राः शालाः संजय पाण्डवाः
05029049c न लता वर्धते जातु अनाश्रित्य महाद्रुमम्
05029050a स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुम् अरिंदमाः
05029050c यत् कृत्यं धृतराष्ट्रस्य तत् करोतु नराधिपः
05029051a स्थिताः शमे महात्मानः पाण्डवा धर्मचारिणः
05029051c योधाः समृद्धास् तद् विद्वन् नाचक्षीथा यथातथम्
05030001  संजय उवाच
05030001a आमन्त्रये त्वा नरदेवदेव; गच्छाम्य् अहं पाण्डव स्वस्ति ते ऽस्तु
05030001c कच्चिन् न वाचा वृजिनं हि किं चिद्; उच्चारितं मे मनसो ऽभिषङ्गात्
05030002a जनार्दनं भीमसेनार्जुनौ च; माद्रीसुतौ सात्यकिं चेकितानम्
05030002c आमन्त्र्य गच्छामि शिवं सुखं वः; सौम्येन मां पश्यत चक्षुषा नृपाः
05030003  युधिष्ठिर उवाच
05030003a अनुज्ञातः संजय स्वस्ति गच्छ; न नो ऽकार्षीर् अप्रियं जातु किं चित्
05030003c विद्मश् च त्वा ते च वयं च सर्वे; शुद्धात्मानं मध्यगतं सभास्थम्
05030004a आप्तो दूतः संजय सुप्रियो ऽसि; कल्याणवाक् शीलवान् दृष्टिमांश् च
05030004c न मुह्येस् त्वं संजय जातु मत्या; न च क्रुध्येर् उच्यमानो ऽपि तथ्यम्
05030005a न मर्मगां जातु वक्तासि रूक्षां; नोपस्तुतिं कटुकां नोत शुक्ताम्
05030005c धर्मारामाम् अर्थवतीम् अहिंस्राम्; एतां वाचं तव जानामि सूत
05030006a त्वम् एव नः प्रियतमो ऽसि दूत; इहागच्छेद् विदुरो वा द्वितीयः
05030006c अभीक्ष्णदृष्टो ऽसि पुरा हि नस् त्वं; धनंजयस्यात्मसमः सखासि
05030007a इतो गत्वा संजय क्षिप्रम् एव; उपातिष्ठेथा ब्राह्मणान् ये तदर्हाः
05030007c विशुद्धवीर्यांश् चरणोपपन्नान्; कुले जातान् सर्वधर्मोपपन्नान्
05030008a स्वाध्यायिनो ब्राह्मणा भिक्षवश् च; तपस्विनो ये च नित्या वनेषु
05030008c अभिवाद्या वै मद्वचनेन वृद्धास्; तथेतरेषां कुशलं वदेथाः
05030009a पुरोहितं धृतराष्ट्रस्य राज्ञ; आचार्याश् च ऋत्विजो ये च तस्य
05030009c तैश् च त्वं तात सहितैर् यथार्हं; संगच्छेथाः कुशलेनैव सूत
05030010a आचार्य इष्टो ऽनपगो विधेयो; वेदान् ईप्सन् ब्रह्मचर्यं चचार
05030010c यो ऽस्त्रं चतुष्पात् पुनर् एव चक्रे; द्रोणः प्रसन्नो ऽभिवाद्यो यथार्हम्
05030011a अधीतविद्यश् चरणोपपन्नो; यो ऽस्त्रं चतुष्पात् पुनर् एव चक्रे
05030011c गन्धर्वपुत्रप्रतिमं तरस्विनं; तम् अश्वत्थामानं कुशलं स्म पृच्छेः
05030012a शारद्वतस्यावसथं स्म गत्वा; महारथस्यास्त्रविदां वरस्य
05030012c त्वं माम् अभीक्ष्णं परिकीर्तयन् वै; कृपस्य पादौ संजय पाणिना स्पृशेः
05030013a यस्मिञ् शौर्यम् आनृशंस्यं तपश् च; प्रज्ञा शीलं श्रुतिसत्त्वे धृतिश् च
05030013c पादौ गृहीत्वा कुरुसत्तमस्य; भीष्मस्य मां तत्र निवेदयेथाः
05030014a प्रज्ञाचक्षुर् यः प्रणेता कुरूणां; बहुश्रुतो वृद्धसेवी मनीषी
05030014c तस्मै राज्ञे स्थविरायाभिवाद्य; आचक्षीथाः संजय माम् अरोगम्
05030015a ज्येष्ठः पुत्रो धृतराष्ट्रस्य मन्दो; मूर्खः शठः संजय पापशीलः
05030015c प्रशास्ता वै पृथिवी येन सर्वा; सुयोधनं कुशलं तात पृच्छेः
05030016a भ्राता कनीयान् अपि तस्य मन्दस्; तथाशीलः संजय सो ऽपि शश्वत्
05030016c महेष्वासः शूरतमः कुरूणां; दुःशासनं कुशलं तात पृच्छेः
05030017a वृन्दारकं कविम् अर्थेष्व् अमूढं; महाप्रज्ञं सर्वधर्मोपपन्नम्
05030017c न तस्य युद्धं रोचते वै कदा चिद्; वैश्यापुत्रं कुशलं तात पृच्छेः
05030018a निकर्तने देवने यो ऽद्वितीयश्; छन्नोपधः साधुदेवी मताक्षः
05030018c यो दुर्जयो देवितव्येन संख्ये; स चित्रसेनः कुशलं तात वाच्यः
05030019a यस्य कामो वर्तते नित्यम् एव; नान्यः शमाद् भारतानाम् इति स्म
05030019c स बाह्लिकानाम् ऋषभो मनस्वी; पुरा यथा माभिवदेत् प्रसन्नः
05030020a गुणैर् अनेकैः प्रवरैश् च युक्तो; विज्ञानवान् नैव च निष्ठुरो यः
05030020c स्नेहाद् अमर्षं सहते सदैव; स सोमदत्तः पूजनीयो मतो मे
05030021a अर्हत्तमः कुरुषु सौमदत्तिः; स नो भ्राता संजय मत्सखा च
05030021c महेष्वासो रथिनाम् उत्तमो यः; सहामात्यः कुशलं तस्य पृच्छेः
05030022a ये चैवान्ये कुरुमुख्या युवानः; पुत्राः पौत्रा भ्रातरश् चैव ये नः
05030022c यं यम् एषां येन येनाभिगच्छेर्; अनामयं मद्वचनेन वाच्यः
05030023a ये राजानः पाण्डवायोधनाय; समानीता धार्तराष्ट्रेण के चित्
05030023c वसातयः शाल्वकाः केकयाश् च; तथाम्बष्ठा ये त्रिगर्ताश् च मुख्याः
05030024a प्राच्योदीच्या दाक्षिणात्याश् च शूरास्; तथा प्रतीच्याः पार्वतीयाश् च सर्वे
05030024c अनृशंसाः शीलवृत्तोपपन्नास्; तेषां सर्वेषां कुशलं तात पृच्छेः
05030025a हस्त्यारोहा रथिनः सादिनश् च; पदातयश् चार्यसंघा महान्तः
05030025c आख्याय मां कुशलिनं स्म तेषाम्; अनामयं परिपृच्छेः समग्रान्
05030026a तथा राज्ञो ह्य् अर्थयुक्तान् अमात्यान्; दौवारिकान् ये च सेनां नयन्ति
05030026c आयव्ययं ये गणयन्ति युक्ता; अर्थांश् च ये महतश् चिन्तयन्ति
05030027a गान्धारराजः शकुनिः पार्वतीयो; निकर्तने यो ऽद्वितीयो ऽक्षदेवी
05030027c मानं कुर्वन् धार्तराष्ट्रस्य सूत; मिथ्याबुद्धेः कुशलं तात पृच्छेः
05030028a यः पाण्डवान् एकरथेन वीरः; समुत्सहत्य् अप्रधृष्यान् विजेतुम्
05030028c यो मुह्यतां मोहयिताद्वितीयो; वैकर्तनं कुशलं तात पृच्छेः
05030029a स एव भक्तः स गुरुः स भृत्यः; स वै पिता स च माता सुहृच् च
05030029c अगाधबुद्धिर् विदुरो दीर्घदर्शी; स नो मन्त्री कुशलं तात पृच्छेः
05030030a वृद्धाः स्त्रियो याश् च गुणोपपन्ना; या ज्ञायन्ते संजय मातरस् ताः
05030030c ताभिः सर्वाभिः सहिताभिः समेत्य; स्त्रीभिर् वृद्धाभिर् अभिवादं वदेथाः
05030031a कच्चित् पुत्रा जीवपुत्राः सुसम्यग्; वर्तन्ते वो वृत्तिम् अनृशंसरूपाम्
05030031c इति स्मोक्त्वा संजय ब्रूहि पश्चाद्; अजातशत्रुः कुशली सपुत्रः
05030032a या नो भार्याः संजय वेत्थ तत्र; तासां सर्वासां कुशलं तात पृच्छेः
05030032c सुसंगुप्ताः सुरभयो ऽनवद्याः; कच्चिद् गृहान् आवसथाप्रमत्ताः
05030033a कच्चिद् वृत्तिं श्वशुरेषु भद्राः; कल्याणीं वर्तध्वम् अनृशंसरूपाम्
05030033c यथा च वः स्युः पतयो ऽनुकूलास्; तथा वृत्तिम् आत्मनः स्थापयध्वम्
05030034a या नः स्नुषाः संजय वेत्थ तत्र; प्राप्ताः कुलेभ्यश् च गुणोपपन्नाः
05030034c प्रजावत्यो ब्रूहि समेत्य ताश् च; युधिष्ठिरो वो ऽभ्यवदत् प्रसन्नः
05030035a कन्याः स्वजेथाः सदनेषु संजय; अनामयं मद्वचनेन पृष्ट्वा
05030035c कल्याणा वः सन्तु पतयो ऽनुकूला; यूयं पतीनां भवतानुकूलाः
05030036a अलंकृता वस्त्रवत्यः सुगन्धा; अबीभत्साः सुखिता भोगवत्यः
05030036c लघु यासां दर्शनं वाक् च लघ्वी; वेशस्त्रियः कुशलं तात पृच्छेः
05030037a दासीपुत्रा ये च दासाः कुरूणां; तदाश्रया बहवः कुब्जखञ्जाः
05030037c आख्याय मां कुशलिनं स्म तेभ्यो; अनामयं परिपृच्छेर् जघन्यम्
05030038a कच्चिद् वृत्तिर् वर्तते वै पुराणी; कच्चिद् भोगान् धार्तराष्ट्रो ददाति
05030038c अङ्गहीनान् कृपणान् वामनांश् च; आनृशंस्याद् धृतराष्ट्रो बिभर्ति
05030039a अन्धाश् च सर्वे स्थविरास् तथैव; हस्ताजीवा बहवो ये ऽत्र सन्ति
05030039c आख्याय मां कुशलिनं स्म तेषाम्; अनामयं परिपृच्छेर् जघन्यम्
05030040a मा भैष्ट दुःखेन कुजीवितेन; नूनं कृतं परलोकेषु पापम्
05030040c निगृह्य शत्रून् सुहृदो ऽनुगृह्य; वासोभिर् अन्नेन च वो भरिष्ये
05030041a सन्त्य् एव मे ब्राह्मणेभ्यः कृतानि; भावीन्य् अथो नो बत वर्तयन्ति
05030041c पश्याम्य् अहं युक्तरूपांस् तथैव; ताम् एव सिद्धिं श्रावयेथा नृपं तम्
05030042a ये चानाथा दुर्बलाः सर्वकालम्; आत्मन्य् एव प्रयतन्ते ऽथ मूढाः
05030042c तांश् चापि त्वं कृपणान् सर्वथैव; अस्मद्वाक्यात् कुशलं तात पृच्छेः
05030043a ये चाप्य् अन्ये संश्रिता धार्तराष्ट्रान्; नानादिग्भ्यो ऽभ्यागताः सूतपुत्र
05030043c दृष्ट्वा तांश् चैवार्हतश् चापि सर्वान्; संपृच्छेथाः कुशलं चाव्ययं च
05030044a एवं सर्वानागताभ्यागतांश् च; राज्ञो दूतान् सर्वदिग्भ्यो ऽभ्युपेतान्
05030044c पृष्ट्वा सर्वान् कुशलं तांश् च सूत; पश्चाद् अहं कुशली तेषु वाच्यः
05030045a न हीदृशाः सन्त्य् अपरे पृथिव्यां; ये योधका धार्तराष्ट्रेण लब्धाः
05030045c धर्मस् तु नित्यो मम धर्म एव; महाबलः शत्रुनिबर्हणाय
05030046a इदं पुनर् वचनं धार्तराष्ट्रं; सुयोधनं संजय श्रावयेथाः
05030046c यस् ते शरीरे हृदयं दुनोति; कामः कुरून् असपत्नो ऽनुशिष्याम्
05030047a न विद्यते युक्तिर् एतस्य का चिन्; नैवंविधाः स्याम यथा प्रियं ते
05030047c ददस्व वा शक्रपुरं ममैव; युध्यस्व वा भारतमुख्य वीर
05031001  युधिष्ठिर उवाच
05031001a उत सन्तम् असन्तं च बालं वृद्धं च संजय
05031001c उताबलं बलीयांसं धाता प्रकुरुते वशे
05031002a उत बालाय पाण्डित्यं पण्डितायोत बालताम्
05031002c ददाति सर्वम् ईशानः पुरस्ताच् छुक्रम् उच्चरन्
05031003a अलं विज्ञापनाय स्याद् आचक्षीथा यथातथम्
05031003c अथो मन्त्रं मन्त्रयित्वा अन्योन्येनातिहृष्टवत्
05031004a गावल्गणे कुरून् गत्वा धृतराष्ट्रं महाबलम्
05031004c अभिवाद्योपसंगृह्य ततः पृच्छेर् अनामयम्
05031005a ब्रूयाश् चैनं त्वम् आसीनं कुरुभिः परिवारितम्
05031005c तवैव राजन् वीर्येण सुखं जीवन्ति पाण्डवाः
05031006a तव प्रसादाद् बालास् ते प्राप्ता राज्यम् अरिंदम
05031006c राज्ये तान् स्थापयित्वाग्रे नोपेक्षीर् विनशिष्यतः
05031007a सर्वम् अप्य् एतद् एकस्य नालं संजय कस्य चित्
05031007c तात संहत्य जीवामो मा द्विषद्भ्यो वशं गमः
05031008a तथा भीष्मं शांतनवं भारतानां पितामहम्
05031008c शिरसाभिवदेथास् त्वं मम नाम प्रकीर्तयन्
05031009a अभिवाद्य च वक्तव्यस् ततो ऽस्माकं पितामहः
05031009c भवता शंतनोर् वंशो निमग्नः पुनर् उद्धृतः
05031010a स त्वं कुरु तथा तात स्वमतेन पितामह
05031010c यथा जीवन्ति ते पौत्राः प्रीतिमन्तः परस्परम्
05031011a तथैव विदुरं ब्रूयाः कुरूणां मन्त्रधारिणम्
05031011c अयुद्धं सौम्य भाषस्व हितकामो युधिष्ठिरः
05031012a अथो सुयोधनं ब्रूया राजपुत्रम् अमर्षणम्
05031012c मध्ये कुरूणाम् आसीनम् अनुनीय पुनः पुनः
05031013a अपश्यन् माम् उपेक्षन्तं कृष्णाम् एकां सभागताम्
05031013c तद्दुःखम् अतितिक्षाम मा वधीष्म कुरून् इति
05031014a एवं पूर्वापरान् क्लेशान् अतितिक्षन्त पाण्डवाः
05031014c यथा बलीयसः सन्तस् तत् सर्वं कुरवो विदुः
05031015a यन् नः प्राव्राजयः सौम्य अजिनैः प्रतिवासितान्
05031015c तद्दुःखम् अतितिक्षाम मा वधीष्म कुरून् इति
05031016a यत् तत् सभायाम् आक्रम्य कृष्णां केशेष्व् अधर्षयत्
05031016c दुःशासनस् ते ऽनुमते तच् चास्माभिर् उपेक्षितम्
05031017a यथोचितं स्वकं भागं लभेमहि परंतप
05031017c निवर्तय परद्रव्ये बुद्धिं गृद्धां नरर्षभ
05031018a शान्तिर् एवं भवेद् राजन् प्रीतिश् चैव परस्परम्
05031018c राज्यैकदेशम् अपि नः प्रयच्छ शमम् इच्छताम्
05031019a कुशस्थलं वृकस्थलम् आसन्दी वारणावतम्
05031019c अवसानं भवेद् अत्र किं चिद् एव तु पञ्चमम्
05031020a भ्रातॄणां देहि पञ्चानां ग्रामान् पञ्च सुयोधन
05031020c शान्तिर् नो ऽस्तु महाप्राज्ञ ज्ञातिभिः सह संजय
05031021a भ्राता भ्रातरम् अन्वेतु पिता पुत्रेण युज्यताम्
05031021c स्मयमानाः समायान्तु पाञ्चालाः कुरुभिः सह
05031022a अक्षतान् कुरुपाञ्चालान् पश्येम इति कामये
05031022c सर्वे सुमनसस् तात शाम्याम भरतर्षभ
05031023a अलम् एव शमायास्मि तथा युद्धाय संजय
05031023c धर्मार्थयोर् अलं चाहं मृदवे दारुणाय च
05032001  वैशंपायन उवाच
05032001a अनुज्ञातः पाण्डवेन प्रययौ संजयस् तदा
05032001c शासनं धृतराष्ट्रस्य सर्वं कृत्वा महात्मनः
05032002a संप्राप्य हास्तिनपुरं शीघ्रं च प्रविवेश ह
05032002c अन्तःपुरम् उपस्थाय द्वाःस्थं वचनम् अब्रवीत्
05032003a आचक्ष्व मां धृतराष्ट्राय द्वाःस्थ; उपागतं पाण्डवानां सकाशात्
05032003c जागर्ति चेद् अभिवदेस् त्वं हि क्षत्तः; प्रविशेयं विदितो भूमिपस्य
05032004  द्वाःस्थ उवाच
05032004a संजयो ऽयं भूमिपते नमस् ते; दिदृक्षया द्वारम् उपागतस् ते
05032004c प्राप्तो दूतः पाण्डवानां सकाशात्; प्रशाधि राजन् किम् अयं करोतु
05032005  धृतराष्ट्र उवाच
05032005a आचक्ष्व मां सुखिनं काल्यम् अस्मै; प्रवेश्यतां स्वागतं संजयाय
05032005c न चाहम् एतस्य भवाम्य् अकाल्यः; स मे कस्माद् द्वारि तिष्ठेत क्षत्तः
05032006  वैशंपायन उवाच
05032006a ततः प्रविश्यानुमते नृपस्य; महद् वेश्म प्राज्ञशूरार्यगुप्तम्
05032006c सिंहासनस्थं पार्थिवम् आससाद; वैचित्रवीर्यं प्राञ्जलिः सूतपुत्रः
05032007  संजय उवाच
05032007a संजयो ऽहं भूमिपते नमस् ते; प्राप्तो ऽस्मि गत्वा नरदेव पाण्डवान्
05032007c अभिवाद्य त्वां पाण्डुपुत्रो मनस्वी; युधिष्ठिरः कुशलं चान्वपृच्छत्
05032008a स ते पुत्रान् पृच्छति प्रीयमाणः; कच्चित् पुत्रैः प्रीयसे नप्तृभिश् च
05032008c तथा सुहृद्भिः सचिवैश् च राजन्; ये चापि त्वाम् उपजीवन्ति तैश् च
05032009  धृतराष्ट्र उवाच
05032009a अभ्येत्य त्वां तात वदामि संजय; अजातशत्रुं च सुखेन पार्थम्
05032009c कच्चित् स राजा कुशली सपुत्रः; सहामात्यः सानुजः कौरवाणाम्
05032010  संजय उवाच
05032010a सहामात्यः कुशली पाण्डुपुत्रो; भूयश् चातो यच् च ते ऽग्रे मनो ऽभूत्
05032010c निर्णिक्तधर्मार्थकरो मनस्वी; बहुश्रुतो दृष्टिमाञ् शीलवांश् च
05032011a परं धर्मात् पाण्डवस्यानृशंस्यं; धर्मः परो वित्तचयान् मतो ऽस्य
05032011c सुखप्रिये धर्महीने न पार्थो; ऽनुरुध्यते भारत तस्य विद्धि
05032012a परप्रयुक्तः पुरुषो विचेष्टते; सूत्रप्रोता दारुमयीव योषा
05032012c इमं दृष्ट्वा नियमं पाण्डवस्य; मन्ये परं कर्म दैवं मनुष्यात्
05032013a इमं च दृष्ट्वा तव कर्मदोषं; पादोदर्कं घोरम् अवर्णरूपम्
05032013c यावन् नरः कामयते ऽतिकाल्यं; तावन् नरो ऽयं लभते प्रशंसाम्
05032014a अजातशत्रुस् तु विहाय पापं; जीर्णां त्वचं सर्प इवासमर्थाम्
05032014c विरोचते ऽहार्यवृत्तेन धीरो; युधिष्ठिरस् त्वयि पापं विसृज्य
05032015a अङ्गात्मनः कर्म निबोध राजन्; धर्मार्थयुक्ताद् आर्यवृत्ताद् अपेतम्
05032015c उपक्रोशं चेह गतो ऽसि राजन्; नोहेश् च पापं प्रसजेद् अमुत्र
05032016a स त्वम् अर्थं संशयितं विना तैर्; आशंससे पुत्रवशानुगो ऽद्य
05032016c अधर्मशब्दश् च महान् पृथिव्यां; नेदं कर्म त्वत्समं भारताग्र्य
05032017a हीनप्रज्ञो दौष्कुलेयो नृशंसो; दीर्घवैरी क्षत्रविद्यास्व् अधीरः
05032017c एवंधर्मा नापदः संतितीर्षेद्; धीनवीर्यो यश् च भवेद् अशिष्टः
05032018a कुले जातो धर्मवान् यो यशस्वी; बहुश्रुतः सुखजीवी यतात्मा
05032018c धर्मार्थयोर् ग्रथितयोर् बिभर्ति; नान्यत्र दिष्टस्य वशाद् उपैति
05032019a कथं हि मन्त्राग्र्यधरो मनीषी; धर्मार्थयोर् आपदि संप्रणेता
05032019c एवंयुक्तः सर्वमन्त्रैर् अहीनो; अनानृशंस्यं कर्म कुर्याद् अमूढः
05032020a तवापीमे मन्त्रविदः समेत्य; समासते कर्मसु नित्ययुक्ताः
05032020c तेषाम् अयं बलवान् निश्चयश् च; कुरुक्षयार्थे निरयो व्यपादि
05032021a अकालिकं कुरवो नाभविष्यन्; पापेन चेत् पापम् अजातशत्रुः
05032021c इच्छेज् जातु त्वयि पापं विसृज्य; निन्दा चेयं तव लोके ऽभविष्यत्
05032022a किम् अन्यत्र विषयाद् ईश्वराणां; यत्र पार्थः परलोकं ददर्श
05032022c अत्यक्रामत् स तथा संमतः स्यान्; न संशयो नास्ति मनुष्यकारः
05032023a एतान् गुणान् कर्मकृतान् अवेक्ष्य; भावाभावौ वर्तमानाव् अनित्यौ
05032023c बलिर् हि राजा पारम् अविन्दमानो; नान्यत् कालात् कारणं तत्र मेने
05032024a चक्षुः श्रोत्रे नासिका त्वक् च जिह्वा; ज्ञानस्यैतान्य् आयतनानि जन्तोः
05032024c तानि प्रीतान्य् एव तृष्णाक्षयान्ते; तान्य् अव्यथो दुःखहीनः प्रणुद्यात्
05032025a न त्व् एव मन्ये पुरुषस्य कर्म; संवर्तते सुप्रयुक्तं यथावत्
05032025c मातुः पितुः कर्मणाभिप्रसूतः; संवर्धते विधिवद् भोजनेन
05032026a प्रियाप्रिये सुखदुःखे च राजन्; निन्दाप्रशंसे च भजेत एनम्
05032026c परस् त्व् एनं गर्हयते ऽपराधे; प्रशंसते साधुवृत्तं तम् एव
05032027a स त्वा गर्हे भारतानां विरोधाद्; अन्तो नूनं भवितायं प्रजानाम्
05032027c नो चेद् इदं तव कर्मापराधात्; कुरून् दहेत् कृष्णवर्त्मेव कक्षम्
05032028a त्वम् एवैको जातपुत्रेषु राजन्; वशं गन्ता सर्वलोके नरेन्द्र
05032028c कामात्मनां श्लाघसे द्यूतकाले; नान्यच् छमात् पश्य विपाकम् अस्य
05032029a अनाप्तानां प्रग्रहात् त्वं नरेन्द्र; तथाप्तानां निग्रहाच् चैव राजन्
05032029c भूमिं स्फीतां दुर्बलत्वाद् अनन्तां; न शक्तस् त्वं रक्षितुं कौरवेय
05032030a अनुज्ञातोथवेगावधूतः; श्रान्तो निपद्ये शयनं नृसिंह
05032030c प्रातः श्रोतारः कुरवः सभायाम्; अजातशत्रोर् वचनं समेताः
05033001  वैशंपायन उवाच
05033001a द्वाःस्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः
05033001c विदुरं द्रष्टुम् इच्छामि तम् इहानय माचिरम्
05033002a प्रहितो धृतराष्ट्रेण दूतः क्षत्तारम् अब्रवीत्
05033002c ईश्वरस् त्वां महाराजो महाप्राज्ञ दिदृक्षति
05033003a एवम् उक्तस् तु विदुरः प्राप्य राजनिवेशनम्
05033003c अब्रवीद् धृतराष्ट्राय द्वाःस्थ मां प्रतिवेदय
05033004  द्वाःस्थ उवाच
05033004a विदुरो ऽयम् अनुप्राप्तो राजेन्द्र तव शासनात्
05033004c द्रष्टुम् इच्छति ते पादौ किं करोतु प्रशाधि माम्
05033005  धृतराष्ट्र उवाच
05033005a प्रवेशय महाप्राज्ञं विदुरं दीर्घदर्शिनम्
05033005c अहं हि विदुरस्यास्य नाकाल्यो जातु दर्शने
05033006  द्वाःस्थ उवाच
05033006a प्रविशान्तःपुरं क्षत्तर् महाराजस्य धीमतः
05033006c न हि ते दर्शने ऽकाल्यो जातु राजा ब्रवीति माम्
05033007  वैशंपायन उवाच
05033007a ततः प्रविश्य विदुरो धृतराष्ट्रनिवेशनम्
05033007c अब्रवीत् प्राञ्जलिर् वाक्यं चिन्तयानं नराधिपम्
05033008a विदुरो ऽहं महाप्राज्ञ संप्राप्तस् तव शासनात्
05033008c यदि किं चन कर्तव्यम् अयम् अस्मि प्रशाधि माम्
05033009  धृतराष्ट्र उवाच
05033009a संजयो विदुर प्राप्तो गर्हयित्वा च मां गतः
05033009c अजातशत्रोः श्वो वाक्यं सभामध्ये स वक्ष्यति
05033010a तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया
05033010c तन् मे दहति गात्राणि तद् अकार्षीत् प्रजागरम्
05033011a जाग्रतो दह्यमानस्य श्रेयो यद् इह पश्यसि
05033011c तद् ब्रूहि त्वं हि नस् तात धर्मार्थकुशलो ह्य् असि
05033012a यतः प्राप्तः संजयः पाण्डवेभ्यो; न मे यथावन् मनसः प्रशान्तिः
05033012c सर्वेन्द्रियाण्य् अप्रकृतिं गतानि; किं वक्ष्यतीत्य् एव हि मे ऽद्य चिन्ता
05033013  विदुर उवाच
05033013a अभियुक्तं बलवता दुर्बलं हीनसाधनम्
05033013c हृतस्वं कामिनं चोरम् आविशन्ति प्रजागराः
05033014a कच्चिद् एतैर् महादोषैर् न स्पृष्टो ऽसि नराधिप
05033014c कच्चिन् न परवित्तेषु गृध्यन् विपरितप्यसे
05033015  धृतराष्ट्र उवाच
05033015a श्रोतुम् इच्छामि ते धर्म्यं परं नैःश्रेयसं वचः
05033015c अस्मिन् राजर्षिवंशे हि त्वम् एकः प्राज्ञसंमतः
05033016  विदुर उवाच
05033016a निषेवते प्रशस्तानि निन्दितानि न सेवते
05033016c अनास्तिकः श्रद्दधान एतत् पण्डितलक्षणम्
05033017a क्रोधो हर्षश् च दर्पश् च ह्रीस्तम्भो मान्यमानिता
05033017c यम् अर्थान् नापकर्षन्ति स वै पण्डित उच्यते
05033018a यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे
05033018c कृतम् एवास्य जानन्ति स वै पण्डित उच्यते
05033019a यस्य कृत्यं न विघ्नन्ति शीतम् उष्णं भयं रतिः
05033019c समृद्धिर् असमृद्धिर् वा स वै पण्डित उच्यते
05033020a यस्य संसारिणी प्रज्ञा धर्मार्थाव् अनुवर्तते
05033020c कामाद् अर्थं वृणीते यः स वै पण्डित उच्यते
05033021a यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते
05033021c न किं चिद् अवमन्यन्ते पण्डिता भरतर्षभ
05033022a क्षिप्रं विजानाति चिरं शृणोति; विज्ञाय चार्थं भजते न कामात्
05033022c नासंपृष्टो व्युपयुङ्क्ते परार्थे; तत् प्रज्ञानं प्रथमं पण्डितस्य
05033023a नाप्राप्यम् अभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम्
05033023c आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः
05033024a निश्चित्य यः प्रक्रमते नान्तर् वसति कर्मणः
05033024c अवन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते
05033025a आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते
05033025c हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ
05033026a न हृष्यत्य् आत्मसंमाने नावमानेन तप्यते
05033026c गाङ्गो ह्रद इवाक्षोभ्यो यः स पण्डित उच्यते
05033027a तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम्
05033027c उपायज्ञो मनुष्याणां नरः पण्डित उच्यते
05033028a प्रवृत्तवाक् चित्रकथ ऊहवान् प्रतिभानवान्
05033028c आशु ग्रन्थस्य वक्ता च स वै पण्डित उच्यते
05033029a श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा
05033029c असंभिन्नार्यमर्यादः पण्डिताख्यां लभेत सः
05033030a अश्रुतश् च समुन्नद्धो दरिद्रश् च महामनाः
05033030c अर्थांश् चाकर्मणा प्रेप्सुर् मूढ इत्य् उच्यते बुधैः
05033031a स्वम् अर्थं यः परित्यज्य परार्थम् अनुतिष्ठति
05033031c मिथ्या चरति मित्रार्थे यश् च मूढः स उच्यते
05033032a अकामान् कामयति यः कामयानान् परिद्विषन्
05033032c बलवन्तं च यो द्वेष्टि तम् आहुर् मूढचेतसम्
05033033a अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च
05033033c कर्म चारभते दुष्टं तम् आहुर् मूढचेतसम्
05033034a संसारयति कृत्यानि सर्वत्र विचिकित्सते
05033034c चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ
05033035a अनाहूतः प्रविशति अपृष्टो बहु भाषते
05033035c विश्वसत्य् अप्रमत्तेषु मूढचेता नराधमः
05033036a परं क्षिपति दोषेण वर्तमानः स्वयं तथा
05033036c यश् च क्रुध्यत्य् अनीशः सन् स च मूढतमो नरः
05033037a आत्मनो बलम् अज्ञाय धर्मार्थपरिवर्जितम्
05033037c अलभ्यम् इच्छन् नैष्कर्म्यान् मूढबुद्धिर् इहोच्यते
05033038a अशिष्यं शास्ति यो राजन् यश् च शून्यम् उपासते
05033038c कदर्यं भजते यश् च तम् आहुर् मूढचेतसम्
05033039a अर्थं महान्तम् आसाद्य विद्याम् ऐश्वर्यम् एव वा
05033039c विचरत्य् असमुन्नद्धो यः स पण्डित उच्यते
05033040a एकः संपन्नम् अश्नाति वस् ते वासश् च शोभनम्
05033040c यो ऽसंविभज्य भृत्येभ्यः को नृशंसतरस् ततः
05033041a एकः पापानि कुरुते फलं भुङ्क्ते महाजनः
05033041c भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते
05033042a एकं हन्यान् न वा हन्याद् इषुर् मुक्तो धनुष्मता
05033042c बुद्धिर् बुद्धिमतोत्सृष्टा हन्याद् राष्ट्रं सराजकम्
05033043a एकया द्वे विनिश्चित्य त्रींश् चतुर्भिर् वशे कुरु
05033043c पञ्च जित्वा विदित्वा षट् सप्त हित्वा सुखी भव
05033044a एकं विषरसो हन्ति शस्त्रेणैकश् च वध्यते
05033044c सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविस्रवः
05033045a एकः स्वादु न भुञ्जीत एकश् चार्थान् न चिन्तयेत्
05033045c एको न गच्छेद् अध्वानं नैकः सुप्तेषु जागृयात्
05033046a एकम् एवाद्वितीयं तद् यद् राजन् नावबुध्यसे
05033046c सत्यं स्वर्गस्य सोपानं पारावारस्य नौर् इव
05033047a एकः क्षमावतां दोषो द्वितीयो नोपलभ्यते
05033047c यद् एनं क्षमया युक्तम् अशक्तं मन्यते जनः
05033048a एको धर्मः परं श्रेयः क्षमैका शान्तिर् उत्तमा
05033048c विद्यैका परमा दृष्टिर् अहिंसैका सुखावहा
05033049a द्वाव् इमौ ग्रसते भूमिः सर्पो बिलशयान् इव
05033049c राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्
05033050a द्वे कर्मणी नरः कुर्वन्न् अस्मिल्ँ लोके विरोचते
05033050c अब्रुवन् परुषं किं चिद् असतो नार्थयंस् तथा
05033051a द्वाव् इमौ पुरुषव्याघ्र परप्रत्ययकारिणौ
05033051c स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः
05033052a द्वाव् इमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषणौ
05033052c यश् चाधनः कामयते यश् च कुप्यत्य् अनीश्वरः
05033053a द्वाव् इमौ पुरुषौ राजन् स्वर्गस्योपरि तिष्ठतः
05033053c प्रभुश् च क्षमया युक्तो दरिद्रश् च प्रदानवान्
05033054a न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वाव् अतिक्रमौ
05033054c अपात्रे प्रतिपत्तिश् च पात्रे चाप्रतिपादनम्
05033055a त्रयो न्याया मनुष्याणां श्रूयन्ते भरतर्षभ
05033055c कनीयान् मध्यमः श्रेष्ठ इति वेदविदो विदुः
05033056a त्रिविधाः पुरुषा राजन्न् उत्तमाधममध्यमाः
05033056c नियोजयेद् यथावत् तांस् त्रिविधेष्व् एव कर्मसु
05033057a त्रय एवाधना राजन् भार्या दासस् तथा सुतः
05033057c यत् ते समधिगच्छन्ति यस्य ते तस्य तद् धनम्
05033058a चत्वारि राज्ञा तु महाबलेन; वर्ज्यान्य् आहुः पण्डितस् तानि विद्यात्
05033058c अल्पप्रज्ञैः सह मन्त्रं न कुर्यान्; न दीर्घसूत्रैर् अलसैश् चारणैश् च
05033059a चत्वारि ते तात गृहे वसन्तु; श्रियाभिजुष्टस्य गृहस्थधर्मे
05033059c वृद्धो ज्ञातिर् अवसन्नः कुलीनः; सखा दरिद्रो भगिनी चानपत्या
05033060a चत्वार्य् आह महाराज सद्यस्कानि बृहस्पतिः
05033060c पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे
05033061a देवतानां च संकल्पम् अनुभावं च धीमताम्
05033061c विनयं कृतविद्यानां विनाशं पापकर्मणाम्
05033062a पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः
05033062c पिता माताग्निर् आत्मा च गुरुश् च भरतर्षभ
05033063a पञ्चैव पूजयल्ँ लोके यशः प्राप्नोति केवलम्
05033063c देवान् पितॄन् मनुष्यांश् च भिक्षून् अतिथिपञ्चमान्
05033064a पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि
05033064c मित्राण्य् अमित्रा मध्यस्था उपजीव्योपजीविनः
05033065a पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेद् एकम् इन्द्रियम्
05033065c ततो ऽस्य स्रवति प्रज्ञा दृतेः पादाद् इवोदकम्
05033066a षड् दोषाः पुरुषेणेह हातव्या भूतिम् इच्छता
05033066c निद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता
05033067a षड् इमान् पुरुषो जह्याद् भिन्नां नावम् इवार्णवे
05033067c अप्रवक्तारम् आचार्यम् अनधीयानम् ऋत्विजम्
05033068a अरक्षितारं राजानं भार्यां चाप्रियवादिनीम्
05033068c ग्रामकामं च गोपालं वनकामं च नापितम्
05033069a षड् एव तु गुणाः पुंसा न हातव्याः कदा चन
05033069c सत्यं दानम् अनालस्यम् अनसूया क्षमा धृतिः
05033070a षण्णाम् आत्मनि नित्यानाम् ऐश्वर्यं यो ऽधिगच्छति
05033070c न स पापैः कुतो ऽनर्थैर् युज्यते विजितेन्द्रियः
05033071a षड् इमे षट्सु जीवन्ति सप्तमो नोपलभ्यते
05033071c चोराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः
05033072a प्रमदाः कामयानेषु यजमानेषु याजकाः
05033072c राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः
05033073a सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः
05033073c प्रायशो यैर् विनश्यन्ति कृतमूलाश् च पार्थिवाः
05033074a स्त्रियो ऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम्
05033074c महच् च दण्डपारुष्यम् अर्थदूषणम् एव च
05033075a अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः
05033075c ब्राह्मणान् प्रथमं द्वेष्टि ब्राह्मणैश् च विरुध्यते
05033076a ब्राह्मणस्वानि चादत्ते ब्राह्मणांश् च जिघांसति
05033076c रमते निन्दया चैषां प्रशंसां नाभिनन्दति
05033077a नैतान् स्मरति कृत्येषु याचितश् चाभ्यसूयति
05033077c एतान् दोषान् नरः प्राज्ञो बुद्ध्या बुद्ध्वा विवर्जयेत्
05033078a अष्टाव् इमानि हर्षस्य नवनीतानि भारत
05033078c वर्तमानानि दृश्यन्ते तान्य् एव सुसुखान्य् अपि
05033079a समागमश् च सखिभिर् महांश् चैव धनागमः
05033079c पुत्रेण च परिष्वङ्गः संनिपातश् च मैथुने
05033080a समये च प्रियालापः स्वयूथेषु च संनतिः
05033080c अभिप्रेतस्य लाभश् च पूजा च जनसंसदि
05033081a नवद्वारम् इदं वेश्म त्रिस्थूणं पञ्चसाक्षिकम्
05033081c क्षेत्रज्ञाधिष्ठितं विद्वान् यो वेद स परः कविः
05033082a दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान्
05033082c मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः
05033083a त्वरमाणश् च भीरुश् च लुब्धः कामी च ते दश
05033083c तस्माद् एतेषु भावेषु न प्रसज्जेत पण्डितः
05033084a अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम्
05033084c पुत्रार्थम् असुरेन्द्रेण गीतं चैव सुधन्वना
05033085a यः काममन्यू प्रजहाति राजा; पात्रे प्रतिष्ठापयते धनं च
05033085c विशेषविच् छ्रुतवान् क्षिप्रकारी; तं सर्वलोकः कुरुते प्रमाणम्
05033086a जानाति विश्वासयितुं मनुष्यान्; विज्ञातदोषेषु दधाति दण्डम्
05033086c जानाति मात्रां च तथा क्षमां च; तं तादृशं श्रीर् जुषते समग्रा
05033087a सुदुर्बलं नावजानाति कं चिद्; युक्तो रिपुं सेवते बुद्धिपूर्वम्
05033087c न विग्रहं रोचयते बलस्थैः; काले च यो विक्रमते स धीरः
05033088a प्राप्यापदं न व्यथते कदा चिद्; उद्योगम् अन्विच्छति चाप्रमत्तः
05033088c दुःखं च काले सहते जितात्मा; धुरंधरस् तस्य जिताः सपत्नाः
05033089a अनर्थकं विप्रवासं गृहेभ्यः; पापैः संधिं परदाराभिमर्शम्
05033089c दम्भं स्तैन्यं पैशुनं मद्यपानं; न सेवते यः स सुखी सदैव
05033090a न संरम्भेणारभते ऽर्थवर्गम्; आकारितः शंसति तथ्यम् एव
05033090c न मात्रार्थे रोचयते विवादं; नापूजितः कुप्यति चाप्य् अमूढः
05033091a न यो ऽभ्यसूयत्य् अनुकम्पते च; न दुर्बलः प्रातिभाव्यं करोति
05033091c नात्याह किं चित् क्षमते विवादं; सर्वत्र तादृग् लभते प्रशंसाम्
05033092a यो नोद्धतं कुरुते जातु वेषं; न पौरुषेणापि विकत्थते ऽन्यान्
05033092c न मूर्च्छितः कटुकान्य् आह किं चित्; प्रियं सदा तं कुरुते जनो ऽपि
05033093a न वैरम् उद्दीपयति प्रशान्तं; न दर्पम् आरोहति नास्तम् एति
05033093c न दुर्गतो ऽस्मीति करोति मन्युं; तम् आर्यशीलं परम् आहुर् अग्र्यम्
05033094a न स्वे सुखे वै कुरुते प्रहर्षं; नान्यस्य दुःखे भवति प्रतीतः
05033094c दत्त्वा न पश्चात् कुरुते ऽनुतापं; न कत्थते सत्पुरुषार्यशीलः
05033095a देशाचारान् समयाञ् जातिधर्मान्; बुभूषते यस् तु परावरज्ञः
05033095c स तत्र तत्राधिगतः सदैव; महाजनस्याधिपत्यं करोति
05033096a दम्भं मोहं मत्सरं पापकृत्यं; राजद्विष्टं पैशुनं पूगवैरम्
05033096c मत्तोन्मत्तैर् दुर्जनैश् चापि वादं; यः प्रज्ञावान् वर्जयेत् स प्रधानः
05033097a दमं शौचं दैवतं मङ्गलानि; प्रायश्चित्तं विविधाल्ँ लोकवादान्
05033097c एतानि यः कुरुते नैत्यकानि; तस्योत्थानं देवता राधयन्ति
05033098a समैर् विवाहं कुरुते न हीनैः; समैः सख्यं व्यवहारं कथाश् च
05033098c गुणैर् विशिष्टांश् च पुरोदधाति; विपश्चितस् तस्य नयाः सुनीताः
05033099a मितं भुङ्क्ते संविभज्याश्रितेभ्यो; मितं स्वपित्य् अमितं कर्म कृत्वा
05033099c ददात्य् अमित्रेष्व् अपि याचितः संस्; तम् आत्मवन्तं प्रजहत्य् अनर्थाः
05033100a चिकीर्षितं विप्रकृतं च यस्य; नान्ये जनाः कर्म जानन्ति किं चित्
05033100c मन्त्रे गुप्ते सम्यग् अनुष्ठिते च; स्वल्पो नास्य व्यथते कश् चिद् अर्थः
05033101a यः सर्वभूतप्रशमे निविष्टः; सत्यो मृदुर् दानकृच् छुद्धभावः
05033101c अतीव संज्ञायते ज्ञातिमध्ये; महामणिर् जात्य इव प्रसन्नः
05033102a य आत्मनापत्रपते भृशं नरः; स सर्वलोकस्य गुरुर् भवत्य् उत
05033102c अनन्ततेजाः सुमनाः समाहितः; स्वतेजसा सूर्य इवावभासते
05033103a वने जाताः शापदग्धस्य राज्ञः; पाण्डोः पुत्राः पञ्च पञ्चेन्द्रकल्पाः
05033103c त्वयैव बाला वर्धिताः शिक्षिताश् च; तवादेशं पालयन्त्य् आम्बिकेय
05033104a प्रदायैषाम् उचितं तात राज्यं; सुखी पुत्रैः सहितो मोदमानः
05033104c न देवानां नापि च मानुषाणां; भविष्यसि त्वं तर्कणीयो नरेन्द्र
05034001  धृतराष्ट्र उवाच
05034001a जाग्रतो दह्यमानस्य यत् कार्यम् अनुपश्यसि
05034001c तद् ब्रूहि त्वं हि नस् तात धर्मार्थकुशलः शुचिः
05034002a त्वं मां यथावद् विदुर प्रशाधि; प्रज्ञापूर्वं सर्वम् अजातशत्रोः
05034002c यन् मन्यसे पथ्यम् अदीनसत्त्व; श्रेयस्करं ब्रूहि तद् वै कुरूणाम्
05034003a पापाशङ्की पापम् एवानुपश्यन्; पृच्छामि त्वां व्याकुलेनात्मनाहम्
05034003c कवे तन् मे ब्रूहि सर्वं यथावन्; मनीषितं सर्वम् अजातशत्रोः
05034004  विदुर उवाच
05034004a शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम्
05034004c अपृष्टस् तस्य तद् ब्रूयाद् यस्य नेच्छेत् पराभवम्
05034005a तस्माद् वक्ष्यामि ते राजन् भवम् इच्छन् कुरून् प्रति
05034005c वचः श्रेयस्करं धर्म्यं ब्रुवतस् तन् निबोध मे
05034006a मिथ्योपेतानि कर्माणि सिध्येयुर् यानि भारत
05034006c अनुपायप्रयुक्तानि मा स्म तेषु मनः कृथाः
05034007a तथैव योगविहितं न सिध्येत् कर्म यन् नृप
05034007c उपाययुक्तं मेधावी न तत्र ग्लपयेन् मनः
05034008a अनुबन्धान् अवेक्षेत सानुबन्धेषु कर्मसु
05034008c संप्रधार्य च कुर्वीत न वेगेन समाचरेत्
05034009a अनुबन्धं च संप्रेक्ष्य विपाकांश् चैव कर्मणाम्
05034009c उत्थानम् आत्मनश् चैव धीरः कुर्वीत वा न वा
05034010a यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये
05034010c कोशे जनपदे दण्डे न स राज्ये ऽवतिष्ठते
05034011a यस् त्व् एतानि प्रमाणानि यथोक्तान्य् अनुपश्यति
05034011c युक्तो धर्मार्थयोर् ज्ञाने स राज्यम् अधिगच्छति
05034012a न राज्यं प्राप्तम् इत्य् एव वर्तितव्यम् असांप्रतम्
05034012c श्रियं ह्य् अविनयो हन्ति जरा रूपम् इवोत्तमम्
05034013a भक्ष्योत्तमप्रतिच्छन्नं मत्स्यो बडिशम् आयसम्
05034013c रूपाभिपाती ग्रसते नानुबन्धम् अवेक्षते
05034014a यच् छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच् च यत्
05034014c हितं च परिणामे यत् तद् अद्यं भूतिम् इच्छता
05034015a वनस्पतेर् अपक्वानि फलानि प्रचिनोति यः
05034015c स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति
05034016a यस् तु पक्वम् उपादत्ते काले परिणतं फलम्
05034016c फलाद् रसं स लभते बीजाच् चैव फलं पुनः
05034017a यथा मधु समादत्ते रक्षन् पुष्पाणि षट्पदः
05034017c तद्वद् अर्थान् मनुष्येभ्य आदद्याद् अविहिंसया
05034018a पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत्
05034018c मालाकार इवारामे न यथाङ्गारकारकः
05034019a किं नु मे स्याद् इदं कृत्वा किं नु मे स्याद् अकुर्वतः
05034019c इति कर्माणि संचिन्त्य कुर्याद् वा पुरुषो न वा
05034020a अनारभ्या भवन्त्य् अर्थाः के चिन् नित्यं तथागताः
05034020c कृतः पुरुषकारो ऽपि भवेद् येषु निरर्थकः
05034021a कांश् चिद् अर्थान् नरः प्राज्ञो लघुमूलान् महाफलान्
05034021c क्षिप्रम् आरभते कर्तुं न विघ्नयति तादृशान्
05034022a ऋजु पश्यति यः सर्वं चक्षुषानुपिबन्न् इव
05034022c आसीनम् अपि तूष्णीकम् अनुरज्यन्ति तं प्रजाः
05034023a चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्
05034023c प्रसादयति लोकं यः तं लोको ऽनुप्रसीदति
05034024a यस्मात् त्रस्यन्ति भूतानि मृगव्याधान् मृगा इव
05034024c सागरान्ताम् अपि महीं लब्ध्वा स परिहीयते
05034025a पितृपैतामहं राज्यं प्राप्तवान् स्वेन तेजसा
05034025c वायुर् अभ्रम् इवासाद्य भ्रंशयत्य् अनये स्थितः
05034026a धर्मम् आचरतो राज्ञः सद्भिश् चरितम् आदितः
05034026c वसुधा वसुसंपूर्णा वर्धते भूतिवर्धनी
05034027a अथ संत्यजतो धर्मम् अधर्मं चानुतिष्ठतः
05034027c प्रतिसंवेष्टते भूमिर् अग्नौ चर्माहितं यथा
05034028a य एव यत्नः क्रियते परराष्ट्रावमर्दने
05034028c स एव यत्नः कर्तव्यः स्वराष्ट्रपरिपालने
05034029a धर्मेण राज्यं विन्देत धर्मेण परिपालयेत्
05034029c धर्ममूलां श्रियं प्राप्य न जहाति न हीयते
05034030a अप्य् उन्मत्तात् प्रलपतो बालाच् च परिसर्पतः
05034030c सर्वतः सारम् आदद्याद् अश्मभ्य इव काञ्चनम्
05034031a सुव्याहृतानि सुधियां सुकृतानि ततस् ततः
05034031c संचिन्वन् धीर आसीत शिलाहारी शिलं यथा
05034032a गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः
05034032c चारैः पश्यन्ति राजानश् चक्षुर्भ्याम् इतरे जनाः
05034033a भूयांसं लभते क्लेशं या गौर् भवति दुर्दुहा
05034033c अथ या सुदुहा राजन् नैव तां विनयन्त्य् अपि
05034034a यद् अतप्तं प्रणमति न तत् संतापयन्त्य् अपि
05034034c यच् च स्वयं नतं दारु न तत् संनामयन्त्य् अपि
05034035a एतयोपमया धीरः संनमेत बलीयसे
05034035c इन्द्राय स प्रणमते नमते यो बलीयसे
05034036a पर्जन्यनाथाः पशवो राजानो मित्रबान्धवाः
05034036c पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः
05034037a सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते
05034037c मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते
05034038a मानेन रक्ष्यते धान्यम् अश्वान् रक्षत्य् अनुक्रमः
05034038c अभीक्ष्णदर्शनाद् गावः स्त्रियो रक्ष्याः कुचेलतः
05034039a न कुलं वृत्तहीनस्य प्रमाणम् इति मे मतिः
05034039c अन्त्येष्व् अपि हि जातानां वृत्तम् एव विशिष्यते
05034040a य ईर्ष्युः परवित्तेषु रूपे वीर्ये कुलान्वये
05034040c सुखे सौभाग्यसत्कारे तस्य व्याधिर् अनन्तकः
05034041a अकार्यकरणाद् भीतः कार्याणां च विवर्जनात्
05034041c अकाले मन्त्रभेदाच् च येन माद्येन् न तत् पिबेत्
05034042a विद्यामदो धनमदस् तृतीयो ऽभिजनो मदः
05034042c एते मदावलिप्तानाम् एत एव सतां दमाः
05034043a असन्तो ऽभ्यर्थिताः सद्भिः किं चित् कार्यं कदा चन
05034043c मन्यन्ते सन्तम् आत्मानम् असन्तम् अपि विश्रुतम्
05034044a गतिर् आत्मवतां सन्तः सन्त एव सतां गतिः
05034044c असतां च गतिः सन्तो न त्व् असन्तः सतां गतिः
05034045a जिता सभा वस्त्रवता समाशा गोमता जिता
05034045c अध्वा जितो यानवता सर्वं शीलवता जितम्
05034046a शीलं प्रधानं पुरुषे तद् यस्येह प्रणश्यति
05034046c न तस्य जीवितेनार्थो न धनेन न बन्धुभिः
05034047a आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम्
05034047c लवणोत्तरं दरिद्राणां भोजनं भरतर्षभ
05034048a संपन्नतरम् एवान्नं दरिद्रा भुञ्जते सदा
05034048c क्षुत् स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा
05034049a प्रायेण श्रीमतां लोके भोक्तुं शक्तिर् न विद्यते
05034049c दरिद्राणां तु राजेन्द्र अपि काष्ठं हि जीर्यते
05034050a अवृत्तिर् भयम् अन्त्यानां मध्यानां मरणाद् भयम्
05034050c उत्तमानां तु मर्त्यानाम् अवमानात् परं भयम्
05034051a ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः
05034051c ऐश्वर्यमदमत्तो हि नापतित्वा विबुध्यते
05034052a इन्द्रियैर् इन्द्रियार्थेषु वर्तमानैर् अनिग्रहैः
05034052c तैर् अयं ताप्यते लोको नक्षत्राणि ग्रहैर् इव
05034053a यो जितः पञ्चवर्गेण सहजेनात्मकर्शिना
05034053c आपदस् तस्य वर्धन्ते शुक्लपक्ष इवोडुराट्
05034054a अविजित्य य आत्मानम् अमात्यान् विजिगीषते
05034054c अमित्रान् वाजितामात्यः सो ऽवशः परिहीयते
05034055a आत्मानम् एव प्रथमं देशरूपेण यो जयेत्
05034055c ततो ऽमात्यान् अमित्रांश् च न मोघं विजिगीषते
05034056a वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु
05034056c परीक्ष्यकारिणं धीरम् अत्यन्तं श्रीर् निषेवते
05034057a रथः शरीरं पुरुषस्य राजन्; नात्मा नियन्तेन्द्रियाण्य् अस्य चाश्वाः
05034057c तैर् अप्रमत्तः कुशलः सदश्वैर्; दान्तैः सुखं याति रथीव धीरः
05034058a एतान्य् अनिगृहीतानि व्यापादयितुम् अप्य् अलम्
05034058c अविधेया इवादान्ता हयाः पथि कुसारथिम्
05034059a अनर्थम् अर्थतः पश्यन्न् अर्थं चैवाप्य् अनर्थतः
05034059c इन्द्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम्
05034060a धर्मार्थौ यः परित्यज्य स्याद् इन्द्रियवशानुगः
05034060c श्रीप्राणधनदारेभ्य क्षिप्रं स परिहीयते
05034061a अर्थानाम् ईश्वरो यः स्याद् इन्द्रियाणाम् अनीश्वरः
05034061c इन्द्रियाणाम् अनैश्वर्याद् ऐश्वर्याद् भ्रश्यते हि सः
05034062a आत्मनात्मानम् अन्विच्छेन् मनोबुद्धीन्द्रियैर् यतैः
05034062c आत्मैव ह्य् आत्मनो बन्धुर् आत्मैव रिपुर् आत्मनः
05034063a क्षुद्राक्षेणेव जालेन झषाव् अपिहिताव् उभौ
05034063c कामश् च राजन् क्रोधश् च तौ प्रज्ञानं विलुम्पतः
05034064a समवेक्ष्येह धर्मार्थौ संभारान् यो ऽधिगच्छति
05034064c स वै संभृतसंभारः सततं सुखम् एधते
05034065a यः पञ्चाभ्यन्तराञ् शत्रून् अविजित्य मतिक्षयान्
05034065c जिगीषति रिपून् अन्यान् रिपवो ऽभिभवन्ति तम्
05034066a दृश्यन्ते हि दुरात्मानो वध्यमानाः स्वकर्मभिः
05034066c इन्द्रियाणाम् अनीशत्वाद् राजानो राज्यविभ्रमैः
05034067a असंत्यागात् पापकृताम् अपापांस्; तुल्यो दण्डः स्पृशते मिश्रभावात्
05034067c शुष्केणार्द्रं दह्यते मिश्रभावात्; तस्मात् पापैः सह संधिं न कुर्यात्
05034068a निजान् उत्पततः शत्रून् पञ्च पञ्चप्रयोजनान्
05034068c यो मोहान् न निगृह्णाति तम् आपद् ग्रसते नरम्
05034069a अनसूयार्जवं शौचं संतोषः प्रियवादिता
05034069c दमः सत्यम् अनायासो न भवन्ति दुरात्मनाम्
05034070a आत्मज्ञानम् अनायासस् तितिक्षा धर्मनित्यता
05034070c वाक् चैव गुप्ता दानं च नैतान्य् अन्त्येषु भारत
05034071a आक्रोशपरिवादाभ्यां विहिंसन्त्य् अबुधा बुधान्
05034071c वक्ता पापम् उपादत्ते क्षममाणो विमुच्यते
05034072a हिंसा बलम् असाधूनां राज्ञां दण्डविधिर् बलम्
05034072c शुश्रूषा तु बलं स्त्रीणां क्षमा गुणवतां बलम्
05034073a वाक्संयमो हि नृपते सुदुष्करतमो मतः
05034073c अर्थवच् च विचित्रं च न शक्यं बहु भाषितुम्
05034074a अभ्यावहति कल्याणं विविधा वाक् सुभाषिता
05034074c सैव दुर्भाषिता राजन्न् अनर्थायोपपद्यते
05034075a संरोहति शरैर् विद्धं वनं परशुना हतम्
05034075c वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम्
05034076a कर्णिनालीकनाराचा निर्हरन्ति शरीरतः
05034076c वाक्शल्यस् तु न निर्हर्तुं शक्यो हृदिशयो हि सः
05034077a वाक्सायका वदनान् निष्पतन्ति; यैर् आहतः शोचति रात्र्यहानि
05034077c परस्य नामर्मसु ते पतन्ति; तान् पण्डितो नावसृजेत् परेषु
05034078a यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम्
05034078c बुद्धिं तस्यापकर्षन्ति सो ऽपाचीनानि पश्यति
05034079a बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते
05034079c अनयो नयसंकाशो हृदयान् नापसर्पति
05034080a सेयं बुद्धिः परीता ते पुत्राणां तव भारत
05034080c पाण्डवानां विरोधेन न चैनाम् अवबुध्यसे
05034081a राजा लक्षणसंपन्नस् त्रैलोक्यस्यापि यो भवेत्
05034081c शिष्यस् ते शासिता सो ऽस्तु धृतराष्ट्र युधिष्ठिरः
05034082a अतीव सर्वान् पुत्रांस् ते भागधेयपुरस्कृतः
05034082c तेजसा प्रज्ञया चैव युक्तो धर्मार्थतत्त्ववित्
05034083a आनृशंस्याद् अनुक्रोशाद् यो ऽसौ धर्मभृतां वरः
05034083c गौरवात् तव राजेन्द्र बहून् क्लेशांस् तितिक्षति
05035001  धृतराष्ट्र उवाच
05035001a ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः
05035001c शृण्वतो नास्ति मे तृप्तिर् विचित्राणीह भाषसे
05035002  विदुर उवाच
05035002a सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम्
05035002c उभे एते समे स्याताम् आर्जवं वा विशिष्यते
05035003a आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो
05035003c इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गम् अवाप्स्यसि
05035004a यावत् कीर्तिर् मनुष्यस्य पुण्या लोकेषु गीयते
05035004c तावत् स पुरुषव्याघ्र स्वर्गलोके महीयते
05035005a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
05035005c विरोचनस्य संवादं केशिन्यर्थे सुधन्वना
05035006  केशिन्य् उवाच
05035006a किं ब्राह्मणाः स्विच् छ्रेयांसो दितिजाः स्विद् विरोचन
05035006c अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति
05035007  विरोचन उवाच
05035007a प्राजापत्या हि वै श्रेष्ठा वयं केशिनि सत्तमाः
05035007c अस्माकं खल्व् इमे लोकाः के देवाः के द्विजातयः
05035008  केशिन्य् उवाच
05035008a इहैवास्स्व प्रतीक्षाव उपस्थाने विरोचन
05035008c सुधन्वा प्रातर् आगन्ता पश्येयं वां समागतौ
05035009  विरोचन उवाच
05035009a तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे
05035009c सुधन्वानं च मां चैव प्रातर् द्रष्टासि संगतौ
05035010  सुधन्वोवाच
05035010a अन्वालभे हिरण्मयं प्राह्रादे ऽहं तवासनम्
05035010c एकत्वम् उपसंपन्नो न त्व् आसेयं त्वया सह
05035011  विरोचन उवाच
05035011a अन्वाहरन्तु फलकं कूर्चं वाप्य् अथ वा बृसीम्
05035011c सुधन्वन् न त्वम् अर्हो ऽसि मया सह समासनम्
05035012  सुधन्वोवाच
05035012a पितापि ते समासीनम् उपासीतैव माम् अधः
05035012c बालः सुखैधितो गेहे न त्वं किं चन बुध्यसे
05035013  विरोचन उवाच
05035013a हिरण्यं च गवाश्वं च यद् वित्तम् असुरेषु नः
05035013c सुधन्वन् विपणे तेन प्रश्नं पृच्छाव ये विदुः
05035014  सुधन्वोवाच
05035014a हिरण्यं च गवाश्वं च तवैवास्तु विरोचन
05035014c प्राणयोस् तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः
05035015  विरोचन उवाच
05035015a आवां कुत्र गमिष्यावः प्राणयोर् विपणे कृते
05035015c न हि देवेष्व् अहं स्थाता न मनुष्येषु कर्हि चित्
05035016  सुधन्वोवाच
05035016a पितरं ते गमिष्यावः प्राणयोर् विपणे कृते
05035016c पुत्रस्यापि स हेतोर् हि प्रह्रादो नानृतं वदेत्
05035017  प्रह्राद उवाच
05035017a इमौ तौ संप्रदृश्येते याभ्यां न चरितं सह
05035017c आशीविषाव् इव क्रुद्धाव् एकमार्गम् इहागतौ
05035018a किं वै सहैव चरतो न पुरा चरतः सह
05035018c विरोचनैतत् पृच्छामि किं ते सख्यं सुधन्वना
05035019  विरोचन उवाच
05035019a न मे सुधन्वना सख्यं प्राणयोर् विपणावहे
05035019c प्रह्राद तत् त्वां पृच्छामि मा प्रश्नम् अनृतं वदीः
05035020  प्रह्राद उवाच
05035020a उदकं मधुपर्कं चाप्य् आनयन्तु सुधन्वने
05035020c ब्रह्मन्न् अभ्यर्चनीयो ऽसि श्वेता गौः पीवरीकृता
05035021  सुधन्वोवाच
05035021a उदकं मधुपर्कं च पथ एवार्पितं मम
05035021c प्रह्राद त्वं तु नौ प्रश्नं तथ्यं प्रब्रूहि पृच्छतोः
05035022  प्रह्राद उवाच
05035022a पुत्रो वान्यो भवान् ब्रह्मन् साक्ष्ये चैव भवेत् स्थितः
05035022c तयोर् विवदतोः प्रश्नं कथम् अस्मद्विधो वदेत्
05035023a अथ यो नैव प्रब्रूयात् सत्यं वा यदि वानृतम्
05035023c एतत् सुधन्वन् पृच्छामि दुर्विवक्ता स्म किं वसेत्
05035024  सुधन्वोवाच
05035024a यां रात्रिम् अधिविन्ना स्त्री यां चैवाक्षपराजितः
05035024c यां च भाराभितप्ताङ्गो दुर्विवक्ता स्म तां वसेत्
05035025a नगरे प्रतिरुद्धः सन् बहिर्द्वारे बुभुक्षितः
05035025c अमित्रान् भूयसः पश्यन् दुर्विवक्ता स्म तां वसेत्
05035026a पञ्च पश्वनृते हन्ति दश हन्ति गवानृते
05035026c शतम् अश्वानृते हन्ति सहस्रं पुरुषानृते
05035027a हन्ति जातान् अजातांश् च हिरण्यार्थे ऽनृतं वदन्
05035027c सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः
05035028  प्रह्राद उवाच
05035028a मत्तः श्रेयान् अङ्गिरा वै सुधन्वा त्वद् विरोचन
05035028c मातास्य श्रेयसी मातुस् तस्मात् त्वं तेन वै जितः
05035029a विरोचन सुधन्वायं प्राणानाम् ईश्वरस् तव
05035029c सुधन्वन् पुनर् इच्छामि त्वया दत्तं विरोचनम्
05035030  सुधन्वोवाच
05035030a यद् धर्मम् अवृणीथास् त्वं न कामाद् अनृतं वदीः
05035030c पुनर् ददामि ते तस्मात् पुत्रं प्रह्राद दुर्लभम्
05035031a एष प्रह्राद पुत्रस् ते मया दत्तो विरोचनः
05035031c पादप्रक्षालनं कुर्यात् कुमार्याः संनिधौ मम
05035032  विदुर उवाच
05035032a तस्माद् राजेन्द्र भूम्यर्थे नानृतं वक्तुम् अर्हसि
05035032c मा गमः ससुतामात्यो ऽत्ययं पुत्रान् अनुभ्रमन्
05035033a न देवा यष्टिम् आदाय रक्षन्ति पशुपालवत्
05035033c यं तु रक्षितुम् इच्छन्ति बुद्ध्या संविभजन्ति तम्
05035034a यथा यथा हि पुरुषः कल्याणे कुरुते मनः
05035034c तथा तथास्य सर्वार्थाः सिध्यन्ते नात्र संशयः
05035035a न छन्दांसि वृजिनात् तारयन्ति; मायाविनं मायया वर्तमानम्
05035035c नीडं शकुन्ता इव जातपक्षाश्; छन्दांस्य् एनं प्रजहत्य् अन्तकाले
05035036a मत्तापानं कलहं पूगवैरं; भार्यापत्योर् अन्तरं ज्ञातिभेदम्
05035036c राजद्विष्टं स्त्रीपुमांसोर् विवादं; वर्ज्यान्य् आहुर् यश् च पन्थाः प्रदुष्टः
05035037a सामुद्रिकं वणिजं चोरपूर्वं; शलाकधूर्तं च चिकित्सकं च
05035037c अरिं च मित्रं च कुशीलवं च; नैतान् साक्ष्येष्व् अधिकुर्वीत सप्त
05035038a मानाग्निहोत्रम् उत मानमौनं; मानेनाधीतम् उत मानयज्ञः
05035038c एतानि चत्वार्य् अभयंकराणि; भयं प्रयच्छन्त्य् अयथाकृतानि
05035039a अगारदाही गरदः कुण्डाशी सोमविक्रयी
05035039c पर्वकारश् च सूची च मित्रध्रुक् पारदारिकः
05035040a भ्रूणहा गुरुतल्पी च यश् च स्यात् पानपो द्विजः
05035040c अतितीक्ष्णश् च काकश् च नास्तिको वेदनिन्दकः
05035041a स्रुवप्रग्रहणो व्रात्यः कीनाशश् चार्थवान् अपि
05035041c रक्षेत्य् उक्तश् च यो हिंस्यात् सर्वे ब्रह्महणैः समाः
05035042a तृणोल्कया ज्ञायते जातरूपं; युगे भद्रो व्यवहारेण साधुः
05035042c शूरो भयेष्व् अर्थकृच्छ्रेषु धीरः; कृच्छ्रास्व् आपत्सु सुहृदश् चारयश् च
05035043a जरा रूपं हरति हि धैर्यम् आशा; मृत्युः प्राणान् धर्मचर्याम् असूया
05035043c क्रोधः श्रियं शीलम् अनार्यसेवा; ह्रियं कामः सर्वम् एवाभिमानः
05035044a श्रीर् मङ्गलात् प्रभवति प्रागल्भ्यात् संप्रवर्धते
05035044c दाक्ष्यात् तु कुरुते मूलं संयमात् प्रतितिष्ठति
05035045a अष्टौ गुणाः पुरुषं दीपयन्ति; प्रज्ञा च कौल्यं च दमः श्रुतं च
05035045c पराक्रमश् चाबहुभाषिता च; दानं यथाशक्ति कृतज्ञता च
05035046a एतान् गुणांस् तात महानुभावान्; एको गुणः संश्रयते प्रसह्य
05035046c राजा यदा सत्कुरुते मनुष्यं; सर्वान् गुणान् एष गुणो ऽतिभाति
05035047a अष्टौ नृपेमानि मनुष्यलोके; स्वर्गस्य लोकस्य निदर्शनानि
05035047c चत्वार्य् एषाम् अन्ववेतानि सद्भिश्; चत्वार्य् एषाम् अन्ववयन्ति सन्तः
05035048a यज्ञो दानम् अध्ययनं तपश् च; चत्वार्य् एतान्य् अन्ववेतानि सद्भिः
05035048c दमः सत्यम् आर्जवम् आनृशंस्यं; चत्वार्य् एतान्य् अन्ववयन्ति सन्तः
05035049a न सा सभा यत्र न सन्ति वृद्धा; न ते वृद्धा ये न वदन्ति धर्मम्
05035049c नासौ धर्मो यत्र न सत्यम् अस्ति; न तत् सत्यं यच् छलेनानुविद्धम्
05035050a सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम्
05035050c शौर्यं च चित्रभाष्यं च दश संसर्गयोनयः
05035051a पापं कुर्वन् पापकीर्तिः पापम् एवाश्नुते फलम्
05035051c पुण्यं कुर्वन् पुण्यकीर्तिः पुण्यम् एवाश्नुते फलम्
05035052a पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः
05035052c नष्टप्रज्ञः पापम् एव नित्यम् आरभते नरः
05035053a पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः
05035053c वृद्धप्रज्ञः पुण्यम् एव नित्यम् आरभते नरः
05035054a असूयको दन्दशूको निष्ठुरो वैरकृन् नरः
05035054c स कृच्छ्रं महद् आप्नोति नचिरात् पापम् आचरन्
05035055a अनसूयः कृतप्रज्ञः शोभनान्य् आचरन् सदा
05035055c अकृच्छ्रात् सुखम् आप्नोति सर्वत्र च विराजते
05035056a प्रज्ञाम् एवागमयति यः प्राज्ञेभ्यः स पण्डितः
05035056c प्राज्ञो ह्य् अवाप्य धर्मार्थौ शक्नोति सुखम् एधितुम्
05035057a दिवसेनैव तत् कुर्याद् येन रात्रौ सुखं वसेत्
05035057c अष्टमासेन तत् कुर्याद् येन वर्षाः सुखं वसेत्
05035058a पूर्वे वयसि तत् कुर्याद् येन वृद्धः सुखं वसेत्
05035058c यावज्जीवेन तत् कुर्याद् येन प्रेत्य सुखं वसेत्
05035059a जीर्णम् अन्नं प्रशंसन्ति भार्यां च गतयौवनाम्
05035059c शूरं विगतसंग्रामं गतपारं तपस्विनम्
05035060a धनेनाधर्मलब्धेन यच् छिद्रम् अपिधीयते
05035060c असंवृतं तद् भवति ततो ऽन्यद् अवदीर्यते
05035061a गुरुर् आत्मवतां शास्ता शास्ता राजा दुरात्मनाम्
05035061c अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः
05035062a ऋषीणां च नदीनां च कुलानां च महात्मनाम्
05035062c प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च
05035063a द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी
05035063c क्षत्रियः स्वर्गभाग् राजंश् चिरं पालयते महीम्
05035064a सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास् त्रयः
05035064c शूरश् च कृतविद्यश् च यश् च जानाति सेवितुम्
05035065a बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत
05035065c तानि जङ्घाजघन्यानि भारप्रत्यवराणि च
05035066a दुर्योधने च शकुनौ मूढे दुःशासने तथा
05035066c कर्णे चैश्वर्यम् आधाय कथं त्वं भूतिम् इच्छसि
05035067a सर्वैर् गुणैर् उपेताश् च पाण्डवा भरतर्षभ
05035067c पितृवत् त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत्
05036001  विदुर उवाच
05036001a अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम्
05036001c आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम्
05036002a चरन्तं हंसरूपेण महर्षिं संशितव्रतम्
05036002c साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा
05036003a साध्या देवा वयम् अस्मो महर्षे; दृष्ट्वा भवन्तं न शक्नुमो ऽनुमातुम्
05036003c श्रुतेन धीरो बुद्धिमांस् त्वं मतो नः; काव्यां वाचं वक्तुम् अर्हस्य् उदाराम्
05036004  हंस उवाच
05036004a एतत् कार्यम् अमराः संश्रुतं मे; धृतिः शमः सत्यधर्मानुवृत्तिः
05036004c ग्रन्थिं विनीय हृदयस्य सर्वं; प्रियाप्रिये चात्मवशं नयीत
05036005a आक्रुश्यमानो नाक्रोशेन् मन्युर् एव तितिक्षितः
05036005c आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति
05036006a नाक्रोशी स्यान् नावमानी परस्य; मित्रद्रोही नोत नीचोपसेवी
05036006c न चातिमानी न च हीनवृत्तो; रूक्षां वाचं रुशतीं वर्जयीत
05036007a मर्माण्य् अस्थीनि हृदयं तथासून्; घोरा वाचो निर्दहन्तीह पुंसाम्
05036007c तस्माद् वाचं रुशतीं रूक्षरूपां; धर्मारामो नित्यशो वर्जयीत
05036008a अरुंतुदं परुषं रूक्षवाचं; वाक्कण्टकैर् वितुदन्तं मनुष्यान्
05036008c विद्याद् अलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम्
05036009a परश् चेद् एनम् अधिविध्येत बाणैर्; भृशं सुतीक्ष्णैर् अनलार्कदीप्तैः
05036009c विरिच्यमानो ऽप्य् अतिरिच्यमानो; विद्यात् कविः सुकृतं मे दधाति
05036010a यदि सन्तं सेवते यद्य् असन्तं; तपस्विनं यदि वा स्तेनम् एव
05036010c वासो यथा रङ्गवशं प्रयाति; तथा स तेषां वशम् अभ्युपैति
05036011a वादं तु यो न प्रवदेन् न वादयेद्; यो नाहतः प्रतिहन्यान् न घातयेत्
05036011c यो हन्तुकामस्य न पापम् इच्छेत्; तस्मै देवाः स्पृहयन्त्य् आगताय
05036012a अव्याहृतं व्याहृताच् छ्रेय आहुः; सत्यं वदेद् व्याहृतं तद् द्वितीयम्
05036012c प्रियं वदेद् व्याहृतं तत् तृतीयं; धर्म्यं वदेद् व्याहृतं तच् चतुर्थम्
05036013a यादृशैः संविवदते यादृशांश् चोपसेवते
05036013c यादृग् इच्छेच् च भवितुं तादृग् भवति पूरुषः
05036014a यतो यतो निवर्तते ततस् ततो विमुच्यते
05036014c निवर्तनाद् धि सर्वतो न वेत्ति दुःखम् अण्व् अपि
05036015a न जीयते नोत जिगीषते ऽन्यान्; न वैरकृच् चाप्रतिघातकश् च
05036015c निन्दाप्रशंसासु समस्वभावो; न शोचते हृष्यति नैव चायम्
05036016a भावम् इच्छति सर्वस्य नाभावे कुरुते मतिम्
05036016c सत्यवादी मृदुर् दान्तो यः स उत्तमपूरुषः
05036017a नानर्थकं सान्त्वयति प्रतिज्ञाय ददाति च
05036017c राद्धापराद्धे जानाति यः स मध्यमपूरुषः
05036018a दुःशासनस् तूपहन्ता न शास्ता; नावर्तते मन्युवशात् कृतघ्नः
05036018c न कस्य चिन् मित्रम् अथो दुरात्मा; कलाश् चैता अधमस्येह पुंसः
05036019a न श्रद्दधाति कल्याणं परेभ्यो ऽप्य् आत्मशङ्कितः
05036019c निराकरोति मित्राणि यो वै सो ऽधमपूरुषः
05036020a उत्तमान् एव सेवेत प्राप्ते काले तु मध्यमान्
05036020c अधमांस् तु न सेवेत य इच्छेच् छ्रेय आत्मनः
05036021a प्राप्नोति वै वित्तम् असद्बलेन; नित्योत्थानात् प्रज्ञया पौरुषेण
05036021c न त्व् एव सम्यग् लभते प्रशंसां; न वृत्तम् आप्नोति महाकुलानाम्
05036022  धृतराष्ट्र उवाच
05036022a महाकुलानां स्पृहयन्ति देवा; धर्मार्थवृद्धाश् च बहुश्रुताश् च
05036022c पृच्छामि त्वां विदुर प्रश्नम् एतं; भवन्ति वै कानि महाकुलानि
05036023  विदुर उवाच
05036023a तपो दमो ब्रह्मवित् त्वं वितानाः; पुण्या विवाहाः सततान्नदानम्
05036023c येष्व् एवैते सप्त गुणा भवन्ति; सम्यग् वृत्तास् तानि महाकुलानि
05036024a येषां न वृत्तं व्यथते न योनिर्; वृत्तप्रसादेन चरन्ति धर्मम्
05036024c ये कीर्तिम् इच्छन्ति कुले विशिष्टां; त्यक्तानृतास् तानि महाकुलानि
05036025a अनिज्ययाविवाहैश् च वेदस्योत्सादनेन च
05036025c कुलान्य् अकुलतां यान्ति धर्मस्यातिक्रमेण च
05036026a देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च
05036026c कुलान्य् अकुलतां यान्ति ब्राह्मणातिक्रमेण च
05036027a ब्राह्मणानां परिभवात् परिवादाच् च भारत
05036027c कुलान्य् अकुलतां यान्ति न्यासापहरणेन च
05036028a कुलानि समुपेतानि गोभिः पुरुषतो ऽश्वतः
05036028c कुलसंख्यां न गच्छन्ति यानि हीनानि वृत्ततः
05036029a वृत्ततस् त्व् अविहीनानि कुलान्य् अल्पधनान्य् अपि
05036029c कुलसंख्यां तु गच्छन्ति कर्षन्ति च महद् यशः
05036030a मा नः कुले वैरकृत् कश् चिद् अस्तु; राजामात्यो मा परस्वापहारी
05036030c मित्रद्रोही नैकृतिको ऽनृती वा; पूर्वाशी वा पितृदेवातिथिभ्यः
05036031a यश् च नो ब्राह्मणं हन्याद् यश् च नो ब्राह्मणान् द्विषेत्
05036031c न नः स समितिं गच्छेद् यश् च नो निर्वपेत् कृषिम्
05036032a तृणानि भूमिर् उदकं वाक् चतुर्थी च सूनृता
05036032c सताम् एतानि गेहेषु नोच्छिद्यन्ते कदा चन
05036033a श्रद्धया परया राजन्न् उपनीतानि सत्कृतिम्
05036033c प्रवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मणाम्
05036034a सूक्ष्मो ऽपि भारं नृपते स्यन्दनो वै; शक्तो वोढुं न तथान्ये महीजाः
05036034c एवं युक्ता भारसहा भवन्ति; महाकुलीना न तथान्ये मनुष्याः
05036035a न तन् मित्रं यस्य कोपाद् बिभेति; यद् वा मित्रं शङ्कितेनोपचर्यम्
05036035c यस्मिन् मित्रे पितरीवाश्वसीत; तद् वै मित्रं संगतानीतराणि
05036036a यदि चेद् अप्य् असंबन्धो मित्रभावेन वर्तते
05036036c स एव बन्धुस् तन् मित्रं सा गतिस् तत्परायणम्
05036037a चलचित्तस्य वै पुंसो वृद्धान् अनुपसेवतः
05036037c पारिप्लवमतेर् नित्यम् अध्रुवो मित्रसंग्रहः
05036038a चलचित्तम् अनात्मानम् इन्द्रियाणां वशानुगम्
05036038c अर्थाः समतिवर्तन्ते हंसाः शुष्कं सरो यथा
05036039a अकस्माद् एव कुप्यन्ति प्रसीदन्त्य् अनिमित्ततः
05036039c शीलम् एतद् असाधूनाम् अभ्रं पारिप्लवं यथा
05036040a सत्कृताश् च कृतार्थाश् च मित्राणां न भवन्ति ये
05036040c तान् मृतान् अपि क्रव्यादाः कृतघ्नान् नोपभुञ्जते
05036041a अर्थयेद् एव मित्राणि सति वासति वा धने
05036041c नानर्थयन् विजानाति मित्राणां सारफल्गुताम्
05036042a संतापाद् भ्रश्यते रूपं संतापाद् भ्रश्यते बलम्
05036042c संतापाद् भ्रश्यते ज्ञानं संतापाद् व्याधिम् ऋच्छति
05036043a अनवाप्यं च शोकेन शरीरं चोपतप्यते
05036043c अमित्राश् च प्रहृष्यन्ति मा स्म शोके मनः कृथाः
05036044a पुनर् नरो म्रियते जायते च; पुनर् नरो हीयते वर्धते पुनः
05036044c पुनर् नरो याचति याच्यते च; पुनर् नरः शोचति शोच्यते पुनः
05036045a सुखं च दुःखं च भवाभवौ च; लाभालाभौ मरणं जीवितं च
05036045c पर्यायशः सर्वम् इह स्पृशन्ति; तस्माद् धीरो नैव हृष्येन् न शोचेत्
05036046a चलानि हीमानि षडिन्द्रियाणि; तेषां यद् यद् वर्तते यत्र यत्र
05036046c ततस् ततः स्रवते बुद्धिर् अस्य; छिद्रोदकुम्भाद् इव नित्यम् अम्भः
05036047  धृतराष्ट्र उवाच
05036047a तनुर् उच्छः शिखी राजा मिथ्योपचरितो मया
05036047c मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति
05036048a नित्योद्विग्नम् इदं सर्वं नित्योद्विग्नम् इदं मनः
05036048c यत् तत् पदम् अनुद्विग्नं तन् मे वद महामते
05036049  विदुर उवाच
05036049a नान्यत्र विद्यातपसोर् नान्यत्रेन्द्रियनिग्रहात्
05036049c नान्यत्र लोभसंत्यागाच् छान्तिं पश्यामि ते ऽनघ
05036050a बुद्ध्या भयं प्रणुदति तपसा विन्दते महत्
05036050c गुरुशुश्रूषया ज्ञानं शान्तिं त्यागेन विन्दति
05036051a अनाश्रिता दानपुण्यं वेदपुण्यम् अनाश्रिताः
05036051c रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः
05036052a स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः
05036052c तपसश् च सुतप्तस्य तस्यान्ते सुखम् एधते
05036053a स्वास्तीर्णानि शयनानि प्रपन्ना; न वै भिन्ना जातु निद्रां लभन्ते
05036053c न स्त्रीषु राजन् रतिम् आप्नुवन्ति; न मागधैः स्तूयमाना न सूतैः
05036054a न वै भिन्ना जातु चरन्ति धर्मं; न वै सुखं प्राप्नुवन्तीह भिन्नाः
05036054c न वै भिन्ना गौरवं मानयन्ति; न वै भिन्नाः प्रशमं रोचयन्ति
05036055a न वै तेषां स्वदते पथ्यम् उक्तं; योगक्षेमं कल्पते नोत तेषाम्
05036055c भिन्नानां वै मनुजेन्द्र परायणं; न विद्यते किं चिद् अन्यद् विनाशात्
05036056a संभाव्यं गोषु संपन्नं संभाव्यं ब्राह्मणे तपः
05036056c संभाव्यं स्त्रीषु चापल्यं संभाव्यं ज्ञातितो भयम्
05036057a तन्तवो ऽप्य् आयता नित्यं तन्तवो बहुलाः समाः
05036057c बहून् बहुत्वाद् आयासान् सहन्तीत्य् उपमा सताम्
05036058a धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च
05036058c धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ
05036059a ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च
05036059c वृन्ताद् इव फलं पक्वं धृतराष्ट्र पतन्ति ते
05036060a महान् अप्य् एकजो वृक्षो बलवान् सुप्रतिष्ठितः
05036060c प्रसह्य एव वातेन शाखास्कन्धं विमर्दितुम्
05036061a अथ ये सहिता वृक्षाः संघशः सुप्रतिष्ठिताः
05036061c ते हि शीघ्रतमान् वातान् सहन्ते ऽन्योन्यसंश्रयात्
05036062a एवं मनुष्यम् अप्य् एकं गुणैर् अपि समन्वितम्
05036062c शक्यं द्विषन्तो मन्यन्ते वायुर् द्रुमम् इवैकजम्
05036063a अन्योन्यसमुपष्टम्भाद् अन्योन्यापाश्रयेण च
05036063c ज्ञातयः संप्रवर्धन्ते सरसीवोत्पलान्य् उत
05036064a अवध्या ब्राह्मणा गावः स्त्रियो बालाश् च ज्ञातयः
05036064c येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः
05036065a न मनुष्ये गुणः कश् चिद् अन्यो धनवताम् अपि
05036065c अनातुरत्वाद् भद्रं ते मृतकल्पा हि रोगिणः
05036066a अव्याधिजं कटुकं शीर्षरोगं; पापानुबन्धं परुषं तीक्ष्णम् उग्रम्
05036066c सतां पेयं यन् न पिबन्त्य् असन्तो; मन्युं महाराज पिब प्रशाम्य
05036067a रोगार्दिता न फलान्य् आद्रियन्ते; न वै लभन्ते विषयेषु तत्त्वम्
05036067c दुःखोपेता रोगिणो नित्यम् एव; न बुध्यन्ते धनभोगान् न सौख्यम्
05036068a पुरा ह्य् उक्तो नाकरोस् त्वं वचो मे; द्यूते जितां द्रौपदीं प्रेक्ष्य राजन्
05036068c दुर्योधनं वारयेत्य् अक्षवत्यां; कितवत्वं पण्डिता वर्जयन्ति
05036069a न तद् बलं यन् मृदुना विरुध्यते; मिश्रो धर्मस् तरसा सेवितव्यः
05036069c प्रध्वंसिनी क्रूरसमाहिता श्रीर्; मृदुप्रौढा गच्छति पुत्रपौत्रान्
05036070a धार्तराष्ट्राः पाण्डवान् पालयन्तु; पाण्डोः सुतास् तव पुत्रांश् च पान्तु
05036070c एकारिमित्राः कुरवो ह्य् एकमन्त्रा; जीवन्तु राजन् सुखिनः समृद्धाः
05036071a मेढीभूतः कौरवाणां त्वम् अद्य; त्वय्य् आधीनं कुरुकुलम् आजमीढ
05036071c पार्थान् बालान् वनवासप्रतप्तान्; गोपायस्व स्वं यशस् तात रक्षन्
05036072a संधत्स्व त्वं कौरवान् पाण्डुपुत्रैर्; मा ते ऽन्तरं रिपवः प्रार्थयन्तु
05036072c सत्ये स्थितास् ते नरदेव सर्वे; दुर्योधनं स्थापय त्वं नरेन्द्र
05037001  विदुर उवाच
05037001a सप्तदशेमान् राजेन्द्र मनुः स्वायंभुवो ऽब्रवीत्
05037001c वैचित्रवीर्य पुरुषान् आकाशं मुष्टिभिर् घ्नतः
05037002a तान् एवेन्द्रस्य हि धनुर् अनाम्यं नमतो ऽब्रवीत्
05037002c अथो मरीचिनः पादान् अनाम्यान् नमतस् तथा
05037003a यश् चाशिष्यं शासति यश् च कुप्यते; यश् चातिवेलं भजते द्विषन्तम्
05037003c स्त्रियश् च यो ऽरक्षति भद्रम् अस्तु ते; यश् चायाच्यं याचति यश् च कत्थते
05037004a यश् चाभिजातः प्रकरोत्य् अकार्यं; यश् चाबलो बलिना नित्यवैरी
05037004c अश्रद्दधानाय च यो ब्रवीति; यश् चाकाम्यं कामयते नरेन्द्र
05037005a वध्वा हासं श्वशुरो यश् च मन्यते; वध्वा वसन्न् उत यो मानकामः
05037005c परक्षेत्रे निर्वपति यश् च बीजं; स्त्रियं च यः परिवदते ऽतिवेलम्
05037006a यश् चैव लब्ध्वा न स्मरामीत्य् उवाच; दत्त्वा च यः कत्थति याच्यमानः
05037006c यश् चासतः सान्त्वम् उपासतीह; एते ऽनुयान्त्य् अनिलं पाशहस्ताः
05037007a यस्मिन् यथा वर्तते यो मनुष्यस्; तस्मिंस् तथा वर्तितव्यं स धर्मः
05037007c मायाचारो मायया वर्तितव्यः; साध्व् आचारः साधुना प्रत्युदेयः
05037008  धृतराष्ट्र उवाच
05037008a शतायुर् उक्तः पुरुषः सर्ववेदेषु वै यदा
05037008c नाप्नोत्य् अथ च तत् सर्वम् आयुः केनेह हेतुना
05037009  विदुर उवाच
05037009a अतिवादो ऽतिमानश् च तथात्यागो नराधिप
05037009c क्रोधश् चातिविवित्सा च मित्रद्रोहश् च तानि षट्
05037010a एत एवासयस् तीक्ष्णाः कृन्तन्त्य् आयूंषि देहिनाम्
05037010c एतानि मानवान् घ्नन्ति न मृत्युर् भद्रम् अस्तु ते
05037011a विश्वस्तस्यैति यो दारान् यश् चापि गुरुतल्पगः
05037011c वृषलीपतिर् द्विजो यश् च पानपश् चैव भारत
05037012a शरणागतहा चैव सर्वे ब्रह्महणैः समाः
05037012c एतैः समेत्य कर्तव्यं प्रायश्चित्तम् इति श्रुतिः
05037013a गृही वदान्यो ऽनपविद्धवाक्यः; शेषान्नभोक्ताप्य् अविहिंसकश् च
05037013c नानर्थकृत् त्यक्तकलिः कृतज्ञः; सत्यो मृदुः स्वर्गम् उपैति विद्वान्
05037014a सुलभाः पुरुषा राजन् सततं प्रियवादिनः
05037014c अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः
05037015a यो हि धर्मं व्यपाश्रित्य हित्वा भर्तुः प्रियाप्रिये
05037015c अप्रियाण्य् आह पथ्यानि तेन राजा सहायवान्
05037016a त्यजेत् कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत्
05037016c ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्
05037017a आपदर्थं धनं रक्षेद् दारान् रक्षेद् धनैर् अपि
05037017c आत्मानं सततं रक्षेद् दारैर् अपि धनैर् अपि
05037018a उक्तं मया द्यूतकाले ऽपि राजन्; नैवं युक्तं वचनं प्रातिपीय
05037018c तदौषधं पथ्यम् इवातुरस्य; न रोचते तव वैचित्रवीर्य
05037019a काकैर् इमांश् चित्रबर्हान् मयूरान्; पराजैष्ठाः पाण्डवान् धार्तराष्ट्रैः
05037019c हित्वा सिंहान् क्रोष्टुकान् गूहमानः; प्राप्ते काले शोचिता त्वं नरेन्द्र
05037020a यस् तात न क्रुध्यति सर्वकालं; भृत्यस्य भक्तस्य हिते रतस्य
05037020c तस्मिन् भृत्या भर्तरि विश्वसन्ति; न चैनम् आपत्सु परित्यजन्ति
05037021a न भृत्यानां वृत्तिसंरोधनेन; बाह्यं जनं संजिघृक्षेद् अपूर्वम्
05037021c त्यजन्ति ह्य् एनम् उचितावरुद्धाः; स्निग्धा ह्य् अमात्याः परिहीनभोगाः
05037022a कृत्यानि पूर्वं परिसंख्याय सर्वाण्य्; आयव्ययाव् अनुरूपां च वृत्तिम्
05037022c संगृह्णीयाद् अनुरूपान् सहायान्; सहायसाध्यानि हि दुष्कराणि
05037023a अभिप्रायं यो विदित्वा तु भर्तुः; सर्वाणि कार्याणि करोत्य् अतन्द्रीः
05037023c वक्ता हितानाम् अनुरक्त आर्यः; शक्तिज्ञ आत्मेव हि सो ऽनुकम्प्यः
05037024a वाक्यं तु यो नाद्रियते ऽनुशिष्टः; प्रत्याह यश् चापि नियुज्यमानः
05037024c प्रज्ञाभिमानी प्रतिकूलवादी; त्याज्यः स तादृक् त्वरयैव भृत्यः
05037025a अस्तब्धम् अक्लीबम् अदीर्घसूत्रं; सानुक्रोशं श्लक्ष्णम् अहार्यम् अन्यैः
05037025c अरोगजातीयम् उदारवाक्यं; दूतं वदन्त्य् अष्टगुणोपपन्नम्
05037026a न विश्वासाज् जातु परस्य गेहं; गच्छेन् नरश् चेतयानो विकाले
05037026c न चत्वरे निशि तिष्ठेन् निगूढो; न राजन्यां योषितं प्रार्थयीत
05037027a न निह्नवं सत्रगतस्य गच्छेत्; संसृष्टमन्त्रस्य कुसंगतस्य
05037027c न च ब्रूयान् नाश्वसामि त्वयीति; सकारणं व्यपदेशं तु कुर्यात्
05037028a घृणी राजा पुंश्चली राजभृत्यः; पुत्रो भ्राता विधवा बालपुत्रा
05037028c सेनाजीवी चोद्धृतभक्त एव; व्यवहारे वै वर्जनीयाः स्युर् एते
05037029a गुणा दश स्नानशीलं भजन्ते; बलं रूपं स्वरवर्णप्रशुद्धिः
05037029c स्पर्शश् च गन्धश् च विशुद्धता च; श्रीः सौकुमार्यं प्रवराश् च नार्यः
05037030a गुणाश् च षण्मितभुक्तं भजन्ते; आरोग्यम् आयुश् च सुखं बलं च
05037030c अनाविलं चास्य भवेद् अपत्यं; न चैनम् आद्यून इति क्षिपन्ति
05037031a अकर्मशीलं च महाशनं च; लोकद्विष्टं बहुमायं नृशंसम्
05037031c अदेशकालज्ञम् अनिष्टवेषम्; एतान् गृहे न प्रतिवासयीत
05037032a कदर्यम् आक्रोशकम् अश्रुतं च; वराकसंभूतम् अमान्यमानिनम्
05037032c निष्ठूरिणं कृतवैरं कृतघ्नम्; एतान् भृशार्तो ऽपि न जातु याचेत्
05037033a संक्लिष्टकर्माणम् अतिप्रवादं; नित्यानृतं चादृढभक्तिकं च
05037033c विकृष्टरागं बहुमानिनं चाप्य्; एतान् न सेवेत नराधमान् षट्
05037034a सहायबन्धना ह्य् अर्थाः सहायाश् चार्थबन्धनाः
05037034c अन्योन्यबन्धनाव् एतौ विनान्योन्यं न सिध्यतः
05037035a उत्पाद्य पुत्रान् अनृणांश् च कृत्वा; वृत्तिं च तेभ्यो ऽनुविधाय कां चित्
05037035c स्थाने कुमारीः प्रतिपाद्य सर्वा; अरण्यसंस्थो मुनिवद् बुभूषेत्
05037036a हितं यत् सर्वभूतानाम् आत्मनश् च सुखावहम्
05037036c तत् कुर्याद् ईश्वरो ह्य् एतन् मूलं धर्मार्थसिद्धये
05037037a बुद्धिः प्रभावस् तेजश् च सत्त्वम् उत्थानम् एव च
05037037c व्यवसायश् च यस्य स्यात् तस्यावृत्तिभयं कुतः
05037038a पश्य दोषान् पाण्डवैर् विग्रहे त्वं; यत्र व्यथेरन्न् अपि देवाः सशक्राः
05037038c पुत्रैर् वैरं नित्यम् उद्विग्नवासो; यशःप्रणाशो द्विषतां च हर्षः
05037039a भीष्मस्य कोपस् तव चेन्द्रकल्प; द्रोणस्य राज्ञश् च युधिष्ठिरस्य
05037039c उत्सादयेल् लोकम् इमं प्रवृद्धः; श्वेतो ग्रहस् तिर्यग् इवापतन् खे
05037040a तव पुत्रशतं चैव कर्णः पञ्च च पाण्डवाः
05037040c पृथिवीम् अनुशासेयुर् अखिलां सागराम्बराम्
05037041a धार्तराष्ट्रा वनं राजन् व्याघ्राः पाण्डुसुता मताः
05037041c मा वनं छिन्धि सव्याघ्रं मा व्याघ्रान् नीनशो वनात्
05037042a न स्याद् वनम् ऋते व्याघ्रान् व्याघ्रा न स्युर् ऋते वनम्
05037042c वनं हि रक्ष्यते व्याघ्रैर् व्याघ्रान् रक्षति काननम्
05037043a न तथेच्छन्त्य् अकल्याणाः परेषां वेदितुं गुणान्
05037043c यथैषां ज्ञातुम् इच्छन्ति नैर्गुण्यं पापचेतसः
05037044a अर्थसिद्धिं पराम् इच्छन् धर्मम् एवादितश् चरेत्
05037044c न हि धर्माद् अपैत्य् अर्थः स्वर्गलोकाद् इवामृतम्
05037045a यस्यात्मा विरतः पापात् कल्याणे च निवेशितः
05037045c तेन सर्वम् इदं बुद्धं प्रकृतिर् विकृतिश् च या
05037046a यो धर्मम् अर्थं कामं च यथाकालं निषेवते
05037046c धर्मार्थकामसंयोगं सो ऽमुत्रेह च विन्दति
05037047a संनियच्छति यो वेगम् उत्थितं क्रोधहर्षयोः
05037047c स श्रियो भाजनं राजन् यश् चापत्सु न मुह्यति
05037048a बलं पञ्चविधं नित्यं पुरुषाणां निबोध मे
05037048c यत् तु बाहुबलं नाम कनिष्ठं बलम् उच्यते
05037049a अमात्यलाभो भद्रं ते द्वितीयं बलम् उच्यते
05037049c धनलाभस् तृतीयं तु बलम् आहुर् जिगीषवः
05037050a यत् त्व् अस्य सहजं राजन् पितृपैतामहं बलम्
05037050c अभिजातबलं नाम तच् चतुर्थं बलं स्मृतम्
05037051a येन त्व् एतानि सर्वाणि संगृहीतानि भारत
05037051c यद् बलानां बलं श्रेष्ठं तत् प्रज्ञाबलम् उच्यते
05037052a महते यो ऽपकाराय नरस्य प्रभवेन् नरः
05037052c तेन वैरं समासज्य दूरस्थो ऽस्मीति नाश्वसेत्
05037053a स्त्रीषु राजसु सर्पेषु स्वाध्याये शत्रुसेविषु
05037053c भोगे चायुषि विश्वासं कः प्राज्ञः कर्तुम् अर्हति
05037054a प्रज्ञाशरेणाभिहतस्य जन्तोश्; चिकित्सकाः सन्ति न चौषधानि
05037054c न होममन्त्रा न च मङ्गलानि; नाथर्वणा नाप्य् अगदाः सुसिद्धाः
05037055a सर्पश् चाग्निश् च सिंहश् च कुलपुत्रश् च भारत
05037055c नावज्ञेया मनुष्येण सर्वे ते ह्य् अतितेजसः
05037056a अग्निस् तेजो महल् लोके गूढस् तिष्ठति दारुषु
05037056c न चोपयुङ्क्ते तद् दारु यावन् नो दीप्यते परैः
05037057a स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते
05037057c तदा तच् च वनं चान्यन् निर्दहत्य् आशु तेजसा
05037058a एवम् एव कुले जाताः पावकोपमतेजसः
05037058c क्षमावन्तो निराकाराः काष्ठे ऽग्निर् इव शेरते
05037059a लताधर्मा त्वं सपुत्रः शालाः पाण्डुसुता मताः
05037059c न लता वर्धते जातु महाद्रुमम् अनाश्रिता
05037060a वनं राजंस् त्वं सपुत्रो ऽम्बिकेय; सिंहान् वने पाण्डवांस् तात विद्धि
05037060c सिंहैर् विहीनं हि वनं विनश्येत्; सिंहा विनश्येयुर् ऋते वनेन
05038001  विदुर उवाच
05038001a ऊर्ध्वं प्राणा ह्य् उत्क्रामन्ति यूनः स्थविर आयति
05038001c प्रत्युत्थानाभिवादाभ्यां पुनस् तान् प्रतिपद्यते
05038002a पीठं दत्त्वा साधवे ऽभ्यागताय; आनीयापः परिनिर्णिज्य पादौ
05038002c सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थं; ततो दद्याद् अन्नम् अवेक्ष्य धीरः
05038003a यस्योदकं मधुपर्कं च गां च; नमन्त्रवित् प्रतिगृह्णाति गेहे
05038003c लोभाद् भयाद् अर्थकार्पण्यतो वा; तस्यानर्थं जीवितम् आहुर् आर्याः
05038004a चिकित्सकः शल्यकर्तावकीर्णी; स्तेनः क्रूरो मद्यपो भ्रूणहा च
05038004c सेनाजीवी श्रुतिविक्रायकश् च; भृशं प्रियो ऽप्य् अतिथिर् नोदकार्हः
05038005a अविक्रेयं लवणं पक्वम् अन्नं; दधि क्षीरं मधु तैलं घृतं च
05038005c तिला मांसं मूलफलानि शाकं; रक्तं वासः सर्वगन्धा गुडश् च
05038006a अरोषणो यः समलोष्टकाञ्चनः; प्रहीणशोको गतसंधिविग्रहः
05038006c निन्दाप्रशंसोपरतः प्रियाप्रिये; चरन्न् उदासीनवद् एष भिक्षुकः
05038007a नीवारमूलेङ्गुदशाकवृत्तिः; सुसंयतात्माग्निकार्येष्व् अचोद्यः
05038007c वने वसन्न् अतिथिष्व् अप्रमत्तो; धुरंधरः पुण्यकृद् एष तापसः
05038008a अपकृत्वा बुद्धिमतो दूरस्थो ऽस्मीति नाश्वसेत्
05038008c दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः
05038009a न विश्वसेद् अविश्वस्ते विश्वस्ते नातिविश्वसेत्
05038009c विश्वासाद् भयम् उत्पन्नं मूलान्य् अपि निकृन्तति
05038010a अनीर्ष्युर् गुप्तदारः स्यात् संविभागी प्रियंवदः
05038010c श्लक्ष्णो मधुरवाक् स्त्रीणां न चासां वशगो भवेत्
05038011a पूजनीया महाभागाः पुण्याश् च गृहदीप्तयः
05038011c स्त्रियः श्रियो गृहस्योक्तास् तस्माद् रक्ष्या विशेषतः
05038012a पितुर् अन्तःपुरं दद्यान् मातुर् दद्यान् महानसम्
05038012c गोषु चात्मसमं दद्यात् स्वयम् एव कृषिं व्रजेत्
05038012e भृत्यैर् वणिज्याचारं च पुत्रैः सेवेत ब्राह्मणान्
05038013a अद्भ्यो ऽग्निर् ब्रह्मतः क्षत्रम् अश्मनो लोहम् उत्थितम्
05038013c तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति
05038014a नित्यं सन्तः कुले जाताः पावकोपमतेजसः
05038014c क्षमावन्तो निराकाराः काष्ठे ऽग्निर् इव शेरते
05038015a यस्य मन्त्रं न जानन्ति बाह्याश् चाभ्यन्तराश् च ये
05038015c स राजा सर्वतश्चक्षुश् चिरम् ऐश्वर्यम् अश्नुते
05038016a करिष्यन् न प्रभाषेत कृतान्य् एव च दर्शयेत्
05038016c धर्मकामार्थकार्याणि तथा मन्त्रो न भिद्यते
05038017a गिरिपृष्ठम् उपारुह्य प्रासादं वा रहोगतः
05038017c अरण्ये निःशलाके वा तत्र मन्त्रो विधीयते
05038018a नासुहृत् परमं मन्त्रं भारतार्हति वेदितुम्
05038018c अपण्डितो वापि सुहृत् पण्डितो वाप्य् अनात्मवान्
05038018e अमात्ये ह्य् अर्थलिप्सा च मन्त्ररक्षणम् एव च
05038019a कृतानि सर्वकार्याणि यस्य वा पार्षदा विदुः
05038019c गूढमन्त्रस्य नृपतेस् तस्य सिद्धिर् असंशयम्
05038020a अप्रशस्तानि कर्माणि यो मोहाद् अनुतिष्ठति
05038020c स तेषां विपरिभ्रंशे भ्रश्यते जीविताद् अपि
05038021a कर्मणां तु प्रशस्तानाम् अनुष्ठानं सुखावहम्
05038021c तेषाम् एवाननुष्ठानं पश्चात्तापकरं महत्
05038022a स्थानवृद्धिक्षयज्ञस्य षाड्गुण्यविदितात्मनः
05038022c अनवज्ञातशीलस्य स्वाधीना पृथिवी नृप
05038023a अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः
05038023c आत्मप्रत्ययकोशस्य वसुधेयं वसुंधरा
05038024a नाममात्रेण तुष्येत छत्रेण च महीपतिः
05038024c भृत्येभ्यो विसृजेद् अर्थान् नैकः सर्वहरो भवेत्
05038025a ब्राह्मणो ब्राह्मणं वेद भर्ता वेद स्त्रियं तथा
05038025c अमात्यं नृपतिर् वेद राजा राजानम् एव च
05038026a न शत्रुर् अङ्कम् आपन्नो मोक्तव्यो वध्यतां गतः
05038026c अहताद् धि भयं तस्माज् जायते नचिराद् इव
05038027a दैवतेषु च यत्नेन राजसु ब्राह्मणेषु च
05038027c नियन्तव्यः सदा क्रोधो वृद्धबालातुरेषु च
05038028a निरर्थं कलहं प्राज्ञो वर्जयेन् मूढसेवितम्
05038028c कीर्तिं च लभते लोके न चानर्थेन युज्यते
05038029a प्रसादो निष्फलो यस्य क्रोधश् चापि निरर्थकः
05038029c न तं भर्तारम् इच्छन्ति षण्ढं पतिम् इव स्त्रियः
05038030a न बुद्धिर् धनलाभाय न जाड्यम् असमृद्धये
05038030c लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः
05038031a विद्याशीलवयोवृद्धान् बुद्धिवृद्धांश् च भारत
05038031c धनाभिजनवृद्धांश् च नित्यं मूढो ऽवमन्यते
05038032a अनार्यवृत्तम् अप्राज्ञम् असूयकम् अधार्मिकम्
05038032c अनर्थाः क्षिप्रम् आयान्ति वाग्दुष्टं क्रोधनं तथा
05038033a अविसंवादनं दानं समयस्याव्यतिक्रमः
05038033c आवर्तयन्ति भूतानि सम्यक् प्रणिहिता च वाक्
05038034a अविसंवादको दक्षः कृतज्ञो मतिमान् ऋजुः
05038034c अपि संक्षीणकोशो ऽपि लभते परिवारणम्
05038035a धृतिः शमो दमः शौचं कारुण्यं वाग् अनिष्ठुरा
05038035c मित्राणां चानभिद्रोहः सप्तैताः समिधः श्रियः
05038036a असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः
05038036c तादृङ् नराधमो लोके वर्जनीयो नराधिप
05038037a न स रात्रौ सुखं शेते ससर्प इव वेश्मनि
05038037c यः कोपयति निर्दोषं सदोषो ऽभ्यन्तरं जनम्
05038038a येषु दुष्टेषु दोषः स्याद् योगक्षेमस्य भारत
05038038c सदा प्रसादनं तेषां देवतानाम् इवाचरेत्
05038039a ये ऽर्थाः स्त्रीषु समासक्ताः प्रथमोत्पतितेषु च
05038039c ये चानार्यसमासक्ताः सर्वे ते संशयं गताः
05038040a यत्र स्त्री यत्र कितवो यत्र बालो ऽनुशास्ति च
05038040c मज्जन्ति ते ऽवशा देशा नद्याम् अश्मप्लवा इव
05038041a प्रयोजनेषु ये सक्ता न विशेषेषु भारत
05038041c तान् अहं पण्डितान् मन्ये विशेषा हि प्रसङ्गिनः
05038042a यं प्रशंसन्ति कितवा यं प्रशंसन्ति चारणाः
05038042c यं प्रशंसन्ति बन्धक्यो न स जीवति मानवः
05038043a हित्वा तान् परमेष्वासान् पाण्डवान् अमितौजसः
05038043c आहितं भारतैश्वर्यं त्वया दुर्योधने महत्
05038044a तं द्रक्ष्यसि परिभ्रष्टं तस्मात् त्वं नचिराद् इव
05038044c ऐश्वर्यमदसंमूढं बलिं लोकत्रयाद् इव
05039001  धृतराष्ट्र उवाच
05039001a अनीश्वरो ऽयं पुरुषो भवाभवे; सूत्रप्रोता दारुमयीव योषा
05039001c धात्रा तु दिष्टस्य वशे किलायं; तस्माद् वद त्वं श्रवणे धृतो ऽहम्
05039002  विदुर उवाच
05039002a अप्राप्तकालं वचनं बृहस्पतिर् अपि ब्रुवन्
05039002c लभते बुद्ध्यवज्ञानम् अवमानं च भारत
05039003a प्रियो भवति दानेन प्रियवादेन चापरः
05039003c मन्त्रं मूलबलेनान्यो यः प्रियः प्रिय एव सः
05039004a द्वेष्यो न साधुर् भवति न मेधावी न पण्डितः
05039004c प्रिये शुभानि कर्माणि द्वेष्ये पापानि भारत
05039005a न स क्षयो महाराज यः क्षयो वृद्धिम् आवहेत्
05039005c क्षयः स त्व् इह मन्तव्यो यं लब्ध्वा बहु नाशयेत्
05039006a समृद्धा गुणतः के चिद् भवन्ति धनतो ऽपरे
05039006c धनवृद्धान् गुणैर् हीनान् धृतराष्ट्र विवर्जयेत्
05039007  धृतराष्ट्र उवाच
05039007a सर्वं त्वम् आयतीयुक्तं भाषसे प्राज्ञसंमतम्
05039007c न चोत्सहे सुतं त्यक्तुं यतो धर्मस् ततो जयः
05039008  विदुर उवाच
05039008a स्वभावगुणसंपन्नो न जातु विनयान्वितः
05039008c सुसूक्ष्मम् अपि भूतानाम् उपमर्दं प्रयोक्ष्यते
05039009a परापवादनिरताः परदुःखोदयेषु च
05039009c परस्परविरोधे च यतन्ते सततोत्थिताः
05039010a सदोषं दर्शनं येषां संवासे सुमहद् भयम्
05039010c अर्थादाने महान् दोषः प्रदाने च महद् भयम्
05039011a ये पापा इति विख्याताः संवासे परिगर्हिताः
05039011c युक्ताश् चान्यैर् महादोषैर् ये नरास् तान् विवर्जयेत्
05039012a निवर्तमाने सौहार्दे प्रीतिर् नीचे प्रणश्यति
05039012c या चैव फलनिर्वृत्तिः सौहृदे चैव यत् सुखम्
05039013a यतते चापवादाय यत्नम् आरभते क्षये
05039013c अल्पे ऽप्य् अपकृते मोहान् न शान्तिम् उपगच्छति
05039014a तादृशैः संगतं नीचैर् नृशंसैर् अकृतात्मभिः
05039014c निशाम्य निपुणं बुद्ध्या विद्वान् दूराद् विवर्जयेत्
05039015a यो ज्ञातिम् अनुगृह्णाति दरिद्रं दीनम् आतुरम्
05039015c स पुत्रपशुभिर् वृद्धिं यशश् चाव्ययम् अश्नुते
05039016a ज्ञातयो वर्धनीयास् तैर् य इच्छन्त्य् आत्मनः शुभम्
05039016c कुलवृद्धिं च राजेन्द्र तस्मात् साधु समाचर
05039017a श्रेयसा योक्ष्यसे राजन् कुर्वाणो ज्ञातिसत्क्रियाम्
05039017c विगुणा ह्य् अपि संरक्ष्या ज्ञातयो भरतर्षभ
05039018a किं पुनर् गुणवन्तस् ते त्वत्प्रसादाभिकाङ्क्षिणः
05039018c प्रसादं कुरु दीनानां पाण्डवानां विशां पते
05039019a दीयन्तां ग्रामकाः के चित् तेषां वृत्त्यर्थम् ईश्वर
05039019c एवं लोके यशःप्राप्तो भविष्यसि नराधिप
05039020a वृद्धेन हि त्वया कार्यं पुत्राणां तात रक्षणम्
05039020c मया चापि हितं वाच्यं विद्धि मां त्वद्धितैषिणम्
05039021a ज्ञातिभिर् विग्रहस् तात न कर्तव्यो भवार्थिना
05039021c सुखानि सह भोज्यानि ज्ञातिभिर् भरतर्षभ
05039022a संभोजनं संकथनं संप्रीतिश् च परस्परम्
05039022c ज्ञातिभिः सह कार्याणि न विरोधः कथं चन
05039023a ज्ञातयस् तारयन्तीह ज्ञातयो मज्जयन्ति च
05039023c सुवृत्तास् तारयन्तीह दुर्वृत्ता मज्जयन्ति च
05039024a सुवृत्तो भव राजेन्द्र पाण्डवान् प्रति मानद
05039024c अधर्षणीयः शत्रूणां तैर् वृतस् त्वं भविष्यसि
05039025a श्रीमन्तं ज्ञातिम् आसाद्य यो ज्ञातिर् अवसीदति
05039025c दिग्धहस्तं मृग इव स एनस् तस्य विन्दति
05039026a पश्चाद् अपि नरश्रेष्ठ तव तापो भविष्यति
05039026c तान् वा हतान् सुतान् वापि श्रुत्वा तद् अनुचिन्तय
05039027a येन खट्वां समारूढः परितप्येत कर्मणा
05039027c आदाव् एव न तत् कुर्याद् अध्रुवे जीविते सति
05039028a न कश् चिन् नापनयते पुमान् अन्यत्र भार्गवात्
05039028c शेषसंप्रतिपत्तिस् तु बुद्धिमत्स्व् एव तिष्ठति
05039029a दुर्योधनेन यद्य् एतत् पापं तेषु पुरा कृतम्
05039029c त्वया तत् कुलवृद्धेन प्रत्यानेयं नरेश्वर
05039030a तांस् त्वं पदे प्रतिष्ठाप्य लोके विगतकल्मषः
05039030c भविष्यसि नरश्रेष्ठ पूजनीयो मनीषिणाम्
05039031a सुव्याहृतानि धीराणां फलतः प्रविचिन्त्य यः
05039031c अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति
05039032a अवृत्तिं विनयो हन्ति हन्त्य् अनर्थं पराक्रमः
05039032c हन्ति नित्यं क्षमा क्रोधम् आचारो हन्त्य् अलक्षणम्
05039033a परिच्छदेन क्षेत्रेण वेश्मना परिचर्यया
05039033c परीक्षेत कुलं राजन् भोजनाच्छादनेन च
05039034a ययोश् चित्तेन वा चित्तं नैभृतं नैभृतेन वा
05039034c समेति प्रज्ञया प्रज्ञा तयोर् मैत्री न जीर्यते
05039035a दुर्बुद्धिम् अकृतप्रज्ञं छन्नं कूपं तृणैर् इव
05039035c विवर्जयीत मेधावी तस्मिन् मैत्री प्रणश्यति
05039036a अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च
05039036c तथैवापेतधर्मेषु न मैत्रीम् आचरेद् बुधः
05039037a कृतज्ञं धार्मिकं सत्यम् अक्षुद्रं दृढभक्तिकम्
05039037c जितेन्द्रियं स्थितं स्थित्यां मित्रम् अत्यागि चेष्यते
05039038a इन्द्रियाणाम् अनुत्सर्गो मृत्युना न विशिष्यते
05039038c अत्यर्थं पुनर् उत्सर्गः सादयेद् दैवतान्य् अपि
05039039a मार्दवं सर्वभूतानाम् अनसूया क्षमा धृतिः
05039039c आयुष्याणि बुधाः प्राहुर् मित्राणां चाविमानना
05039040a अपनीतं सुनीतेन यो ऽर्थं प्रत्यानिनीषते
05039040c मतिम् आस्थाय सुदृढां तद् अकापुरुषव्रतम्
05039041a आयत्यां प्रतिकारज्ञस् तदात्वे दृढनिश्चयः
05039041c अतीते कार्यशेषज्ञो नरो ऽर्थैर् न प्रहीयते
05039042a कर्मणा मनसा वाचा यद् अभीक्ष्णं निषेवते
05039042c तद् एवापहरत्य् एनं तस्मात् कल्याणम् आचरेत्
05039043a मङ्गलालम्भनं योगः श्रुतम् उत्थानम् आर्जवम्
05039043c भूतिम् एतानि कुर्वन्ति सतां चाभीक्ष्णदर्शनम्
05039044a अनिर्वेदः श्रियो मूलं दुःखनाशे सुखस्य च
05039044c महान् भवत्य् अनिर्विण्णः सुखं चात्यन्तम् अश्नुते
05039045a नातः श्रीमत्तरं किं चिद् अन्यत् पथ्यतमं तथा
05039045c प्रभविष्णोर् यथा तात क्षमा सर्वत्र सर्वदा
05039046a क्षमेद् अशक्तः सर्वस्य शक्तिमान् धर्मकारणात्
05039046c अर्थानर्थौ समौ यस्य तस्य नित्यं क्षमा हिता
05039047a यत् सुखं सेवमानो ऽपि धर्मार्थाभ्यां न हीयते
05039047c कामं तद् उपसेवेत न मूढव्रतम् आचरेत्
05039048a दुःखार्तेषु प्रमत्तेषु नास्तिकेष्व् अलसेषु च
05039048c न श्रीर् वसत्य् अदान्तेषु ये चोत्साहविवर्जिताः
05039049a आर्जवेन नरं युक्तम् आर्जवात् सव्यपत्रपम्
05039049c अशक्तिमन्तं मन्यन्तो धर्षयन्ति कुबुद्धयः
05039050a अत्यार्यम् अतिदातारम् अतिशूरम् अतिव्रतम्
05039050c प्रज्ञाभिमानिनं चैव श्रीर् भयान् नोपसर्पति
05039051a अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम्
05039051c रतिपुत्रफला दारा दत्तभुक्तफलं धनम्
05039052a अधर्मोपार्जितैर् अर्थैर् यः करोत्य् और्ध्वदेहिकम्
05039052c न स तस्य फलं प्रेत्य भुङ्क्ते ऽर्थस्य दुरागमात्
05039053a कान्तारवनदुर्गेषु कृच्छ्रास्व् आपत्सु संभ्रमे
05039053c उद्यतेषु च शस्त्रेषु नास्ति शेषवतां भयम्
05039054a उत्थानं संयमो दाक्ष्यम् अप्रमादो धृतिः स्मृतिः
05039054c समीक्ष्य च समारम्भो विद्धि मूलं भवस्य तत्
05039055a तपो बलं तापसानां ब्रह्म ब्रह्मविदां बलम्
05039055c हिंसा बलम् असाधूनां क्षमा गुणवतां बलम्
05039056a अष्टौ तान्य् अव्रतघ्नानि आपो मूलं फलं पयः
05039056c हविर् ब्राह्मणकाम्या च गुरोर् वचनम् औषधम्
05039057a न तत् परस्य संदध्यात् प्रतिकूलं यद् आत्मनः
05039057c संग्रहेणैष धर्मः स्यात् कामाद् अन्यः प्रवर्तते
05039058a अक्रोधेन जयेत् क्रोधम् असाधुं साधुना जयेत्
05039058c जयेत् कदर्यं दानेन जयेत् सत्येन चानृतम्
05039059a स्त्रीधूर्तके ऽलसे भीरौ चण्डे पुरुषमानिनि
05039059c चौरे कृतघ्ने विश्वासो न कार्यो न च नास्तिके
05039060a अभिवादनशीलस्य नित्यं वृद्धोपसेविनः
05039060c चत्वारि संप्रवर्धन्ते कीर्तिर् आयुर् यशोबलम्
05039061a अतिक्लेशेन ये ऽर्थाः स्युर् धर्मस्यातिक्रमेण च
05039061c अरेर् वा प्रणिपातेन मा स्म तेषु मनः कृथाः
05039062a अविद्यः पुरुषः शोच्यः शोच्यं मिथुनम् अप्रजम्
05039062c निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रम् अराजकम्
05039063a अध्वा जरा देहवतां पर्वतानां जलं जरा
05039063c असंभोगो जरा स्त्रीणां वाक्शल्यं मनसो जरा
05039064a अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम्
05039064c कौतूहलमला साध्वी विप्रवासमलाः स्त्रियः
05039065a सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु
05039065c ज्ञेयं त्रपुमलं सीसं सीसस्यापि मलं मलम्
05039066a न स्वप्नेन जयेन् निद्रां न कामेन स्त्रियं जयेत्
05039066c नेन्धनेन जयेद् अग्निं न पानेन सुरां जयेत्
05039067a यस्य दानजितं मित्रम् अमित्रा युधि निर्जिताः
05039067c अन्नपानजिता दाराः सफलं तस्य जीवितम्
05039068a सहस्रिणो ऽपि जीवन्ति जीवन्ति शतिनस् तथा
05039068c धृतराष्ट्रं विमुञ्चेच्छां न कथं चिन् न जीव्यते
05039069a यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः
05039069c नालम् एकस्य तत् सर्वम् इति पश्यन् न मुह्यति
05039070a राजन् भूयो ब्रवीमि त्वां पुत्रेषु समम् आचर
05039070c समता यदि ते राजन् स्वेषु पाण्डुसुतेषु च
05040001  विदुर उवाच
05040001a यो ऽभ्यर्थितः सद्भिर् असज्जमानः; करोत्य् अर्थं शक्तिम् अहापयित्वा
05040001c क्षिप्रं यशस् तं समुपैति सन्तम्; अलं प्रसन्ना हि सुखाय सन्तः
05040002a महान्तम् अप्य् अर्थम् अधर्मयुक्तं; यः संत्यजत्य् अनुपाक्रुष्ट एव
05040002c सुखं स दुःखान्य् अवमुच्य शेते; जीर्णां त्वचं सर्प इवावमुच्य
05040003a अनृतं च समुत्कर्षे राजगामि च पैशुनम्
05040003c गुरोश् चालीकनिर्बन्धः समानि ब्रह्महत्यया
05040004a असूयैकपदं मृत्युर् अतिवादः श्रियो वधः
05040004c अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस् त्रयः
05040005a सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम्
05040005c सुखार्थी वा त्यजेद् विद्यां विद्यार्थी वा सुखं त्यजेत्
05040006a नाग्निस् तृप्यति काष्ठानां नापगानां महोदधिः
05040006c नान्तकः सर्वभूतानां न पुंसां वामलोचना
05040007a आशा धृतिं हन्ति समृद्धिम् अन्तकः; क्रोधः श्रियं हन्ति यशः कदर्यता
05040007c अपालनं हन्ति पशूंश् च राजन्न्; एकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम्
05040008a अजश् च कांस्यं च रथश् च नित्यं; मध्व् आकर्षः शकुनिः श्रोत्रियश् च
05040008c वृद्धो ज्ञातिर् अवसन्नो वयस्य; एतानि ते सन्तु गृहे सदैव
05040009a अजोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी
05040009c विषम् औदुम्बरं शङ्खः स्वर्णं नाभिश् च रोचना
05040010a गृहे स्थापयितव्यानि धन्यानि मनुर् अब्रवीत्
05040010c देवब्राह्मणपूजार्थम् अतिथीनां च भारत
05040011a इदं च त्वां सर्वपरं ब्रवीमि; पुण्यं पदं तात महाविशिष्टम्
05040011c न जातु कामान् न भयान् न लोभाद्; धर्मं त्यजेज् जीवितस्यापि हेतोः
05040012a नित्यो धर्मः सुखदुःखे त्व् अनित्ये; नित्यो जीवो धातुर् अस्य त्व् अनित्यः
05040012c त्यक्त्वानित्यं प्रतितिष्ठस्व नित्ये; संतुष्य त्वं तोषपरो हि लाभः
05040013a महाबलान् पश्य महानुभावान्; प्रशास्य भूमिं धनधान्यपूर्णाम्
05040013c राज्यानि हित्वा विपुलांश् च भोगान्; गतान् नरेन्द्रान् वशम् अन्तकस्य
05040014a मृतं पुत्रं दुःखपुष्टं मनुष्या; उत्क्षिप्य राजन् स्वगृहान् निर्हरन्ति
05040014c तं मुक्तकेशाः करुणं रुदन्तश्; चितामध्ये काष्ठम् इव क्षिपन्ति
05040015a अन्यो धनं प्रेतगतस्य भुङ्क्ते; वयांसि चाग्निश् च शरीरधातून्
05040015c द्वाभ्याम् अयं सह गच्छत्य् अमुत्र; पुण्येन पापेन च वेष्ट्यमानः
05040016a उत्सृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः
05040016c अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयंकृतम्
05040017a अस्माल् लोकाद् ऊर्ध्वम् अमुष्य चाधो; महत् तमस् तिष्ठति ह्य् अन्धकारम्
05040017c तद् वै महामोहनम् इन्द्रियाणां; बुध्यस्व मा त्वां प्रलभेत राजन्
05040018a इदं वचः शक्ष्यसि चेद् यथावन्; निशम्य सर्वं प्रतिपत्तुम् एवम्
05040018c यशः परं प्राप्स्यसि जीवलोके; भयं न चामुत्र न चेह ते ऽस्ति
05040019a आत्मा नदी भारत पुण्यतीर्था; सत्योदका धृतिकूला दमोर्मिः
05040019c तस्यां स्नातः पूयते पुण्यकर्मा; पुण्यो ह्य् आत्मा नित्यम् अम्भो ऽम्भ एव
05040020a कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम्
05040020c कृत्वा धृतिमयीं नावं जन्मदुर्गाणि संतर
05040021a प्रज्ञावृद्धं धर्मवृद्धं स्वबन्धुं; विद्यावृद्धं वयसा चापि वृद्धम्
05040021c कार्याकार्ये पूजयित्वा प्रसाद्य; यः संपृच्छेन् न स मुह्येत् कदा चित्
05040022a धृत्या शिश्नोदरं रक्षेत् पाणिपादं च चक्षुषा
05040022c चक्षुःश्रोत्रे च मनसा मनो वाचं च कर्मणा
05040023a नित्योदकी नित्ययज्ञोपवीती; नित्यस्वाध्यायी पतितान्नवर्जी
05040023c ऋतं ब्रुवन् गुरवे कर्म कुर्वन्; न ब्राह्मणश् च्यवते ब्रह्मलोकात्
05040024a अधीत्य वेदान् परिसंस्तीर्य चाग्नीन्; इष्ट्वा यज्ञैः पालयित्वा प्रजाश् च
05040024c गोब्राह्मणार्थे शस्त्रपूतान्तरात्मा; हतः संग्रामे क्षत्रियः स्वर्गम् एति
05040025a वैश्यो ऽधीत्य ब्राह्मणान् क्षत्रियांश् च; धनैः काले संविभज्याश्रितांश् च
05040025c त्रेतापूतं धूमम् आघ्राय पुण्यं; प्रेत्य स्वर्गे देवसुखानि भुङ्क्ते
05040026a ब्रह्मक्षत्रं वैश्यवर्णं च शूद्रः; क्रमेणैतान् न्यायतः पूजयानः
05040026c तुष्टेष्व् एतेष्व् अव्यथो दग्धपापस्; त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते
05040027a चातुर्वर्ण्यस्यैष धर्मस् तवोक्तो; हेतुं चात्र ब्रुवतो मे निबोध
05040027c क्षात्राद् धर्माद् धीयते पाण्डुपुत्रस्; तं त्वं राजन् राजधर्मे नियुङ्क्ष्व
05040028  धृतराष्ट्र उवाच
05040028a एवम् एतद् यथा मां त्वम् अनुशाससि नित्यदा
05040028c ममापि च मतिः सौम्य भवत्य् एवं यथात्थ माम्
05040029a सा तु बुद्धिः कृताप्य् एवं पाण्डवान् प्रति मे सदा
05040029c दुर्योधनं समासाद्य पुनर् विपरिवर्तते
05040030a न दिष्टम् अभ्यतिक्रान्तुं शक्यं मर्त्येन केन चित्
05040030c दिष्टम् एव कृतं मन्ये पौरुषं तु निरर्थकम्
05041001  धृतराष्ट्र उवाच
05041001a अनुक्तं यदि ते किं चिद् वाचा विदुर विद्यते
05041001c तन् मे शुश्रूषवे ब्रूहि विचित्राणि हि भाषसे
05041002  विदुर उवाच
05041002a धृतराष्ट्र कुमारो वै यः पुराणः सनातनः
05041002c सनत्सुजातः प्रोवाच मृत्युर् नास्तीति भारत
05041003a स ते गुह्यान् प्रकाशांश् च सर्वान् हृदयसंश्रयान्
05041003c प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः
05041004  धृतराष्ट्र उवाच
05041004a किं त्वं न वेद तद् भूयो यन् मे ब्रूयात् सनातनः
05041004c त्वम् एव विदुर ब्रूहि प्रज्ञाशेषो ऽस्ति चेत् तव
05041005  विदुर उवाच
05041005a शूद्रयोनाव् अहं जातो नातो ऽन्यद् वक्तुम् उत्सहे
05041005c कुमारस्य तु या बुद्धिर् वेद तां शाश्वतीम् अहम्
05041006a ब्राह्मीं हि योनिम् आपन्नः सुगुह्यम् अपि यो वदेत्
05041006c न तेन गर्ह्यो देवानां तस्माद् एतद् ब्रवीमि ते
05041007  धृतराष्ट्र उवाच
05041007a ब्रवीहि विदुर त्वं मे पुराणं तं सनातनम्
05041007c कथम् एतेन देहेन स्याद् इहैव समागमः
05041008  वैशंपायन उवाच
05041008a चिन्तयाम् आस विदुरस् तम् ऋषिं संशितव्रतम्
05041008c स च तच् चिन्तितं ज्ञात्वा दर्शयाम् आस भारत
05041009a स चैनं प्रतिजग्राह विधिदृष्टेन कर्मणा
05041009c सुखोपविष्टं विश्रान्तम् अथैनं विदुरो ऽब्रवीत्
05041010a भगवन् संशयः कश् चिद् धृतराष्ट्रस्य मानसे
05041010c यो न शक्यो मया वक्तुं तम् अस्मै वक्तुम् अर्हसि
05041010e यं श्रुत्वायं मनुष्येन्द्रः सुखदुःखातिगो भवेत्
05041011a लाभालाभौ प्रियद्वेष्यौ यथैनं न जरान्तकौ
05041011c विषहेरन् भयामर्षौ क्षुत्पिपासे मदोद्भवौ
05041011e अरतिश् चैव तन्द्री च कामक्रोधौ क्षयोदयौ
05042001  वैशंपायन उवाच
05042001a ततो राजा धृतराष्ट्रो मनीषी; संपूज्य वाक्यं विदुरेरितं तत्
05042001c सनत्सुजातं रहिते महात्मा; पप्रच्छ बुद्धिं परमां बुभूषन्
05042002  धृतराष्ट्र उवाच
05042002a सनत्सुजात यदीदं शृणोमि; मृत्युर् हि नास्तीति तवोपदेशम्
05042002c देवासुरा ह्य् आचरन् ब्रह्मचर्यम्; अमृत्यवे तत् कतरन् नु सत्यम्
05042003  सनत्सुजात उवाच
05042003a अमृत्युः कर्मणा के चिन् मृत्युर् नास्तीति चापरे
05042003c शृणु मे ब्रुवतो राजन् यथैतन् मा विशङ्किथाः
05042004a उभे सत्ये क्षत्रियाद्यप्रवृत्ते; मोहो मृत्युः संमतो यः कवीनाम्
05042004c प्रमादं वै मृत्युम् अहं ब्रवीमि; सदाप्रमादम् अमृतत्वं ब्रवीमि
05042005a प्रमादाद् वै असुराः पराभवन्न्; अप्रमादाद् ब्रह्मभूता भवन्ति
05042005c न वै मृत्युर् व्याघ्र इवात्ति जन्तून्; न ह्य् अस्य रूपम् उपलभ्यते ह
05042006a यमं त्व् एके मृत्युम् अतो ऽन्यम् आहुर्; आत्मावसन्नम् अमृतं ब्रह्मचर्यम्
05042006c पितृलोके राज्यम् अनुशास्ति देवः; शिवः शिवानाम् अशिवो ऽशिवानाम्
05042007a आस्याद् एष निःसरते नराणां; क्रोधः प्रमादो मोहरूपश् च मृत्युः
05042007c ते मोहितास् तद्वशे वर्तमाना; इतः प्रेतास् तत्र पुनः पतन्ति
05042008a ततस् तं देवा अनु विप्लवन्ते; अतो मृत्युर् मरणाख्याम् उपैति
05042008c कर्मोदये कर्मफलानुरागास्; तत्रानु यान्ति न तरन्ति मृत्युम्
05042009a यो ऽभिध्यायन्न् उत्पतिष्णून् निहन्याद्; अनादरेणाप्रतिबुध्यमानः
05042009c स वै मृत्युर् मृत्युर् इवात्ति भूत्वा; एवं विद्वान् यो विनिहन्ति कामान्
05042010a कामानुसारी पुरुषः कामान् अनु विनश्यति
05042010c कामान् व्युदस्य धुनुते यत् किं चित् पुरुषो रजः
05042011a तमो ऽप्रकाशो भूतानां नरको ऽयं प्रदृश्यते
05042011c गृह्यन्त इव धावन्ति गच्छन्तः श्वभ्रम् उन्मुखाः
05042012a अभिध्या वै प्रथमं हन्ति चैनं; कामक्रोधौ गृह्य चैनं तु पश्चात्
05042012c एते बालान् मृत्यवे प्रापयन्ति; धीरास् तु धैर्येण तरन्ति मृत्युम्
05042013a अमन्यमानः क्षत्रिय किं चिद् अन्यन्; नाधीयते तार्ण इवास्य व्याघ्रः
05042013c क्रोधाल् लोभान् मोहमयान्तरात्मा; स वै मृत्युस् त्वच् छरीरे य एषः
05042014a एवं मृत्युं जायमानं विदित्वा; ज्ञाने तिष्ठन् न बिभेतीह मृत्योः
05042014c विनश्यते विषये तस्य मृत्युर्; मृत्योर् यथा विषयं प्राप्य मर्त्यः
05042015  धृतराष्ट्र उवाच
05042015a ये ऽस्मिन् धर्मान् नाचरन्तीह के चित्; तथा धर्मान् के चिद् इहाचरन्ति
05042015c धर्मः पापेन प्रतिहन्यते स्म; उताहो धर्मः प्रतिहन्ति पापम्
05042016  सनत्सुजात उवाच
05042016a उभयम् एव तत्रोपभुज्यते फलं; धर्मस्यैवेतरस्य च
05042016c धर्मेणाधर्मं प्रणुदतीह विद्वान्; धर्मो बलीयान् इति तस्य विद्धि
05042017  धृतराष्ट्र उवाच
05042017a यान् इमान् आहुः स्वस्य धर्मस्य लोकान्; द्विजातीनां पुण्यकृतां सनातनान्
05042017c तेषां परिक्रमान् कथयन्तस् ततो ऽन्यान्; नैतद् विद्वन् नैव कृतं च कर्म
05042018  सनत्सुजात उवाच
05042018a येषां बले न विस्पर्धा बले बलवताम् इव
05042018c ते ब्राह्मणा इतः प्रेत्य स्वर्गलोके प्रकाशते
05042019a यत्र मन्येत भूयिष्ठं प्रावृषीव तृणोलपम्
05042019c अन्नं पानं च ब्राह्मणस् तज् जीवन् नानुसंज्वरेत्
05042020a यत्राकथयमानस्य प्रयच्छत्य् अशिवं भयम्
05042020c अतिरिक्तम् इवाकुर्वन् स श्रेयान् नेतरो जनः
05042021a यो वाकथयमानस्य आत्मानं नानुसंज्वरेत्
05042021c ब्रह्मस्वं नोपभुञ्जेद् वा तदन्नं संमतं सताम्
05042022a यथा स्वं वान्तम् अश्नाति श्वा वै नित्यम् अभूतये
05042022c एवं ते वान्तम् अश्नन्ति स्ववीर्यस्योपजीवनात्
05042023a नित्यम् अज्ञातचर्या मे इति मन्येत ब्राह्मणः
05042023c ज्ञातीनां तु वसन् मध्ये नैव विद्येत किं चन
05042024a को ह्य् एवम् अन्तरात्मानं ब्राह्मणो हन्तुम् अर्हति
05042024c तस्माद् धि किं चित् क्षत्रिय ब्रह्मावसति पश्यति
05042025a अश्रान्तः स्याद् अनादानात् संमतो निरुपद्रवः
05042025c शिष्टो न शिष्टवत् स स्याद् ब्राह्मणो ब्रह्मवित् कविः
05042026a अनाढ्या मानुषे वित्ते आढ्या वेदेषु ये द्विजाः
05042026c ते दुर्धर्षा दुष्प्रकम्प्या विद्यात् तान् ब्रह्मणस् तनुम्
05042027a सर्वान् स्विष्टकृतो देवान् विद्याद् य इह कश् चन
05042027c न समानो ब्राह्मणस्य यस्मिन् प्रयतते स्वयम्
05042028a यम् अप्रयतमानं तु मानयन्ति स मानितः
05042028c न मान्यमानो मन्येत नामानाद् अभिसंज्वरेत्
05042029a विद्वांसो मानयन्तीह इति मन्येत मानितः
05042029c अधर्मविदुषो मूढा लोकशास्त्रविशारदाः
05042029e न मान्यं मानयिष्यन्ति इति मन्येद् अमानितः
05042030a न वै मानं च मौनं च सहितौ चरतः सदा
05042030c अयं हि लोको मानस्य असौ मानस्य तद् विदुः
05042031a श्रीः सुखस्येह संवासः सा चापि परिपन्थिनी
05042031c ब्राह्मी सुदुर्लभा श्रीर् हि प्रज्ञाहीनेन क्षत्रिय
05042032a द्वाराणि तस्या हि वदन्ति सन्तो; बहुप्रकाराणि दुरावराणि
05042032c सत्यार्जवे ह्रीर् दमशौचविद्याः; षण्मानमोहप्रतिबाधनानि
05043001  धृतराष्ट्र उवाच
05043001a ऋचो यजूंष्य् अधीते यः सामवेदं च यो द्विजः
05043001c पापानि कुर्वन् पापेन लिप्यते न स लिप्यते
05043002  सनत्सुजात उवाच
05043002a नैनं सामान्य् ऋचो वापि न यजूंषि विचक्षण
05043002c त्रायन्ते कर्मणः पापान् न ते मिथ्या ब्रवीम्य् अहम्
05043003a न छन्दांसि वृजिनात् तारयन्ति; मायाविनं मायया वर्तमानम्
05043003c नीडं शकुन्ता इव जातपक्षाश्; छन्दांस्य् एनं प्रजहत्य् अन्तकाले
05043004  धृतराष्ट्र उवाच
05043004a न चेद् वेदा वेदविदं शक्तास् त्रातुं विचक्षण
05043004c अथ कस्मात् प्रलापो ऽयं ब्राह्मणानां सनातनः
05043005  सनत्सुजात उवाच
05043005a अस्मिल्ँ लोके तपस् तप्तं फलम् अन्यत्र दृश्यते
05043005c ब्राह्मणानाम् इमे लोका ऋद्धे तपसि संयताः
05043006  धृतराष्ट्र उवाच
05043006a कथं समृद्धम् अप्य् ऋद्धं तपो भवति केवलम्
05043006c सनत्सुजात तद् ब्रूहि यथा विद्याम तद् वयम्
05043007  सनत्सुजात उवाच
05043007a क्रोधादयो द्वादश यस्य दोषास्; तथा नृशंसादि षड् अत्र राजन्
05043007c धर्मादयो द्वादश चाततानाः; शास्त्रे गुणा ये विदिता द्विजानाम्
05043008a क्रोधः कामो लोभमोहौ विवित्सा;कृपासूया मानशोकौ स्पृहा च
05043008c ईर्ष्या जुगुप्सा च मनुष्यदोषा; वर्ज्याः सदा द्वादशैते नरेण
05043009a एकैकम् एते राजेन्द्र मनुष्यान् पर्युपासते
05043009c लिप्समानो ऽन्तरं तेषां मृगाणाम् इव लुब्धकः
05043010a विकत्थनः स्पृहयालुर् मनस्वी; बिभ्रत् कोपं चपलो ऽरक्षणश् च
05043010c एते प्राप्ताः षण् नरान् पापधर्मान्; प्रकुर्वते नोत सन्तः सुदुर्गे
05043011a संभोगसंविद् द्विषम् एधमानो; दत्तानुतापी कृपणो ऽबलीयान्
05043011c वर्गप्रशंसी वनितासु द्वेष्टा; एते ऽपरे सप्त नृशंसधर्माः
05043012a धर्मश् च सत्यं च दमस् तपश् च; अमात्सर्यं ह्रीस् तितिक्षानसूया
05043012c यज्ञश् च दानं च धृतिः श्रुतं च; महाव्रता द्वादश ब्राह्मणस्य
05043013a यस् त्व् एतेभ्यः प्रवसेद् द्वादशेभ्यः; सर्वाम् अपीमां पृथिवीं प्रशिष्यात्
05043013c त्रिभिर् द्वाभ्याम् एकतो वा विशिष्टो; नास्य स्वम् अस्तीति स वेदितव्यः
05043014a दमस् त्यागो ऽप्रमादश् च एतेष्व् अमृतम् आहितम्
05043014c तानि सत्यमुखान्य् आहुर् ब्राह्मणा ये मनीषिणः
05043015a दमो ऽष्टादशदोषः स्यात् प्रतिकूलं कृताकृते
05043015c अनृतं चाभ्यसूया च कामार्थौ च तथा स्पृहा
05043016a क्रोधः शोकस् तथा तृष्णा लोभः पैशुन्यम् एव च
05043016c मत्सरश् च विवित्सा च परितापस् तथा रतिः
05043017a अपस्मारः सातिवादस् तथा संभावनात्मनि
05043017c एतैर् विमुक्तो दोषैर् यः स दमः सद्भिर् उच्यते
05043018a श्रेयांस् तु षड्विधस् त्यागः प्रियं प्राप्य न हृष्यति
05043018c अप्रिये तु समुत्पन्ने व्यथां जातु न चार्च्छति
05043019a इष्टान् दारांश् च पुत्रांश् च न चान्यं यद् वचो भवेत्
05043019c अर्हते याचमानाय प्रदेयं तद् वचो भवेत्
05043019e अप्य् अवाच्यं वदत्य् एव स तृतीयो गुणः स्मृतः
05043020a त्यक्तैर् द्रव्यैर् यो भवति नोपयुङ्क्ते च कामतः
05043020c न च कर्मसु तद् धीनः शिष्यबुद्धिर् नरो यथा
05043020e सर्वैर् एव गुणैर् युक्तो द्रव्यवान् अपि यो भवेत्
05043021a अप्रमादो ऽष्टदोषः स्यात् तान् दोषान् परिवर्जयेत्
05043021c इन्द्रियेभ्यश् च पञ्चभ्यो मनसश् चैव भारत
05043021e अतीतानागतेभ्यश् च मुक्तो ह्य् एतैः सुखी भवेत्
05043022a दोषैर् एतैर् विमुक्तं तु गुणैर् एतैः समन्वितम्
05043022c एतत् समृद्धम् अप्य् ऋद्धं तपो भवति केवलम्
05043022e यन् मां पृच्छसि राजेन्द्र किं भूयः श्रोतुम् इच्छसि
05043023  धृतराष्ट्र उवाच
05043023a आख्यानपञ्चमैर् वेदैर् भूयिष्ठं कथ्यते जनः
05043023c तथैवान्ये चतुर्वेदास् त्रिवेदाश् च तथापरे
05043024a द्विवेदाश् चैकवेदाश् च अनृचश् च तथापरे
05043024c तेषां तु कतमः स स्याद् यम् अहं वेद ब्राह्मणम्
05043025  सनत्सुजात उवाच
05043025a एकस्य वेदस्याज्ञानाद् वेदास् ते बहवो ऽभवन्
05043025c सत्यस्यैकस्य राजेन्द्र सत्ये कश् चिद् अवस्थितः
05043025e एवं वेदम् अनुत्साद्य प्रज्ञां महति कुर्वते
05043026a दानम् अध्ययनं यज्ञो लोभाद् एतत् प्रवर्तते
05043026c सत्यात् प्रच्यवमानानां संकल्पो वितथो भवेत्
05043027a ततो यज्ञः प्रतायेत सत्यस्यैवावधारणात्
05043027c मनसान्यस्य भवति वाचान्यस्योत कर्मणा
05043027e संकल्पसिद्धः पुरुषः संकल्पान् अधितिष्ठति
05043028a अनैभृत्येन वै तस्य दीक्षितव्रतम् आचरेत्
05043028c नामैतद् धातुनिर्वृत्तं सत्यम् एव सतां परम्
05043028e ज्ञानं वै नाम प्रत्यक्षं परोक्षं जायते तपः
05043029a विद्याद् बहु पठन्तं तु बहुपाठीति ब्राह्मणम्
05043029c तस्मात् क्षत्रिय मा मंस्था जल्पितेनैव ब्राह्मणम्
05043029e य एव सत्यान् नापैति स ज्ञेयो ब्राह्मणस् त्वया
05043030a छन्दांसि नाम क्षत्रिय तान्य् अथर्वा; जगौ पुरस्ताद् ऋषिसर्ग एषः
05043030c छन्दोविदस् ते य उ तान् अधीत्य; न वेद्यवेदस्य विदुर् न वेद्यम्
05043031a न वेदानां वेदिता कश् चिद् अस्ति; कश् चिद् वेदान् बुध्यते वापि राजन्
05043031c यो वेद वेदान् न स वेद वेद्यं; सत्ये स्थितो यस् तु स वेद वेद्यम्
05043032a अभिजानामि ब्राह्मणम् आख्यातारं विचक्षणम्
05043032c यश् छिन्नविचिकित्सः सन्न् आचष्टे सर्वसंशयान्
05043033a तस्य पर्येषणं गच्छेत् प्राचीनं नोत दक्षिणम्
05043033c नार्वाचीनं कुतस् तिर्यङ् नादिशं तु कथं चन
05043034a तूष्णींभूत उपासीत न चेष्टेन् मनसा अपि
05043034c अभ्यावर्तेत ब्रह्मास्य अन्तरात्मनि वै श्रितम्
05043035a मौनाद् धि स मुनिर् भवति नारण्यवसनान् मुनिः
05043035c अक्षरं तत् तु यो वेद स मुनिः श्रेष्ठ उच्यते
05043036a सर्वार्थानां व्याकरणाद् वैयाकरण उच्यते
05043036c प्रत्यक्षदर्शी लोकानां सर्वदर्शी भवेन् नरः
05043037a सत्ये वै ब्राह्मणस् तिष्ठन् ब्रह्म पश्यति क्षत्रिय
05043037c वेदानां चानुपूर्व्येण एतद् विद्वन् ब्रवीमि ते
05044001  धृतराष्ट्र उवाच
05044001a सनत्सुजात यद् इमां परार्थां; ब्राह्मीं वाचं प्रवदसि विश्वरूपाम्
05044001c परां हि कामेषु सुदुर्लभां कथां; तद् ब्रूहि मे वाक्यम् एतत् कुमार
05044002  सनत्सुजात उवाच
05044002a नैतद् ब्रह्म त्वरमाणेन लभ्यं; यन् मां पृच्छस्य् अभिहृष्यस्य् अतीव
05044002c अव्यक्तविद्याम् अभिधास्ये पुराणीं; बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम्
05044003  धृतराष्ट्र उवाच
05044003a अव्यक्तविद्याम् इति यत् सनातनीं; ब्रवीषि त्वं ब्रह्मचर्येण सिद्धाम्
05044003c अनारभ्या वसतीहार्य काले; कथं ब्राह्मण्यम् अमृतत्वं लभेत
05044004  सनत्सुजात उवाच
05044004a ये ऽस्मिल्ँ लोके विजयन्तीह कामान्; ब्राह्मीं स्थितिम् अनुतितिक्षमाणाः
05044004c त आत्मानं निर्हरन्तीह देहान्; मुञ्जाद् इषीकाम् इव सत्त्वसंस्थाः
05044005a शरीरम् एतौ कुरुतः पिता माता च भारत
05044005c आचार्यशास्ता या जातिः सा सत्या साजरामरा
05044006a आचार्ययोनिम् इह ये प्रविश्य; भूत्वा गर्भं ब्रह्मचर्यं चरन्ति
05044006c इहैव ते शास्त्रकारा भवन्ति; प्रहाय देहं परमं यान्ति योगम्
05044007a य आवृणोत्य् अवितथेन कर्णा;वृतं कुर्वन्न् अमृतं संप्रयच्छन्
05044007c तं मन्येत पितरं मातरं च; तस्मै न द्रुह्येत् कृतम् अस्य जानन्
05044008a गुरुं शिष्यो नित्यम् अभिमन्यमानः; स्वाध्यायम् इच्छेच् छुचिर् अप्रमत्तः
05044008c मानं न कुर्यान् न दधीत रोषम्; एष प्रथमो ब्रह्मचर्यस्य पादः
05044009a आचार्यस्य प्रियं कुर्यात् प्राणैर् अपि धनैर् अपि
05044009c कर्मणा मनसा वाचा द्वितीयः पाद उच्यते
05044010a समा गुरौ यथा वृत्तिर् गुरुपत्न्यां तथा भवेत्
05044010c यथोक्तकारी प्रियकृत् तृतीयः पाद उच्यते
05044011a नाचार्यायेहोपकृत्वा प्रवादं; प्राज्ञः कुर्वीत नैतद् अहं करोमि
05044011c इतीव मन्येत न भाषयेत; स वै चतुर्थो ब्रह्मचर्यस्य पादः
05044012a एवं वसन्तं यद् उपप्लवेद् धनम्; आचार्याय तद् अनुप्रयच्छेत्
05044012c सतां वृत्तिं बहुगुणाम् एवम् एति; गुरोः पुत्रे भवति च वृत्तिर् एषा
05044013a एवं वसन् सर्वतो वर्धतीह; बहून् पुत्राल्ँ लभते च प्रतिष्ठाम्
05044013c वर्षन्ति चास्मै प्रदिशो दिशश् च; वसन्त्य् अस्मिन् ब्रह्मचर्ये जनाश् च
05044014a एतेन ब्रह्मचर्येण देवा देवत्वम् आप्नुवन्
05044014c ऋषयश् च महाभागा ब्रह्मलोकं मनीषिणः
05044015a गन्धर्वाणाम् अनेनैव रूपम् अप्सरसाम् अभूत्
05044015c एतेन ब्रह्मचर्येण सूर्यो अह्नाय जायते
05044016a य आशयेत् पाटयेच् चापि राजन्; सर्वं शरीरं तपसा तप्यमानः
05044016c एतेनासौ बाल्यम् अत्येति विद्वान्; मृत्युं तथा रोधयत्य् अन्तकाले
05044017a अन्तवन्तः क्षत्रिय ते जयन्ति; लोकाञ् जनाः कर्मणा निर्मितेन
05044017c ब्रह्मैव विद्वांस् तेन अभ्येति सर्वं; नान्यः पन्था अयनाय विद्यते
05044018  धृतराष्ट्र उवाच
05044018a आभाति शुक्लम् इव लोहितम् इव; अथो कृष्णम् अथाञ्जनं काद्रवं वा
05044018c तद् ब्राह्मणः पश्यति यो ऽत्र विद्वान्; कथंरूपं तद् अमृतम् अक्षरं पदम्
05044019  सनत्सुजात उवाच
05044019a नाभाति शुक्लम् इव लोहितम् इव; अथो कृष्णम् आयसम् अर्कवर्णम्
05044019c न पृथिव्यां तिष्ठति नान्तरिक्षे; नैतत् समुद्रे सलिलं बिभर्ति
05044020a न तारकासु न च विद्युद् आश्रितं; न चाभ्रेषु दृश्यते रूपम् अस्य
05044020c न चापि वायौ न च देवतासु; न तच् चन्द्रे दृश्यते नोत सूर्ये
05044021a नैवर्क्षु तन् न यजुःषु नाप्य् अथर्वसु; न चैव दृश्यत्य् अमलेषु सामसु
05044021c रथंतरे बार्हते चापि राजन्; महाव्रते नैव दृश्येद् ध्रुवं तत्
05044022a अपारणीयं तमसः परस्तात्; तद् अन्तको ऽप्य् एति विनाशकाले
05044022c अणीयरूपं क्षुरधारया तन्; महच् च रूपं त्व् अपि पर्वतेभ्यः
05044023a सा प्रतिष्ठा तद् अमृतं लोकास् तद् ब्रह्म तद् यशः
05044023c भूतानि जज्ञिरे तस्मात् प्रलयं यान्ति तत्र च
05044024a अनामयं तन् महद् उद्यतं यशो; वाचो विकारान् कवयो वदन्ति
05044024c तस्मिञ् जगत् सर्वम् इदं प्रतिष्ठितं; ये तद् विदुर् अमृतास् ते भवन्ति
05045001  सनत्सुजात उवाच
05045001a यत् तच् छुक्रं महज् ज्योतिर् दीप्यमानं महद् यशः
05045001c तद् वै देवा उपासन्ते यस्माद् अर्को विराजते
05045001e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम्
05045002a शुक्राद् ब्रह्म प्रभवति ब्रह्म शुक्रेण वर्धते
05045002c तच् छुक्रं ज्योतिषां मध्ये ऽतप्तं तपति तापनम्
05045002e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम्
05045003a आपो ऽथ अद्भ्यः सलिलस्य मध्ये; उभौ देवौ शिश्रियाते ऽन्तरिक्षे
05045003c स सध्रीचीः स विषूचीर् वसाना; उभे बिभर्ति पृथिवीं दिवं च
05045003e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम्
05045004a उभौ च देवौ पृथिवीं दिवं च; दिशश् च शुक्रं भुवनं बिभर्ति
05045004c तस्माद् दिशः सरितश् च स्रवन्ति; तस्मात् समुद्रा विहिता महान्तः
05045004e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम्
05045005a चक्रे रथस्य तिष्ठन्तं ध्रुवस्याव्ययकर्मणः
05045005c केतुमन्तं वहन्त्य् अश्वास् तं दिव्यम् अजरं दिवि
05045005e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम्
05045006a न सादृश्ये तिष्ठति रूपम् अस्य; न चक्षुषा पश्यति कश् चिद् एनम्
05045006c मनीषयाथो मनसा हृदा च; य एवं विदुर् अमृतास् ते भवन्ति
05045006e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम्
05045007a द्वादशपूगां सरितं देवरक्षितम्
05045007c मधु ईशन्तस् तदा संचरन्ति घोरम्
05045007e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम्
05045008a तद् अर्धमासं पिबति संचित्य भ्रमरो मधु
05045008c ईशानः सर्वभूतेषु हविर्भूतम् अकल्पयत्
05045008e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम्
05045009a हिरण्यपर्णम् अश्वत्थम् अभिपत्य अपक्षकाः
05045009c ते तत्र पक्षिणो भूत्वा प्रपतन्ति यथादिशम्
05045009e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम्
05045010a पूर्णात् पूर्णान्य् उद्धरन्ति पूर्णात् पूर्णानि चक्रिरे
05045010c हरन्ति पूर्णात् पूर्णानि पूर्णम् एवावशिष्यते
05045010e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम्
05045011a तस्माद् वै वायुर् आयातस् तस्मिंश् च प्रयतः सदा
05045011c तस्माद् अग्निश् च सोमश् च तस्मिंश् च प्राण आततः
05045012a सर्वम् एव ततो विद्यात् तत् तद् वक्तुं न शक्नुमः
05045012c योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम्
05045013a अपानं गिरति प्राणः प्राणं गिरति चन्द्रमाः
05045013c आदित्यो गिरते चन्द्रम् आदित्यं गिरते परः
05045013e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम्
05045014a एकं पादं नोत्क्षिपति सलिलाद् धंस उच्चरन्
05045014c तं चेत् सततम् ऋत्विजं न मृत्युर् नामृतं भवेत्
05045014e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम्
05045015a एवं देवो महात्मा स पावकं पुरुषो गिरन्
05045015c यो वै तं पुरुषं वेद तस्येहात्मा न रिष्यते
05045015e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम्
05045016a यः सहस्रं सहस्राणां पक्षान् संतत्य संपतेत्
05045016c मध्यमे मध्य आगच्छेद् अपि चेत् स्यान् मनोजवः
05045016e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम्
05045017a न दर्शने तिष्ठति रूपम् अस्य; पश्यन्ति चैनं सुविशुद्धसत्त्वाः
05045017c हितो मनीषी मनसाभिपश्येद्; ये तं श्रयेयुर् अमृतास् ते भवन्ति
05045017e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम्
05045018a गूहन्ति सर्पा इव गह्वराणि; स्वशिक्षया स्वेन वृत्तेन मर्त्याः
05045018c तेषु प्रमुह्यन्ति जना विमूढा; यथाध्वानं मोहयन्ते भयाय
05045018e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम्
05045019a सदा सदासत्कृतः स्यान् न मृत्युर् अमृतं कुतः
05045019c सत्यानृते सत्यसमानबन्धने; सतश् च योनिर् असतश् चैक एव
05045019e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम्
05045020a न साधुना नोत असाधुना वा; समानम् एतद् दृश्यते मानुषेषु
05045020c समानम् एतद् अमृतस्य विद्याद्; एवंयुक्तो मधु तद् वै परीप्सेत्
05045020e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम्
05045021a नास्यातिवादा हृदयं तापयन्ति; नानधीतं नाहुतम् अग्निहोत्रम्
05045021c मनो ब्राह्मीं लघुताम् आदधीत; प्रज्ञानम् अस्य नाम धीरा लभन्ते
05045021e योगिनस् तं प्रपश्यन्ति भगवन्तं सनातनम्
05045022a एवं यः सर्वभूतेषु आत्मानम् अनुपश्यति
05045022c अन्यत्रान्यत्र युक्तेषु किं स शोचेत् ततः परम्
05045023a यथोदपाने महति सर्वतः संप्लुतोदके
05045023c एवं सर्वेषु वेदेषु ब्राह्मणस्य विजानतः
05045024a अङ्गुष्ठमात्रः पुरुषो महात्मा; न दृश्यते ऽसौ हृदये निविष्टः
05045024c अजश् चरो दिवारात्रम् अतन्द्रितश् च; स तं मत्वा कविर् आस्ते प्रसन्नः
05045025a अहम् एवास्मि वो माता पिता पुत्रो ऽस्म्य् अहं पुनः
05045025c आत्माहम् अपि सर्वस्य यच् च नास्ति यद् अस्ति च
05045026a पितामहो ऽस्मि स्थविरः पिता पुत्रश् च भारत
05045026c ममैव यूयम् आत्मस्था न मे यूयं न वो ऽप्य् अहम्
05045027a आत्मैव स्थानं मम जन्म चात्मा; वेदप्रोक्तो ऽहम् अजरप्रतिष्ठः
05045028a अणोर् अणीयान् सुमनाः सर्वभूतेषु जागृमि
05045028c पितरं सर्वभूतानां पुष्करे निहितं विदुः
05046001  वैशंपायन उवाच
05046001a एवं सनत्सुजातेन विदुरेण च धीमता
05046001c सार्धं कथयतो राज्ञः सा व्यतीयाय शर्वरी
05046002a तस्यां रजन्यां व्युष्टायां राजानः सर्व एव ते
05046002c सभाम् आविविशुर् हृष्टाः सूतस्योपदिदृक्षया
05046003a शुश्रूषमाणाः पार्थानां वचो धर्मार्थसंहितम्
05046003c धृतराष्ट्रमुखाः सर्वे ययू राजसभां शुभाम्
05046004a सुधावदातां विस्तीर्णां कनकाजिरभूषिताम्
05046004c चन्द्रप्रभां सुरुचिरां सिक्तां परमवारिणा
05046005a रुचिरैर् आसनैः स्तीर्णां काञ्चनैर् दारवैर् अपि
05046005c अश्मसारमयैर् दान्तैः स्वास्तीर्णैः सोत्तरच्छदैः
05046006a भीष्मो द्रोणः कृपः शल्यः कृतवर्मा जयद्रथः
05046006c अश्वत्थामा विकर्णश् च सोमदत्तश् च बाह्लिकः
05046007a विदुरश् च महाप्राज्ञो युयुत्सुश् च महारथः
05046007c सर्वे च सहिताः शूराः पार्थिवा भरतर्षभ
05046007e धृतराष्ट्रं पुरस्कृत्य विविशुस् तां सभां शुभाम्
05046008a दुःशासनश् चित्रसेनः शकुनिश् चापि सौबलः
05046008c दुर्मुखो दुःसहः कर्ण उलूको ऽथ विविंशतिः
05046009a कुरुराजं पुरस्कृत्य दुर्योधनम् अमर्षणम्
05046009c विविशुस् तां सभां राजन् सुराः शक्रसदो यथा
05046010a आविशद्भिस् तदा राजञ् शूरैः परिघबाहुभिः
05046010c शुशुभे सा सभा राजन् सिंहैर् इव गिरेर् गुहा
05046011a ते प्रविश्य महेष्वासाः सभां समितिशोभनाः
05046011c आसनानि महार्हाणि भेजिरे सूर्यवर्चसः
05046012a आसनस्थेषु सर्वेषु तेषु राजसु भारत
05046012c द्वाःस्थो निवेदयाम् आस सूतपुत्रम् उपस्थितम्
05046013a अयं स रथ आयाति यो ऽयासीत् पाण्डवान् प्रति
05046013c दूतो नस् तूर्णम् आयातः सैन्धवैः साधुवाहिभिः
05046014a उपयाय तु स क्षिप्रं रथात् प्रस्कन्द्य कुण्डली
05046014c प्रविवेश सभां पूर्णां महीपालैर् महात्मभिः
05046015  संजय उवाच
05046015a प्राप्तो ऽस्मि पाण्डवान् गत्वा तद् विजानीत कौरवाः
05046015c यथावयः कुरून् सर्वान् प्रतिनन्दन्ति पाण्डवाः
05046016a अभिवादयन्ति वृद्धांश् च वयस्यांश् च वस्यवत्
05046016c यूनश् चाभ्यवदन् पार्थाः प्रतिपूज्य यथावयः
05046017a यथाहं धृतराष्ट्रेण शिष्टः पूर्वम् इतो गतः
05046017c अब्रुवं पाण्डवान् गत्वा तन् निबोधत पार्थिवाः
05047001  धृतराष्ट्र उवाच
05047001a पृच्छामि त्वां संजय राजमध्ये; किम् अब्रवीद् वाक्यम् अदीनसत्त्वः
05047001c धनंजयस् तात युधां प्रणेता; दुरात्मनां जीवितच्छिन् महात्मा
05047002  संजय उवाच
05047002a दुर्योधनो वाचम् इमां शृणोतु; यद् अब्रवीद् अर्जुनो योत्स्यमानः
05047002c युधिष्ठिरस्यानुमते महात्मा; धनंजयः शृण्वतः केशवस्य
05047003a अन्वत्रस्तो बाहुवीर्यं विदान; उपह्वरे वासुदेवस्य धीरः
05047003c अवोचन् मां योत्स्यमानः किरीटी; मध्ये ब्रूया धार्तराष्ट्रं कुरूणाम्
05047004a ये वै राजानः पाण्डवायोधनाय; समानीताः शृण्वतां चापि तेषाम्
05047004c यथा समग्रं वचनं मयोक्तं; सहामात्यं श्रावयेथा नृपं तम्
05047005a यथा नूनं देवराजस्य देवाः; शुश्रूषन्ते वज्रहस्तस्य सर्वे
05047005c तथाशृण्वन् पाण्डवाः सृञ्जयाश् च; किरीटिना वाचम् उक्तां समर्थाम्
05047006a इत्य् अब्रवीद् अर्जुनो योत्स्यमानो; गाण्डीवधन्वा लोहितपद्मनेत्रः
05047006c न चेद् राज्यं मुञ्चति धार्तराष्ट्रो; युधिष्ठिरस्याजमीढस्य राज्ञः
05047006e अस्ति नूनं कर्म कृतं पुरस्ताद्; अनिर्विष्टं पापकं धार्तराष्ट्रैः
05047007a येषां युद्धं भीमसेनार्जुनाभ्यां; तथाश्विभ्यां वासुदेवेन चैव
05047007c शैनेयेन ध्रुवम् आत्तायुधेन; धृष्टद्युम्नेनाथ शिखण्डिना च
05047007e युधिष्ठिरेणेन्द्रकल्पेन चैव; यो ऽपध्यानान् निर्दहेद् गां दिवं च
05047008a तैश् चेद् युद्धं मन्यते धार्तराष्ट्रो; निर्वृत्तो ऽर्थः सकलः पाण्डवानाम्
05047008c मा तत् कार्षीः पाण्डवार्थाय हेतोर्; उपैहि युद्धं यदि मन्यसे त्वम्
05047009a यां तां वने दुःखशय्याम् उवास; प्रव्राजितः पाण्डवो धर्मचारी
05047009c आशिष्यते दुःखतराम् अनर्थाम्; अन्त्यां शय्यां धार्तराष्ट्रः परासुः
05047010a ह्रिया ज्ञानेन तपसा दमेन; क्रोधेनाथो धर्मगुप्त्या धनेन
05047010c अन्यायवृत्तः कुरुपाण्डवेयान्; अध्यातिष्ठद् धार्तराष्ट्रो दुरात्मा
05047011a मायोपधः प्रणिधानार्जवाभ्यां; तपोदमाभ्यां धर्मगुप्त्या बलेन
05047011c सत्यं ब्रुवन् प्रीतियुक्त्यानृतेन; तितिक्षमाणः क्लिश्यमानो ऽतिवेलम्
05047012a यदा ज्येष्ठः पाण्डवः संशितात्मा; क्रोधं यत् तं वर्षपूगान् सुघोरम्
05047012c अवस्रष्टा कुरुषूद्वृत्तचेतास्; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्
05047013a कृष्णवर्त्मेव ज्वलितः समिद्धो; यथा दहेत् कक्षम् अग्निर् निदाघे
05047013c एवं दग्धा धार्तराष्ट्रस्य सेनां; युधिष्ठिरः क्रोधदीप्तो ऽनुवीक्ष्य
05047014a यदा द्रष्टा भीमसेनं रणस्थं; गदाहस्तं क्रोधविषं वमन्तम्
05047014c दुर्मर्षणं पाण्डवं भीमवेगं; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्
05047015a महासिंहो गाव इव प्रविश्य; गदापाणिर् धार्तराष्ट्रान् उपेत्य
05047015c यदा भीमो भीमरूपो निहन्ता; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्
05047016a महाभये वीतभयः कृतास्त्रः; समागमे शत्रुबलावमर्दी
05047016c सकृद् रथेन प्रतियाद् रथौघान्; पदातिसंघान् गदयाभिनिघ्नन्
05047017a सैन्यान् अनेकांस् तरसा विमृद्नन्; यदा क्षेप्ता धार्तराष्ट्रस्य सैन्यम्
05047017c छिन्दन् वनं परशुनेव शूरस्; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्
05047018a तृणप्रायं ज्वलनेनेव दग्धं; ग्रामं यथा धार्तराष्ट्रः समीक्ष्य
05047018c पक्वं सस्यं वैद्युतेनेव दग्धं; परासिक्तं विपुलं स्वं बलौघम्
05047019a हतप्रवीरं विमुखं भयार्तं; पराङ्मुखं प्रायशो ऽधृष्टयोधम्
05047019c शस्त्रार्चिषा भीमसेनेन दग्धं; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्
05047020a उपासङ्गाद् उद्धरन् दक्षिणेन; परःशतान् नकुलश् चित्रयोधी
05047020c यदा रथाग्र्यो रथिनः प्रचेता; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्
05047021a सुखोचितो दुःखशय्यां वनेषु; दीर्घं कालं नकुलो याम् अशेत
05047021c आशीविषः क्रुद्ध इव श्वसन् भृशं; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्
05047022a त्यक्तात्मानः पार्थिवायोधनाय; समादिष्टा धर्मराजेन वीराः
05047022c रथैः शुभ्रैः सैन्यम् अभिद्रवन्तो; दृष्ट्वा पश्चात् तप्स्यते धार्तराष्ट्रः
05047023a शिशून् कृतास्त्रान् अशिशुप्रकाशान्; यदा द्रष्टा कौरवः पञ्च शूरान्
05047023c त्यक्त्वा प्राणान् केकयान् आद्रवन्तस्; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्
05047024a यदा गतोद्वाहम् अकूजनाक्षं; सुवर्णतारं रथम् आततायी
05047024c दान्तैर् युक्तं सहदेवो ऽधिरूढः; शिरांसि राज्ञां क्षेप्स्यते मार्गणौघैः
05047025a महाभये संप्रवृत्ते रथस्थं; विवर्तमानं समरे कृतास्त्रम्
05047025c सर्वां दिशं संपतन्तं समीक्ष्य; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्
05047026a ह्रीनिषेधो निपुणः सत्यवादी; महाबलः सर्वधर्मोपपन्नः
05047026c गान्धारिम् आर्च्छंस् तुमुले क्षिप्रकारी; क्षेप्ता जनान् सहदेवस् तरस्वी
05047027a यदा द्रष्टा द्रौपदेयान् महेषूञ्; शूरान् कृतास्त्रान् रथयुद्धकोविदान्
05047027c आशीविषान् घोरविषान् इवायतस्; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्
05047028a यदाभिमन्युः परवीरघाती; शरैः परान् मेघ इवाभिवर्षन्
05047028c विगाहिता कृष्णसमः कृतास्त्रस्; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्
05047029a यदा द्रष्टा बालम् अबालवीर्यं; द्विषच्चमूं मृत्युम् इवापतन्तम्
05047029c सौभद्रम् इन्द्रप्रतिमं कृतास्त्रं; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्
05047030a प्रभद्रकाः शीघ्रतरा युवानो; विशारदाः सिंहसमानवीर्याः
05047030c यदा क्षेप्तारो धार्तराष्ट्रान् ससैन्यांस्; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्
05047031a वृद्धौ विराटद्रुपदौ महारथौ; पृथक् चमूभ्याम् अभिवर्तमानौ
05047031c यदा द्रष्टारौ धार्तराष्ट्रान् ससैन्यांस्; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्
05047032a यदा कृतास्त्रो द्रुपदः प्रचिन्वञ्; शिरांसि यूनां समरे रथस्थः
05047032c क्रुद्धः शरैश् छेत्स्यति चापमुक्तैस्; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्
05047033a यदा विराटः परवीरघाती; मर्मान्तरे शत्रुचमूं प्रवेष्टा
05047033c मत्स्यैः सार्धम् अनृशंसरूपैस्; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्
05047034a ज्येष्ठं मात्स्यानाम् अनृशंसरूपं; विराटपुत्रं रथिनं पुरस्तात्
05047034c यदा द्रष्टा दंशितं पाण्डवार्थे; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्
05047035a रणे हते कौरवाणां प्रवीरे; शिखण्डिना सत्तमे शंतनूजे
05047035c न जातु नः शत्रवो धारयेयुर्; असंशयं सत्यम् एतद् ब्रवीमि
05047036a यदा शिखण्डी रथिनः प्रचिन्वन्; भीष्मं रथेनाभियाता वरूथी
05047036c दिव्यैर् हयैर् अवमृद्नन् रथौघांस्; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्
05047037a यदा द्रष्टा सृञ्जयानाम् अनीके; धृष्टद्युम्नं प्रमुखे रोचमानम्
05047037c अस्त्रं यस्मै गुह्यम् उवाच धीमान्; द्रोणस् तदा तप्स्यति धार्तराष्ट्रः
05047038a यदा स सेनापतिर् अप्रमेयः; पराभवन्न् इषुभिर् धार्तराष्ट्रान्
05047038c द्रोणं रणे शत्रुसहो ऽभियाता; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्
05047039a ह्रीमान् मनीषी बलवान् मनस्वी; स लक्ष्मीवान् सोमकानां प्रबर्हः
05047039c न जातु तं शत्रवो ऽन्ये सहेरन्; येषां स स्याद् अग्रणीर् वृष्णिसिंहः
05047040a ब्रूयाच् च मा प्रवृणीष्वेति लोके; युद्धे ऽद्वितीयं सचिवं रथस्थम्
05047040c शिनेर् नप्तारं प्रवृणीम सात्यकिं; महाबलं वीतभयं कृतास्त्रम्
05047041a यदा शिनीनाम् अधिपो मयोक्तः; शरैः परान् मेघ इव प्रवर्षन्
05047041c प्रच्छादयिष्यञ् शरजालेन योधांस्; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्
05047042a यदा धृतिं कुरुते योत्स्यमानः; स दीर्घबाहुर् दृढधन्वा महात्मा
05047042c सिंहस्येव गन्धम् आघ्राय गावः; संवेष्टन्ते शत्रवो ऽस्माद् यथाग्नेः
05047043a स दीर्घबाहुर् दृढधन्वा महात्मा; भिन्द्याद् गिरीन् संहरेत् सर्वलोकान्
05047043c अस्त्रे कृती निपुणः क्षिप्रहस्तो; दिवि स्थितः सूर्य इवाभिभाति
05047044a चित्रः सूक्ष्मः सुकृतो यादवस्य; अस्त्रे योगो वृष्णिसिंहस्य भूयान्
05047044c यथाविधं योगम् आहुः प्रशस्तं; सर्वैर् गुणैः सात्यकिस् तैर् उपेतः
05047045a हिरण्मयं श्वेतहयैश् चतुर्भिर्; यदा युक्तं स्यन्दनं माधवस्य
05047045c द्रष्टा युद्धे सात्यकेर् वै सुयोधनस्; तदा तप्स्यत्य् अकृतात्मा स मन्दः
05047046a यदा रथं हेममणिप्रकाशं; श्वेताश्वयुक्तं वानरकेतुम् उग्रम्
05047046c द्रष्टा रणे संयतं केशवेन; तदा तप्स्यत्य् अकृतात्मा स मन्दः
05047047a यदा मौर्व्यास् तलनिष्पेषम् उग्रं; महाशब्दं वज्रनिष्पेषतुल्यम्
05047047c विधूयमानस्य महारणे मया; गाण्डीवस्य श्रोष्यति मन्दबुद्धिः
05047048a तदा मूढो धृतराष्ट्रस्य पुत्रस्; तप्ता युद्धे दुर्मतिर् दुःसहायः
05047048c दृष्ट्वा सैन्यं बाणवर्षान्धकारं; प्रभज्यन्तं गोकुलवद् रणाग्रे
05047049a बलाहकाद् उच्चरन्तीव विद्युत्; सहस्रघ्नी द्विषतां संगमेषु
05047049c अस्थिच्छिदो मर्मभिदो वमेच् छरांस्; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्
05047050a यदा द्रष्टा ज्यामुखाद् बाणसंघान्; गाण्डीवमुक्तान् पततः शिताग्रान्
05047050c नागान् हयान् वर्मिणश् चाददानांस्; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्
05047051a यदा मन्दः परबाणान् विमुक्तान्; ममेषुभिर् ह्रियमाणान् प्रतीपम्
05047051c तिर्यग् विद्वांश् छिद्यमानान् क्षुरप्रैस्; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्
05047052a यदा विपाठा मद्भुजविप्रमुक्ता; द्विजाः फलानीव महीरुहाग्रात्
05047052c प्रच्छेत्तार उत्तमाङ्गानि यूनां; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्
05047053a यदा द्रष्टा पततः स्यन्दनेभ्यो; महागजेभ्यो ऽश्वगतांश् च योधान्
05047053c शरैर् हतान् पातितांश् चैव रङ्गे; तदा युद्धं धार्तराष्ट्रो ऽन्वतप्स्यत्
05047054a पदातिसंघान् रथसंघान् समन्ताद्; व्यात्ताननः काल इवाततेषुः
05047054c प्रणोत्स्यामि ज्वलितैर् बाणवर्षैः; शत्रूंस् तदा तप्स्यति मन्दबुद्धिः
05047055a सर्वा दिशः संपतता रथेन; रजोध्वस्तं गाण्डिवेनापकृत्तम्
05047055c यदा द्रष्टा स्वबलं संप्रमूढं; तदा पश्चात् तप्स्यति मन्दबुद्धिः
05047056a कांदिग्भूतं छिन्नगात्रं विसंज्ञं; दुर्योधनो द्रक्ष्यति सर्वसैन्यम्
05047056c हताश्ववीराग्र्यनरेन्द्रनागं; पिपासितं श्रान्तपत्रं भयार्तम्
05047057a आर्तस्वरं हन्यमानं हतं च; विकीर्णकेशास्थिकपालसंघम्
05047057c प्रजापतेः कर्म यथार्धनिष्ठितं; तदा दृष्ट्वा तप्स्यते मन्दबुद्धिः
05047058a यदा रथे गाण्डिवं वासुदेवं; दिव्यं शङ्खं पाञ्चजन्यं हयांश् च
05047058c तूणाव् अक्षय्यौ देवदत्तं च मां च; द्रष्टा युद्धे धार्तराष्ट्रः समेतान्
05047059a उद्वर्तयन् दस्युसंघान् समेतान्; प्रवर्तयन् युगम् अन्यद् युगान्ते
05047059c यदा धक्ष्याम्य् अग्निवत् कौरवेयांस्; तदा तप्ता धृतराष्ट्रः सपुत्रः
05047060a सहभ्राता सहपुत्रः ससैन्यो; भ्रष्टैश्वर्यः क्रोधवशो ऽल्पचेताः
05047060c दर्पस्यान्ते विहिते वेपमानः; पश्चान् मन्दस् तप्स्यति धार्तराष्ट्रः
05047061a पूर्वाह्णे मां कृतजप्यं कदा चिद्; विप्रः प्रोवाचोदकान्ते मनोज्ञम्
05047061c कर्तव्यं ते दुष्करं कर्म पार्थ; योद्धव्यं ते शत्रुभिः सव्यसाचिन्
05047062a इन्द्रो वा ते हरिवान् वज्रहस्तः; पुरस्ताद् यातु समरे ऽरीन् विनिघ्नन्
05047062c सुग्रीवयुक्तेन रथेन वा ते; पश्चात् कृष्णो रक्षतु वासुदेवः
05047063a वव्रे चाहं वज्रहस्तान् महेन्द्राद्; अस्मिन् युद्धे वासुदेवं सहायम्
05047063c स मे लब्धो दस्युवधाय कृष्णो; मन्ये चैतद् विहितं दैवतैर् मे
05047064a अयुध्यमानो मनसापि यस्य; जयं कृष्णः पुरुषस्याभिनन्देत्
05047064c ध्रुवं सर्वान् सो ऽभ्यतीयाद् अमित्रान्; सेन्द्रान् देवान् मानुषे नास्ति चिन्ता
05047065a स बाहुभ्यां सागरम् उत्तितीर्षेन्; महोदधिं सलिलस्याप्रमेयम्
05047065c तेजस्विनं कृष्णम् अत्यन्तशूरं; युद्धेन यो वासुदेवं जिगीषेत्
05047066a गिरिं य इच्छेत तलेन भेत्तुं; शिलोच्चयं श्वेतम् अतिप्रमाणम्
05047066c तस्यैव पाणिः सनखो विशीर्येन्; न चापि किं चित् स गिरेस् तु कुर्यात्
05047067a अग्निं समिद्धं शमयेद् भुजाभ्यां; चन्द्रं च सूर्यं च निवारयेत
05047067c हरेद् देवानाम् अमृतं प्रसह्य; युद्धेन यो वासुदेवं जिगीषेत्
05047068a यो रुक्मिणीम् एकरथेन भोज्याम्; उत्साद्य राज्ञां विषयं प्रसह्य
05047068c उवाह भार्यां यशसा ज्वलन्तीं; यस्यां जज्ञे रौक्मिणेयो महात्मा
05047069a अयं गान्धारांस् तरसा संप्रमथ्य; जित्वा पुत्रान् नग्नजितः समग्रान्
05047069c बद्धं मुमोच विनदन्तं प्रसह्य; सुदर्शनीयं देवतानां ललामम्
05047070a अयं कवाटे निजघान पाण्ड्यं; तथा कलिङ्गान् दन्तकूरे ममर्द
05047070c अनेन दग्धा वर्षपूगान् विनाथा; वाराणसी नगरी संबभूव
05047071a यं स्म युद्धे मन्यते ऽन्यैर् अजेयम्; एकलव्यं नाम निषादराजम्
05047071c वेगेनेव शैलम् अभिहत्य जम्भः; शेते स कृष्णेन हतः परासुः
05047072a तथोग्रसेनस्य सुतं प्रदुष्टं; वृष्ण्यन्धकानां मध्यगां तपन्तम्
05047072c अपातयद् बलदेवद्वितीयो; हत्वा ददौ चोग्रसेनाय राज्यम्
05047073a अयं सौभं योधयाम् आस खस्थं; विभीषणं मायया शाल्वराजम्
05047073c सौभद्वारि प्रत्यगृह्णाच् छतघ्नीं; दोर्भ्यां क एनं विषहेत मर्त्यः
05047074a प्राग्ज्योतिषं नाम बभूव दुर्गं; पुरं घोरम् असुराणाम् असह्यम्
05047074c महाबलो नरकस् तत्र भौमो; जहारादित्या मणिकुण्डले शुभे
05047075a न तं देवाः सह शक्रेण सेहिरे; समागता आहरणाय भीताः
05047075c दृष्ट्वा च ते विक्रमं केशवस्य; बलं तथैवास्त्रम् अवारणीयम्
05047076a जानन्तो ऽस्य प्रकृतिं केशवस्य; न्ययोजयन् दस्युवधाय कृष्णम्
05047076c स तत् कर्म प्रतिशुश्राव दुष्करम्; ऐश्वर्यवान् सिद्धिषु वासुदेवः
05047077a निर्मोचने षट् सहस्राणि हत्वा; संछिद्य पाशान् सहसा क्षुरान्तान्
05047077c मुरं हत्वा विनिहत्यौघराक्षसं; निर्मोचनं चापि जगाम वीरः
05047078a तत्रैव तेनास्य बभूव युद्धं; महाबलेनातिबलस्य विष्णोः
05047078c शेते स कृष्णेन हतः परासुर्; वातेनेव मथितः कर्णिकारः
05047079a आहृत्य कृष्णो मणिकुण्डले ते; हत्वा च भौमं नरकं मुरं च
05047079c श्रिया वृतो यशसा चैव धीमान्; प्रत्याजगामाप्रतिमप्रभावः
05047080a तस्मै वरान् अददंस् तत्र देवा; दृष्ट्वा भीमं कर्म रणे कृतं तत्
05047080c श्रमश् च ते युध्यमानस्य न स्याद्; आकाशे वा अप्सु चैव क्रमः स्यात्
05047081a शस्त्राणि गात्रे च न ते क्रमेरन्न्; इत्य् एव कृष्णश् च ततः कृतार्थः
05047081c एवंरूपे वासुदेवे ऽप्रमेये; महाबले गुणसंपत् सदैव
05047082a तम् असह्यं विष्णुम् अनन्तवीर्यम्; आशंसते धार्तराष्ट्रो बलेन
05047082c यदा ह्य् एनं तर्कयते दुरात्मा; तच् चाप्य् अयं सहते ऽस्मान् समीक्ष्य
05047083a पर्यागतं मम कृष्णस्य चैव; यो मन्यते कलहं संप्रयुज्य
05047083c शक्यं हर्तुं पाण्डवानां ममत्वं; तद् वेदिता संयुगं तत्र गत्वा
05047084a नमस्कृत्वा शांतनवाय राज्ञे; द्रोणायाथो सहपुत्राय चैव
05047084c शारद्वतायाप्रतिद्वन्द्विने च; योत्स्याम्य् अहं राज्यम् अभीप्समानः
05047085a धर्मेणास्त्रं नियतं तस्य मन्ये; यो योत्स्यते पाण्डवैर् धर्मचारी
05047085c मिथ्याग्लहे निर्जिता वै नृशंसैः; संवत्सरान् द्वादश पाण्डुपुत्राः
05047086a अवाप्य कृच्छ्रं विहितं ह्य् अरण्ये; दीर्घं कालं चैकम् अज्ञातचर्याम्
05047086c ते ह्य् अकस्माज् जीवितं पाण्डवानां; न मृष्यन्ते धार्तराष्ट्राः पदस्थाः
05047087a ते चेद् अस्मान् युध्यमानाञ् जयेयुर्; देवैर् अपीन्द्रप्रमुखैः सहायैः
05047087c धर्माद् अधर्मश् चरितो गरीयान्; इति ध्रुवं नास्ति कृतं न साधु
05047088a न चेद् इमं पुरुषं कर्मबद्धं; न चेद् अस्मान् मन्यते ऽसौ विशिष्टान्
05047088c आशंसे ऽहं वासुदेवद्वितीयो; दुर्योधनं सानुबन्धं निहन्तुम्
05047089a न चेद् इदं कर्म नरेषु बद्धं; न विद्यते पुरुषस्य स्वकर्म
05047089c इदं च तच् चापि समीक्ष्य नूनं; पराजयो धार्तराष्ट्रस्य साधुः
05047090a प्रत्यक्षं वः कुरवो यद् ब्रवीमि; युध्यमाना धार्तराष्ट्रा न सन्ति
05047090c अन्यत्र युद्धात् कुरवः परीप्सन्; न युध्यतां शेष इहास्ति कश् चित्
05047091a हत्वा त्व् अहं धार्तराष्ट्रान् सकर्णान्; राज्यं कुरूणाम् अवजेता समग्रम्
05047091c यद् वः कार्यं तत् कुरुध्वं यथास्वम्; इष्टान् दारान् आत्मजांश् चोपभुङ्क्त
05047092a अप्य् एवं नो ब्राह्मणाः सन्ति वृद्धा; बहुश्रुताः शीलवन्तः कुलीनाः
05047092c सांवत्सरा ज्योतिषि चापि युक्ता; नक्षत्रयोगेषु च निश्चयज्ञाः
05047093a उच्चावचं दैवयुक्तं रहस्यं; दिव्याः प्रश्ना मृगचक्रा मुहूर्ताः
05047093c क्षयं महान्तं कुरुसृञ्जयानां; निवेदयन्ते पाण्डवानां जयं च
05047094a तथा हि नो मन्यते ऽजातशत्रुः; संसिद्धार्थो द्विषतां निग्रहाय
05047094c जनार्दनश् चाप्य् अपरोक्षविद्यो; न संशयं पश्यति वृष्णिसिंहः
05047095a अहं च जानामि भविष्यरूपं; पश्यामि बुद्ध्या स्वयम् अप्रमत्तः
05047095c दृष्टिश् च मे न व्यथते पुराणी; युध्यमाना धार्तराष्ट्रा न सन्ति
05047096a अनालब्धं जृम्भति गाण्डिवं धनुर्; अनालब्धा कम्पति मे धनुर्ज्या
05047096c बाणाश् च मे तूणमुखाद् विसृज्य; मुहुर् मुहुर् गन्तुम् उशन्ति चैव
05047097a सैक्यः कोशान् निःसरति प्रसन्नो; हित्वेव जीर्णाम् उरगस् त्वचं स्वाम्
05047097c ध्वजे वाचो रौद्ररूपा वदन्ति; कदा रथो योक्ष्यते ते किरीटिन्
05047098a गोमायुसंघाश् च वदन्ति रात्रौ; रक्षांस्य् अथो निष्पतन्त्य् अन्तरिक्षात्
05047098c मृगाः शृगालाः शितिकण्ठाश् च काका; गृध्रा बडाश् चैव तरक्षवश् च
05047099a सुपर्णपाताश् च पतन्ति पश्चाद्; दृष्ट्वा रथं श्वेतहयप्रयुक्तम्
05047099c अहं ह्य् एकः पार्थिवान् सर्वयोधाञ्; शरान् वर्षन् मृत्युलोकं नयेयम्
05047100a समाददानः पृथग् अस्त्रमार्गान्; यथाग्निर् इद्धो गहनं निदाघे
05047100c स्थूणाकर्णं पाशुपतं च घोरं; तथा ब्रह्मास्त्रं यच् च शक्रो विवेद
05047101a वधे धृतो वेगवतः प्रमुञ्चन्; नाहं प्रजाः किं चिद् इवावशिष्ये
05047101c शान्तिं लप्स्ये परमो ह्य् एष भावः; स्थिरो मम ब्रूहि गावल्गणे तान्
05047102a नित्यं पुनः सचिवैर् यैर् अवोचद्; देवान् अपीन्द्रप्रमुखान् सहायान्
05047102c तैर् मन्यते कलहं संप्रयुज्य; स धार्तराष्ट्रः पश्यत मोहम् अस्य
05047103a वृद्धो भीष्मः शांतनवः कृपश् च; द्रोणः सपुत्रो विदुरश् च धीमान्
05047103c एते सर्वे यद् वदन्ते तद् अस्तु; आयुष्मन्तः कुरवः सन्तु सर्वे
05048001  वैशंपायन उवाच
05048001a समवेतेषु सर्वेषु तेषु राजसु भारत
05048001c दुर्योधनम् इदं वाक्यं भीष्मः शांतनवो ऽब्रवीत्
05048002a बृहस्पतिश् चोशना च ब्रह्माणं पर्युपस्थितौ
05048002c मरुतश् च सहेन्द्रेण वसवश् च सहाश्विनौ
05048003a आदित्याश् चैव साध्याश् च ये च सप्तर्षयो दिवि
05048003c विश्वावसुश् च गन्धर्वः शुभाश् चाप्सरसां गणाः
05048004a नमस्कृत्वोपजग्मुस् ते लोकवृद्धं पितामहम्
05048004c परिवार्य च विश्वेशं पर्यासत दिवौकसः
05048005a तेषां मनश् च तेजश् चाप्य् आददानौ दिवौकसाम्
05048005c पूर्वदेवौ व्यतिक्रान्तौ नरनारायणाव् ऋषी
05048006a बृहस्पतिश् च पप्रच्छ ब्राह्मणं काव् इमाव् इति
05048006c भवन्तं नोपतिष्ठेते तौ नः शंस पितामह
05048007  ब्रह्मोवाच
05048007a याव् एतौ पृथिवीं द्यां च भासयन्तौ तपस्विनौ
05048007c ज्वलन्तौ रोचमानौ च व्याप्यातीतौ महाबलौ
05048008a नरनारायणाव् एतौ लोकाल् लोकं समास्थितौ
05048008c ऊर्जितौ स्वेन तपसा महासत्त्वपराक्रमौ
05048009a एतौ हि कर्मणा लोकान् नन्दयाम् आसतुर् ध्रुवौ
05048009c असुराणाम् अभावाय देवगन्धर्वपूजितौ
05048010  वैशंपायन उवाच
05048010a जगाम शक्रस् तच् छ्रुत्वा यत्र तौ तेपतुस् तपः
05048010c सार्धं देवगणैः सर्वैर् बृहस्पतिपुरोगमैः
05048011a तदा देवासुरे घोरे भये जाते दिवौकसाम्
05048011c अयाचत महात्मानौ नरनारायणौ वरम्
05048012a ताव् अब्रूतां वृणीष्वेति तदा भरतसत्तम
05048012c अथैताव् अब्रवीच् छक्रः साह्यं नः क्रियताम् इति
05048013a ततस् तौ शक्रम् अब्रूतां करिष्यावो यद् इच्छसि
05048013c ताभ्यां च सहितः शक्रो विजिग्ये दैत्यदानवान्
05048014a नर इन्द्रस्य संग्रामे हत्वा शत्रून् परंतपः
05048014c पौलोमान् कालखञ्जांश् च सहस्राणि शतानि च
05048015a एष भ्रान्ते रथे तिष्ठन् भल्लेनापहरच् छिरः
05048015c जम्भस्य ग्रसमानस्य यज्ञम् अर्जुन आहवे
05048016a एष पारे समुद्रस्य हिरण्यपुरम् आरुजत्
05048016c हत्वा षष्टिसहस्राणि निवातकवचान् रणे
05048017a एष देवान् सहेन्द्रेण जित्वा परपुरंजयः
05048017c अतर्पयन् महाबाहुर् अर्जुनो जातवेदसम्
05048017e नारायणस् तथैवात्र भूयसो ऽन्याञ् जघान ह
05048018a एवम् एतौ महावीर्यौ तौ पश्यत समागतौ
05048018c वासुदेवार्जुनौ वीरौ समवेतौ महारथौ
05048019a नरनारायणौ देवौ पूर्वदेवाव् इति श्रुतिः
05048019c अजेयौ मानुषे लोके सेन्द्रैर् अपि सुरासुरैः
05048020a एष नारायणः कृष्णः फल्गुनस् तु नरः स्मृतः
05048020c नारायणो नरश् चैव सत्त्वम् एकं द्विधाकृतम्
05048021a एतौ हि कर्मणा लोकान् अश्नुवाते ऽक्षयान् ध्रुवान्
05048021c तत्र तत्रैव जायेते युद्धकाले पुनः पुनः
05048022a तस्मात् कर्मैव कर्तव्यम् इति होवाच नारदः
05048022c एतद् धि सर्वम् आचष्ट वृष्णिचक्रस्य वेदवित्
05048023a शङ्खचक्रगदाहस्तं यदा द्रक्ष्यसि केशवम्
05048023c पर्याददानं चास्त्राणि भीमधन्वानम् अर्जुनम्
05048024a सनातनौ महात्मानौ कृष्णाव् एकरथे स्थितौ
05048024c दुर्योधन तदा तात स्मर्तासि वचनं मम
05048025a नो चेद् अयम् अभावः स्यात् कुरूणां प्रत्युपस्थितः
05048025c अर्थाच् च तात धर्माच् च तव बुद्धिर् उपप्लुता
05048026a न चेद् ग्रहीष्यसे वाक्यं श्रोतासि सुबहून् हतान्
05048026c तवैव हि मतं सर्वे कुरवः पर्युपासते
05048027a त्रयाणाम् एव च मतं तत्त्वम् एको ऽनुमन्यसे
05048027c रामेण चैव शप्तस्य कर्णस्य भरतर्षभ
05048028a दुर्जातेः सूतपुत्रस्य शकुनेः सौबलस्य च
05048028c तथा क्षुद्रस्य पापस्य भ्रातुर् दुःशासनस्य च
05048029  कर्ण उवाच
05048029a नैवम् आयुष्मता वाच्यं यन् माम् आत्थ पितामह
05048029c क्षत्रधर्मे स्थितो ह्य् अस्मि स्वधर्माद् अनपेयिवान्
05048030a किं चान्यन् मयि दुर्वृत्तं येन मां परिगर्हसे
05048030c न हि मे वृजिनं किं चिद् धार्तराष्ट्रा विदुः क्व चित्
05048031a राज्ञो हि धृतराष्ट्रस्य सर्वं कार्यं प्रियं मया
05048031c तथा दुर्योधनस्यापि स हि राज्ये समाहितः
05048032  वैशंपायन उवाच
05048032a कर्णस्य तु वचः श्रुत्वा भीष्मः शांतनवः पुनः
05048032c धृतराष्ट्रं महाराजम् आभाष्येदं वचो ऽब्रवीत्
05048033a यद् अयं कत्थते नित्यं हन्ताहं पाण्डवान् इति
05048033c नायं कलापि संपूर्णा पाण्डवानां महात्मनाम्
05048034a अनयो यो ऽयम् आगन्ता पुत्राणां ते दुरात्मनाम्
05048034c तद् अस्य कर्म जानीहि सूतपुत्रस्य दुर्मतेः
05048035a एनम् आश्रित्य पुत्रस् ते मन्दबुद्धिः सुयोधनः
05048035c अवमन्यत तान् वीरान् देवपुत्रान् अरिंदमान्
05048036a किं चाप्य् अनेन तत् कर्म कृतं पूर्वं सुदुष्करम्
05048036c तैर् यथा पाण्डवैः सर्वैर् एकैकेन कृतं पुरा
05048037a दृष्ट्वा विराटनगरे भ्रातरं निहतं प्रियम्
05048037c धनंजयेन विक्रम्य किम् अनेन तदा कृतम्
05048038a सहितान् हि कुरून् सर्वान् अभियातो धनंजयः
05048038c प्रमथ्य चाच्छिनद् गावः किम् अयं प्रोषितस् तदा
05048039a गन्धर्वैर् घोषयात्रायां ह्रियते यत् सुतस् तव
05048039c क्व तदा सूतपुत्रो ऽभूद् य इदानीं वृषायते
05048040a ननु तत्रापि पार्थेन भीमेन च महात्मना
05048040c यमाभ्याम् एव चागम्य गन्धर्वास् ते पराजिताः
05048041a एतान्य् अस्य मृषोक्तानि बहूनि भरतर्षभ
05048041c विकत्थनस्य भद्रं ते सदा धर्मार्थलोपिनः
05048042a भीष्मस्य तु वचः श्रुत्वा भारद्वाजो महामनाः
05048042c धृतराष्ट्रम् उवाचेदं राजमध्ये ऽभिपूजयन्
05048043a यद् आह भरतश्रेष्ठो भीष्मस् तत् क्रियतां नृप
05048043c न कामम् अर्थलिप्सूनां वचनं कर्तुम् अर्हसि
05048044a पुरा युद्धात् साधु मन्ये पाण्डवैः सह संगमम्
05048044c यद् वाक्यम् अर्जुनेनोक्तं संजयेन निवेदितम्
05048045a सर्वं तद् अभिजानामि करिष्यति च पाण्डवः
05048045c न ह्य् अस्य त्रिषु लोकेषु सदृशो ऽस्ति धनुर्धरः
05048046a अनादृत्य तु तद् वाक्यम् अर्थवद् द्रोणभीष्मयोः
05048046c ततः स संजयं राजा पर्यपृच्छत पाण्डवम्
05048047a तदैव कुरवः सर्वे निराशा जीविते ऽभवन्
05048047c भीष्मद्रोणौ यदा राजा न सम्यग् अनुभाषते
05049001  धृतराष्ट्र उवाच
05049001a किम् असौ पाण्डवो राजा धर्मपुत्रो ऽभ्यभाषत
05049001c श्रुत्वेमा बहुलाः सेनाः प्रत्यर्थेन समागताः
05049002a किम् इच्छत्य् अभिसंरम्भाद् योत्स्यमानो युधिष्ठिरः
05049002c कस्य स्विद् भ्रातृपुत्राणां चिन्तासु मुखम् ईक्षते
05049003a के स्विद् एनं वारयन्ति शाम्य युध्येति वा पुनः
05049003c निकृत्या कोपितं मन्दैर् धर्मज्ञं धर्मचारिणम्
05049004  संजय उवाच
05049004a राज्ञो मुखम् उदीक्षन्ते पाञ्चालाः पाण्डवैः सह
05049004c युधिष्ठिरस्य भद्रं ते स सर्वान् अनुशास्ति च
05049005a पृथग्भूताः पाण्डवानां पाञ्चालानां रथव्रजाः
05049005c आयान्तम् अभिनन्दन्ति कुन्तीपुत्रं युधिष्ठिरम्
05049006a तमः सूर्यम् इवोद्यन्तं कौन्तेयं दीप्ततेजसम्
05049006c पाञ्चालाः प्रतिनन्दन्ति तेजोराशिम् इवोद्यतम्
05049007a आ गोपालाविपालेभ्यो नन्दमानं युधिष्ठिरम्
05049007c पाञ्चालाः केकया मत्स्याः प्रतिनन्दन्ति पाण्डवम्
05049008a ब्राह्मण्यो राजपुत्र्यश् च विशां दुहितरश् च याः
05049008c क्रीडन्त्यो ऽभिसमायान्ति पार्थं संनद्धम् ईक्षितुम्
05049009  धृतराष्ट्र उवाच
05049009a संजयाचक्ष्व केनास्मान् पाण्डवा अभ्ययुञ्जत
05049009c धृष्टद्युम्नेन सेनान्या सोमकाः किंबला इव
05049010  वैशंपायन उवाच
05049010a गावल्गणिस् तु तत् पृष्टः सभायां कुरुसंसदि
05049010c निःश्वस्य सुभृशं दीर्घं मुहुः संचिन्तयन्न् इव
05049010e तत्रानिमित्ततो दैवात् सूतं कश्मलम् आविशत्
05049011a तदाचचक्षे पुरुषः सभायां राजसंसदि
05049011c संजयो ऽयं महाराज मूर्च्छितः पतितो भुवि
05049011e वाचं न सृजते कां चिद् धीनप्रज्ञो ऽल्पचेतनः
05049012  धृतराष्ट्र उवाच
05049012a अपश्यत् संजयो नूनं कुन्तीपुत्रान् महारथान्
05049012c तैर् अस्य पुरुषव्याघ्रैर् भृशम् उद्वेजितं मनः
05049013  वैशंपायन उवाच
05049013a संजयश् चेतनां लब्ध्वा प्रत्याश्वस्येदम् अब्रवीत्
05049013c धृतराष्ट्रं महाराज सभायां कुरुसंसदि
05049014a दृष्टवान् अस्मि राजेन्द्र कुन्तीपुत्रान् महारथान्
05049014c मत्स्यराजगृहावासाद् अवरोधेन कर्शितान्
05049014e शृणु यैर् हि महाराज पाण्डवा अभ्ययुञ्जत
05049015a यो नैव रोषान् न भयान् न कामान् नार्थकारणात्
05049015c न हेतुवादाद् धर्मात्मा सत्यं जह्यात् कथं चन
05049016a यः प्रमाणं महाराज धर्मे धर्मभृतां वरः
05049016c अजातशत्रुणा तेन पाण्डवा अभ्ययुञ्जत
05049017a यस्य बाहुबले तुल्यः पृथिव्यां नास्ति कश् चन
05049017c यो वै सर्वान् महीपालान् वशे चक्रे धनुर्धरः
05049017e तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत
05049018a निःसृतानां जतुगृहाद् धिडिम्बात् पुरुषादकात्
05049018c य एषाम् अभवद् द्वीपः कुन्तीपुत्रो वृकोदरः
05049019a याज्ञसेनीम् अथो यत्र सिन्धुराजो ऽपकृष्टवान्
05049019c तत्रैषाम् अभवद् द्वीपः कुन्तीपुत्रो वृकोदरः
05049020a यश् च तान् संगतान् सर्वान् पाण्डवान् वारणावते
05049020c दह्यतो मोचयाम् आस तेन वस् ते ऽभ्ययुञ्जत
05049021a कृष्णायाश् चरता प्रीतिं येन क्रोधवशा हताः
05049021c प्रविश्य विषमं घोरं पर्वतं गन्धमादनम्
05049022a यस्य नागायुतं वीर्यं भुजयोः सारम् अर्पितम्
05049022c तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत
05049023a कृष्णद्वितीयो विक्रम्य तुष्ट्यर्थं जातवेदसः
05049023c अजयद् यः पुरा वीरो युध्यमानं पुरंदरम्
05049024a यः स साक्षान् महादेवं गिरिशं शूलपाणिनम्
05049024c तोषयाम् आस युद्धेन देवदेवम् उमापतिम्
05049025a यश् च सर्वान् वशे चक्रे लोकपालान् धनुर्धरः
05049025c तेन वो विजयेनाजौ पाण्डवा अभ्ययुञ्जत
05049026a यः प्रतीचीं दिशं चक्रे वशे म्लेच्छगणायुताम्
05049026c स तत्र नकुलो योद्धा चित्रयोधी व्यवस्थितः
05049027a तेन वो दर्शनीयेन वीरेणातिधनुर्भृता
05049027c माद्रीपुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत
05049028a यः काशीन् अङ्गमगधान् कलिङ्गांश् च युधाजयत्
05049028c तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत
05049029a यस्य वीर्येण सदृशाश् चत्वारो भुवि मानवाः
05049029c अश्वत्थामा धृष्टकेतुः प्रद्युम्नो रुक्मिर् एव च
05049030a तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत
05049030c यवीयसा नृवीरेण माद्रीनन्दिकरेण च
05049031a तपश् चचार या घोरं काशिकन्या पुरा सती
05049031c भीष्मस्य वधम् इच्छन्ती प्रेत्यापि भरतर्षभ
05049032a पाञ्चालस्य सुता जज्ञे दैवाच् च स पुनः पुमान्
05049032c स्त्रीपुंसोः पुरुषव्याघ्र यः स वेद गुणागुणान्
05049033a यः कलिङ्गान् समापेदे पाञ्चालो युद्धदुर्मदः
05049033c शिखण्डिना वः कुरवः कृतास्त्रेणाभ्ययुञ्जत
05049034a यां यक्षः पुरुषं चक्रे भीष्मस्य निधने किल
05049034c महेष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत
05049035a महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः
05049035c सुमृष्टकवचाः शूरास् तैश् च वस् ते ऽभ्ययुञ्जत
05049036a यो दीर्घबाहुः क्षिप्रास्त्रो धृतिमान् सत्यविक्रमः
05049036c तेन वो वृष्णिवीरेण युयुधानेन संगरः
05049037a य आसीच् छरणं काले पाण्डवानां महात्मनाम्
05049037c रणे तेन विराटेन पाण्डवा अभ्ययुञ्जत
05049038a यः स काशिपती राजा वाराणस्यां महारथः
05049038c स तेषाम् अभवद् योद्धा तेन वस् ते ऽभ्ययुञ्जत
05049039a शिशुभिर् दुर्जयैः संख्ये द्रौपदेयैर् महात्मभिः
05049039c आशीविषसमस्पर्शैः पाण्डवा अभ्ययुञ्जत
05049040a यः कृष्णसदृशो वीर्ये युधिष्ठिरसमो दमे
05049040c तेनाभिमन्युना संख्ये पाण्डवा अभ्ययुञ्जत
05049041a यश् चैवाप्रतिमो वीर्ये धृष्टकेतुर् महायशाः
05049041c दुःसहः समरे क्रुद्धः शैशुपालिर् महारथः
05049041e तेन वश् चेदिराजेन पाण्डवा अभ्ययुञ्जत
05049042a यः संश्रयः पाण्डवानां देवानाम् इव वासवः
05049042c तेन वो वासुदेवेन पाण्डवा अभ्ययुञ्जत
05049043a तथा चेदिपतेर् भ्राता शरभो भरतर्षभ
05049043c करकर्षेण सहितस् ताभ्यां वस् ते ऽभ्ययुञ्जत
05049044a जारासंधिः सहदेवो जयत्सेनश् च ताव् उभौ
05049044c द्रुपदश् च महातेजा बलेन महता वृतः
05049044e त्यक्तात्मा पाण्डवार्थाय योत्स्यमानो व्यवस्थितः
05049045a एते चान्ये च बहवः प्राच्योदीच्या महीक्षितः
05049045c शतशो यान् अपाश्रित्य धर्मराजो व्यवस्थितः
05050001  धृतराष्ट्र उवाच
05050001a सर्व एते महोत्साहा ये त्वया परिकीर्तिताः
05050001c एकतस् त्व् एव ते सर्वे समेता भीम एकतः
05050002a भीमसेनाद् धि मे भूयो भयं संजायते महत्
05050002c क्रुद्धाद् अमर्षणात् तात व्याघ्राद् इव महारुरोः
05050003a जागर्मि रात्रयः सर्वा दीर्घम् उष्णं च निःश्वसन्
05050003c भीतो वृकोदरात् तात सिंहात् पशुर् इवाबलः
05050004a न हि तस्य महाबाहोः शक्रप्रतिमतेजसः
05050004c सैन्ये ऽस्मिन् प्रतिपश्यामि य एनं विषहेद् युधि
05050005a अमर्षणश् च कौन्तेयो दृढवैरश् च पाण्डवः
05050005c अनर्महासी सोन्मादस् तिर्यक्प्रेक्षी महास्वनः
05050006a महावेगो महोत्साहो महाबाहुर् महाबलः
05050006c मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति
05050007a ऊरुग्राहगृहीतानां गदां बिभ्रद् वृकोदरः
05050007c कुरूणाम् ऋषभो युद्धे दण्डपाणिर् इवान्तकः
05050008a शैक्यायसमयीं घोरां गदां काञ्चनभूषिताम्
05050008c मनसाहं प्रपश्यामि ब्रह्मदण्डम् इवोद्यतम्
05050009a यथा रुरूणां यूथेषु सिंहो जातबलश् चरेत्
05050009c मामकेषु तथा भीमो बलेषु विचरिष्यति
05050010a सर्वेषां मम पुत्राणां स एकः क्रूरविक्रमः
05050010c बह्वाशी विप्रतीपश् च बाल्ये ऽपि रभसः सदा
05050011a उद्वेपते मे हृदयं यदा दुर्योधनादयः
05050011c बाल्ये ऽपि तेन युध्यन्तो वारणेनेव मर्दिताः
05050012a तस्य वीर्येण संक्लिष्टा नित्यम् एव सुता मम
05050012c स एव हेतुर् भेदस्य भीमो भीमपराक्रमः
05050013a ग्रसमानम् अनीकानि नरवारणवाजिनाम्
05050013c पश्यामीवाग्रतो भीमं क्रोधमूर्छितम् आहवे
05050014a अस्त्रे द्रोणार्जुनसमं वायुवेगसमं जवे
05050014c संजयाचक्ष्व मे शूरं भीमसेनम् अमर्षणम्
05050015a अतिलाभं तु मन्ये ऽहं यत् तेन रिपुघातिना
05050015c तदैव न हताः सर्वे मम पुत्रा मनस्विना
05050016a येन भीमबला यक्षा राक्षसाश् च समाहताः
05050016c कथं तस्य रणे वेगं मानुषः प्रसहिष्यति
05050017a न स जातु वशे तस्थौ मम बालो ऽपि संजय
05050017c किं पुनर् मम दुष्पुत्रैः क्लिष्टः संप्रति पाण्डवः
05050018a निष्ठुरः स च नैष्ठुर्याद् भज्येद् अपि न संनमेत्
05050018c तिर्यक्प्रेक्षी संहतभ्रूः कथं शाम्येद् वृकोदरः
05050019a बृहदंसो ऽप्रतिबलो गौरस् ताल इवोद्गतः
05050019c प्रमाणतो भीमसेनः प्रादेशेनाधिको ऽर्जुनात्
05050020a जवेन वाजिनो ऽत्येति बलेनात्येति कुञ्जरान्
05050020c अव्यक्तजल्पी मध्वक्षो मध्यमः पाण्डवो बली
05050021a इति बाल्ये श्रुतः पूर्वं मया व्यासमुखात् पुरा
05050021c रूपतो वीर्यतश् चैव याथातथ्येन पाण्डवः
05050022a आयसेन स दण्डेन रथान् नागान् हयान् नरान्
05050022c हनिष्यति रणे क्रुद्धो भीमः प्रहरतां वरः
05050023a अमर्षी नित्यसंरब्धो रौद्रः क्रूरपराक्रमः
05050023c मम तात प्रतीपानि कुर्वन् पूर्वं विमानितः
05050024a निष्कीर्णाम् आयसीं स्थूलां सुपर्वां काञ्चनीं गदाम्
05050024c शतघ्नीं शतनिर्ह्रादां कथं शक्ष्यन्ति मे सुताः
05050025a अपारम् अप्लवागाधं समुद्रं शरवेगिनम्
05050025c भीमसेनमयं दुर्गं तात मन्दास् तितीर्षवः
05050026a क्रोशतो मे न शृण्वन्ति बालाः पण्डितमानिनः
05050026c विषमं नावबुध्यन्ते प्रपातं मधुदर्शिनः
05050027a संयुगं ये करिष्यन्ति नररूपेण वायुना
05050027c नियतं चोदिता धात्रा सिंहेनेव महामृगाः
05050028a शैक्यां तात चतुष्किष्कुं षडस्रिम् अमितौजसम्
05050028c प्रहितां दुःखसंस्पर्शां कथं शक्ष्यन्ति मे सुताः
05050029a गदां भ्रामयतस् तस्य भिन्दतो हस्तिमस्तकान्
05050029c सृक्किणी लेलिहानस्य बाष्पम् उत्सृजतो मुहुः
05050030a उद्दिश्य पातान् पततः कुर्वतो भैरवान् रवान्
05050030c प्रतीपान् पततो मत्तान् कुञ्जरान् प्रतिगर्जतः
05050031a विगाह्य रथमार्गेषु वरान् उद्दिश्य निघ्नतः
05050031c अग्नेः प्रज्वलितस्येव अपि मुच्येत मे प्रजा
05050032a वीथीं कुर्वन् महाबाहुर् द्रावयन् मम वाहिनीम्
05050032c नृत्यन्न् इव गदापाणिर् युगान्तं दर्शयिष्यति
05050033a प्रभिन्न इव मातङ्गः प्रभञ्जन् पुष्पितान् द्रुमान्
05050033c प्रवेक्ष्यति रणे सेनां पुत्राणां मे वृकोदरः
05050034a कुर्वन् रथान् विपुरुषान् विध्वजान् भग्नपुष्करान्
05050034c आरुजन् पुरुषव्याघ्रो रथिनः सादिनस् तथा
05050035a गङ्गावेग इवानूपांस् तीरजान् विविधान् द्रुमान्
05050035c प्रवेक्ष्यति महासेनां पुत्राणां मम संजय
05050036a वशं नूनं गमिष्यन्ति भीमसेनबलार्दिताः
05050036c मम पुत्राश् च भृत्याश् च राजानश् चैव संजय
05050037a येन राजा महावीर्यः प्रविश्यान्तःपुरं पुरा
05050037c वासुदेवसहायेन जरासंधो निपातितः
05050038a कृत्स्नेयं पृथिवी देवी जरासंधेन धीमता
05050038c मागधेन्द्रेण बलिना वशे कृत्वा प्रतापिता
05050039a भीष्मप्रतापात् कुरवो नयेनान्धकवृष्णयः
05050039c ते न तस्य वशं जग्मुः केवलं दैवम् एव वा
05050040a स गत्वा पाण्डुपुत्रेण तरसा बाहुशालिना
05050040c अनायुधेन वीरेण निहतः किं ततो ऽधिकम्
05050041a दीर्घकालेन संसिक्तं विषम् आशीविषो यथा
05050041c स मोक्ष्यति रणे तेजः पुत्रेषु मम संजय
05050042a महेन्द्र इव वज्रेण दानवान् देवसत्तमः
05050042c भीमसेनो गदापाणिः सूदयिष्यति मे सुतान्
05050043a अविषह्यम् अनावार्यं तीव्रवेगपराक्रमम्
05050043c पश्यामीवातिताम्राक्षम् आपतन्तं वृकोदरम्
05050044a अगदस्याप्य् अधनुषो विरथस्य विवर्मणः
05050044c बाहुभ्यां युध्यमानस्य कस् तिष्ठेद् अग्रतः पुमान्
05050045a भीष्मो द्रोणश् च विप्रो ऽयं कृपः शारद्वतस् तथा
05050045c जानन्त्य् एते यथैवाहं वीर्यज्ञस् तस्य धीमतः
05050046a आर्यव्रतं तु जानन्तः संगरान् न बिभित्सवः
05050046c सेनामुखेषु स्थास्यन्ति मामकानां नरर्षभाः
05050047a बलीयः सर्वतो दिष्टं पुरुषस्य विशेषतः
05050047c पश्यन्न् अपि जयं तेषां न नियच्छामि यत् सुतान्
05050048a ते पुराणं महेष्वासा मार्गम् ऐन्द्रं समास्थिताः
05050048c त्यक्ष्यन्ति तुमुले प्राणान् रक्षन्तः पार्थिवं यशः
05050049a यथैषां मामकास् तात तथैषां पाण्डवा अपि
05050049c पौत्रा भीष्मस्य शिष्याश् च द्रोणस्य च कृपस्य च
05050050a यत् त्व् अस्मद् आश्रयं किं चिद् दत्तम् इष्टं च संजय
05050050c तस्यापचितिम् आर्यत्वात् कर्तारः स्थविरास् त्रयः
05050051a आददानस्य शस्त्रं हि क्षत्रधर्मं परीप्सतः
05050051c निधनं ब्राह्मणस्याजौ वरम् एवाहुर् उत्तमम्
05050052a स वै शोचामि सर्वान् वै ये युयुत्सन्ति पाण्डवान्
05050052c विक्रुष्टं विदुरेणादौ तद् एतद् भयम् आगतम्
05050053a न तु मन्ये विघाताय ज्ञानं दुःखस्य संजय
05050053c भवत्य् अतिबले ह्य् एतज् ज्ञानम् अप्य् उपघातकम्
05050054a ऋषयो ह्य् अपि निर्मुक्ताः पश्यन्तो लोकसंग्रहान्
05050054c सुखे भवन्ति सुखिनस् तथा दुःखेन दुःखिताः
05050055a किं पुनर् यो ऽहम् आसक्तस् तत्र तत्र सहस्रधा
05050055c पुत्रेषु राज्यदारेषु पौत्रेष्व् अपि च बन्धुषु
05050056a संशये तु महत्य् अस्मिन् किं नु मे क्षमम् उत्तमम्
05050056c विनाशं ह्य् एव पश्यामि कुरूणाम् अनुचिन्तयन्
05050057a द्यूतप्रमुखम् आभाति कुरूणां व्यसनं महत्
05050057c मन्देनैश्वर्यकामेन लोभात् पापम् इदं कृतम्
05050058a मन्ये पर्यायधर्मो ऽयं कालस्यात्यन्तगामिनः
05050058c चक्रे प्रधिर् इवासक्तो नास्य शक्यं पलायितुम्
05050059a किं नु कार्यं कथं कुर्यां क्व नु गच्छामि संजय
05050059c एते नश्यन्ति कुरवो मन्दाः कालवशं गताः
05050060a अवशो ऽहं पुरा तात पुत्राणां निहते शते
05050060c श्रोष्यामि निनदं स्त्रीणां कथं मां मरणं स्पृशेत्
05050061a यथा निदाघे ज्वलनः समिद्धो; दहेत् कक्षं वायुना चोद्यमानः
05050061c गदाहस्तः पाण्डवस् तद्वद् एव; हन्ता मदीयान् सहितो ऽर्जुनेन
05051001  धृतराष्ट्र उवाच
05051001a यस्य वै नानृता वाचः प्रवृत्ता अनुशुश्रुमः
05051001c त्रैलोक्यम् अपि तस्य स्याद् योद्धा यस्य धनंजयः
05051002a तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः
05051002c अनिशं चिन्तयानो ऽपि यः प्रतीयाद् रथेन तम्
05051003a अस्यतः कर्णिनालीकान् मार्गणान् हृदयच्छिदः
05051003c प्रत्येता न समः कश् चिद् युधि गाण्डीवधन्वनः
05051004a द्रोणकर्णौ प्रतीयातां यदि वीरौ नरर्षभौ
05051004c माहात्म्यात् संशयो लोके न त्व् अस्ति विजयो मम
05051005a घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः
05051005c समर्थो बलवान् पार्थो दृढधन्वा जितक्लमः
05051005e भवेत् सुतुमुलं युद्धं सर्वशो ऽप्य् अपराजयः
05051006a सर्वे ह्य् अस्त्रविदः शूराः सर्वे प्राप्ता महद् यशः
05051006c अपि सर्वामरैश्वर्यं त्यजेयुर् न पुनर् जयम्
05051006e वधे नूनं भवेच् छान्तिस् तयोर् वा फल्गुनस्य वा
05051007a न तु जेतार्जुनस्यास्ति हन्ता चास्य न विद्यते
05051007c मन्युस् तस्य कथं शाम्येन् मन्दान् प्रति य उत्थितः
05051008a अन्ये ऽप्य् अस्त्राणि जानन्ति जीयन्ते च जयन्ति च
05051008c एकान्तविजयस् त्व् एव श्रूयते फल्गुनस्य ह
05051009a त्रयस्त्रिंशत् समाहूय खाण्डवे ऽग्निम् अतर्पयत्
05051009c जिगाय च सुरान् सर्वान् नास्य वेद्मि पराजयम्
05051010a यस्य यन्ता हृषीकेशः शीलवृत्तसमो युधि
05051010c ध्रुवस् तस्य जयस् तात यथेन्द्रस्य जयस् तथा
05051011a कृष्णाव् एकरथे यत्ताव् अधिज्यं गाण्डिवं धनुः
05051011c युगपत् त्रीणि तेजांसि समेतान्य् अनुशुश्रुमः
05051012a नैव नो ऽस्ति धनुस् तादृङ् न योद्धा न च सारथिः
05051012c तच् च मन्दा न जानन्ति दुर्योधनवशानुगाः
05051013a शेषयेद् अशनिर् दीप्तो निपतन् मूर्ध्नि संजय
05051013c न तु शेषं शराः कुर्युर् अस्तास् तात किरीटिना
05051014a अपि चास्यन्न् इवाभाति निघ्नन्न् इव च फल्गुनः
05051014c उद्धरन्न् इव कायेभ्यः शिरांसि शरवृष्टिभिः
05051015a अपि बाणमयं तेजः प्रदीप्तम् इव सर्वतः
05051015c गाण्डीवेद्धं दहेताजौ पुत्राणां मम वाहिनीम्
05051016a अपि सा रथघोषेण भयार्ता सव्यसाचिनः
05051016c वित्रस्ता बहुला सेना भारती प्रतिभाति मे
05051017a यथा कक्षं दहत्य् अग्निः प्रवृद्धः सर्वतश् चरन्
05051017c महार्चिर् अनिलोद्धूतस् तद्वद् धक्ष्यति मामकान्
05051018a यदोद्वमन् निशितान् बाणसंघान्; स्थाताततायी समरे किरीटी
05051018c सृष्टो ऽन्तकः सर्वहरो विधात्रा; यथा भवेत् तद्वद् अवारणीयः
05051019a यदा ह्य् अभीक्ष्णं सुबहून् प्रकाराञ्; श्रोतास्मि तान् आवसथे कुरूणाम्
05051019c तेषां समन्ताच् च तथा रणाग्रे; क्षयः किलायं भरतान् उपैति
05052001  धृतराष्ट्र उवाच
05052001a यथैव पाण्डवाः सर्वे पराक्रान्ता जिगीषवः
05052001c तथैवाभिसरास् तेषां त्यक्तात्मानो जये धृताः
05052002a त्वम् एव हि पराक्रान्तान् आचक्षीथाः परान् मम
05052002c पाञ्चालान् केकयान् मत्स्यान् मागधान् वत्सभूमिपान्
05052003a यश् च सेन्द्रान् इमाल्ँ लोकान् इच्छन् कुर्याद् वशे बली
05052003c स श्रेष्ठो जगतः कृष्णः पाण्डवानां जये धृतः
05052004a समस्ताम् अर्जुनाद् विद्यां सात्यकिः क्षिप्रम् आप्तवान्
05052004c शैनेयः समरे स्थाता बीजवत् प्रवपञ् शरान्
05052005a धृष्टद्युम्नश् च पाञ्चाल्यः क्रूरकर्मा महारथः
05052005c मामकेषु रणं कर्ता बलेषु परमास्त्रवित्
05052006a युधिष्ठिरस्य च क्रोधाद् अर्जुनस्य च विक्रमात्
05052006c यमाभ्यां भीमसेनाच् च भयं मे तात जायते
05052007a अमानुषं मनुष्येन्द्रैर् जालं विततम् अन्तरा
05052007c मम सेनां हनिष्यन्ति ततः क्रोशामि संजय
05052008a दर्शनीयो मनस्वी च लक्ष्मीवान् ब्रह्मवर्चसी
05052008c मेधावी सुकृतप्रज्ञो धर्मात्मा पाण्डुनन्दनः
05052009a मित्रामात्यैः सुसंपन्नः संपन्नो योज्ययोजकैः
05052009c भ्रातृभिः श्वशुरैः पुत्रैर् उपपन्नो महारथैः
05052010a धृत्या च पुरुषव्याघ्रो नैभृत्येन च पाण्डवः
05052010c अनृशंसो वदान्यश् च ह्रीमान् सत्यपराक्रमः
05052011a बहुश्रुतः कृतात्मा च वृद्धसेवी जितेन्द्रियः
05052011c तं सर्वगुणसंपन्नं समिद्धम् इव पावकम्
05052012a तपन्तम् इव को मन्दः पतिष्यति पतंगवत्
05052012c पाण्डवाग्निम् अनावार्यं मुमूर्षुर् मूढचेतनः
05052013a तनुर् उच्चः शिखी राजा शुद्धजाम्बूनदप्रभः
05052013c मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति
05052014a तैर् अयुद्धं साधु मन्ये कुरवस् तन् निबोधत
05052014c युद्धे विनाशः कृत्स्नस्य कुलस्य भविता ध्रुवम्
05052015a एषा मे परमा शान्तिर् यया शाम्यति मे मनः
05052015c यदि त्व् अयुद्धम् इष्टं वो वयं शान्त्यै यतामहे
05052016a न तु नः शिक्षमाणानाम् उपेक्षेत युधिष्ठिरः
05052016c जुगुप्सति ह्य् अधर्मेण माम् एवोद्दिश्य कारणम्
05053001  संजय उवाच
05053001a एवम् एतन् महाराज यथा वदसि भारत
05053001c युद्धे विनाशः क्षत्रस्य गाण्डीवेन प्रदृश्यते
05053002a इदं तु नाभिजानामि तव धीरस्य नित्यशः
05053002c यत् पुत्रवशम् आगच्छेः सत्त्वज्ञः सव्यसाचिनः
05053003a नैष कालो महाराज तव शश्वत् कृतागसः
05053003c त्वया ह्य् एवादितः पार्था निकृता भरतर्षभ
05053004a पिता श्रेष्ठः सुहृद् यश् च सम्यक् प्रणिहितात्मवान्
05053004c आस्थेयं हि हितं तेन न द्रोग्धा गुरुर् उच्यते
05053005a इदं जितम् इदं लब्धम् इति श्रुत्वा पराजितान्
05053005c द्यूतकाले महाराज स्मयसे स्म कुमारवत्
05053006a परुषाण्य् उच्यमानान् स्म पुरा पार्थान् उपेक्षसे
05053006c कृत्स्नं राज्यं जयन्तीति प्रपातं नानुपश्यसि
05053007a पित्र्यं राज्यं महाराज कुरवस् ते सजाङ्गलाः
05053007c अथ वीरैर् जितां भूमिम् अखिलां प्रत्यपद्यथाः
05053008a बाहुवीर्यार्जिता भूमिस् तव पार्थैर् निवेदिता
05053008c मयेदं कृतम् इत्य् एव मन्यसे राजसत्तम
05053009a ग्रस्तान् गन्धर्वराजेन मज्जतो ह्य् अप्लवे ऽम्भसि
05053009c आनिनाय पुनः पार्थः पुत्रांस् ते राजसत्तम
05053010a कुमारवच् च स्मयसे द्यूते विनिकृतेषु यत्
05053010c पाण्डवेषु वनं राजन् प्रव्रजत्सु पुनः पुनः
05053011a प्रवर्षतः शरव्रातान् अर्जुनस्य शितान् बहून्
05053011c अप्य् अर्णवा विशुष्येयुः किं पुनर् मांसयोनयः
05053012a अस्यतां फल्गुनः श्रेष्ठो गाण्डीवं धनुषां वरम्
05053012c केशवः सर्वभूतानां चक्राणां च सुदर्शनम्
05053013a वानरो रोचमानश् च केतुः केतुमतां वरः
05053013c एवम् एतानि सरथो वहञ् श्वेतहयो रणे
05053013e क्षपयिष्यति नो राजन् कालचक्रम् इवोद्यतम्
05053014a तस्याद्य वसुधा राजन् निखिला भरतर्षभ
05053014c यस्य भीमार्जुनौ योधौ स राजा राजसत्तम
05053015a तथा भीमहतप्रायां मज्जन्तीं तव वाहिनीम्
05053015c दुर्योधनमुखा दृष्ट्वा क्षयं यास्यन्ति कौरवाः
05053016a न हि भीमभयाद् भीता लप्स्यन्ते विजयं विभो
05053016c तव पुत्रा महाराज राजानश् चानुसारिणः
05053017a मत्स्यास् त्वाम् अद्य नार्चन्ति पाञ्चालाश् च सकेकयाः
05053017c शाल्वेयाः शूरसेनाश् च सर्वे त्वाम् अवजानते
05053017e पार्थं ह्य् एते गताः सर्वे वीर्यज्ञास् तस्य धीमतः
05053018a अनर्हान् एव तु वधे धर्मयुक्तान् विकर्मणा
05053018c सर्वोपायैर् नियन्तव्यः सानुगः पापपूरुषः
05053018e तव पुत्रो महाराज नात्र शोचितुम् अर्हसि
05053019a द्यूतकाले मया चोक्तं विदुरेण च धीमता
05053019c यद् इदं ते विलपितं पाण्डवान् प्रति भारत
05053019e अनीशेनेव राजेन्द्र सर्वम् एतन् निरर्थकम्
05054001  दुर्योधन उवाच
05054001a न भेतव्यं महाराज न शोच्या भवता वयम्
05054001c समर्थाः स्म परान् राजन् विजेतुं समरे विभो
05054002a वनं प्रव्राजितान् पार्थान् यद् आयान् मधुसूदनः
05054002c महता बलचक्रेण परराष्ट्रावमर्दिना
05054003a केकया धृष्टकेतुश् च धृष्टद्युम्नश् च पार्षतः
05054003c राजानश् चान्वयुः पार्थान् बहवो ऽन्ये ऽनुयायिनः
05054004a इन्द्रप्रस्थस्य चादूरात् समाजग्मुर् महारथाः
05054004c व्यगर्हयंश् च संगम्य भवन्तं कुरुभिः सह
05054005a ते युधिष्ठिरम् आसीनम् अजिनैः प्रतिवासितम्
05054005c कृष्णप्रधानाः संहत्य पर्युपासन्त भारत
05054006a प्रत्यादानं च राज्यस्य कार्यम् ऊचुर् नराधिपाः
05054006c भवतः सानुबन्धस्य समुच्छेदं चिकीर्षवः
05054007a श्रुत्वा चैतन् मयोक्तास् तु भीष्मद्रोणकृपास् तदा
05054007c ज्ञातिक्षयभयाद् राजन् भीतेन भरतर्षभ
05054008a न ते स्थास्यन्ति समये पाण्डवा इति मे मतिः
05054008c समुच्छेदं हि नः कृत्स्नं वासुदेवश् चिकीर्षति
05054009a ऋते च विदुरं सर्वे यूयं वध्या महात्मनः
05054009c धृतराष्ट्रश् च धर्मज्ञो न वध्यः कुरुसत्तमः
05054010a समुच्छेदं च कृत्स्नं नः कृत्वा तात जनार्दनः
05054010c एकराज्यं कुरूणां स्म चिकीर्षति युधिष्ठिरे
05054011a तत्र किं प्राप्तकालं नः प्रणिपातः पलायनम्
05054011c प्राणान् वा संपरित्यज्य प्रतियुध्यामहे परान्
05054012a प्रतियुद्धे तु नियतः स्याद् अस्माकं पराजयः
05054012c युधिष्ठिरस्य सर्वे हि पार्थिवा वशवर्तिनः
05054013a विरक्तराष्ट्राश् च वयं मित्राणि कुपितानि नः
05054013c धिक्कृताः पार्थिवैः सर्वैः स्वजनेन च सर्वशः
05054014a प्रणिपाते तु दोषो ऽस्ति बन्धूनां शाश्वतीः समाः
05054014c पितरं त्व् एव शोचामि प्रज्ञानेत्रं जनेश्वरम्
05054014e मत्कृते दुःखम् आपन्नं क्लेशं प्राप्तम् अनन्तकम्
05054015a कृतं हि तव पुत्रैश् च परेषाम् अवरोधनम्
05054015c मत्प्रियार्थं पुरैवैतद् विदितं ते नरोत्तम
05054016a ते राज्ञो धृतराष्ट्रस्य सामात्यस्य महारथाः
05054016c वैरं प्रतिकरिष्यन्ति कुलोच्छेदेन पाण्डवाः
05054017a ततो द्रोणो ऽब्रवीद् भीष्मः कृपो द्रौणिश् च भारत
05054017c मत्वा मां महतीं चिन्ताम् आस्थितं व्यथितेन्द्रियम्
05054018a अभिद्रुग्धाः परे चेन् नो न भेतव्यं परंतप
05054018c असमर्थाः परे जेतुम् अस्मान् युधि जनेश्वर
05054019a एकैकशः समर्थाः स्मो विजेतुं सर्वपार्थिवान्
05054019c आगच्छन्तु विनेष्यामो दर्पम् एषां शितैः शरैः
05054020a पुरैकेन हि भीष्मेण विजिताः सर्वपार्थिवाः
05054020c मृते पितर्य् अभिक्रुद्धो रथेनैकेन भारत
05054021a जघान सुबहूंस् तेषां संरब्धः कुरुसत्तमः
05054021c ततस् ते शरणं जग्मुर् देवव्रतम् इमं भयात्
05054022a स भीष्मः सुसमर्थो ऽयम् अस्माभिः सहितो रणे
05054022c परान् विजेतुं तस्मात् ते व्येतु भीर् भरतर्षभ
05054022e इत्य् एषां निश्चयो ह्य् आसीत् तत्कालम् अमितौजसाम्
05054023a पुरा परेषां पृथिवी कृत्स्नासीद् वशवर्तिनी
05054023c अस्मान् पुनर् अमी नाद्य समर्था जेतुम् आहवे
05054023e छिन्नपक्षाः परे ह्य् अद्य वीर्यहीनाश् च पाण्डवाः
05054024a अस्मत्संस्था च पृथिवी वर्तते भरतर्षभ
05054024c एकार्थाः सुखदुःखेषु मयानीताश् च पार्थिवाः
05054025a अप्य् अग्निं प्रविशेयुस् ते समुद्रं वा परंतप
05054025c मदर्थे पार्थिवाः सर्वे तद् विद्धि कुरुसत्तम
05054026a उन्मत्तम् इव चापि त्वां प्रहसन्तीह दुःखितम्
05054026c विलपन्तं बहुविधं भीतं परविकत्थने
05054027a एषां ह्य् एकैकशो राज्ञां समर्थः पाण्डवान् प्रति
05054027c आत्मानं मन्यते सर्वो व्येतु ते भयम् आगतम्
05054028a सर्वां समग्रां सेनां मे वासवो ऽपि न शक्नुयात्
05054028c हन्तुम् अक्षय्यरूपेयं ब्रह्मणापि स्वयम्भुवा
05054029a युधिष्ठिरः पुरं हित्वा पञ्च ग्रामान् स याचति
05054029c भीतो हि मामकात् सैन्यात् प्रभावाच् चैव मे प्रभो
05054030a समर्थं मन्यसे यच् च कुन्तीपुत्रं वृकोदरम्
05054030c तन् मिथ्या न हि मे कृत्स्नं प्रभावं वेत्थ भारत
05054031a मत्समो हि गदायुद्धे पृथिव्यां नास्ति कश् चन
05054031c नासीत् कश् चिद् अतिक्रान्तो भविता न च कश् चन
05054032a युक्तो दुःखोचितश् चाहं विद्यापारगतस् तथा
05054032c तस्मान् न भीमान् नान्येभ्यो भयं मे विद्यते क्व चित्
05054033a दुर्योधनसमो नास्ति गदायाम् इति निश्चयः
05054033c संकर्षणस्य भद्रं ते यत् तदैनम् उपावसम्
05054034a युद्धे संकर्षणसमो बलेनाभ्यधिको भुवि
05054034c गदाप्रहारं भीमो मे न जातु विषहेद् युधि
05054035a एकं प्रहारं यं दद्यां भीमाय रुषितो नृप
05054035c स एवैनं नयेद् घोरं क्षिप्रं वैवस्वतक्षयम्
05054036a इच्छेयं च गदाहस्तं राजन् द्रष्टुं वृकोदरम्
05054036c सुचिरं प्रार्थितो ह्य् एष मम नित्यं मनोरथः
05054037a गदया निहतो ह्य् आजौ मम पार्थो वृकोदरः
05054037c विशीर्णगात्रः पृथिवीं परासुः प्रपतिष्यति
05054038a गदाप्रहाराभिहतो हिमवान् अपि पर्वतः
05054038c सकृन् मया विशीर्येत गिरिः शतसहस्रधा
05054039a स चाप्य् एतद् विजानाति वासुदेवार्जुनौ तथा
05054039c दुर्योधनसमो नास्ति गदायाम् इति निश्चयः
05054040a तत् ते वृकोदरमयं भयं व्येतु महाहवे
05054040c व्यपनेष्याम्य् अहं ह्य् एनं मा राजन् विमना भव
05054041a तस्मिन् मया हते क्षिप्रम् अर्जुनं बहवो रथाः
05054041c तुल्यरूपा विशिष्टाश् च क्षेप्स्यन्ति भरतर्षभ
05054042a भीष्मो द्रोणः कृपो द्रौणिः कर्णो भूरिश्रवास् तथा
05054042c प्राग्ज्योतिषाधिपः शल्यः सिन्धुराजो जयद्रथः
05054043a एकैक एषां शक्तस् तु हन्तुं भारत पाण्डवान्
05054043c समस्तास् तु क्षणेनैतान् नेष्यन्ति यमसादनम्
05054044a समग्रा पार्थिवी सेना पार्थम् एकं धनंजयम्
05054044c कस्माद् अशक्ता निर्जेतुम् इति हेतुर् न विद्यते
05054045a शरव्रातैस् तु भीष्मेण शतशो ऽथ सहस्रशः
05054045c द्रोणद्रौणिकृपैश् चैव गन्ता पार्थो यमक्षयम्
05054046a पितामहो हि गाङ्गेयः शंतनोर् अधि भारत
05054046c ब्रह्मर्षिसदृशो जज्ञे देवैर् अपि दुरुत्सहः
05054046e पित्रा ह्य् उक्तः प्रसन्नेन नाकामस् त्वं मरिष्यसि
05054047a ब्रह्मर्षेश् च भरद्वाजाद् द्रोण्यां द्रोणो व्यजायत
05054047c द्रोणाज् जज्ञे महाराज द्रौणिश् च परमास्त्रवित्
05054048a कृपश् चाचार्यमुख्यो ऽयं महर्षेर् गौतमाद् अपि
05054048c शरस्तम्बोद्भवः श्रीमान् अवध्य इति मे मतिः
05054049a अयोनिजं त्रयं ह्य् एतत् पिता माता च मातुलः
05054049c अश्वत्थाम्नो महाराज स च शूरः स्थितो मम
05054050a सर्व एते महाराज देवकल्पा महारथाः
05054050c शक्रस्यापि व्यथां कुर्युः संयुगे भरतर्षभ
05054051a भीष्मद्रोणकृपाणां च तुल्यः कर्णो मतो मम
05054051c अनुज्ञातश् च रामेण मत्समो ऽसीति भारत
05054052a कुण्डले रुचिरे चास्तां कर्णस्य सहजे शुभे
05054052c ते शच्यर्थे महेन्द्रेण याचितः स परंतपः
05054052e अमोघया महाराज शक्त्या परमभीमया
05054053a तस्य शक्त्योपगूढस्य कस्माज् जीवेद् धनंजयः
05054053c विजयो मे ध्रुवं राजन् फलं पाणाव् इवाहितम्
05054053e अभिव्यक्तः परेषां च कृत्स्नो भुवि पराजयः
05054054a अह्ना ह्य् एकेन भीष्मो ऽयम् अयुतं हन्ति भारत
05054054c तत् समाश् च महेष्वासा द्रोणद्रौणिकृपा अपि
05054055a संशप्तानि च वृन्दानि क्षत्रियाणां परंतप
05054055c अर्जुनं वयम् अस्मान् वा धनंजय इति स्म ह
05054056a तांश् चालम् इति मन्यन्ते सव्यसाचिवधे विभो
05054056c पार्थिवाः स भवान् राजन्न् अकस्माद् व्यथते कथम्
05054057a भीमसेने च निहते को ऽन्यो युध्येत भारत
05054057c परेषां तन् ममाचक्ष्व यदि वेत्थ परंतप
05054058a पञ्च ते भ्रातरः सर्वे धृष्टद्युम्नो ऽथ सात्यकिः
05054058c परेषां सप्त ये राजन् योधाः परमकं बलम्
05054059a अस्माकं तु विशिष्टा ये भीष्मद्रोणकृपादयः
05054059c द्रौणिर् वैकर्तनः कर्णः सोमदत्तो ऽथ बाह्लिकः
05054060a प्राग्ज्योतिषाधिपः शल्य आवन्त्यो ऽथ जयद्रथः
05054060c दुःशासनो दुर्मुखश् च दुःसहश् च विशां पते
05054061a श्रुतायुश् चित्रसेनश् च पुरुमित्रो विविंशतिः
05054061c शलो भूरिश्रवाश् चोभौ विकर्णश् च तवात्मजः
05054062a अक्षौहिण्यो हि मे राजन् दशैका च समाहृताः
05054062c न्यूनाः परेषां सप्तैव कस्मान् मे स्यात् पराजयः
05054063a बलं त्रिगुणतो हीनं योध्यं प्राह बृहस्पतिः
05054063c परेभ्यस् त्रिगुणा चेयं मम राजन्न् अनीकिनी
05054064a गुणहीनं परेषां च बहु पश्यामि भारत
05054064c गुणोदयं बहुगुणम् आत्मनश् च विशां पते
05054065a एतत् सर्वं समाज्ञाय बलाग्र्यं मम भारत
05054065c न्यूनतां पाण्डवानां च न मोहं गन्तुम् अर्हसि
05054066  वैशंपायन उवाच
05054066a इत्य् उक्त्वा संजयं भूयः पर्यपृच्छत भारत
05054066c विधित्सुः प्राप्तकालानि ज्ञात्वा परपुरंजयः
05055001  दुर्योधन उवाच
05055001a अक्षौहिणीः सप्त लब्ध्वा राजभिः सह संजय
05055001c किं स्विद् इच्छति कौन्तेयो युद्धप्रेप्सुर् युधिष्ठिरः
05055002  संजय उवाच
05055002a अतीव मुदितो राजन् युद्धप्रेप्सुर् युधिष्ठिरः
05055002c भीमसेनार्जुनौ चोभौ यमाव् अपि न बिभ्यतः
05055003a रथं तु दिव्यं कौन्तेयः सर्वा विभ्राजयन् दिशः
05055003c मन्त्रं जिज्ञासमानः सन् बीभत्सुः समयोजयत्
05055004a तम् अपश्याम संनद्धं मेघं विद्युत्प्रभं यथा
05055004c स मन्त्रान् समभिध्याय हृष्यमाणो ऽभ्यभाषत
05055005a पूर्वरूपम् इदं पश्य वयं जेष्याम संजय
05055005c बीभत्सुर् मां यथोवाच तथावैम्य् अहम् अप्य् उत
05055006  दुर्योधन उवाच
05055006a प्रशंसस्य् अभिनन्दंस् तान् पार्थान् अक्षपराजितान्
05055006c अर्जुनस्य रथे ब्रूहि कथम् अश्वाः कथं ध्वजः
05055007  संजय उवाच
05055007a भौवनः सह शक्रेण बहुचित्रं विशां पते
05055007c रूपाणि कल्पयाम् आस त्वष्टा धात्रा सहाभिभो
05055008a ध्वजे हि तस्मिन् रूपाणि चक्रुस् ते देवमायया
05055008c महाधनानि दिव्यानि महान्ति च लघूनि च
05055009a सर्वा दिशो योजनमात्रम् अन्तरं; स तिर्यग् ऊर्ध्वं च रुरोध वै ध्वजः
05055009c न संसज्जेत् तरुभिः संवृतो ऽपि; तथा हि माया विहिता भौवनेन
05055010a यथाकाशे शक्रधनुः प्रकाशते; न चैकवर्णं न च विद्म किं नु तत्
05055010c तथा ध्वजो विहितो भौवनेन; बह्वाकारं दृश्यते रूपम् अस्य
05055011a यथाग्निधूमो दिवम् एति रुद्ध्वा; वर्णान् बिभ्रत् तैजसं तच् छरीरम्
05055011c तथा ध्वजो विहितो भौवनेन; न चेद् भारो भविता नोत रोधः
05055012a श्वेतास् तस्मिन् वातवेगाः सदश्वा; दिव्या युक्ताश् चित्ररथेन दत्ताः
05055012c शतं यत् तत् पूर्यते नित्यकालं; हतं हतं दत्तवरं पुरस्तात्
05055013a तथा राज्ञो दन्तवर्णा बृहन्तो; रथे युक्ता भान्ति तद्वीर्यतुल्याः
05055013c ऋश्यप्रख्या भीमसेनस्य वाहा; रणे वायोस् तुल्यवेगा बभूवुः
05055014a कल्माषाङ्गास् तित्तिरिचित्रपृष्ठा; भ्रात्रा दत्ताः प्रीयता फल्गुनेन
05055014c भ्रातुर् वीरस्य स्वैस् तुरंगैर् विशिष्टा; मुदा युक्ताः सहदेवं वहन्ति
05055015a माद्रीपुत्रं नकुलं त्व् आजमीढं; महेन्द्रदत्ता हरयो वाजिमुख्याः
05055015c समा वायोर् बलवन्तस् तरस्विनो; वहन्ति वीरं वृत्रशत्रुं यथेन्द्रम्
05055016a तुल्याश् चैभिर् वयसा विक्रमेण; जवेन चैवाप्रतिरूपाः सदश्वाः
05055016c सौभद्रादीन् द्रौपदेयान् कुमारान्; वहन्त्य् अश्वा देवदत्ता बृहन्तः
05056001  धृतराष्ट्र उवाच
05056001a कांस् तत्र संजयापश्यः प्रत्यर्थेन समागतान्
05056001c ये योत्स्यन्ते पाण्डवार्थे पुत्रस्य मम वाहिनीम्
05056002  संजय उवाच
05056002a मुख्यम् अन्धकवृष्णीनाम् अपश्यं कृष्णम् आगतम्
05056002c चेकितानं च तत्रैव युयुधानं च सात्यकिम्
05056003a पृथग् अक्षौहिणीभ्यां तौ पाण्डवान् अभिसंश्रितौ
05056003c महारथौ समाख्याताव् उभौ पुरुषमानिनौ
05056004a अक्षौहिण्याथ पाञ्चाल्यो दशभिस् तनयैर् वृतः
05056004c सत्यजित्प्रमुखैर् वीरैर् धृष्टद्युम्नपुरोगमैः
05056005a द्रुपदो वर्धयन् मानं शिखण्डिपरिपालितः
05056005c उपायात् सर्वसैन्यानां प्रतिच्छाद्य तदा वपुः
05056006a विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च
05056006c सूर्यदत्तादिभिर् वीरैर् मदिराश्वपुरोगमैः
05056007a सहितः पृथिवीपालो भ्रातृभिस् तनयैस् तथा
05056007c अक्षौहिण्यैव सैन्यस्य वृतः पार्थं समाश्रितः
05056008a जारासंधिर् मागधश् च धृष्टकेतुश् च चेदिराट्
05056008c पृथक् पृथग् अनुप्राप्तौ पृथग् अक्षौहिणीवृतौ
05056009a केकया भ्रातरः पञ्च सर्वे लोहितकध्वजाः
05056009c अक्षौहिणीपरिवृताः पाण्डवान् अभिसंश्रिताः
05056010a एतान् एतावतस् तत्र यान् अपश्यं समागतान्
05056010c ये पाण्डवार्थे योत्स्यन्ति धार्तराष्ट्रस्य वाहिनीम्
05056011a यो वेद मानुषं व्यूहं दैवं गान्धर्वम् आसुरम्
05056011c स तस्य सेनाप्रमुखे धृष्टद्युम्नो महामनाः
05056012a भीष्मः शांतनवो राजन् भागः कॢप्तः शिखण्डिनः
05056012c तं विराटो ऽनु संयाता सह मत्स्यैः प्रहारिभिः
05056013a ज्येष्ठस्य पाण्डुपुत्रस्य भागो मद्राधिपो बली
05056013c तौ तु तत्राब्रुवन् के चिद् विषमौ नो मताव् इति
05056014a दुर्योधनः सहसुतः सार्धं भ्रातृशतेन च
05056014c प्राच्याश् च दाक्षिणात्याश् च भीमसेनस्य भागतः
05056015a अर्जुनस्य तु भागेन कर्णो वैकर्तनो मतः
05056015c अश्वत्थामा विकर्णश् च सैन्धवश् च जयद्रथः
05056016a अशक्याश् चैव ये के चित् पृथिव्यां शूरमानिनः
05056016c सर्वांस् तान् अर्जुनः पार्थः कल्पयाम् आस भागतः
05056017a महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः
05056017c केकयान् एव भागेन कृत्वा योत्स्यन्ति संयुगे
05056018a तेषाम् एव कृतो भागो मालवाः शाल्वकेकयाः
05056018c त्रिगर्तानां च द्वौ मुख्यौ यौ तौ संशप्तकाव् इति
05056019a दुर्योधनसुताः सर्वे तथा दुःशासनस्य च
05056019c सौभद्रेण कृतो भागो राजा चैव बृहद्बलः
05056020a द्रौपदेया महेष्वासाः सुवर्णविकृतध्वजाः
05056020c धृष्टद्युम्नमुखा द्रोणम् अभियास्यन्ति भारत
05056021a चेकितानः सोमदत्तं द्वैरथे योद्धुम् इच्छति
05056021c भोजं तु कृतवर्माणं युयुधानो युयुत्सति
05056022a सहदेवस् तु माद्रेयः शूरः संक्रन्दनो युधि
05056022c स्वम् अंशं कल्पयाम् आस श्यालं ते सुबलात्मजम्
05056023a उलूकं चापि कैतव्यं ये च सारस्वता गणाः
05056023c नकुलः कल्पयाम् आस भागं माद्रवतीसुतः
05056024a ये चान्ये पार्थिवा राजन् प्रत्युद्यास्यन्ति संयुगे
05056024c समाह्वानेन तांश् चापि पाण्डुपुत्रा अकल्पयन्
05056025a एवम् एषाम् अनीकानि प्रविभक्तानि भागशः
05056025c यत् ते कार्यं सपुत्रस्य क्रियतां तद् अकालिकम्
05056026  धृतराष्ट्र उवाच
05056026a न सन्ति सर्वे पुत्रा मे मूढा दुर्द्यूतदेविनः
05056026c येषां युद्धं बलवता भीमेन रणमूर्धनि
05056027a राजानः पार्थिवाः सर्वे प्रोक्षिताः कालधर्मणा
05056027c गाण्डीवाग्निं प्रवेक्ष्यन्ति पतङ्गा इव पावकम्
05056028a विद्रुतां वाहिनीं मन्ये कृतवैरैर् महात्मभिः
05056028c तां रणे के ऽनुयास्यन्ति प्रभग्नां पाण्डवैर् युधि
05056029a सर्वे ह्य् अतिरथाः शूराः कीर्तिमन्तः प्रतापिनः
05056029c सूर्यपावकयोस् तुल्यास् तेजसा समितिंजयाः
05056030a येषां युधिष्ठिरो नेता गोप्ता च मधुसूदनः
05056030c योधौ च पाण्डवौ वीरौ सव्यसाचिवृकोदरौ
05056031a नकुलः सहदेवश् च धृष्टद्युम्नश् च पार्षतः
05056031c सात्यकिर् द्रुपदश् चैव धृष्टद्युम्नस्य चात्मजः
05056032a उत्तमौजाश् च पाञ्चाल्यो युधामन्युश् च दुर्जयः
05056032c शिखण्डी क्षत्रदेवश् च तथा वैराटिर् उत्तरः
05056033a काशयश् चेदयश् चैव मत्स्याः सर्वे च सृञ्जयाः
05056033c विराटपुत्रो बभ्रूश् च पाञ्चालाश् च प्रभद्रकाः
05056034a येषाम् इन्द्रो ऽप्य् अकामानां न हरेत् पृथिवीम् इमाम्
05056034c वीराणां रणधीराणां ये भिन्द्युः पर्वतान् अपि
05056035a तान् सर्वान् गुणसंपन्नान् अमनुष्यप्रतापिनः
05056035c क्रोशतो मम दुष्पुत्रो योद्धुम् इच्छति संजय
05056036  दुर्योधन उवाच
05056036a उभौ स्व एकजातीयौ तथोभौ भूमिगोचरौ
05056036c अथ कस्मात् पाण्डवानाम् एकतो मन्यसे जयम्
05056037a पितामहं च द्रोणं च कृपं कर्णं च दुर्जयम्
05056037c जयद्रथं सोमदत्तम् अश्वत्थामानम् एव च
05056038a सुचेतसो महेष्वासान् इन्द्रो ऽपि सहितो ऽमरैः
05056038c अशक्तः समरे जेतुं किं पुनस् तात पाण्डवाः
05056039a सर्वा च पृथिवी सृष्टा मदर्थे तात पाण्डवान्
05056039c आर्यान् धृतिमतः शूरान् अग्निकल्पान् प्रबाधितुम्
05056040a न मामकान् पाण्डवास् ते समर्थाः प्रतिवीक्षितुम्
05056040c पराक्रान्तो ह्य् अहं पाण्डून् सपुत्रान् योद्धुम् आहवे
05056041a मत्प्रियं पार्थिवाः सर्वे ये चिकीर्षन्ति भारत
05056041c ते तान् आवारयिष्यन्ति ऐणेयान् इव तन्तुना
05056042a महता रथवंशेन शरजालैश् च मामकैः
05056042c अभिद्रुता भविष्यन्ति पाञ्चालाः पाण्डवैः सह
05056043  धृतराष्ट्र उवाच
05056043a उन्मत्त इव मे पुत्रो विलपत्य् एष संजय
05056043c न हि शक्तो युधा जेतुं धर्मराजं युधिष्ठिरम्
05056044a जानाति हि सदा भीष्मः पाण्डवानां यशस्विनाम्
05056044c बलवत्तां सपुत्राणां धर्मज्ञानां महात्मनाम्
05056045a यतो नारोचयम् अहं विग्रहं तैर् महात्मभिः
05056045c किं तु संजय मे ब्रूहि पुनस् तेषां विचेष्टितम्
05056046a कस् तांस् तरस्विनो भूयः संदीपयति पाण्डवान्
05056046c अर्चिष्मतो महेष्वासान् हविषा पावकान् इव
05056047  संजय उवाच
05056047a धृष्टद्युम्नः सदैवैतान् संदीपयति भारत
05056047c युध्यध्वम् इति मा भैष्ट युद्धाद् भरतसत्तमाः
05056048a ये के चित् पार्थिवास् तत्र धार्तराष्ट्रेण संवृताः
05056048c युद्धे समागमिष्यन्ति तुमुले कवचह्रदे
05056049a तान् सर्वान् आहवे क्रुद्धान् सानुबन्धान् समागतान्
05056049c अहम् एकः समादास्ये तिमिर् मत्स्यान् इवौदकान्
05056050a भीष्मं द्रोणं कृपं कर्णं द्रौणिं शल्यं सुयोधनम्
05056050c एतांश् चापि निरोत्स्यामि वेलेव मकरालयम्
05056051a तथा ब्रुवाणं धर्मात्मा प्राह राजा युधिष्ठिरः
05056051c तव धैर्यं च वीर्यं च पाञ्चालाः पाण्डवैः सह
05056051e सर्वे समधिरूढाः स्म संग्रामान् नः समुद्धर
05056052a जानामि त्वां महाबाहो क्षत्रधर्मे व्यवस्थितम्
05056052c समर्थम् एकं पर्याप्तं कौरवाणां युयुत्सताम्
05056052e भवता यद् विधातव्यं तन् नः श्रेयः परंतप
05056053a संग्रामाद् अपयातानां भग्नानां शरणैषिणाम्
05056053c पौरुषं दर्शयञ् शूरो यस् तिष्ठेद् अग्रतः पुमान्
05056053e क्रीणीयात् तं सहस्रेण नीतिमन् नाम तत् पदम्
05056054a स त्वं शूरश् च वीरश् च विक्रान्तश् च नरर्षभ
05056054c भयार्तानां परित्राता संयुगेषु न संशयः
05056055a एवं ब्रुवति कौन्तेये धर्मात्मनि युधिष्ठिरे
05056055c धृष्टद्युम्न उवाचेदं मां वचो गतसाध्वसः
05056056a सर्वाञ् जनपदान् सूत योधा दुर्योधनस्य ये
05056056c सबाह्लीकान् कुरून् ब्रूयाः प्रातिपेयाञ् शरद्वतः
05056057a सूतपुत्रं तथा द्रोणं सहपुत्रं जयद्रथम्
05056057c दुःशासनं विकर्णं च तथा दुर्योधनं नृपम्
05056058a भीष्मं चैव ब्रूहि गत्वा त्वम् आशु; युधिष्ठिरं साधुनैवाभ्युपेत
05056058c मा वो वधीद् अर्जुनो देवगुप्तः; क्षिप्रं याचध्वं पाण्डवं लोकवीरम्
05056059a नैतादृशो हि योधो ऽस्ति पृथिव्याम् इह कश् चन
05056059c यथाविधः सव्यसाची पाण्डवः शस्त्रवित्तमः
05056060a देवैर् हि संभृतो दिव्यो रथो गाण्डीवधन्वनः
05056060c न स जेयो मनुष्येण मा स्म कृध्वं मनो युधि
05057001  धृतराष्ट्र उवाच
05057001a क्षत्रतेजा ब्रह्मचारी कौमाराद् अपि पाण्डवः
05057001c तेन संयुगम् एष्यन्ति मन्दा विलपतो मम
05057002a दुर्योधन निवर्तस्व युद्धाद् भरतसत्तम
05057002c न हि युद्धं प्रशंसन्ति सर्वावस्थम् अरिंदम
05057003a अलम् अर्धं पृथिव्यास् ते सहामात्यस्य जीवितुम्
05057003c प्रयच्छ पाण्डुपुत्राणां यथोचितम् अरिंदम
05057004a एतद् धि कुरवः सर्वे मन्यन्ते धर्मसंहितम्
05057004c यत् त्वं प्रशान्तिम् इच्छेथाः पाण्डुपुत्रैर् महात्मभिः
05057005a अङ्गेमां समवेक्षस्व पुत्र स्वाम् एव वाहिनीम्
05057005c जात एव तव स्रावस् त्वं तु मोहान् न बुध्यसे
05057006a न ह्य् अहं युद्धम् इच्छामि नैतद् इच्छति बाह्लिकः
05057006c न च भीष्मो न च द्रोणो नाश्वत्थामा न संजयः
05057007a न सोमदत्तो न शल्यो न कृपो युद्धम् इच्छति
05057007c सत्यव्रतः पुरुमित्रो जयो भूरिश्रवास् तथा
05057008a येषु संप्रतितिष्ठेयुः कुरवः पीडिताः परैः
05057008c ते युद्धं नाभिनन्दन्ति तत् तुभ्यं तात रोचताम्
05057009a न त्वं करोषि कामेन कर्णः कारयिता तव
05057009c दुःशासनश् च पापात्मा शकुनिश् चापि सौबलः
05057010  दुर्योधन उवाच
05057010a नाहं भवति न द्रोणे नाश्वत्थाम्नि न संजये
05057010c न विकर्णे न काम्बोजे न कृपे न च बाह्लिके
05057011a सत्यव्रते पुरुमित्रे भूरिश्रवसि वा पुनः
05057011c अन्येषु वा तावकेषु भारं कृत्वा समाह्वये
05057012a अहं च तात कर्णश् च रणयज्ञं वितत्य वै
05057012c युधिष्ठिरं पशुं कृत्वा दीक्षितौ भरतर्षभ
05057013a रथो वेदी स्रुवः खड्गो गदा स्रुक् कवचं सदः
05057013c चातुर्होत्रं च धुर्या मे शरा दर्भा हविर् यशः
05057014a आत्मयज्ञेन नृपते इष्ट्वा वैवस्वतं रणे
05057014c विजित्य स्वयम् एष्यावो हतामित्रौ श्रिया वृतौ
05057015a अहं च तात कर्णश् च भ्राता दुःशासनश् च मे
05057015c एते वयं हनिष्यामः पाण्डवान् समरे त्रयः
05057016a अहं हि पाण्डवान् हत्वा प्रशास्ता पृथिवीम् इमाम्
05057016c मां वा हत्वा पाण्डुपुत्रा भोक्तारः पृथिवीम् इमाम्
05057017a त्यक्तं मे जीवितं राजन् धनं राज्यं च पार्थिव
05057017c न जातु पाण्डवैः सार्धं वसेयम् अहम् अच्युत
05057018a यावद् धि सूच्यास् तीक्ष्णाया विध्येद् अग्रेण मारिष
05057018c तावद् अप्य् अपरित्याज्यं भूमेर् नः पाण्डवान् प्रति
05057019  धृतराष्ट्र उवाच
05057019a सर्वान् वस् तात शोचामि त्यक्तो दुर्योधनो मया
05057019c ये मन्दम् अनुयास्यध्वं यान्तं वैवस्वतक्षयम्
05057020a रुरूणाम् इव यूथेषु व्याघ्राः प्रहरतां वराः
05057020c वरान् वरान् हनिष्यन्ति समेता युधि पाण्डवाः
05057021a प्रतीपम् इव मे भाति युयुधानेन भारती
05057021c व्यस्ता सीमन्तिनी त्रस्ता प्रमृष्टा दीर्घबाहुना
05057022a संपूर्णं पूरयन् भूयो बलं पार्थस्य माधवः
05057022c शैनेयः समरे स्थाता बीजवत् प्रवपञ् शरान्
05057023a सेनामुखे प्रयुद्धानां भीमसेनो भविष्यति
05057023c तं सर्वे संश्रयिष्यन्ति प्राकारम् अकुतोभयम्
05057024a यदा द्रक्ष्यसि भीमेन कुञ्जरान् विनिपातितान्
05057024c विशीर्णदन्तान् गिर्याभान् भिन्नकुम्भान् सशोणितान्
05057025a तान् अभिप्रेक्ष्य संग्रामे विशीर्णान् इव पर्वतान्
05057025c भीतो भीमस्य संस्पर्शात् स्मर्तासि वचनस्य मे
05057026a निर्दग्धं भीमसेनेन सैन्यं हतरथद्विपम्
05057026c गतिम् अग्नेर् इव प्रेक्ष्य स्मर्तासि वचनस्य मे
05057027a महद् वो भयम् आगामि न चेच् छाम्यथ पाण्डवैः
05057027c गदया भीमसेनेन हताः शमम् उपैष्यथ
05057028a महावनम् इव छिन्नं यदा द्रक्ष्यसि पातितम्
05057028c बलं कुरूणां संग्रामे तदा स्मर्तासि मे वचः
05057029  वैशंपायन उवाच
05057029a एतावद् उक्त्वा राजा तु स सर्वान् पृथिवीपतीन्
05057029c अनुभाष्य महाराज पुनः पप्रच्छ संजयम्
05058001  धृतराष्ट्र उवाच
05058001a यद् अब्रूतां महात्मानौ वासुदेवधनंजयौ
05058001c तन् मे ब्रूहि महाप्राज्ञ शुश्रूषे वचनं तव
05058002  संजय उवाच
05058002a शृणु राजन् यथा दृष्टौ मया कृष्णधनंजयौ
05058002c ऊचतुश् चापि यद् वीरौ तत् ते वक्ष्यामि भारत
05058003a पादाङ्गुलीर् अभिप्रेक्षन् प्रयतो ऽहं कृताञ्जलिः
05058003c शुद्धान्तं प्राविशं राजन्न् आख्यातुं नरदेवयोः
05058004a नैवाभिमन्युर् न यमौ तं देशम् अभियान्ति वै
05058004c यत्र कृष्णौ च कृष्णा च सत्यभामा च भामिनी
05058005a उभौ मध्वासवक्षीबाव् उभौ चन्दनरूषितौ
05058005c स्रग्विणौ वरवस्त्रौ तौ दिव्याभरणभूषितौ
05058006a नैकरत्नविचित्रं तु काञ्चनं महद् आसनम्
05058006c विविधास्तरणास्तीर्णं यत्रासाताम् अरिंदमौ
05058007a अर्जुनोत्सङ्गगौ पादौ केशवस्योपलक्षये
05058007c अर्जुनस्य च कृष्णायां सत्यायां च महात्मनः
05058008a काञ्चनं पादपीठं तु पार्थो मे प्रादिशत् तदा
05058008c तद् अहं पाणिना स्पृष्ट्वा ततो भूमाव् उपाविशम्
05058009a ऊर्ध्वरेखतलौ पादौ पार्थस्य शुभलक्षणौ
05058009c पादपीठाद् अपहृतौ तत्रापश्यम् अहं शुभौ
05058010a श्यामौ बृहन्तौ तरुणौ शालस्कन्धाव् इवोद्गतौ
05058010c एकासनगतौ दृष्ट्वा भयं मां महद् आविशत्
05058011a इन्द्रविष्णुसमाव् एतौ मन्दात्मा नावबुध्यते
05058011c संश्रयाद् द्रोणभीष्माभ्यां कर्णस्य च विकत्थनात्
05058012a निदेशस्थाव् इमौ यस्य मानसस् तस्य सेत्स्यते
05058012c संकल्पो धर्मराजस्य निश्चयो मे तदाभवत्
05058013a सत्कृतश् चान्नपानाभ्याम् आच्छन्नो लब्धसत्क्रियः
05058013c अञ्जलिं मूर्ध्नि संधाय तौ संदेशम् अचोदयम्
05058014a धनुर्बाणोचितेनैकपाणिना शुभलक्षणम्
05058014c पादम् आनमयन् पार्थः केशवं समचोदयत्
05058015a इन्द्रकेतुर् इवोत्थाय सर्वाभरणभूषितः
05058015c इन्द्रवीर्योपमः कृष्णः संविष्टो माभ्यभाषत
05058016a वाचं स वदतां श्रेष्ठो ह्लादिनीं वचनक्षमाम्
05058016c त्रासनीं धार्तराष्ट्राणां मृदुपूर्वां सुदारुणाम्
05058017a वाचं तां वचनार्हस्य शिक्षाक्षरसमन्विताम्
05058017c अश्रौषम् अहम् इष्टार्थां पश्चाद् धृदयशोषिणीम्
05058018  वासुदेव उवाच
05058018a संजयेदं वचो ब्रूया धृतराष्ट्रं मनीषिणम्
05058018c शृण्वतः कुरुमुख्यस्य द्रोणस्यापि च शृण्वतः
05058019a यजध्वं विपुलैर् यज्ञैर् विप्रेभ्यो दत्त दक्षिणाः
05058019c पुत्रैर् दारैश् च मोदध्वं महद् वो भयम् आगतम्
05058020a अर्थांस् त्यजत पात्रेभ्यः सुतान् प्राप्नुत कामजान्
05058020c प्रियं प्रियेभ्यश् चरत राजा हि त्वरते जये
05058021a ऋणम् एतत् प्रवृद्धं मे हृदयान् नापसर्पति
05058021c यद् गोविन्देति चुक्रोश कृष्णा मां दूरवासिनम्
05058022a तेजोमयं दुराधर्षं गाण्डीवं यस्य कार्मुकम्
05058022c मद्द्वितीयेन तेनेह वैरं वः सव्यसाचिना
05058023a मद्द्वितीयं पुनः पार्थं कः प्रार्थयितुम् इच्छति
05058023c यो न कालपरीतो वाप्य् अपि साक्षात् पुरंदरः
05058024a बाहुभ्याम् उद्वहेद् भूमिं दहेत् क्रुद्ध इमाः प्रजाः
05058024c पातयेत् त्रिदिवाद् देवान् यो ऽर्जुनं समरे जयेत्
05058025a देवासुरमनुष्येषु यक्षगन्धर्वभोगिषु
05058025c न तं पश्याम्य् अहं युद्धे पाण्डवं यो ऽभ्ययाद् रणे
05058026a यत् तद् विराटनगरे श्रूयते महद् अद्भुतम्
05058026c एकस्य च बहूनां च पर्याप्तं तन् निदर्शनम्
05058027a एकेन पाण्डुपुत्रेण विराटनगरे यदा
05058027c भग्नाः पलायन्त दिशः पर्याप्तं तन् निदर्शनम्
05058028a बलं वीर्यं च तेजश् च शीघ्रता लघुहस्तता
05058028c अविषादश् च धैर्यं च पार्थान् नान्यत्र विद्यते
05058029  संजय उवाच
05058029a इत्य् अब्रवीद् धृषीकेशः पार्थम् उद्धर्षयन् गिरा
05058029c गर्जन् समयवर्षीव गगने पाकशासनः
05058030a केशवस्य वचः श्रुत्वा किरीटी श्वेतवाहनः
05058030c अर्जुनस् तन् महद् वाक्यम् अब्रवील् लोमहर्षणम्
05059001  वैशंपायन उवाच
05059001a संजयस्य वचः श्रुत्वा प्रज्ञाचक्षुर् नरेश्वरः
05059001c ततः संख्यातुम् आरेभे तद् वचो गुणदोषतः
05059002a प्रसंख्याय च सौक्ष्म्येण गुणदोषान् विचक्षणः
05059002c यथावन् मतितत्त्वेन जयकामः सुतान् प्रति
05059003a बलाबले विनिश्चित्य याथातथ्येन बुद्धिमान्
05059003c शक्तिं संख्यातुम् आरेभे तदा वै मनुजाधिपः
05059004a देवमानुषयोः शक्त्या तेजसा चैव पाण्डवान्
05059004c कुरूञ् शक्त्याल्पतरया दुर्योधनम् अथाब्रवीत्
05059005a दुर्योधनेयं चिन्ता मे शश्वन् नाप्य् उपशाम्यति
05059005c सत्यं ह्य् एतद् अहं मन्ये प्रत्यक्षं नानुमानतः
05059006a आत्मजेषु परं स्नेहं सर्वभूतानि कुर्वते
05059006c प्रियाणि चैषां कुर्वन्ति यथाशक्ति हितानि च
05059007a एवम् एवोपकर्तॄणां प्रायशो लक्षयामहे
05059007c इच्छन्ति बहुलं सन्तः प्रतिकर्तुं महत् प्रियम्
05059008a अग्निः साचिव्यकर्ता स्यात् खाण्डवे तत् कृतं स्मरन्
05059008c अर्जुनस्यातिभीमे ऽस्मिन् कुरुपाण्डुसमागमे
05059009a जातगृध्याभिपन्नाश् च पाण्डवानाम् अनेकशः
05059009c धर्मादयो भविष्यन्ति समाहूता दिवौकसः
05059010a भीष्मद्रोणकृपादीनां भयाद् अशनिसंमितम्
05059010c रिरक्षिषन्तः संरम्भं गमिष्यन्तीति मे मतिः
05059011a ते देवसहिताः पार्था न शक्याः प्रतिवीक्षितुम्
05059011c मानुषेण नरव्याघ्रा वीर्यवन्तो ऽस्त्रपारगाः
05059012a दुरासदं यस्य दिव्यं गाण्डीवं धनुर् उत्तमम्
05059012c वारुणौ चाक्षयौ दिव्यौ शरपूर्णौ महेषुधी
05059013a वानरश् च ध्वजो दिव्यो निःसङ्गो धूमवद् गतिः
05059013c रथश् च चतुरन्तायां यस्य नास्ति समस् त्विषा
05059014a महामेघनिभश् चापि निर्घोषः श्रूयते जनैः
05059014c महाशनिसमः शब्दः शात्रवाणां भयंकरः
05059015a यं चातिमानुषं वीर्ये कृत्स्नो लोको व्यवस्यति
05059015c देवानाम् अपि जेतारं यं विदुः पार्थिवा रणे
05059016a शतानि पञ्च चैवेषून् उद्वपन्न् इव दृश्यते
05059016c निमेषान्तरमात्रेण मुञ्चन् दूरं च पातयन्
05059017a यम् आह भीष्मो द्रोणश् च कृपो द्रौणिस् तथैव च
05059017c मद्रराजस् तथा शल्यो मध्यस्था ये च मानवाः
05059018a युद्धायावस्थितं पार्थं पार्थिवैर् अतिमानुषैः
05059018c अशक्यं रथशार्दूलं पराजेतुम् अरिंदमम्
05059019a क्षिपत्य् एकेन वेगेन पञ्च बाणशतानि यः
05059019c सदृशं बाहुवीर्येण कार्तवीर्यस्य पाण्डवम्
05059020a तम् अर्जुनं महेष्वासं महेन्द्रोपेन्द्ररक्षितम्
05059020c निघ्नन्तम् इव पश्यामि विमर्दे ऽस्मिन् महामृधे
05059021a इत्य् एवं चिन्तयन् कृत्स्नम् अहोरात्राणि भारत
05059021c अनिद्रो निःसुखश् चास्मि कुरूणां शमचिन्तया
05059022a क्षयोदयो ऽयं सुमहान् कुरूणां प्रत्युपस्थितः
05059022c अस्य चेत् कलहस्यान्तः शमाद् अन्यो न विद्यते
05059023a शमो मे रोचते नित्यं पार्थैस् तात न विग्रहः
05059023c कुरुभ्यो हि सदा मन्ये पाण्डवाञ् शक्तिमत्तरान्
05060001  वैशंपायन उवाच
05060001a पितुर् एतद् वचः श्रुत्वा धार्तराष्ट्रो ऽत्यमर्षणः
05060001c आधाय विपुलं क्रोधं पुनर् एवेदम् अब्रवीत्
05060002a अशक्या देवसचिवाः पार्थाः स्युर् इति यद् भवान्
05060002c मन्यते तद्भयं व्येतु भवतो राजसत्तम
05060003a अकामद्वेषसंयोगाद् द्रोहाल् लोभाच् च भारत
05060003c उपेक्षया च भावानां देवा देवत्वम् आप्नुवन्
05060004a इति द्वैपायनो व्यासो नारदश् च महातपाः
05060004c जामदग्न्यश् च रामो नः कथाम् अकथयत् पुरा
05060005a नैव मानुषवद् देवाः प्रवर्तन्ते कदा चन
05060005c कामाल् लोभाद् अनुक्रोशाद् द्वेषाच् च भरतर्षभ
05060006a यदि ह्य् अग्निश् च वायुश् च धर्म इन्द्रो ऽश्विनाव् अपि
05060006c कामयोगात् प्रवर्तेरन् न पार्था दुःखम् आप्नुयुः
05060007a तस्मान् न भवता चिन्ता कार्यैषा स्यात् कदा चन
05060007c दैवेष्व् अपेक्षका ह्य् एते शश्वद् भावेषु भारत
05060008a अथ चेत् कामसंयोगाद् द्वेषाल् लोभाच् च लक्ष्यते
05060008c देवेषु देवप्रामाण्यं नैव तद् विक्रमिष्यति
05060009a मयाभिमन्त्रितः शश्वज् जातवेदाः प्रशंसति
05060009c दिधक्षुः सकलाल्ँ लोकान् परिक्षिप्य समन्ततः
05060010a यद् वा परमकं तेजो येन युक्ता दिवौकसः
05060010c ममाप्य् अनुपमं भूयो देवेभ्यो विद्धि भारत
05060011a प्रदीर्यमाणां वसुधां गिरीणां शिखराणि च
05060011c लोकस्य पश्यतो राजन् स्थापयाम्य् अभिमन्त्रणात्
05060012a चेतनाचेतनस्यास्य जङ्गमस्थावरस्य च
05060012c विनाशाय समुत्पन्नं महाघोरं महास्वनम्
05060013a अश्मवर्षं च वायुं च शमयामीह नित्यशः
05060013c जगतः पश्यतो ऽभीक्ष्णं भूतानाम् अनुकम्पया
05060014a स्तम्भितास्व् अप्सु गच्छन्ति मया रथपदातयः
05060014c देवासुराणां भावानाम् अहम् एकः प्रवर्तिता
05060015a अक्षौहिणीभिर् यान् देशान् यामि कार्येण केन चित्
05060015c तत्रापो मे प्रवर्तन्ते यत्र यत्राभिकामये
05060016a भयानि विषये राजन् व्यालादीनि न सन्ति मे
05060016c मत्तः सुप्तानि भूतानि न हिंसन्ति भयंकराः
05060017a निकामवर्षी पर्जन्यो राजन् विषयवासिनाम्
05060017c धर्मिष्ठाश् च प्रजाः सर्वा ईतयश् च न सन्ति मे
05060018a अश्विनाव् अथ वाय्वग्नी मरुद्भिः सह वृत्रहा
05060018c धर्मश् चैव मया द्विष्टान् नोत्सहन्ते ऽभिरक्षितुम्
05060019a यदि ह्य् एते समर्थाः स्युर् मद्द्विषस् त्रातुम् ओजसा
05060019c न स्म त्रयोदश समाः पार्था दुःखम् अवाप्नुयुः
05060020a नैव देवा न गन्धर्वा नासुरा न च राक्षसाः
05060020c शक्तास् त्रातुं मया द्विष्टं सत्यम् एतद् ब्रवीमि ते
05060021a यद् अभिध्याम्य् अहं शश्वच् छुभं वा यदि वाशुभम्
05060021c नैतद् विपन्नपूर्वं मे मित्रेष्व् अरिषु चोभयोः
05060022a भविष्यतीदम् इति वा यद् ब्रवीमि परंतप
05060022c नान्यथा भूतपूर्वं तत् सत्यवाग् इति मां विदुः
05060023a लोकसाक्षिकम् एतन् मे माहात्म्यं दिक्षु विश्रुतम्
05060023c आश्वासनार्थं भवतः प्रोक्तं न श्लाघया नृप
05060024a न ह्य् अहं श्लाघनो राजन् भूतपूर्वः कदा चन
05060024c असद् आचरितं ह्य् एतद् यद् आत्मानं प्रशंसति
05060025a पाण्डवांश् चैव मत्स्यांश् च पाञ्चालान् केकयैः सह
05060025c सात्यकिं वासुदेवं च श्रोतासि विजितान् मया
05060026a सरितः सागरं प्राप्य यथा नश्यन्ति सर्वशः
05060026c तथैव ते विनङ्क्ष्यन्ति माम् आसाद्य सहान्वयाः
05060027a परा बुद्धिः परं तेजो वीर्यं च परमं मयि
05060027c परा विद्या परो योगो मम तेभ्यो विशिष्यते
05060028a पितामहश् च द्रोणश् च कृपः शल्यः शलस् तथा
05060028c अस्त्रेषु यत् प्रजानन्ति सर्वं तन् मयि विद्यते
05060029a इत्य् उक्त्वा संजयं भूयः पर्यपृच्छत भारत
05060029c ज्ञात्वा युयुत्सुः कार्याणि प्राप्तकालम् अरिंदम
05061001  वैशंपायन उवाच
05061001a तथा तु पृच्छन्तम् अतीव पार्थान्; वैचित्रवीर्यं तम् अचिन्तयित्वा
05061001c उवाच कर्णो धृतराष्ट्रपुत्रं; प्रहर्षयन् संसदि कौरवाणाम्
05061002a मिथ्या प्रतिज्ञाय मया यद् अस्त्रं; रामाद् धृतं ब्रह्मपुरं पुरस्तात्
05061002c विज्ञाय तेनास्मि तदैवम् उक्तस्; तवान्तकाले ऽप्रतिभास्यतीति
05061003a महापराधे ह्य् अपि संनतेन; महर्षिणाहं गुरुणा च शप्तः
05061003c शक्तः प्रदग्धुं ह्य् अपि तिग्मतेजाः; ससागराम् अप्य् अवनिं महर्षिः
05061004a प्रसादितं ह्य् अस्य मया मनो ऽभूच्; छुश्रूषया स्वेन च पौरुषेण
05061004c ततस् तद् अस्त्रं मम सावशेषं; तस्मात् समर्थो ऽस्मि ममैष भारः
05061005a निमेषमात्रं तम् ऋषिप्रसादम्; अवाप्य पाञ्चालकरूषमत्स्यान्
05061005c निहत्य पार्थांश् च सपुत्रपौत्राल्ँ; लोकान् अहं शस्त्रजितान् प्रपत्स्ये
05061006a पितामहस् तिष्ठतु ते समीपे; द्रोणश् च सर्वे च नरेन्द्रमुख्याः
05061006c यथाप्रधानेन बलेन यात्वा; पार्थान् हनिष्यामि ममैष भारः
05061007a एवं ब्रुवाणं तम् उवाच भीष्मः; किं कत्थसे कालपरीतबुद्धे
05061007c न कर्ण जानासि यथा प्रधाने; हते हताः स्युर् धृतराष्ट्रपुत्राः
05061008a यत् खाण्डवं दाहयता कृतं हि; कृष्णद्वितीयेन धनंजयेन
05061008c श्रुत्वैव तत् कर्म नियन्तुम् आत्मा; शक्यस् त्वया वै सह बान्धवेन
05061009a यां चापि शक्तिं त्रिदशाधिपस् ते; ददौ महात्मा भगवान् महेन्द्रः
05061009c भस्मीकृतां तां पतितां विशीर्णां; चक्राहतां द्रक्ष्यसि केशवेन
05061010a यस् ते शरः सर्पमुखो विभाति; सदाग्र्यमाल्यैर् महितः प्रयत्नात्
05061010c स पाण्डुपुत्राभिहतः शरौघैः; सह त्वया यास्यति कर्ण नाशम्
05061011a बाणस्य भौमस्य च कर्ण हन्ता; किरीटिनं रक्षति वासुदेवः
05061011c यस् त्वादृशानां च गरीयसां च; हन्ता रिपूणां तुमुले प्रगाढे
05061012  कर्ण उवाच
05061012a असंशयं वृष्णिपतिर् यथोक्तस्; तथा च भूयश् च ततो महात्मा
05061012c अहं यद् उक्तः परुषं तु किं चित्; पितामहस् तस्य फलं शृणोतु
05061013a न्यस्यामि शस्त्राणि न जातु संख्ये; पितामहो द्रक्ष्यति मां सभायाम्
05061013c त्वयि प्रशान्ते तु मम प्रभावं; द्रक्ष्यन्ति सर्वे भुवि भूमिपालाः
05061014  वैशंपायन उवाच
05061014a इत्य् एवम् उक्त्वा स महाधनुष्मान्; हित्वा सभां स्वं भवनं जगाम
05061014c भीष्मस् तु दुर्योधनम् एव राजन्; मध्ये कुरूणां प्रहसन्न् उवाच
05061015a सत्यप्रतिज्ञः किल सूतपुत्रस्; तथा स भारं विषहेत कस्मात्
05061015c व्यूहं प्रतिव्यूह्य शिरांसि भित्त्वा; लोकक्षयं पश्यत भीमसेनात्
05061016a आवन्त्यकालिङ्गजयद्रथेषु; वेदिध्वजे तिष्ठति बाह्लिके च
05061016c अहं हनिष्यामि सदा परेषां; सहस्रशश् चायुतशश् च योधान्
05061017a यदैव रामे भगवत्य् अनिन्द्ये; ब्रह्म ब्रुवाणः कृतवांस् तद् अस्त्रम्
05061017c तदैव धर्मश् च तपश् च नष्टं; वैकर्तनस्याधमपूरुषस्य
05061018a अथोक्तवाक्ये नृपतौ तु भीष्मे; निक्षिप्य शस्त्राणि गते च कर्णे
05061018c वैचित्रवीर्यस्य सुतो ऽल्पबुद्धिर्; दुर्योधनः शांतनवं बभाषे
05062001  दुर्योधन उवाच
05062001a सदृशानां मनुष्येषु सर्वेषां तुल्यजन्मनाम्
05062001c कथम् एकान्ततस् तेषां पार्थानां मन्यसे जयम्
05062002a सर्वे स्म समजातीयाः सर्वे मानुषयोनयः
05062002c पितामह विजानीषे पार्थेषु विजयं कथम्
05062003a नाहं भवति न द्रोणे न कृपे न च बाह्लिके
05062003c अन्येषु च नरेन्द्रेषु पराक्रम्य समारभे
05062004a अहं वैकर्तनः कर्णो भ्राता दुःशासनश् च मे
05062004c पाण्डवान् समरे पञ्च हनिष्यामः शितैः शरैः
05062005a ततो राजन् महायज्ञैर् विविधैर् भूरिदक्षिणैः
05062005c ब्राह्मणांस् तर्पयिष्यामि गोभिर् अश्वैर् धनेन च
05062006  विदुर उवाच
05062006a शकुनीनाम् इहार्थाय पाशं भूमाव् अयोजयत्
05062006c कश् चिच् छाकुनिकस् तात पूर्वेषाम् इति शुश्रुम
05062007a तस्मिन् द्वौ शकुनौ बद्धौ युगपत् समपौरुषौ
05062007c ताव् उपादाय तं पाशं जग्मतुः खचराव् उभौ
05062008a तौ विहायसम् आक्रान्तौ दृष्ट्वा शाकुनिकस् तदा
05062008c अन्वधावद् अनिर्विण्णो येन येन स्म गच्छतः
05062009a तथा तम् अनुधावन्तं मृगयुं शकुनार्थिनम्
05062009c आश्रमस्थो मुनिः कश् चिद् ददर्शाथ कृताह्निकः
05062010a ताव् अन्तरिक्षगौ शीघ्रम् अनुयान्तं महीचरम्
05062010c श्लोकेनानेन कौरव्य पप्रच्छ स मुनिस् तदा
05062011a विचित्रम् इदम् आश्चर्यं मृगहन् प्रतिभाति मे
05062011c प्लवमानौ हि खचरौ पदातिर् अनुधावसि
05062012  शाकुनिक उवाच
05062012a पाशम् एकम् उभाव् एतौ सहितौ हरतो मम
05062012c यत्र वै विवदिष्येते तत्र मे वशम् एष्यतः
05062013  विदुर उवाच
05062013a तौ विवादम् अनुप्राप्तौ शकुनौ मृत्युसंधितौ
05062013c विगृह्य च सुदुर्बुद्धी पृथिव्यां संनिपेततुः
05062014a तौ युध्यमानौ संरब्धौ मृत्युपाशवशानुगौ
05062014c उपसृत्यापरिज्ञातो जग्राह मृगयुस् तदा
05062015a एवं ये ज्ञातयो ऽर्थेषु मिथो गच्छन्ति विग्रहम्
05062015c ते ऽमित्रवशम् आयान्ति शकुनाव् इव विग्रहात्
05062016a संभोजनं संकथनं संप्रश्नो ऽथ समागमः
05062016c एतानि ज्ञातिकार्याणि न विरोधः कदा चन
05062017a यस्मिन् काले सुमनसः सर्वे वृद्धान् उपासते
05062017c सिंहगुप्तम् इवारण्यम् अप्रधृष्या भवन्ति ते
05062018a ये ऽर्थं संततम् आसाद्य दीना इव समासते
05062018c श्रियं ते संप्रयच्छन्ति द्विषद्भ्यो भरतर्षभ
05062019a धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च
05062019c धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ
05062020a इदम् अन्यत् प्रवक्ष्यामि यथा दृष्टं गिरौ मया
05062020c श्रुत्वा तद् अपि कौरव्य यथा श्रेयस् तथा कुरु
05062021a वयं किरातैः सहिता गच्छामो गिरिम् उत्तरम्
05062021c ब्राह्मणैर् देवकल्पैश् च विद्याजम्भकवातिकैः
05062022a कुञ्जभूतं गिरिं सर्वम् अभितो गन्धमादनम्
05062022c दीप्यमानौषधिगणं सिद्धगन्धर्वसेवितम्
05062023a तत्र पश्यामहे सर्वे मधु पीतम् अमाक्षिकम्
05062023c मरुप्रपाते विषमे निविष्टं कुम्भसंमितम्
05062024a आशीविषै रक्ष्यमाणं कुबेरदयितं भृशम्
05062024c यत् प्राश्य पुरुषो मर्त्यो अमरत्वं निगच्छति
05062025a अचक्षुर् लभते चक्षुर् वृद्धो भवति वै युवा
05062025c इति ते कथयन्ति स्म ब्राह्मणा जम्भसाधकाः
05062026a ततः किरातास् तद् दृष्ट्वा प्रार्थयन्तो महीपते
05062026c विनेशुर् विषमे तस्मिन् ससर्पे गिरिगह्वरे
05062027a तथैव तव पुत्रो ऽयं पृथिवीम् एक इच्छति
05062027c मधु पश्यति संमोहात् प्रपातं नानुपश्यति
05062028a दुर्योधनो योद्धुमनाः समरे सव्यसाचिना
05062028c न च पश्यामि तेजो ऽस्य विक्रमं वा तथाविधम्
05062029a एकेन रथम् आस्थाय पृथिवी येन निर्जिता
05062029c प्रतीक्षमाणो यो वीरः क्षमते वीक्षितं तव
05062030a द्रुपदो मत्स्यराजश् च संक्रुद्धश् च धनंजयः
05062030c न शेषयेयुः समरे वायुयुक्ता इवाग्नयः
05062031a अङ्के कुरुष्व राजानं धृतराष्ट्र युधिष्ठिरम्
05062031c युध्यतोर् हि द्वयोर् युद्धे नैकान्तेन भवेज् जयः
05063001  धृतराष्ट्र उवाच
05063001a दुर्योधन विजानीहि यत् त्वां वक्ष्यामि पुत्रक
05063001c उत्पथं मन्यसे मार्गम् अनभिज्ञ इवाध्वगः
05063002a पञ्चानां पाण्डुपुत्राणां यत् तेजः प्रमिमीषसि
05063002c पञ्चानाम् इव भूतानां महतां सुमहात्मनाम्
05063003a युधिष्ठिरं हि कौन्तेयं परं धर्मम् इहास्थितम्
05063003c परां गतिम् असंप्रेक्ष्य न त्वं वेत्तुम् इहार्हसि
05063004a भीमसेनं च कौन्तेयं यस्य नास्ति समो बले
05063004c रणान्तकं तर्कयसे महावातम् इव द्रुमः
05063005a सर्वशस्त्रभृतां श्रेष्ठं मेरुं शिखरिणाम् इव
05063005c युधि गाण्डीवधन्वानं को नु युध्येत बुद्धिमान्
05063006a धृष्टद्युम्नश् च पाञ्चाल्यः कम् इवाद्य न शातयेत्
05063006c शत्रुमध्ये शरान् मुञ्चन् देवराड् अशनीम् इव
05063007a सात्यकिश् चापि दुर्धर्षः संमतो ऽन्धकवृष्णिषु
05063007c ध्वंसयिष्यति ते सेनां पाण्डवेयहिते रतः
05063008a यः पुनः प्रतिमानेन त्रील्ँ लोकान् अतिरिच्यते
05063008c तं कृष्णं पुण्डरीकाक्षं को नु युध्येत बुद्धिमान्
05063009a एकतो ह्य् अस्य दाराश् च ज्ञातयश् च सबान्धवाः
05063009c आत्मा च पृथिवी चेयम् एकतश् च धनंजयः
05063010a वासुदेवो ऽपि दुर्धर्षो यतात्मा यत्र पाण्डवः
05063010c अविषह्यं पृथिव्यापि तद् बलं यत्र केशवः
05063011a तिष्ठ तात सतां वाक्ये सुहृदाम् अर्थवादिनाम्
05063011c वृद्धं शांतनवं भीष्मं तितिक्षस्व पितामहम्
05063012a मां च ब्रुवाणं शुश्रूष कुरूणाम् अर्थवादिनम्
05063012c द्रोणं कृपं विकर्णं च महाराजं च बाह्लिकम्
05063013a एते ह्य् अपि यथैवाहं मन्तुम् अर्हसि तांस् तथा
05063013c सर्वे धर्मविदो ह्य् एते तुल्यस्नेहाश् च भारत
05063014a यत् तद् विराटनगरे सह भ्रातृभिर् अग्रतः
05063014c उत्सृज्य गाः सुसंत्रस्तं बलं ते समशीर्यत
05063015a यच् चैव तस्मिन् नगरे श्रूयते महद् अद्भुतम्
05063015c एकस्य च बहूनां च पर्याप्तं तन् निदर्शनम्
05063016a अर्जुनस् तत् तथाकार्षीत् किं पुनः सर्व एव ते
05063016c सभ्रातॄन् अभिजानीहि वृत्त्या च प्रतिपादय
05064001  वैशंपायन उवाच
05064001a एवम् उक्त्वा महाप्राज्ञो धृतराष्ट्रः सुयोधनम्
05064001c पुनर् एव महाभागः संजयं पर्यपृच्छत
05064002a ब्रूहि संजय यच् छेषं वासुदेवाद् अनन्तरम्
05064002c यद् अर्जुन उवाच त्वां परं कौतूहलं हि मे
05064003  संजय उवाच
05064003a वासुदेववचः श्रुत्वा कुन्तीपुत्रो धनंजयः
05064003c उवाच काले दुर्धर्षो वासुदेवस्य शृण्वतः
05064004a पितामहं शांतनवं धृतराष्ट्रं च संजय
05064004c द्रोणं कृपं च कर्णं च महाराजं च बाह्लिकम्
05064005a द्रौणिं च सोमदत्तं च शकुनिं चापि सौबलम्
05064005c दुःशासनं शलं चैव पुरुमित्रं विविंशतिम्
05064006a विकर्णं चित्रसेनं च जयत्सेनं च पार्थिवम्
05064006c विन्दानुविन्दाव् आवन्त्यौ दुर्मुखं चापि कौरवम्
05064007a सैन्धवं दुःसहं चैव भूरिश्रवसम् एव च
05064007c भगदत्तं च राजानं जलसंधं च पार्थिवम्
05064008a ये चाप्य् अन्ये पार्थिवास् तत्र योद्धुं; समागताः कौरवाणां प्रियार्थम्
05064008c मुमूर्षवः पाण्डवाग्नौ प्रदीप्ते; समानीता धार्तराष्ट्रेण सूत
05064009a यथान्यायं कौशलं वन्दनं च; समागता मद्वचनेन वाच्याः
05064009c इदं ब्रूयाः संजय राजमध्ये; सुयोधनं पापकृतां प्रधानम्
05064010a अमर्षणं दुर्मतिं राजपुत्रं; पापात्मानं धार्तराष्ट्रं सुलुब्धम्
05064010c सर्वं ममैतद् वचनं समग्रं; सहामात्यं संजय श्रावयेथाः
05064011a एवं प्रतिष्ठाप्य धनंजयो मां; ततो ऽर्थवद् धर्मवच् चापि वाक्यम्
05064011c प्रोवाचेदं वासुदेवं समीक्ष्य; पार्थो धीमाल्ँ लोहितान्तायताक्षः
05064012a यथा श्रुतं ते वदतो महात्मनो; मधुप्रवीरस्य वचः समाहितम्
05064012c तथैव वाच्यं भवता हि मद्वचः; समागतेषु क्षितिपेषु सर्वशः
05064013a शराग्निधूमे रथनेमिनादिते; धनुःस्रुवेणास्त्रबलापहारिणा
05064013c यथा न होमः क्रियते महामृधे; तथा समेत्य प्रयतध्वम् आदृताः
05064014a न चेत् प्रयच्छध्वम् अमित्रघातिनो; युधिष्ठिरस्यांशम् अभीप्सितं स्वकम्
05064014c नयामि वः स्वाश्वपदातिकुञ्जरान्; दिशं पितॄणाम् अशिवां शितैः शरैः
05064015a ततो ऽहम् आमन्त्र्य चतुर्भुजं हरिं; धनंजयं चैव नमस्य सत्वरः
05064015c जवेन संप्राप्त इहामरद्युते; तवान्तिकं प्रापयितुं वचो महत्
05065001  वैशंपायन उवाच
05065001a दुर्योधने धार्तराष्ट्रे तद् वचो ऽप्रतिनन्दति
05065001c तूष्णींभूतेषु सर्वेषु समुत्तस्थुर् नरेश्वराः
05065002a उत्थितेषु महाराज पृथिव्यां सर्वराजसु
05065002c रहिते संजयं राजा परिप्रष्टुं प्रचक्रमे
05065003a आशंसमानो विजयं तेषां पुत्रवशानुगः
05065003c आत्मनश् च परेषां च पाण्डवानां च निश्चयम्
05065004  धृतराष्ट्र उवाच
05065004a गावल्गणे ब्रूहि नः सारफल्गु; स्वसेनायां यावद् इहास्ति किं चित्
05065004c त्वं पाण्डवानां निपुणं वेत्थ सर्वं; किम् एषां ज्यायः किम् उ तेषां कनीयः
05065005a त्वम् एतयोः सारवित् सर्वदर्शी; धर्मार्थयोर् निपुणो निश्चयज्ञः
05065005c स मे पृष्टः संजय ब्रूहि सर्वं; युध्यमानाः कतरे ऽस्मिन् न सन्ति
05065006  संजय उवाच
05065006a न त्वां ब्रूयां रहिते जातु किं चिद्; असूया हि त्वां प्रसहेत राजन्
05065006c आनयस्व पितरं संशितव्रतं; गांधारीं च महिषीम् आजमीढ
05065007a तौ ते ऽसूयां विनयेतां नरेन्द्र; धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ
05065007c तयोस् तु त्वां संनिधौ तद् वदेयं; कृत्स्नं मतं वासुदेवार्जुनाभ्याम्
05065008  वैशंपायन उवाच
05065008a ततस् तन् मतम् आज्ञाय संजयस्यात्मजस्य च
05065008c अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनो ऽब्रवीत्
05065009a संपृच्छते धृतराष्ट्राय संजय; आचक्ष्व सर्वं यावद् एषो ऽनुयुङ्क्ते
05065009c सर्वं यावद् वेत्थ तस्मिन् यथावद्; याथातथ्यं वासुदेवे ऽर्जुने च
05066001  संजय उवाच
05066001a अर्जुनो वासुदेवश् च धन्विनौ परमार्चितौ
05066001c कामाद् अन्यत्र संभूतौ सर्वाभावाय संमितौ
05066002a द्याम् अन्तरं समास्थाय यथायुक्तं मनस्विनः
05066002c चक्रं तद् वासुदेवस्य मायया वर्तते विभो
05066003a सापह्नवं पाण्डवेषु पाण्डवानां सुसंमतम्
05066003c सारासारबलं ज्ञात्वा तत् समासेन मे शृणु
05066004a नरकं शम्बरं चैव कंसं चैद्यं च माधवः
05066004c जितवान् घोरसंकाशान् क्रीडन्न् इव जनार्दनः
05066005a पृथिवीं चान्तरिक्षं च द्यां चैव पुरुषोत्तमः
05066005c मनसैव विशिष्टात्मा नयत्य् आत्मवशं वशी
05066006a भूयो भूयो हि यद् राजन् पृच्छसे पाण्डवान् प्रति
05066006c सारासारबलं ज्ञातुं तन् मे निगदतः शृणु
05066007a एकतो वा जगत् कृत्स्नम् एकतो वा जनार्दनः
05066007c सारतो जगतः कृत्स्नाद् अतिरिक्तो जनार्दनः
05066008a भस्म कुर्याज् जगद् इदं मनसैव जनार्दनः
05066008c न तु कृत्स्नं जगच् छक्तं भस्म कर्तुं जनार्दनम्
05066009a यतः सत्यं यतो धर्मो यतो ह्रीर् आर्जवं यतः
05066009c ततो भवति गोविन्दो यतः कृष्णस् ततो जयः
05066010a पृथिवीं चान्तरिक्षं च दिवं च पुरुषोत्तमः
05066010c विचेष्टयति भूतात्मा क्रीडन्न् इव जनार्दनः
05066011a स कृत्वा पाण्डवान् सत्रं लोकं संमोहयन्न् इव
05066011c अधर्मनिरतान् मूढान् दग्धुम् इच्छति ते सुतान्
05066012a कालचक्रं जगच्चक्रं युगचक्रं च केशवः
05066012c आत्मयोगेन भगवान् परिवर्तयते ऽनिशम्
05066013a कालस्य च हि मृत्योश् च जङ्गमस्थावरस्य च
05066013c ईशते भगवान् एकः सत्यम् एतद् ब्रवीमि ते
05066014a ईशन्न् अपि महायोगी सर्वस्य जगतो हरिः
05066014c कर्माण्य् आरभते कर्तुं कीनाश इव दुर्बलः
05066015a तेन वञ्चयते लोकान् मायायोगेन केशवः
05066015c ये तम् एव प्रपद्यन्ते न ते मुह्यन्ति मानवाः
05067001  धृतराष्ट्र उवाच
05067001a कथं त्वं माधवं वेत्थ सर्वलोकमहेश्वरम्
05067001c कथम् एनं न वेदाहं तन् ममाचक्ष्व संजय
05067002  संजय उवाच
05067002a विद्या राजन् न ते विद्या मम विद्या न हीयते
05067002c विद्याहीनस् तमोध्वस्तो नाभिजानाति केशवम्
05067003a विद्यया तात जानामि त्रियुगं मधुसूदनम्
05067003c कर्तारम् अकृतं देवं भूतानां प्रभवाप्ययम्
05067004  धृतराष्ट्र उवाच
05067004a गावल्गणे ऽत्र का भक्तिर् या ते नित्या जनार्दने
05067004c यया त्वम् अभिजानासि त्रियुगं मधुसूदनम्
05067005  संजय उवाच
05067005a मायां न सेवे भद्रं ते न वृथाधर्मम् आचरे
05067005c शुद्धभावं गतो भक्त्या शास्त्राद् वेद्मि जनार्दनम्
05067006  धृतराष्ट्र उवाच
05067006a दुर्योधन हृषीकेशं प्रपद्यस्व जनार्दनम्
05067006c आप्तो नः संजयस् तात शरणं गच्छ केशवम्
05067007  दुर्योधन उवाच
05067007a भगवान् देवकीपुत्रो लोकं चेन् निहनिष्यति
05067007c प्रवदन्न् अर्जुने सख्यं नाहं गच्छे ऽद्य केशवम्
05067008  धृतराष्ट्र उवाच
05067008a अवाग् गान्धारि पुत्रास् ते गच्छत्य् एष सुदुर्मतिः
05067008c ईर्ष्युर् दुरात्मा मानी च श्रेयसां वचनातिगः
05067009  गान्धार्य् उवाच
05067009a ऐश्वर्यकाम दुष्टात्मन् वृद्धानां शासनातिग
05067009c ऐश्वर्यजीविते हित्वा पितरं मां च बालिश
05067010a वर्धयन् दुर्हृदां प्रीतिं मां च शोकेन वर्धयन्
05067010c निहतो भीमसेनेन स्मर्तासि वचनं पितुः
05067011  व्यास उवाच
05067011a दयितो ऽसि राजन् कृष्णस्य धृतराष्ट्र निबोध मे
05067011c यस्य ते संजयो दूतो यस् त्वां श्रेयसि योक्ष्यते
05067012a जानात्य् एष हृषीकेशं पुराणं यच् च वै नवम्
05067012c शुश्रूषमाणम् एकाग्रं मोक्ष्यते महतो भयात्
05067013a वैचित्रवीर्य पुरुषाः क्रोधहर्षतमोवृताः
05067013c सिता बहुविधैः पाशैर् ये न तुष्टाः स्वकैर् धनैः
05067014a यमस्य वशम् आयान्ति काममूढाः पुनः पुनः
05067014c अन्धनेत्रा यथैवान्धा नीयमानाः स्वकर्मभिः
05067015a एष एकायनः पन्था येन यान्ति मनीषिणः
05067015c तं दृष्ट्वा मृत्युम् अत्येति महांस् तत्र न सज्जते
05067016  धृतराष्ट्र उवाच
05067016a अङ्ग संजय मे शंस पन्थानम् अकुतोभयम्
05067016c येन गत्वा हृषीकेशं प्राप्नुयां शान्तिम् उत्तमाम्
05067017  संजय उवाच
05067017a नाकृतात्मा कृतात्मानं जातु विद्याज् जनार्दनम्
05067017c आत्मनस् तु क्रियोपायो नान्यत्रेन्द्रियनिग्रहात्
05067018a इन्द्रियाणाम् उदीर्णानां कामत्यागो ऽप्रमादतः
05067018c अप्रमादो ऽविहिंसा च ज्ञानयोनिर् असंशयम्
05067019a इन्द्रियाणां यमे यत्तो भव राजन्न् अतन्द्रितः
05067019c बुद्धिश् च मा ते च्यवतु नियच्छैतां यतस् ततः
05067020a एतज् ज्ञानं विदुर् विप्रा ध्रुवम् इन्द्रियधारणम्
05067020c एतज् ज्ञानं च पन्थाश् च येन यान्ति मनीषिणः
05067021a अप्राप्यः केशवो राजन्न् इन्द्रियैर् अजितैर् नृभिः
05067021c आगमाधिगतो योगाद् वशी तत्त्वे प्रसीदति
05068001  धृतराष्ट्र उवाच
05068001a भूयो मे पुण्डरीकाक्षं संजयाचक्ष्व पृच्छते
05068001c नामकर्मार्थवित् तात प्राप्नुयां पुरुषोत्तमम्
05068002  संजय उवाच
05068002a श्रुतं मे तस्य देवस्य नामनिर्वचनं शुभम्
05068002c यावत् तत्राभिजाने ऽहम् अप्रमेयो हि केशवः
05068003a वसनात् सर्वभूतानां वसुत्वाद् देवयोनितः
05068003c वासुदेवस् ततो वेद्यो वृषत्वाद् वृष्णिर् उच्यते
05068004a मौनाद् ध्यानाच् च योगाच् च विद्धि भारत माधवम्
05068004c सर्वतत्त्वलयाच् चैव मधुहा मधुसूदनः
05068005a कृषिर् भूवाचकः शब्दो णश् च निर्वृतिवाचकः
05068005c कृष्णस् तद्भावयोगाच् च कृष्णो भवति शाश्वतः
05068006a पुण्डरीकं परं धाम नित्यम् अक्षयम् अक्षरम्
05068006c तद्भावात् पुण्डरीकाक्षो दस्युत्रासाज् जनार्दनः
05068007a यतः सत्त्वं न च्यवते यच् च सत्त्वान् न हीयते
05068007c सत्त्वतः सात्वतस् तस्माद् आर्षभाद् वृषभेक्षणः
05068008a न जायते जनित्र्यां यद् अजस् तस्माद् अनीकजित्
05068008c देवानां स्वप्रकाशत्वाद् दमाद् दामोदरं विदुः
05068009a हर्षात् सौख्यात् सुखैश्वर्याद् धृषीकेशत्वम् अश्नुते
05068009c बाहुभ्यां रोदसी बिभ्रन् महाबाहुर् इति स्मृतः
05068010a अधो न क्षीयते जातु यस्मात् तस्माद् अधोक्षजः
05068010c नराणाम् अयनाच् चापि तेन नारायणः स्मृतः
05068010e पूरणात् सदनाच् चैव ततो ऽसौ पुरुषोत्तमः
05068011a असतश् च सतश् चैव सर्वस्य प्रभवाप्ययात्
05068011c सर्वस्य च सदा ज्ञानात् सर्वम् एनं प्रचक्षते
05068012a सत्ये प्रतिष्ठितः कृष्णः सत्यम् अत्र प्रतिष्ठितम्
05068012c सत्यात् सत्यं च गोविन्दस् तस्मात् सत्यो ऽपि नामतः
05068013a विष्णुर् विक्रमणाद् एव जयनाज् जिष्णुर् उच्यते
05068013c शाश्वतत्वाद् अनन्तश् च गोविन्दो वेदनाद् गवाम्
05068014a अतत्त्वं कुरुते तत्त्वं तेन मोहयते प्रजाः
05068014c एवंविधो धर्मनित्यो भगवान् मुनिभिः सह
05068014e आगन्ता हि महाबाहुर् आनृशंस्यार्थम् अच्युतः
05069001  धृतराष्ट्र उवाच
05069001a चक्षुष्मतां वै स्पृहयामि संजय; द्रक्ष्यन्ति ये वासुदेवं समीपे
05069001c विभ्राजमानं वपुषा परेण; प्रकाशयन्तं प्रदिशो दिशश् च
05069002a ईरयन्तं भारतीं भारतानाम्; अभ्यर्चनीयां शंकरीं सृञ्जयानाम्
05069002c बुभूषद्भिर् ग्रहणीयाम् अनिन्द्यां; परासूनाम् अग्रहणीयरूपाम्
05069003a समुद्यन्तं सात्वतम् एकवीरं; प्रणेतारम् ऋषभं यादवानाम्
05069003c निहन्तारं क्षोभणं शात्रवाणां; मुष्णन्तं च द्विषतां वै यशांसि
05069004a द्रष्टारो हि कुरवस् तं समेता; महात्मानं शत्रुहणं वरेण्यम्
05069004c ब्रुवन्तं वाचम् अनृशंसरूपां; वृष्णिश्रेष्ठं मोहयन्तं मदीयान्
05069005a ऋषिं सनातनतमं विपश्चितं; वाचः समुद्रं कलशं यतीनाम्
05069005c अरिष्टनेमिं गरुडं सुपर्णं; पतिं प्रजानां भुवनस्य धाम
05069006a सहस्रशीर्षं पुरुषं पुराणम्; अनादिमध्यान्तम् अनन्तकीर्तिम्
05069006c शुक्रस्य धातारम् अजं जनित्रं; परं परेभ्यः शरणं प्रपद्ये
05069007a त्रैलोक्यनिर्माणकरं जनित्रं; देवासुराणाम् अथ नागरक्षसाम्
05069007c नराधिपानां विदुषां प्रधानम्; इन्द्रानुजं तं शरणं प्रपद्ये
05070001  वैशंपायन उवाच
05070001a संजये प्रतियाते तु धर्मराजो युधिष्ठिरः
05070001c अभ्यभाषत दाशार्हम् ऋषभं सर्वसात्वताम्
05070002a अयं स कालः संप्राप्तो मित्राणां मे जनार्दन
05070002c न च त्वद् अन्यं पश्यामि यो न आपत्सु तारयेत्
05070003a त्वां हि माधव संश्रित्य निर्भया मोहदर्पितम्
05070003c धार्तराष्ट्रं सहामात्यं स्वम् अंशम् अनुयुञ्ज्महे
05070004a यथा हि सर्वास्व् आपत्सु पासि वृष्णीन् अरिंदम
05070004c तथा ते पाण्डवा रक्ष्याः पाह्य् अस्मान् महतो भयात्
05070005  भगवान् उवाच
05070005a अयम् अस्मि महाबाहो ब्रूहि यत् ते विवक्षितम्
05070005c करिष्यामि हि तत् सर्वं यत् त्वं वक्ष्यसि भारत
05070006  युधिष्ठिर उवाच
05070006a श्रुतं ते धृतराष्ट्रस्य सपुत्रस्य चिकीर्षितम्
05070006c एतद् धि सकलं कृष्ण संजयो मां यद् अब्रवीत्
05070007a तन् मतं धृतराष्ट्रस्य सो ऽस्यात्मा विवृतान्तरः
05070007c यथोक्तं दूत आचष्टे वध्यः स्याद् अन्यथा ब्रुवन्
05070008a अप्रदानेन राज्यस्य शान्तिम् अस्मासु मार्गति
05070008c लुब्धः पापेन मनसा चरन्न् असमम् आत्मनः
05070009a यत् तद् द्वादश वर्षाणि वने निर्व्युषिता वयम्
05070009c छद्मना शरदं चैकां धृतराष्ट्रस्य शासनात्
05070010a स्थाता नः समये तस्मिन् धृतराष्ट्र इति प्रभो
05070010c नाहास्म समयं कृष्ण तद् धि नो ब्राह्मणा विदुः
05070011a वृद्धो राजा धृतराष्ट्रः स्वधर्मं नानुपश्यति
05070011c पश्यन् वा पुत्रगृद्धित्वान् मन्दस्यान्वेति शासनम्
05070012a सुयोधनमते तिष्ठन् राजास्मासु जनार्दन
05070012c मिथ्या चरति लुब्धः संश् चरन् प्रियम् इवात्मनः
05070013a इतो दुःखतरं किं नु यत्राहं मातरं ततः
05070013c संविधातुं न शक्नोमि मित्राणां वा जनार्दन
05070014a काशिभिश् चेदिपाञ्चालैर् मत्स्यैश् च मधुसूदन
05070014c भवता चैव नाथेन पञ्च ग्रामा वृता मया
05070015a कुशस्थलं वृकस्थलम् आसन्दी वारणावतम्
05070015c अवसानं च गोविन्द किं चिद् एवात्र पञ्चमम्
05070016a पञ्च नस् तात दीयन्तां ग्रामा वा नगराणि वा
05070016c वसेम सहिता येषु मा च नो भरता नशन्
05070017a न च तान् अपि दुष्टात्मा धार्तराष्ट्रो ऽनुमन्यते
05070017c स्वाम्यम् आत्मनि मत्वासाव् अतो दुःखतरं नु किम्
05070018a कुले जातस्य वृद्धस्य परवित्तेषु गृध्यतः
05070018c लोभः प्रज्ञानम् आहन्ति प्रज्ञा हन्ति हता ह्रियम्
05070019a ह्रीर् हता बाधते धर्मं धर्मो हन्ति हतः श्रियम्
05070019c श्रीर् हता पुरुषं हन्ति पुरुषस्यास्वता वधः
05070020a अस्वतो हि निवर्तन्ते ज्ञातयः सुहृदर्त्विजः
05070020c अपुष्पाद् अफलाद् वृक्षाद् यथा तात पतत्रिणः
05070021a एतच् च मरणं तात यद् अस्मात् पतिताद् इव
05070021c ज्ञातयो विनिवर्तन्ते प्रेतसत्त्वाद् इवासवः
05070022a नातः पापीयसीं कां चिद् अवस्थां शम्बरो ऽब्रवीत्
05070022c यत्र नैवाद्य न प्रातर् भोजनं प्रतिदृश्यते
05070023a धनम् आहुः परं धर्मं धने सर्वं प्रतिष्ठितम्
05070023c जीवन्ति धनिनो लोके मृता ये त्व् अधना नराः
05070024a ये धनाद् अपकर्षन्ति नरं स्वबलम् आश्रिताः
05070024c ते धर्मम् अर्थं कामं च प्रमथ्नन्ति नरं च तम्
05070025a एताम् अवस्थां प्राप्यैके मरणं वव्रिरे जनाः
05070025c ग्रामायैके वनायैके नाशायैके प्रवव्रजुः
05070026a उन्मादम् एके पुष्यन्ति यान्त्य् अन्ये द्विषतां वशम्
05070026c दास्यम् एके निगच्छन्ति परेषाम् अर्थहेतुना
05070027a आपद् एवास्य मरणात् पुरुषस्य गरीयसी
05070027c श्रियो विनाशस् तद् ध्य् अस्य निमित्तं धर्मकामयोः
05070028a यद् अस्य धर्म्यं मरणं शाश्वतं लोकवर्त्म तत्
05070028c समन्तात् सर्वभूतानां न तद् अत्येति कश् चन
05070029a न तथा बाध्यते कृष्ण प्रकृत्या निर्धनो जनः
05070029c यथा भद्रां श्रियं प्राप्य तया हीनः सुखैधितः
05070030a स तदात्मापराधेन संप्राप्तो व्यसनं महत्
05070030c सेन्द्रान् गर्हयते देवान् नात्मानं च कथं चन
05070031a न चास्मिन् सर्वशास्त्राणि प्रतरन्ति निगर्हणाम्
05070031c सो ऽभिक्रुध्यति भृत्यानां सुहृदश् चाभ्यसूयति
05070032a तं तदा मन्युर् एवैति स भूयः संप्रमुह्यति
05070032c स मोहवशम् आपन्नः क्रूरं कर्म निषेवते
05070033a पापकर्मात्ययायैव संकरं तेन पुष्यति
05070033c संकरो नरकायैव सा काष्ठा पापकर्मणाम्
05070034a न चेत् प्रबुध्यते कृष्ण नरकायैव गच्छति
05070034c तस्य प्रबोधः प्रज्ञैव प्रज्ञाचक्षुर् न रिष्यति
05070035a प्रज्ञालाभे हि पुरुषः शास्त्राण्य् एवान्ववेक्षते
05070035c शास्त्रनित्यः पुनर् धर्मं तस्य ह्रीर् अङ्गम् उत्तमम्
05070036a ह्रीमान् हि पापं प्रद्वेष्टि तस्य श्रीर् अभिवर्धते
05070036c श्रीमान् स यावद् भवति तावद् भवति पूरुषः
05070037a धर्मनित्यः प्रशान्तात्मा कार्ययोगवहः सदा
05070037c नाधर्मे कुरुते बुद्धिं न च पापेषु वर्तते
05070038a अह्रीको वा विमूढो वा नैव स्त्री न पुनः पुमान्
05070038c नास्याधिकारो धर्मे ऽस्ति यथा शूद्रस् तथैव सः
05070039a ह्रीमान् अवति देवांश् च पितॄन् आत्मानम् एव च
05070039c तेनामृतत्वं व्रजति सा काष्ठा पुण्यकर्मणाम्
05070040a तद् इदं मयि ते दृष्टं प्रत्यक्षं मधुसूदन
05070040c यथा राज्यात् परिभ्रष्टो वसामि वसतीर् इमाः
05070041a ते वयं न श्रियं हातुम् अलं न्यायेन केन चित्
05070041c अत्र नो यतमानानां वधश् चेद् अपि साधु तत्
05070042a तत्र नः प्रथमः कल्पो यद् वयं ते च माधव
05070042c प्रशान्ताः समभूताश् च श्रियं ताम् अश्नुवीमहि
05070043a तत्रैषा परमा काष्ठा रौद्रकर्मक्षयोदया
05070043c यद् वयं कौरवान् हत्वा तानि राष्ट्राण्य् अशीमहि
05070044a ये पुनः स्युर् असंबद्धा अनार्याः कृष्ण शत्रवः
05070044c तेषाम् अप्य् अवधः कार्यः किं पुनर् ये स्युर् ईदृशाः
05070045a ज्ञातयश् च हि भूयिष्ठाः सहाया गुरवश् च नः
05070045c तेषां वधो ऽतिपापीयान् किं नु युद्धे ऽस्ति शोभनम्
05070046a पापः क्षत्रियधर्मो ऽयं वयं च क्षत्रबान्धवाः
05070046c स नः स्वधर्मो ऽधर्मो वा वृत्तिर् अन्या विगर्हिता
05070047a शूद्रः करोति शुश्रूषां वैश्या विपणिजीविनः
05070047c वयं वधेन जीवामः कपालं ब्राह्मणैर् वृतम्
05070048a क्षत्रियः क्षत्रियं हन्ति मत्स्यो मत्स्येन जीवति
05070048c श्वा श्वानं हन्ति दाशार्ह पश्य धर्मो यथागतः
05070049a युद्धे कृष्ण कलिर् नित्यं प्राणाः सीदन्ति संयुगे
05070049c बलं तु नीतिमात्राय हठे जयपराजयौ
05070050a नात्मच्छन्देन भूतानां जीवितं मरणं तथा
05070050c नाप्य् अकाले सुखं प्राप्यं दुःखं वापि यदूत्तम
05070051a एको ह्य् अपि बहून् हन्ति घ्नन्त्य् एकं बहवो ऽप्य् उत
05070051c शूरं कापुरुषो हन्ति अयशस्वी यशस्विनम्
05070052a जयश् चैवोभयोर् दृष्ट उभयोश् च पराजयः
05070052c तथैवापचयो दृष्टो व्यपयाने क्षयव्ययौ
05070053a सर्वथा वृजिनं युद्धं को घ्नन् न प्रतिहन्यते
05070053c हतस्य च हृषीकेश समौ जयपराजयौ
05070054a पराजयश् च मरणान् मन्ये नैव विशिष्यते
05070054c यस्य स्याद् विजयः कृष्ण तस्याप्य् अपचयो ध्रुवम्
05070055a अन्ततो दयितं घ्नन्ति के चिद् अप्य् अपरे जनाः
05070055c तस्याङ्ग बलहीनस्य पुत्रान् भ्रातॄन् अपश्यतः
05070055e निर्वेदो जीविते कृष्ण सर्वतश् चोपजायते
05070056a ये ह्य् एव वीरा ह्रीमन्त आर्याः करुणवेदिनः
05070056c त एव युद्धे हन्यन्ते यवीयान् मुच्यते जनः
05070057a हत्वाप्य् अनुशयो नित्यं परान् अपि जनार्दन
05070057c अनुबन्धश् च पापो ऽत्र शेषश् चाप्य् अवशिष्यते
05070058a शेषो हि बलम् आसाद्य न शेषम् अवशेषयेत्
05070058c सर्वोच्छेदे च यतते वैरस्यान्तविधित्सया
05070059a जयो वैरं प्रसृजति दुःखम् आस्ते पराजितः
05070059c सुखं प्रशान्तः स्वपिति हित्वा जयपराजयौ
05070060a जातवैरश् च पुरुषो दुःखं स्वपिति नित्यदा
05070060c अनिर्वृतेन मनसा ससर्प इव वेश्मनि
05070061a उत्सादयति यः सर्वं यशसा स वियुज्यते
05070061c अकीर्तिं सर्वभूतेषु शाश्वतीं स नियच्छति
05070062a न हि वैराणि शाम्यन्ति दीर्घकालकृतान्य् अपि
05070062c आख्यातारश् च विद्यन्ते पुमांश् चोत्पद्यते कुले
05070063a न चापि वैरं वैरेण केशव व्युपशाम्यति
05070063c हविषाग्निर् यथा कृष्ण भूय एवाभिवर्धते
05070064a अतो ऽन्यथा नास्ति शान्तिर् नित्यम् अन्तरम् अन्ततः
05070064c अन्तरं लिप्समानानाम् अयं दोषो निरन्तरः
05070065a पौरुषेयो हि बलवान् आधिर् हृदयबाधनः
05070065c तस्य त्यागेन वा शान्तिर् निवृत्त्या मनसो ऽपि वा
05070066a अथ वा मूलघातेन द्विषतां मधुसूदन
05070066c फलनिर्वृत्तिर् इद्धा स्यात् तन् नृशंसतरं भवेत्
05070067a या तु त्यागेन शान्तिः स्यात् तद् ऋते वध एव सः
05070067c संशयाच् च समुच्छेदाद् द्विषताम् आत्मनस् तथा
05070068a न च त्यक्तुं तद् इच्छामो न चेच्छामः कुलक्षयम्
05070068c अत्र या प्रणिपातेन शान्तिः सैव गरीयसी
05070069a सर्वथा यतमानानाम् अयुद्धम् अभिकाङ्क्षताम्
05070069c सान्त्वे प्रतिहते युद्धं प्रसिद्धम् अपराक्रमम्
05070070a प्रतिघातेन सान्त्वस्य दारुणं संप्रवर्तते
05070070c तच् छुनाम् इव गोपादे पण्डितैर् उपलक्षितम्
05070071a लाङ्गूलचालनं क्ष्वेडः प्रतिरावो विवर्तनम्
05070071c दन्तदर्शनम् आरावस् ततो युद्धं प्रवर्तते
05070072a तत्र यो बलवान् कृष्ण जित्वा सो ऽत्ति तद् आमिषम्
05070072c एवम् एव मनुष्येषु विशेषो नास्ति कश् चन
05070073a सर्वथा त्व् एतद् उचितं दुर्बलेषु बलीयसाम्
05070073c अनादरो विरोधश् च प्रणिपाती हि दुर्बलः
05070074a पिता राजा च वृद्धश् च सर्वथा मानम् अर्हति
05070074c तस्मान् मान्यश् च पूज्यश् च धृतराष्ट्रो जनार्दन
05070075a पुत्रस्नेहस् तु बलवान् धृतराष्ट्रस्य माधव
05070075c स पुत्रवशम् आपन्नः प्रणिपातं प्रहास्यति
05070076a तत्र किं मन्यसे कृष्ण प्राप्तकालम् अनन्तरम्
05070076c कथम् अर्थाच् च धर्माच् च न हीयेमहि माधव
05070077a ईदृशे ह्य् अर्थकृच्छ्रे ऽस्मिन् कम् अन्यं मधुसूदन
05070077c उपसंप्रष्टुम् अर्हामि त्वाम् ऋते पुरुषोत्तम
05070078a प्रियश् च प्रियकामश् च गतिज्ञः सर्वकर्मणाम्
05070078c को हि कृष्णास्ति नस् त्वादृक् सर्वनिश्चयवित् सुहृत्
05070079  वैशंपायन उवाच
05070079a एवम् उक्तः प्रत्युवाच धर्मराजं जनार्दनः
05070079c उभयोर् एव वाम् अर्थे यास्यामि कुरुसंसदम्
05070080a शमं तत्र लभेयं चेद् युष्मदर्थम् अहापयन्
05070080c पुण्यं मे सुमहद् राजंश् चरितं स्यान् महाफलम्
05070081a मोचयेयं मृत्युपाशात् संरब्धान् कुरुसृञ्जयान्
05070081c पाण्डवान् धार्तराष्ट्रांश् च सर्वां च पृथिवीम् इमाम्
05070082  युधिष्ठिर उवाच
05070082a न ममैतन् मतं कृष्ण यत् त्वं यायाः कुरून् प्रति
05070082c सुयोधनः सूक्तम् अपि न करिष्यति ते वचः
05070083a समेतं पार्थिवं क्षत्रं सुयोधनवशानुगम्
05070083c तेषां मध्यावतरणं तव कृष्ण न रोचये
05070084a न हि नः प्रीणयेद् द्रव्यं न देवत्वं कुतः सुखम्
05070084c न च सर्वामरैश्वर्यं तव रोधेन माधव
05070085  भगवान् उवाच
05070085a जानाम्य् एतां महाराज धार्तराष्ट्रस्य पापताम्
05070085c अवाच्यास् तु भविष्यामः सर्वलोके महीक्षिताम्
05070086a न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः
05070086c क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः
05070087a अथ चेत् ते प्रवर्तेरन् मयि किं चिद् असांप्रतम्
05070087c निर्दहेयं कुरून् सर्वान् इति मे धीयते मतिः
05070088a न जातु गमनं तत्र भवेत् पार्थ निरर्थकम्
05070088c अर्थप्राप्तिः कदा चित् स्याद् अन्ततो वाप्य् अवाच्यता
05070089  युधिष्ठिर उवाच
05070089a यत् तुभ्यं रोचते कृष्ण स्वस्ति प्राप्नुहि कौरवान्
05070089c कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम्
05070090a विष्वक्सेन कुरून् गत्वा भारताञ् शमयेः प्रभो
05070090c यथा सर्वे सुमनसः सह स्यामः सुचेतसः
05070091a भ्राता चासि सखा चासि बीभत्सोर् मम च प्रियः
05070091c सौहृदेनाविशङ्क्यो ऽसि स्वस्ति प्राप्नुहि भूतये
05070092a अस्मान् वेत्थ परान् वेत्थ वेत्थार्थं वेत्थ भाषितम्
05070092c यद् यद् अस्मद्धितं कृष्ण तत् तद् वाच्यः सुयोधनः
05070093a यद् यद् धर्मेण संयुक्तम् उपपद्येद् धितं वचः
05070093c तत् तत् केशव भाषेथाः सान्त्वं वा यदि वेतरत्
05071001  भगवान् उवाच
05071001a संजयस्य श्रुतं वाक्यं भवतश् च श्रुतं मया
05071001c सर्वं जानाम्य् अभिप्रायं तेषां च भवतश् च यः
05071002a तव धर्माश्रिता बुद्धिस् तेषां वैराश्रिता मतिः
05071002c यद् अयुद्धेन लभ्येत तत् ते बहुमतं भवेत्
05071003a न च तन् नैष्ठिकं कर्म क्षत्रियस्य विशां पते
05071003c आहुर् आश्रमिणः सर्वे यद् भैक्षं क्षत्रियश् चरेत्
05071004a जयो वधो वा संग्रामे धात्रा दिष्टः सनातनः
05071004c स्वधर्मः क्षत्रियस्यैष कार्पण्यं न प्रशस्यते
05071005a न हि कार्पण्यम् आस्थाय शक्या वृत्तिर् युधिष्ठिर
05071005c विक्रमस्व महाबाहो जहि शत्रून् अरिंदम
05071006a अतिगृद्धाः कृतस्नेहा दीर्घकालं सहोषिताः
05071006c कृतमित्राः कृतबला धार्तराष्ट्राः परंतप
05071007a न पर्यायो ऽस्ति यत् साम्यं त्वयि कुर्युर् विशां पते
05071007c बलवत्तां हि मन्यन्ते भीष्मद्रोणकृपादिभिः
05071008a यावच् च मार्दवेनैतान् राजन्न् उपचरिष्यसि
05071008c तावद् एते हरिष्यन्ति तव राज्यम् अरिंदम
05071009a नानुक्रोशान् न कार्पण्यान् न च धर्मार्थकारणात्
05071009c अलं कर्तुं धार्तराष्ट्रास् तव कामम् अरिंदम
05071010a एतद् एव निमित्तं ते पाण्डवास् तु यथा त्वयि
05071010c नान्वतप्यन्त कौपीनं तावत् कृत्वापि दुष्करम्
05071011a पितामहस्य द्रोणस्य विदुरस्य च धीमतः
05071011c पश्यतां कुरुमुख्यानां सर्वेषाम् एव तत्त्वतः
05071012a दानशीलं मृदुं दान्तं धर्मकामम् अनुव्रतम्
05071012c यत् त्वाम् उपधिना राजन् द्यूतेनावञ्चयत् तदा
05071012e न चापत्रपते पापो नृशंसस् तेन कर्मणा
05071013a तथाशीलसमाचारे राजन् मा प्रणयं कृथाः
05071013c वध्यास् ते सर्वलोकस्य किं पुनस् तव भारत
05071014a वाग्भिस् त्व् अप्रतिरूपाभिर् अतुदत् सकनीयसम्
05071014c श्लाघमानः प्रहृष्टः सन् भाषते भ्रातृभिः सह
05071015a एतावत् पाण्डवानां हि नास्ति किं चिद् इह स्वकम्
05071015c नामधेयं च गोत्रं च तद् अप्य् एषां न शिष्यते
05071016a कालेन महता चैषां भविष्यति पराभवः
05071016c प्रकृतिं ते भजिष्यन्ति नष्टप्रकृतयो जनाः
05071017a एताश् चान्याश् च परुषा वाचः स समुदीरयन्
05071017c श्लाघते ज्ञातिमध्ये स्म त्वयि प्रव्रजिते वनम्
05071018a ये तत्रासन् समानीतास् ते दृष्ट्वा त्वाम् अनागसम्
05071018c अश्रुकण्ठा रुदन्तश् च सभायाम् आसते तदा
05071019a न चैनम् अभ्यनन्दंस् ते राजानो ब्राह्मणैः सह
05071019c सर्वे दुर्योधनं तत्र निन्दन्ति स्म सभासदः
05071020a कुलीनस्य च या निन्दा वधश् चामित्रकर्शन
05071020c महागुणो वधो राजन् न तु निन्दा कुजीविका
05071021a तदैव निहतो राजन् यदैव निरपत्रपः
05071021c निन्दितश् च महाराज पृथिव्यां सर्वराजसु
05071022a ईषत्कार्यो वधस् तस्य यस्य चारित्रम् ईदृशम्
05071022c प्रस्कम्भनप्रतिस्तब्धश् छिन्नमूल इव द्रुमः
05071023a वध्यः सर्प इवानार्यः सर्वलोकस्य दुर्मतिः
05071023c जह्य् एनं त्वम् अमित्रघ्न मा राजन् विचिकित्सिथाः
05071024a सर्वथा त्वत्क्षमं चैतद् रोचते च ममानघ
05071024c यत् त्वं पितरि भीष्मे च प्रणिपातं समाचरेः
05071025a अहं तु सर्वलोकस्य गत्वा छेत्स्यामि संशयम्
05071025c येषाम् अस्ति द्विधाभावो राजन् दुर्योधनं प्रति
05071026a मध्ये राज्ञाम् अहं तत्र प्रातिपौरुषिकान् गुणान्
05071026c तव संकीर्तयिष्यामि ये च तस्य व्यतिक्रमाः
05071027a ब्रुवतस् तत्र मे वाक्यं धर्मार्थसहितं हितम्
05071027c निशम्य पार्थिवाः सर्वे नानाजनपदेश्वराः
05071028a त्वयि संप्रतिपत्स्यन्ते धर्मात्मा सत्यवाग् इति
05071028c तस्मिंश् चाधिगमिष्यन्ति यथा लोभाद् अवर्तत
05071029a गर्हयिष्यामि चैवैनं पौरजानपदेष्व् अपि
05071029c वृद्धबालान् उपादाय चातुर्वर्ण्यसमागमे
05071030a शमं चेद् याचमानस् त्वं न धर्मं तत्र लप्स्यसे
05071030c कुरून् विगर्हयिष्यन्ति धृतराष्ट्रं च पार्थिवाः
05071031a तस्मिल्ँ लोकपरित्यक्ते किं कार्यम् अवशिष्यते
05071031c हते दुर्योधने राजन् यद् अन्यत् क्रियताम् इति
05071032a यात्वा चाहं कुरून् सर्वान् युष्मदर्थम् अहापयन्
05071032c यतिष्ये प्रशमं कर्तुं लक्षयिष्ये च चेष्टितम्
05071033a कौरवाणां प्रवृत्तिं च गत्वा युद्धाधिकारिकाम्
05071033c निशाम्य विनिवर्तिष्ये जयाय तव भारत
05071034a सर्वथा युद्धम् एवाहम् आशंसामि परैः सह
05071034c निमित्तानि हि सर्वाणि तथा प्रादुर्भवन्ति मे
05071035a मृगाः शकुन्ताश् च वदन्ति घोरं; हस्त्यश्वमुख्येषु निशामुखेषु
05071035c घोराणि रूपाणि तथैव चाग्निर्; वर्णान् बहून् पुष्यति घोररूपान्
05071035e मनुष्यलोकक्षपणो ऽथ घोरो; नो चेद् अनुप्राप्त इहान्तकः स्यात्
05071036a शस्त्राणि पत्रं कवचान् रथांश् च; नागान् ध्वजांश् च प्रतिपादयित्वा
05071036c योधाश् च सर्वे कृतनिश्रमास् ते; भवन्तु हस्त्यश्वरथेषु यत्ताः
05071036e सांग्रामिकं ते यद् उपार्जनीयं; सर्वं समग्रं कुरु तन् नरेन्द्र
05071037a दुर्योधनो न ह्य् अलम् अद्य दातुं; जीवंस् तवैतन् नृपते कथं चित्
05071037c यत् ते पुरस्ताद् अभवत् समृद्धं; द्यूते हृतं पाण्डवमुख्य राज्यम्
05072001  भीमसेन उवाच
05072001a यथा यथैव शान्तिः स्यात् कुरूणां मधुसूदन
05072001c तथा तथैव भाषेथा मा स्म युद्धेन भीषयेः
05072002a अमर्षी नित्यसंरब्धः श्रेयोद्वेषी महामनाः
05072002c नोग्रं दुर्योधनो वाच्यः साम्नैवैनं समाचरेः
05072003a प्रकृत्या पापसत्त्वश् च तुल्यचेताश् च दस्युभिः
05072003c ऐश्वर्यमदमत्तश् च कृतवैरश् च पाण्डवैः
05072004a अदीर्घदर्शी निष्ठूरी क्षेप्ता क्रूरपराक्रमः
05072004c दीर्घमन्युर् अनेयश् च पापात्मा निकृतिप्रियः
05072005a म्रियेतापि न भज्येत नैव जह्यात् स्वकं मतम्
05072005c तादृशेन शमं कृष्ण मन्ये परमदुष्करम्
05072006a सुहृदाम् अप्य् अवाचीनस् त्यक्तधर्मः प्रियानृतः
05072006c प्रतिहन्त्य् एव सुहृदां वाचश् चैव मनांसि च
05072007a स मन्युवशम् आपन्नः स्वभावं दुष्टम् आस्थितः
05072007c स्वभावात् पापम् अन्वेति तृणैस् तुन्न इवोरगः
05072008a दुर्योधनो हि यत्सेनः सर्वथा विदितस् तव
05072008c यच्छीलो यत्स्वभावश् च यद्बलो यत्पराक्रमः
05072009a पुरा प्रसन्नाः कुरवः सहपुत्रास् तथा वयम्
05072009c इन्द्रज्येष्ठा इवाभूम मोदमानाः सबान्धवाः
05072010a दुर्योधनस्य क्रोधेन भारता मधुसूदन
05072010c धक्ष्यन्ते शिशिरापाये वनानीव हुताशनैः
05072011a अष्टादशेमे राजानः प्रख्याता मधुसूदन
05072011c ये समुच्चिच्छिदुर् ज्ञातीन् सुहृदश् च सबान्धवान्
05072012a असुराणां समृद्धानां ज्वलताम् इव तेजसा
05072012c पर्यायकाले धर्मस्य प्राप्ते बलिर् अजायत
05072013a हैहयानाम् उदावर्तो नीपानां जनमेजयः
05072013c बहुलस् तालजङ्घानां कृमीणाम् उद्धतो वसुः
05072014a अजबिन्दुः सुवीराणां सुराष्ट्राणां कुशर्द्धिकः
05072014c अर्कजश् च बलीहानां चीनानां धौतमूलकः
05072015a हयग्रीवो विदेहानां वरप्रश् च महौजसाम्
05072015c बाहुः सुन्दरवेगानां दीप्ताक्षाणां पुरूरवाः
05072016a सहजश् चेदिमत्स्यानां प्रचेतानां बृहद्बलः
05072016c धारणश् चेन्द्रवत्सानां मुकुटानां विगाहनः
05072017a शमश् च नन्दिवेगानाम् इत्य् एते कुलपांसनाः
05072017c युगान्ते कृष्ण संभूताः कुलेषु पुरुषाधमाः
05072018a अप्य् अयं नः कुरूणां स्याद् युगान्ते कालसंभृतः
05072018c दुर्योधनः कुलाङ्गारो जघन्यः पापपूरुषः
05072019a तस्मान् मृदु शनैर् एनं ब्रूया धर्मार्थसंहितम्
05072019c कामानुबन्धबहुलं नोग्रम् उग्रपराक्रमम्
05072020a अपि दुर्योधनं कृष्ण सर्वे वयम् अधश्चराः
05072020c नीचैर् भूत्वानुयास्यामो मा स्म नो भरता नशन्
05072021a अप्य् उदासीनवृत्तिः स्याद् यथा नः कुरुभिः सह
05072021c वासुदेव तथा कार्यं न कुरून् अनयः स्पृशेत्
05072022a वाच्यः पितामहो वृद्धो ये च कृष्ण सभासदः
05072022c भ्रातॄणाम् अस्तु सौभ्रात्रं धार्तराष्ट्रः प्रशाम्यताम्
05072023a अहम् एतद् ब्रवीम्य् एवं राजा चैव प्रशंसति
05072023c अर्जुनो नैव युद्धार्थी भूयसी हि दयार्जुने
05073001  वैशंपायन उवाच
05073001a एतच् छ्रुत्वा महाबाहुः केशवः प्रहसन्न् इव
05073001c अभूतपूर्वं भीमस्य मार्दवोपगतं वचः
05073002a गिरेर् इव लघुत्वं तच् छीतत्वम् इव पावके
05073002c मत्वा रामानुजः शौरिः शार्ङ्गधन्वा वृकोदरम्
05073003a संतेजयंस् तदा वाग्भिर् मातरिश्वेव पावकम्
05073003c उवाच भीमम् आसीनं कृपयाभिपरिप्लुतम्
05073004a त्वम् अन्यदा भीमसेन युद्धम् एव प्रशंससि
05073004c वधाभिनन्दिनः क्रूरान् धार्तराष्ट्रान् मिमर्दिषुः
05073005a न च स्वपिषि जागर्षि न्युब्जः शेषे परंतप
05073005c घोराम् अशान्तां रुशतीं सदा वाचं प्रभाषसे
05073006a निःश्वसन्न् अग्निवर्णेन संतप्तः स्वेन मन्युना
05073006c अप्रशान्तमना भीम सधूम इव पावकः
05073007a एकान्ते निष्टनञ् शेषे भारार्त इव दुर्बलः
05073007c अपि त्वां के चिद् उन्मत्तं मन्यन्ते ऽतद्विदो जनाः
05073008a आरुज्य वृक्षान् निर्मूलान् गजः परिभुजन्न् इव
05073008c निघ्नन् पद्भिः क्षितिं भीम निष्टनन् परिधावसि
05073009a नास्मिञ् जने ऽभिरमसे रहः क्षियसि पाण्डव
05073009c नान्यं निशि दिवा वापि कदा चिद् अभिनन्दसि
05073010a अकस्मात् स्मयमानश् च रहस्य् आस्से रुदन्न् इव
05073010c जान्वोर् मूर्धानम् आधाय चिरम् आस्से प्रमीलितः
05073011a भ्रुकुटिं च पुनः कुर्वन्न् ओष्ठौ च विलिहन्न् इव
05073011c अभीक्ष्णं दृश्यसे भीम सर्वं तन् मन्युकारितम्
05073012a यथा पुरस्तात् सविता दृश्यते शुक्रम् उच्चरन्
05073012c यथा च पश्चान् निर्मुक्तो ध्रुवं पर्येति रश्मिवान्
05073013a तथा सत्यं ब्रवीम्य् एतन् नास्ति तस्य व्यतिक्रमः
05073013c हन्ताहं गदयाभ्येत्य दुर्योधनम् अमर्षणम्
05073014a इति स्म मध्ये भ्रातॄणां सत्येनालभसे गदाम्
05073014c तस्य ते प्रशमे बुद्धिर् धीयते ऽद्य परंतप
05073015a अहो युद्धप्रतीपानि युद्धकाल उपस्थिते
05073015c पश्यसीवाप्रतीपानि किं त्वां भीर् भीम विन्दति
05073016a अहो पार्थ निमित्तानि विपरीतानि पश्यसि
05073016c स्वप्नान्ते जागरान्ते च तस्मात् प्रशमम् इच्छसि
05073017a अहो नाशंससे किं चित् पुंस्त्वं क्लीब इवात्मनि
05073017c कश्मलेनाभिपन्नो ऽसि तेन ते विकृतं मनः
05073018a उद्वेपते ते हृदयं मनस् ते प्रविषीदति
05073018c ऊरुस्तम्भगृहीतो ऽसि तस्मात् प्रशमम् इच्छसि
05073019a अनित्यं किल मर्त्यस्य चित्तं पार्थ चलाचलम्
05073019c वातवेगप्रचलिता अष्ठीला शाल्मलेर् इव
05073020a तवैषा विकृता बुद्धिर् गवां वाग् इव मानुषी
05073020c मनांसि पाण्डुपुत्राणां मज्जयत्य् अप्लवान् इव
05073021a इदं मे महद् आश्चर्यं पर्वतस्येव सर्पणम्
05073021c यद् ईदृशं प्रभाषेथा भीमसेनासमं वचः
05073022a स दृष्ट्वा स्वानि कर्माणि कुले जन्म च भारत
05073022c उत्तिष्ठस्व विषादं मा कृथा वीर स्थिरो भव
05073023a न चैतद् अनुरूपं ते यत् ते ग्लानिर् अरिंदम
05073023c यद् ओजसा न लभते क्षत्रियो न तद् अश्नुते
05074001  वैशंपायन उवाच
05074001a तथोक्तो वासुदेवेन नित्यमन्युर् अमर्षणः
05074001c सदश्ववत् समाधावद् बभाषे तदनन्तरम्
05074002a अन्यथा मां चिकीर्षन्तम् अन्यथा मन्यसे ऽच्युत
05074002c प्रणीतभावम् अत्यन्तं युधि सत्यपराक्रमम्
05074003a वेत्थ दाशार्ह सत्त्वं मे दीर्घकालं सहोषितः
05074003c उत वा मां न जानासि प्लवन् ह्रद इवाप्लवः
05074003e तस्माद् अप्रतिरूपाभिर् वाग्भिर् मां त्वं समर्छसि
05074004a कथं हि भीमसेनं मां जानन् कश् चन माधव
05074004c ब्रूयाद् अप्रतिरूपाणि यथा मां वक्तुम् अर्हसि
05074005a तस्माद् इदं प्रवक्ष्यामि वचनं वृष्णिनन्दन
05074005c आत्मनः पौरुषं चैव बलं च न समं परैः
05074006a सर्वथा नार्यकर्मैतत् प्रशंसा स्वयम् आत्मनः
05074006c अतिवादापविद्धस् तु वक्ष्यामि बलम् आत्मनः
05074007a पश्येमे रोदसी कृष्ण ययोर् आसन्न् इमाः प्रजाः
05074007c अचले चाप्य् अनन्ते च प्रतिष्ठे सर्वमातरौ
05074008a यदीमे सहसा क्रुद्धे समेयातां शिले इव
05074008c अहम् एते निगृह्णीयां बाहुभ्यां सचराचरे
05074009a पश्यैतद् अन्तरं बाह्वोर् महापरिघयोर् इव
05074009c य एतत् प्राप्य मुच्येत न तं पश्यामि पूरुषम्
05074010a हिमवांश् च समुद्रश् च वज्री च बलभित् स्वयम्
05074010c मयाभिपन्नं त्रायेरन् बलम् आस्थाय न त्रयः
05074011a युध्येयं क्षत्रियान् सर्वान् पाण्डवेष्व् आततायिनः
05074011c अधः पादतलेनैतान् अधिष्ठास्यामि भूतले
05074012a न हि त्वं नाभिजानासि मम विक्रमम् अच्युत
05074012c यथा मया विनिर्जित्य राजानो वशगाः कृताः
05074013a अथ चेन् मां न जानासि सूर्यस्येवोद्यतः प्रभाम्
05074013c विगाढे युधि संबाधे वेत्स्यसे मां जनार्दन
05074014a किं मात्यवाक्षीः परुषैर् व्रणं सूच्या इवानघ
05074014c यथामति ब्रवीम्य् एतद् विद्धि माम् अधिकं ततः
05074015a द्रष्टासि युधि संबाधे प्रवृत्ते वैशसे ऽहनि
05074015c मया प्रणुन्नान् मातङ्गान् रथिनः सादिनस् तथा
05074016a तथा नरान् अभिक्रुद्धं निघ्नन्तं क्षत्रियर्षभान्
05074016c द्रष्टा मां त्वं च लोकश् च विकर्षन्तं वरान् वरान्
05074017a न मे सीदन्ति मज्जानो न ममोद्वेपते मनः
05074017c सर्वलोकाद् अभिक्रुद्धान् न भयं विद्यते मम
05074018a किं तु सौहृदम् एवैतत् कृपया मधुसूदन
05074018c सर्वांस् तितिक्षे संक्लेशान् मा स्म नो भरता नशन्
05075001  भगवान् उवाच
05075001a भावं जिज्ञासमानो ऽहं प्रणयाद् इदम् अब्रुवम्
05075001c न चाक्षेपान् न पाण्डित्यान् न क्रोधान् न विवक्षया
05075002a वेदाहं तव माहात्म्यम् उत ते वेद यद् बलम्
05075002c उत ते वेद कर्माणि न त्वां परिभवाम्य् अहम्
05075003a यथा चात्मनि कल्याणं संभावयसि पाण्डव
05075003c सहस्रगुणम् अप्य् एतत् त्वयि संभावयाम्य् अहम्
05075004a यादृशे च कुले जन्म सर्वराजाभिपूजिते
05075004c बन्धुभिश् च सुहृद्भिश् च भीम त्वम् असि तादृशः
05075005a जिज्ञासन्तो हि धर्मस्य संदिग्धस्य वृकोदर
05075005c पर्यायं न व्यवस्यन्ति दैवमानुषयोर् जनाः
05075006a स एव हेतुर् भूत्वा हि पुरुषस्यार्थसिद्धिषु
05075006c विनाशे ऽपि स एवास्य संदिग्धं कर्म पौरुषम्
05075007a अन्यथा परिदृष्टानि कविभिर् दोषदर्शिभिः
05075007c अन्यथा परिवर्तन्ते वेगा इव नभस्वतः
05075008a सुमन्त्रितं सुनीतं च न्यायतश् चोपपादितम्
05075008c कृतं मानुष्यकं कर्म दैवेनापि विरुध्यते
05075009a दैवम् अप्य् अकृतं कर्म पौरुषेण विहन्यते
05075009c शीतम् उष्णं तथा वर्षं क्षुत्पिपासे च भारत
05075010a यद् अन्यद् दिष्टभावस्य पुरुषस्य स्वयंकृतम्
05075010c तस्माद् अनवरोधश् च विद्यते तत्र लक्षणम्
05075011a लोकस्य नान्यतो वृत्तिः पाण्डवान्यत्र कर्मणः
05075011c एवंबुद्धिः प्रवर्तेत फलं स्याद् उभयान्वयात्
05075012a य एवं कृतबुद्धिः सन् कर्मस्व् एव प्रवर्तते
05075012c नासिद्धौ व्यथते तस्य न सिद्धौ हर्षम् अश्नुते
05075013a तत्रेयम् अर्थमात्रा मे भीमसेन विवक्षिता
05075013c नैकान्तसिद्धिर् मन्तव्या कुरुभिः सह संयुगे
05075014a नातिप्रणीतरश्मिः स्यात् तथा भवति पर्यये
05075014c विषादम् अर्छेद् ग्लानिं वा एतदर्थं ब्रवीमि ते
05075015a श्वोभूते धृतराष्ट्रस्य समीपं प्राप्य पाण्डव
05075015c यतिष्ये प्रशमं कर्तुं युष्मदर्थम् अहापयन्
05075016a शमं चेत् ते करिष्यन्ति ततो ऽनन्तं यशो मम
05075016c भवतां च कृतः कामस् तेषां च श्रेय उत्तमम्
05075017a ते चेद् अभिनिवेक्ष्यन्ति नाभ्युपैष्यन्ति मे वचः
05075017c कुरवो युद्धम् एवात्र रौद्रं कर्म भविष्यति
05075018a अस्मिन् युद्धे भीमसेन त्वयि भारः समाहितः
05075018c धूर् अर्जुनेन धार्या स्याद् वोढव्य इतरो जनः
05075019a अहं हि यन्ता बीभत्सोर् भविता संयुगे सति
05075019c धनंजयस्यैष कामो न हि युद्धं न कामये
05075020a तस्माद् आशङ्कमानो ऽहं वृकोदर मतिं तव
05075020c तुदन्न् अक्लीबया वाचा तेजस् ते समदीपयम्
05076001  अर्जुन उवाच
05076001a उक्तं युधिष्ठिरेणैव यावद् वाच्यं जनार्दन
05076001c तव वाक्यं तु मे श्रुत्वा प्रतिभाति परंतप
05076002a नैव प्रशमम् अत्र त्वं मन्यसे सुकरं प्रभो
05076002c लोभाद् वा धृतराष्ट्रस्य दैन्याद् वा समुपस्थितात्
05076003a अफलं मन्यसे चापि पुरुषस्य पराक्रमम्
05076003c न चान्तरेण कर्माणि पौरुषेण फलोदयः
05076004a तद् इदं भाषितं वाक्यं तथा च न तथैव च
05076004c न चैतद् एवं द्रष्टव्यम् असाध्यम् इति किं चन
05076005a किं चैतन् मन्यसे कृच्छ्रम् अस्माकं पापम् आदितः
05076005c कुर्वन्ति तेषां कर्माणि येषां नास्ति फलोदयः
05076006a संपाद्यमानं सम्यक् च स्यात् कर्म सफलं प्रभो
05076006c स तथा कृष्ण वर्तस्व यथा शर्म भवेत् परैः
05076007a पाण्डवानां कुरूणां च भवान् परमकः सुहृत्
05076007c सुराणाम् असुराणां च यथा वीर प्रजापतिः
05076008a कुरूणां पाण्डवानां च प्रतिपत्स्व निरामयम्
05076008c अस्मद्धितम् अनुष्ठातुं न मन्ये तव दुष्करम्
05076009a एवं चेत् कार्यताम् एति कार्यं तव जनार्दन
05076009c गमनाद् एवम् एव त्वं करिष्यसि न संशयः
05076010a चिकीर्षितम् अथान्यत् ते तस्मिन् वीर दुरात्मनि
05076010c भविष्यति तथा सर्वं यथा तव चिकीर्षितम्
05076011a शर्म तैः सह वा नो ऽस्तु तव वा यच् चिकीर्षितम्
05076011c विचार्यमाणो यः कामस् तव कृष्ण स नो गुरुः
05076012a न स नार्हति दुष्टात्मा वधं ससुतबान्धवः
05076012c येन धर्मसुते दृष्ट्वा न सा श्रीर् उपमर्षिता
05076013a यच् चाप्य् अपश्यतोपायं धर्मिष्ठं मधुसूदन
05076013c उपायेन नृशंसेन हृता दुर्द्यूतदेविना
05076014a कथं हि पुरुषो जातः क्षत्रियेषु धनुर्धरः
05076014c समाहूतो निवर्तेत प्राणत्यागे ऽप्य् उपस्थिते
05076015a अधर्मेण जितान् दृष्ट्वा वने प्रव्रजितांस् तथा
05076015c वध्यतां मम वार्ष्णेय निर्गतो ऽसौ सुयोधनः
05076016a न चैतद् अद्भुतं कृष्ण मित्रार्थे यच् चिकीर्षसि
05076016c क्रिया कथं नु मुख्या स्यान् मृदुना वेतरेण वा
05076017a अथ वा मन्यसे ज्यायान् वधस् तेषाम् अनन्तरम्
05076017c तद् एव क्रियताम् आशु न विचार्यम् अतस् त्वया
05076018a जानासि हि यथा तेन द्रौपदी पापबुद्धिना
05076018c परिक्लिष्टा सभामध्ये तच् च तस्यापि मर्षितम्
05076019a स नाम सम्यग् वर्तेत पाण्डवेष्व् इति माधव
05076019c न मे संजायते बुद्धिर् बीजम् उप्तम् इवोषरे
05076020a तस्माद् यन् मन्यसे युक्तं पाण्डवानां च यद् धितम्
05076020c तद् आशु कुरु वार्ष्णेय यन् नः कार्यम् अनन्तरम्
05077001  भगवान् उवाच
05077001a एवम् एतन् महाबाहो यथा वदसि पाण्डव
05077001c सर्वं त्व् इदं समायत्तं बीभत्सो कर्मणोर् द्वयोः
05077002a क्षेत्रं हि रसवच् छुद्धं कर्षकेणोपपादितम्
05077002c ऋते वर्षं न कौन्तेय जातु निर्वर्तयेत् फलम्
05077003a तत्र वै पौरुषं ब्रूयुर् आसेकं यत्नकारितम्
05077003c तत्र चापि ध्रुवं पश्येच् छोषणं दैवकारितम्
05077004a तद् इदं निश्चितं बुद्ध्या पूर्वैर् अपि महात्मभिः
05077004c दैवे च मानुषे चैव संयुक्तं लोककारणम्
05077005a अहं हि तत् करिष्यामि परं पुरुषकारतः
05077005c दैवं तु न मया शक्यं कर्म कर्तुं कथं चन
05077006a स हि धर्मं च सत्यं च त्यक्त्वा चरति दुर्मतिः
05077006c न हि संतप्यते तेन तथारूपेण कर्मणा
05077007a तां चापि बुद्धिं पापिष्ठां वर्धयन्त्य् अस्य मन्त्रिणः
05077007c शकुनिः सूतपुत्रश् च भ्राता दुःशासनस् तथा
05077008a स हि त्यागेन राज्यस्य न शमं समुपेष्यति
05077008c अन्तरेण वधात् पार्थ सानुबन्धः सुयोधनः
05077009a न चापि प्रणिपातेन त्यक्तुम् इच्छति धर्मराट्
05077009c याच्यमानस् तु राज्यं स न प्रदास्यति दुर्मतिः
05077010a न तु मन्ये स तद् वाच्यो यद् युधिष्ठिरशासनम्
05077010c उक्तं प्रयोजनं तत्र धर्मराजेन भारत
05077011a तथा पापस् तु तत् सर्वं न करिष्यति कौरवः
05077011c तस्मिंश् चाक्रियमाणे ऽसौ लोकवध्यो भविष्यति
05077012a मम चापि स वध्यो वै जगतश् चापि भारत
05077012c येन कौमारके यूयं सर्वे विप्रकृतास् तथा
05077013a विप्रलुप्तं च वो राज्यं नृशंसेन दुरात्मना
05077013c न चोपशाम्यते पापः श्रियं दृष्ट्वा युधिष्ठिरे
05077014a असकृच् चाप्य् अहं तेन त्वत्कृते पार्थ भेदितः
05077014c न मया तद् गृहीतं च पापं तस्य चिकीर्षितम्
05077015a जानासि हि महाबाहो त्वम् अप्य् अस्य परं मतम्
05077015c प्रियं चिकीर्षमाणं च धर्मराजस्य माम् अपि
05077016a स जानंस् तस्य चात्मानं मम चैव परं मतम्
05077016c अजानन्न् इव चाकस्माद् अर्जुनाद्याभिशङ्कसे
05077017a यच् चापि परमं दिव्यं तच् चाप्य् अवगतं त्वया
05077017c विधानविहितं पार्थ कथं शर्म भवेत् परैः
05077018a यत् तु वाचा मया शक्यं कर्मणा चापि पाण्डव
05077018c करिष्ये तद् अहं पार्थ न त्व् आशंसे शमं परैः
05077019a कथं गोहरणे ब्रूयाद् इच्छञ् शर्म तथाविधम्
05077019c याच्यमानो ऽपि भीष्मेण संवत्सरगते ऽध्वनि
05077020a तदैव ते पराभूता यदा संकल्पितास् त्वया
05077020c लवशः क्षणशश् चापि न च तुष्टः सुयोधनः
05077021a सर्वथा तु मया कार्यं धर्मराजस्य शासनम्
05077021c विभाव्यं तस्य भूयश् च कर्म पापं दुरात्मनः
05078001  नकुल उवाच
05078001a उक्तं बहुविधं वाक्यं धर्मराजेन माधव
05078001c धर्मज्ञेन वदान्येन धर्मयुक्तं च तत्त्वतः
05078002a मतम् आज्ञाय राज्ञश् च भीमसेनेन माधव
05078002c संशमो बाहुवीर्यं च ख्यापितं माधवात्मनः
05078003a तथैव फल्गुनेनापि यद् उक्तं तत् त्वया श्रुतम्
05078003c आत्मनश् च मतं वीर कथितं भवतासकृत्
05078004a सर्वम् एतद् अतिक्रम्य श्रुत्वा परमतं भवान्
05078004c यत् प्राप्तकालं मन्येथास् तत् कुर्याः पुरुषोत्तम
05078005a तस्मिंस् तस्मिन् निमित्ते हि मतं भवति केशव
05078005c प्राप्तकालं मनुष्येण स्वयं कार्यम् अरिंदम
05078006a अन्यथा चिन्तितो ह्य् अर्थः पुनर् भवति सो ऽन्यथा
05078006c अनित्यमतयो लोके नराः पुरुषसत्तम
05078007a अन्यथा बुद्धयो ह्य् आसन्न् अस्मासु वनवासिषु
05078007c अदृश्येष्व् अन्यथा कृष्ण दृश्येषु पुनर् अन्यथा
05078008a अस्माकम् अपि वार्ष्णेय वने विचरतां तदा
05078008c न तथा प्रणयो राज्ये यथा संप्रति वर्तते
05078009a निवृत्तवनवासान् नः श्रुत्वा वीर समागताः
05078009c अक्षौहिण्यो हि सप्तेमास् त्वत्प्रसादाज् जनार्दन
05078010a इमान् हि पुरुषव्याघ्रान् अचिन्त्यबलपौरुषान्
05078010c आत्तशस्त्रान् रणे दृष्ट्वा न व्यथेद् इह कः पुमान्
05078011a स भवान् कुरुमध्ये तं सान्त्वपूर्वं भयान्वितम्
05078011c ब्रूयाद् वाक्यं यथा मन्दो न व्यथेत सुयोधनः
05078012a युधिष्ठिरं भीमसेनं बीभत्सुं चापराजितम्
05078012c सहदेवं च मां चैव त्वां च रामं च केशव
05078013a सात्यकिं च महावीर्यं विराटं च सहात्मजम्
05078013c द्रुपदं च सहामात्यं धृष्टद्युम्नं च पार्षतम्
05078014a काशिराजं च विक्रान्तं धृष्टकेतुं च चेदिपम्
05078014c मांसशोणितभृन् मर्त्यः प्रतियुध्येत को युधि
05078015a स भवान् गमनाद् एव साधयिष्यत्य् असंशयम्
05078015c इष्टम् अर्थं महाबाहो धर्मराजस्य केवलम्
05078016a विदुरश् चैव भीष्मश् च द्रोणश् च सहबाह्लिकः
05078016c श्रेयः समर्था विज्ञातुम् उच्यमानं त्वयानघ
05078017a ते चैनम् अनुनेष्यन्ति धृतराष्ट्रं जनाधिपम्
05078017c तं च पापसमाचारं सहामात्यं सुयोधनम्
05078018a श्रोता चार्थस्य विदुरस् त्वं च वक्ता जनार्दन
05078018c कम् इवार्थं विवर्तन्तं स्थापयेतां न वर्त्मनि
05079001  सहदेव उवाच
05079001a यद् एतत् कथितं राज्ञा धर्म एष सनातनः
05079001c यथा तु युद्धम् एव स्यात् तथा कार्यम् अरिंदम
05079002a यदि प्रशमम् इच्छेयुः कुरवः पाण्डवैः सह
05079002c तथापि युद्धं दाशार्ह योजयेथाः सहैव तैः
05079003a कथं नु दृष्ट्वा पाञ्चालीं तथा क्लिष्टां सभागताम्
05079003c अवधेन प्रशाम्येत मम मन्युः सुयोधने
05079004a यदि भीमार्जुनौ कृष्ण धर्मराजश् च धार्मिकः
05079004c धर्मम् उत्सृज्य तेनाहं योद्धुम् इच्छामि संयुगे
05079005  सात्यकिर् उवाच
05079005a सत्यम् आह महाबाहो सहदेवो महामतिः
05079005c दुर्योधनवधे शान्तिस् तस्य कोपस्य मे भवेत्
05079006a जानासि हि यथा दृष्ट्वा चीराजिनधरान् वने
05079006c तवापि मन्युर् उद्भूतो दुःखितान् प्रेक्ष्य पाण्डवान्
05079007a तस्मान् माद्रीसुतः शूरो यद् आह पुरुषर्षभः
05079007c वचनं सर्वयोधानां तन् मतं पुरुषोत्तम
05079008  वैशंपायन उवाच
05079008a एवं वदति वाक्यं तु युयुधाने महामतौ
05079008c सुभीमः सिंहनादो ऽभूद् योधानां तत्र सर्वशः
05079009a सर्वे हि सर्वतो वीरास् तद् वचः प्रत्यपूजयन्
05079009c साधु साध्व् इति शैनेयं हर्षयन्तो युयुत्सवः
05080001  वैशंपायन उवाच
05080001a राज्ञस् तु वचनं श्रुत्वा धर्मार्थसहितं हितम्
05080001c कृष्णा दाशार्हम् आसीनम् अब्रवीच् छोककर्षिता
05080002a सुता द्रुपदराजस्य स्वसितायतमूर्धजा
05080002c संपूज्य सहदेवं च सात्यकिं च महारथम्
05080003a भीमसेनं च संशान्तं दृष्ट्वा परमदुर्मनाः
05080003c अश्रुपूर्णेक्षणा वाक्यम् उवाचेदं मनस्विनी
05080004a विदितं ते महाबाहो धर्मज्ञ मधुसूदन
05080004c यथा निकृतिम् आस्थाय भ्रंशिताः पाण्डवाः सुखात्
05080005a धृतराष्ट्रस्य पुत्रेण सामात्येन जनार्दन
05080005c यथा च संजयो राज्ञा मन्त्रं रहसि श्रावितः
05080006a युधिष्ठिरेण दाशार्ह तच् चापि विदितं तव
05080006c यथोक्तः संजयश् चैव तच् च सर्वं श्रुतं त्वया
05080007a पञ्च नस् तात दीयन्तां ग्रामा इति महाद्युते
05080007c कुशस्थलं वृकस्थलम् आसन्दी वारणावतम्
05080008a अवसानं महाबाहो किं चिद् एव तु पञ्चमम्
05080008c इति दुर्योधनो वाच्यः सुहृदश् चास्य केशव
05080009a तच् चापि नाकरोद् वाक्यं श्रुत्वा कृष्ण सुयोधनः
05080009c युधिष्ठिरस्य दाशार्ह ह्रीमतः संधिम् इच्छतः
05080010a अप्रदानेन राज्यस्य यदि कृष्ण सुयोधनः
05080010c संधिम् इच्छेन् न कर्तव्यस् तत्र गत्वा कथं चन
05080011a शक्ष्यन्ति हि महाबाहो पाण्डवाः सृञ्जयैः सह
05080011c धार्तराष्ट्रबलं घोरं क्रुद्धं प्रतिसमासितुम्
05080012a न हि साम्ना न दानेन शक्यो ऽर्थस् तेषु कश् चन
05080012c तस्मात् तेषु न कर्तव्या कृपा ते मधुसूदन
05080013a साम्ना दानेन वा कृष्ण ये न शाम्यन्ति शत्रवः
05080013c मोक्तव्यस् तेषु दण्डः स्याज् जीवितं परिरक्षता
05080014a तस्मात् तेषु महादण्डः क्षेप्तव्यः क्षिप्रम् अच्युत
05080014c त्वया चैव महाबाहो पाण्डवैः सह सृञ्जयैः
05080015a एतत् समर्थं पार्थानां तव चैव यशस्करम्
05080015c क्रियमाणं भवेत् कृष्ण क्षत्रस्य च सुखावहम्
05080016a क्षत्रियेण हि हन्तव्यः क्षत्रियो लोभम् आस्थितः
05080016c अक्षत्रियो वा दाशार्ह स्वधर्मम् अनुतिष्ठता
05080017a अन्यत्र ब्राह्मणात् तात सर्वपापेष्व् अवस्थितात्
05080017c गुरुर् हि सर्ववर्णानां ब्राह्मणः प्रसृताग्रभुक्
05080018a यथावध्ये भवेद् दोषो वध्यमाने जनार्दन
05080018c स वध्यस्यावधे दृष्ट इति धर्मविदो विदुः
05080019a यथा त्वां न स्पृशेद् एष दोषः कृष्ण तथा कुरु
05080019c पाण्डवैः सह दाशार्ह सृञ्जयैश् च ससैनिकैः
05080020a पुनर् उक्तं च वक्ष्यामि विश्रम्भेण जनार्दन
05080020c का नु सीमन्तिनी मादृक् पृथिव्याम् अस्ति केशव
05080021a सुता द्रुपदराजस्य वेदिमध्यात् समुत्थिता
05080021c धृष्टद्युम्नस्य भगिनी तव कृष्ण प्रिया सखी
05080022a आजमीढकुलं प्राप्ता स्नुषा पाण्डोर् महात्मनः
05080022c महिषी पाण्डुपुत्राणां पञ्चेन्द्रसमवर्चसाम्
05080023a सुता मे पञ्चभिर् वीरैः पञ्च जाता महारथाः
05080023c अभिमन्युर् यथा कृष्ण तथा ते तव धर्मतः
05080024a साहं केशग्रहं प्राप्ता परिक्लिष्टा सभां गता
05080024c पश्यतां पाण्डुपुत्राणां त्वयि जीवति केशव
05080025a जीवत्सु कौरवेयेषु पाञ्चालेष्व् अथ वृष्णिषु
05080025c दासीभूतास्मि पापानां सभामध्ये व्यवस्थिता
05080026a निरामर्षेष्व् अचेष्टेषु प्रेक्षमाणेषु पाण्डुषु
05080026c त्राहि माम् इति गोविन्द मनसा काङ्क्षितो ऽसि मे
05080027a यत्र मां भगवान् राजा श्वशुरो वाक्यम् अब्रवीत्
05080027c वरं वृणीष्व पाञ्चालि वरार्हासि मतासि मे
05080028a अदासाः पाण्डवाः सन्तु सरथाः सायुधा इति
05080028c मयोक्ते यत्र निर्मुक्ता वनवासाय केशव
05080029a एवंविधानां दुःखानाम् अभिज्ञो ऽसि जनार्दन
05080029c त्राहि मां पुण्डरीकाक्ष सभर्तृज्ञातिबान्धवाम्
05080030a नन्व् अहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः
05080030c स्नुषा भवामि धर्मेण साहं दासीकृताभवम्
05080031a धिग् बलं भीमसेनस्य धिक् पार्थस्य धनुष्मताम्
05080031c यत्र दुर्योधनः कृष्ण मुहूर्तम् अपि जीवति
05080032a यदि ते ऽहम् अनुग्राह्या यदि ते ऽस्ति कृपा मयि
05080032c धार्तराष्ट्रेषु वै कोपः सर्वः कृष्ण विधीयताम्
05080033a इत्य् उक्त्वा मृदुसंहारं वृजिनाग्रं सुदर्शनम्
05080033c सुनीलम् असितापाङ्गी पुण्यगन्धाधिवासितम्
05080034a सर्वलक्षणसंपन्नं महाभुजगवर्चसम्
05080034c केशपक्षं वरारोहा गृह्य सव्येन पाणिना
05080035a पद्माक्षी पुण्डरीकाक्षम् उपेत्य गजगामिनी
05080035c अश्रुपूर्णेक्षणा कृष्णा कृष्णं वचनम् अब्रवीत्
05080036a अयं ते पुण्डरीकाक्ष दुःशासनकरोद्धृतः
05080036c स्मर्तव्यः सर्वकालेषु परेषां संधिम् इच्छता
05080037a यदि भीमार्जुनौ कृष्ण कृपणौ संधिकामुकौ
05080037c पिता मे योत्स्यते वृद्धः सह पुत्रैर् महारथैः
05080038a पञ्च चैव महावीर्याः पुत्रा मे मधुसूदन
05080038c अभिमन्युं पुरस्कृत्य योत्स्यन्ति कुरुभिः सह
05080039a दुःशासनभुजं श्यामं संछिन्नं पांसुगुण्ठितम्
05080039c यद्य् अहं तं न पश्यामि का शान्तिर् हृदयस्य मे
05080040a त्रयोदश हि वर्षाणि प्रतीक्षन्त्या गतानि मे
05080040c निधाय हृदये मन्युं प्रदीप्तम् इव पावकम्
05080041a विदीर्यते मे हृदयं भीमवाक्शल्यपीडितम्
05080041c यो ऽयम् अद्य महाबाहुर् धर्मं समनुपश्यति
05080042a इत्य् उक्त्वा बाष्पसन्नेन कण्ठेनायतलोचना
05080042c रुरोद कृष्णा सोत्कम्पं सस्वरं बाष्पगद्गदम्
05080043a स्तनौ पीनायतश्रोणी सहिताव् अभिवर्षती
05080043c द्रवीभूतम् इवात्युष्णम् उत्सृजद् वारि नेत्रजम्
05080044a ताम् उवाच महाबाहुः केशवः परिसान्त्वयन्
05080044c अचिराद् द्रक्ष्यसे कृष्णे रुदतीर् भरतस्त्रियः
05080045a एवं ता भीरु रोत्स्यन्ति निहतज्ञातिबान्धवाः
05080045c हतमित्रा हतबला येषां क्रुद्धासि भामिनि
05080046a अहं च तत् करिष्यामि भीमार्जुनयमैः सह
05080046c युधिष्ठिरनियोगेन दैवाच् च विधिनिर्मितात्
05080047a धार्तराष्ट्राः कालपक्वा न चेच् छृण्वन्ति मे वचः
05080047c शेष्यन्ते निहता भूमौ श्वशृगालादनीकृताः
05080048a चलेद् धि हिमवाञ् शैलो मेदिनी शतधा भवेत्
05080048c द्यौः पतेच् च सनक्षत्रा न मे मोघं वचो भवेत्
05080049a सत्यं ते प्रतिजानामि कृष्णे बाष्पो निगृह्यताम्
05080049c हतामित्राञ् श्रिया युक्तान् अचिराद् द्रक्ष्यसे पतीन्
05081001  अर्जुन उवाच
05081001a कुरूणाम् अद्य सर्वेषां भवान् सुहृद् अनुत्तमः
05081001c संबन्धी दयितो नित्यम् उभयोः पक्षयोर् अपि
05081002a पाण्डवैर् धार्तराष्ट्राणां प्रतिपाद्यम् अनामयम्
05081002c समर्थः प्रशमं चैषां कर्तुं त्वम् असि केशव
05081003a त्वम् इतः पुण्डरीकाक्ष सुयोधनम् अमर्षणम्
05081003c शान्त्यर्थं भारतं ब्रूया यत् तद् वाच्यम् अमित्रहन्
05081004a त्वया धर्मार्थयुक्तं चेद् उक्तं शिवम् अनामयम्
05081004c हितं नादास्यते बालो दिष्टस्य वशम् एष्यति
05081005  भगवान् उवाच
05081005a धर्म्यम् अस्मद्धितं चैव कुरूणां यद् अनामयम्
05081005c एष यास्यामि राजानं धृतराष्ट्रम् अभीप्सया
05081006  वैशंपायन उवाच
05081006a ततो व्यपेते तमसि सूर्ये विमल उद्गते
05081006c मैत्रे मुहूर्ते संप्राप्ते मृद्वर्चिषि दिवाकरे
05081007a कौमुदे मासि रेवत्यां शरदन्ते हिमागमे
05081007c स्फीतसस्यसुखे काले कल्यः सत्त्ववतां वरः
05081008a मङ्गल्याः पुण्यनिर्घोषा वाचः शृण्वंश् च सूनृताः
05081008c ब्राह्मणानां प्रतीतानाम् ऋषीणाम् इव वासवः
05081009a कृत्वा पौर्वाह्णिकं कृत्यं स्नातः शुचिर् अलंकृतः
05081009c उपतस्थे विवस्वन्तं पावकं च जनार्दनः
05081010a ऋषभं पृष्ठ आलभ्य ब्राह्मणान् अभिवाद्य च
05081010c अग्निं प्रदक्षिणं कृत्वा पश्यन् कल्याणम् अग्रतः
05081011a तत् प्रतिज्ञाय वचनं पाण्डवस्य जनार्दनः
05081011c शिनेर् नप्तारम् आसीनम् अभ्यभाषत सात्यकिम्
05081012a रथ आरोप्यतां शङ्खश् चक्रं च गदया सह
05081012c उपासङ्गाश् च शक्त्यश् च सर्वप्रहरणानि च
05081013a दुर्योधनो हि दुष्टात्मा कर्णश् च सहसौबलः
05081013c न च शत्रुर् अवज्ञेयः प्राकृतो ऽपि बलीयसा
05081014a ततस् तन् मतम् आज्ञाय केशवस्य पुरःसराः
05081014c प्रसस्रुर् योजयिष्यन्तो रथं चक्रगदाभृतः
05081015a तं दीप्तम् इव कालाग्निम् आकाशगम् इवाध्वगम्
05081015c चन्द्रसूर्यप्रकाशाभ्यां चक्राभ्यां समलंकृतम्
05081016a अर्धचन्द्रैश् च चन्द्रैश् च मत्स्यैः समृगपक्षिभिः
05081016c पुष्पैश् च विविधैश् चित्रं मणिरत्नैश् च सर्वशः
05081017a तरुणादित्यसंकाशं बृहन्तं चारुदर्शनम्
05081017c मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम्
05081018a सूपस्करम् अनाधृष्यं वैयाघ्रपरिवारणम्
05081018c यशोघ्नं प्रत्यमित्राणां यदूनां नन्दिवर्धनम्
05081019a वाजिभिः सैन्यसुग्रीवमेघपुष्पबलाहकैः
05081019c स्नातैः संपादयां चक्रुः संपन्नैः सर्वसंपदा
05081020a महिमानं तु कृष्णस्य भूय एवाभिवर्धयन्
05081020c सुघोषः पतगेन्द्रेण ध्वजेन युयुजे रथः
05081021a तं मेरुशिखरप्रख्यं मेघदुन्दुभिनिस्वनम्
05081021c आरुरोह रथं शौरिर् विमानम् इव पुण्यकृत्
05081022a ततः सात्यकिम् आरोप्य प्रययौ पुरुषोत्तमः
05081022c पृथिवीं चान्तरिक्षं च रथघोषेण नादयन्
05081023a व्यपोढाभ्रघनः कालः क्षणेन समपद्यत
05081023c शिवश् चानुववौ वायुः प्रशान्तम् अभवद् रजः
05081024a प्रदक्षिणानुलोमाश् च मङ्गल्या मृगपक्षिणः
05081024c प्रयाणे वासुदेवस्य बभूवुर् अनुयायिनः
05081025a मङ्गल्यार्थपदैः शब्दैर् अन्ववर्तन्त सर्वशः
05081025c सारसाः शतपत्राश् च हंसाश् च मधुसूदनम्
05081026a मन्त्राहुतिमहाहोमैर् हूयमानश् च पावकः
05081026c प्रदक्षिणशिखो भूत्वा विधूमः समपद्यत
05081027a वसिष्ठो वामदेवश् च भूरिद्युम्नो गयः क्रथः
05081027c शुक्रनारदवाल्मीका मरुतः कुशिको भृगुः
05081028a ब्रह्मदेवर्षयश् चैव कृष्णं यदुसुखावहम्
05081028c प्रदक्षिणम् अवर्तन्त सहिता वासवानुजम्
05081029a एवम् एतैर् महाभागैर् महर्षिगणसाधुभिः
05081029c पूजितः प्रययौ कृष्णः कुरूणां सदनं प्रति
05081030a तं प्रयान्तम् अनुप्रायात् कुन्तीपुत्रो युधिष्ठिरः
05081030c भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ
05081031a चेकितानश् च विक्रान्तो धृष्टकेतुश् च चेदिपः
05081031c द्रुपदः काशिराजश् च शिखण्डी च महारथः
05081032a धृष्टद्युम्नः सपुत्रश् च विराटः केकयैः सह
05081032c संसाधनार्थं प्रययुः क्षत्रियाः क्षत्रियर्षभम्
05081033a ततो ऽनुव्रज्य गोविन्दं धर्मराजो युधिष्ठिरः
05081033c राज्ञां सकाशे द्युतिमान् उवाचेदं वचस् तदा
05081034a यो नैव कामान् न भयान् न लोभान् नार्थकारणात्
05081034c अन्यायम् अनुवर्तेत स्थिरबुद्धिर् अलोलुपः
05081035a धर्मज्ञो धृतिमान् प्राज्ञः सर्वभूतेषु केशवः
05081035c ईश्वरः सर्वभूतानां देवदेवः प्रतापवान्
05081036a तं सर्वगुणसंपन्नं श्रीवत्सकृतलक्षणम्
05081036c संपरिष्वज्य कौन्तेयः संदेष्टुम् उपचक्रमे
05081037a या सा बाल्यात् प्रभृत्य् अस्मान् पर्यवर्धयताबला
05081037c उपवासतपःशीला सदा स्वस्त्ययने रता
05081038a देवतातिथिपूजासु गुरुशुश्रूषणे रता
05081038c वत्सला प्रियपुत्रा च प्रियास्माकं जनार्दन
05081039a सुयोधनभयाद् या नो ऽत्रायतामित्रकर्शन
05081039c महतो मृत्युसंबाधाद् उत्तरन् नौर् इवार्णवात्
05081040a अस्मत्कृते च सततं यया दुःखानि माधव
05081040c अनुभूतान्य् अदुःखार्हा तां स्म पृच्छेर् अनामयम्
05081041a भृशम् आश्वासयेश् चैनां पुत्रशोकपरिप्लुताम्
05081041c अभिवाद्य स्वजेथाश् च पाण्डवान् परिकीर्तयन्
05081042a ऊढात् प्रभृति दुःखानि श्वशुराणाम् अरिंदम
05081042c निकारान् अतदर्हा च पश्यन्ती दुःखम् अश्नुते
05081043a अपि जातु स कालः स्यात् कृष्ण दुःखविपर्ययः
05081043c यद् अहं मातरं क्लिष्टां सुखे दध्याम् अरिंदम
05081044a प्रव्रजन्तो ऽन्वधावत् सा कृपणा पुत्रगृद्धिनी
05081044c रुदतीम् अपहायैनाम् उपगच्छाम यद् वनम्
05081045a न नूनं म्रियते दुःखैः सा चेज् जीवति केशव
05081045c तथा पुत्राधिभिर् गाढम् आर्ता ह्य् आनर्तसत्कृता
05081046a अभिवाद्या तु सा कृष्ण त्वया मद्वचनाद् विभो
05081046c धृतराष्ट्रश् च कौरव्यो राजानश् च वयो ऽधिकाः
05081047a भीष्मं द्रोणं कृपं चैव महाराजं च बाह्लिकम्
05081047c द्रौणिं च सोमदत्तं च सर्वांश् च भरतान् पृथक्
05081048a विदुरं च महाप्राज्ञं कुरूणां मन्त्रधारिणम्
05081048c अगाधबुद्धिं धर्मज्ञं स्वजेथा मधुसूदन
05081049a इत्य् उक्त्वा केशवं तत्र राजमध्ये युधिष्ठिरः
05081049c अनुज्ञातो निववृते कृष्णं कृत्वा प्रदक्षिणम्
05081050a व्रजन्न् एव तु बीभत्सुः सखायं पुरुषर्षभम्
05081050c अब्रवीत् परवीरघ्नं दाशार्हम् अपराजितम्
05081051a यद् अस्माकं विभो वृत्तं पुरा वै मन्त्रनिश्चये
05081051c अर्धराज्यस्य गोविन्द विदितं सर्वराजसु
05081052a तच् चेद् दद्याद् असङ्गेन सत्कृत्यानवमन्य च
05081052c प्रियं मे स्यान् महाबाहो मुच्येरन् महतो भयात्
05081053a अतश् चेद् अन्यथा कर्ता धार्तराष्ट्रो ऽनुपायवित्
05081053c अन्तं नूनं करिष्यामि क्षत्रियाणां जनार्दन
05081054a एवम् उक्ते पाण्डवेन पर्यहृष्यद् वृकोदरः
05081054c मुहुर् मुहुः क्रोधवशात् प्रावेपत च पाण्डवः
05081055a वेपमानश् च कौन्तेयः प्राक्रोशन् महतो रवान्
05081055c धनंजयवचः श्रुत्वा हर्षोत्सिक्तमना भृशम्
05081056a तस्य तं निनदं श्रुत्वा संप्रावेपन्त धन्विनः
05081056c वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः
05081057a इत्य् उक्त्वा केशवं तत्र तथा चोक्त्वा विनिश्चयम्
05081057c अनुज्ञातो निववृते परिष्वज्य जनार्दनम्
05081058a तेषु राजसु सर्वेषु निवृत्तेषु जनार्दनः
05081058c तूर्णम् अभ्यपतद् धृष्टः सैन्यसुग्रीववाहनः
05081059a ते हया वासुदेवस्य दारुकेण प्रचोदिताः
05081059c पन्थानम् आचेमुर् इव ग्रसमाना इवाम्बरम्
05081060a अथापश्यन् महाबाहुर् ऋषीन् अध्वनि केशवः
05081060c ब्राह्म्या श्रिया दीप्यमानान् स्थितान् उभयतः पथि
05081061a सो ऽवतीर्य रथात् तूर्णम् अभिवाद्य जनार्दनः
05081061c यथावत् तान् ऋषीन् सर्वान् अभ्यभाषत पूजयन्
05081062a कच्चिल् लोकेषु कुशलं कच्चिद् धर्मः स्वनुष्ठितः
05081062c ब्राह्मणानां त्रयो वर्णाः कच्चित् तिष्ठन्ति शासने
05081063a तेभ्यः प्रयुज्य तां पूजां प्रोवाच मधुसूदनः
05081063c भगवन्तः क्व संसिद्धाः का वीथी भवताम् इह
05081064a किं वा भगवतां कार्यम् अहं किं करवाणि वः
05081064c केनार्थेनोपसंप्राप्ता भगवन्तो महीतलम्
05081065a तम् अब्रवीज् जामदग्न्य उपेत्य मधुसूदनम्
05081065c परिष्वज्य च गोविन्दं पुरा सुचरिते सखा
05081066a देवर्षयः पुण्यकृतो ब्राह्मणाश् च बहुश्रुताः
05081066c राजर्षयश् च दाशार्ह मानयन्तस् तपस्विनः
05081067a देवासुरस्य द्रष्टारः पुराणस्य महाद्युते
05081067c समेतं पार्थिवं क्षत्रं दिदृक्षन्तश् च सर्वतः
05081068a सभासदश् च राजानस् त्वां च सत्यं जनार्दन
05081068c एतन् महत् प्रेक्षणीयं द्रष्टुं गच्छाम केशव
05081069a धर्मार्थसहिता वाचः श्रोतुम् इच्छाम माधव
05081069c त्वयोच्यमानाः कुरुषु राजमध्ये परंतप
05081070a भीष्मद्रोणादयश् चैव विदुरश् च महामतिः
05081070c त्वं च यादवशार्दूल सभायां वै समेष्यथ
05081071a तव वाक्यानि दिव्यानि तत्र तेषां च माधव
05081071c श्रोतुम् इच्छाम गोविन्द सत्यानि च शुभानि च
05081072a आपृष्टो ऽसि महाबाहो पुनर् द्रक्ष्यामहे वयम्
05081072c याह्य् अविघ्नेन वै वीर द्रक्ष्यामस् त्वां सभागतम्
05082001  वैशंपायन उवाच
05082001a प्रयान्तं देवकीपुत्रं परवीररुजो दश
05082001c महारथा महाबाहुम् अन्वयुः शस्त्रपाणयः
05082002a पदातीनां सहस्रं च सादिनां च परंतप
05082002c भोज्यं च विपुलं राजन् प्रेष्याश् च शतशो ऽपरे
05082003  जनमेजय उवाच
05082003a कथं प्रयातो दाशार्हो महात्मा मधुसूदनः
05082003c कानि वा व्रजतस् तस्य निमित्तानि महौजसः
05082004  वैशंपायन उवाच
05082004a तस्य प्रयाणे यान्य् आसन्न् अद्भुतानि महात्मनः
05082004c तानि मे शृणु दिव्यानि दैवान्य् औत्पातिकानि च
05082005a अनभ्रे ऽशनिनिर्घोषः सविद्युत्समजायत
05082005c अन्वग् एव च पर्जन्यः प्रावर्षद् विघने भृशम्
05082006a प्रत्यग् ऊहुर् महानद्यः प्राङ्मुखाः सिन्धुसत्तमाः
05082006c विपरीता दिशः सर्वा न प्राज्ञायत किं चन
05082007a प्राज्वलन्न् अग्नयो राजन् पृथिवी समकम्पत
05082007c उदपानाश् च कुम्भाश् च प्रासिञ्चञ् शतशो जलम्
05082008a तमःसंवृतम् अप्य् आसीत् सर्वं जगद् इदं तदा
05082008c न दिशो नादिशो राजन् प्रज्ञायन्ते स्म रेणुना
05082009a प्रादुरासीन् महाञ् शब्दः खे शरीरं न दृश्यते
05082009c सर्वेषु राजन् देशेषु तद् अद्भुतम् इवाभवत्
05082010a प्रामथ्नाद् धास्तिनपुरं वातो दक्षिणपश्चिमः
05082010c आरुजन् गणशो वृक्षान् परुषो भीमनिस्वनः
05082011a यत्र यत्र तु वार्ष्णेयो वर्तते पथि भारत
05082011c तत्र तत्र सुखो वायुः सर्वं चासीत् प्रदक्षिणम्
05082012a ववर्ष पुष्पवर्षं च कमलानि च भूरिशः
05082012c समश् च पन्था निर्दुःखो व्यपेतकुशकण्टकः
05082013a स गच्छन् ब्राह्मणै राजंस् तत्र तत्र महाभुजः
05082013c अर्च्यते मधुपर्कैश् च सुमनोभिर् वसुप्रदः
05082014a तं किरन्ति महात्मानं वन्यैः पुष्पैः सुगन्धिभिः
05082014c स्त्रियः पथि समागम्य सर्वभूतहिते रतम्
05082015a स शालिभवनं रम्यं सर्वसस्यसमाचितम्
05082015c सुखं परमधर्मिष्ठम् अत्यगाद् भरतर्षभ
05082016a पश्यन् बहुपशून् ग्रामान् रम्यान् हृदयतोषणान्
05082016c पुराणि च व्यतिक्रामन् राष्ट्राणि विविधानि च
05082017a नित्यहृष्टाः सुमनसो भारतैर् अभिरक्षिताः
05082017c नोद्विग्नाः परचक्राणाम् अनयानाम् अकोविदाः
05082018a उपप्लव्याद् अथायान्तं जनाः पुरनिवासिनः
05082018c पथ्य् अतिष्ठन्त सहिता विष्वक्सेनदिदृक्षया
05082019a ते तु सर्वे सुनामानम् अग्निम् इद्धम् इव प्रभुम्
05082019c अर्चयाम् आसुर् अर्च्यं तं देशातिथिम् उपस्थितम्
05082020a वृकस्थलं समासाद्य केशवः परवीरहा
05082020c प्रकीर्णरश्माव् आदित्ये विमले लोहितायति
05082021a अवतीर्य रथात् तूर्णं कृत्वा शौचं यथाविधि
05082021c रथमोचनम् आदिश्य संध्याम् उपविवेश ह
05082022a दारुको ऽपि हयान् मुक्त्वा परिचर्य च शास्त्रतः
05082022c मुमोच सर्वं वर्माणि मुक्त्वा चैनान् अवासृजत्
05082023a अभ्यतीत्य तु तत् सर्वम् उवाच मधुसूदनः
05082023c युधिष्ठिरस्य कार्यार्थम् इह वत्स्यामहे क्षपाम्
05082024a तस्य तन् मतम् आज्ञाय चक्रुर् आवसथं नराः
05082024c क्षणेन चान्नपानानि गुणवन्ति समार्जयन्
05082025a तस्मिन् ग्रामे प्रधानास् तु य आसन् ब्राह्मणा नृप
05082025c आर्याः कुलीना ह्रीमन्तो ब्राह्मीं वृत्तिम् अनुष्ठिताः
05082026a ते ऽभिगम्य महात्मानं हृषीकेशम् अरिंदमम्
05082026c पूजां चक्रुर् यथान्यायम् आशीर्मङ्गलसंयुताम्
05082027a ते पूजयित्वा दाशार्हं सर्वलोकेषु पूजितम्
05082027c न्यवेदयन्त वेश्मानि रत्नवन्ति महात्मने
05082028a तान् प्रभुः कृतम् इत्य् उक्त्वा सत्कृत्य च यथार्हतः
05082028c अभ्येत्य तेषां वेश्मानि पुनर् आयात् सहैव तैः
05082029a सुमृष्टं भोजयित्वा च ब्राह्मणांस् तत्र केशवः
05082029c भुक्त्वा च सह तैः सर्वैर् अवसत् तां क्षपां सुखम्
05083001  वैशंपायन उवाच
05083001a तथा दूतैः समाज्ञाय आयान्तं मधुसूदनम्
05083001c धृतराष्ट्रो ऽब्रवीद् भीष्मम् अर्चयित्वा महाभुजम्
05083002a द्रोणं च संजयं चैव विदुरं च महामतिम्
05083002c दुर्योधनं च सामात्यं हृष्टरोमाब्रवीद् इदम्
05083003a अद्भुतं महद् आश्चर्यं श्रूयते कुरुनन्दन
05083003c स्त्रियो बालाश् च वृद्धाश् च कथयन्ति गृहे गृहे
05083004a सत्कृत्याचक्षते चान्ये तथैवान्ये समागताः
05083004c पृथग्वादाश् च वर्तन्ते चत्वरेषु सभासु च
05083005a उपयास्यति दाशार्हः पाण्डवार्थे पराक्रमी
05083005c स नो मान्यश् च पूज्यश् च सर्वथा मधुसूदनः
05083006a तस्मिन् हि यात्रा लोकस्य भूतानाम् ईश्वरो हि सः
05083006c तस्मिन् धृतिश् च वीर्यं च प्रज्ञा चौजश् च माधवे
05083007a स मान्यतां नरश्रेष्ठः स हि धर्मः सनातनः
05083007c पूजितो हि सुखाय स्याद् असुखः स्याद् अपूजितः
05083008a स चेत् तुष्यति दाशार्ह उपचारैर् अरिंदमः
05083008c कृत्स्नान् सर्वान् अभिप्रायान् प्राप्स्यामः सर्वराजसु
05083009a तस्य पूजार्थम् अद्यैव संविधत्स्व परंतप
05083009c सभाः पथि विधीयन्तां सर्वकामसमाहिताः
05083010a यथा प्रीतिर् महाबाहो त्वयि जायेत तस्य वै
05083010c तथा कुरुष्व गान्धारे कथं वा भीष्म मन्यसे
05083011a ततो भीष्मादयः सर्वे धृतराष्ट्रं जनाधिपम्
05083011c ऊचुः परमम् इत्य् एवं पूजयन्तो ऽस्य तद् वचः
05083012a तेषाम् अनुमतं ज्ञात्वा राजा दुर्योधनस् तदा
05083012c सभावास्तूनि रम्याणि प्रदेष्टुम् उपचक्रमे
05083013a ततो देशेषु देशेषु रमणीयेषु भागशः
05083013c सर्वरत्नसमाकीर्णाः सभाश् चक्रुर् अनेकशः
05083014a आसनानि विचित्राणि युक्तानि विविधैर् गुणैः
05083014c स्त्रियो गन्धान् अलंकारान् सूक्ष्माणि वसनानि च
05083015a गुणवन्त्य् अन्नपानानि भोज्यानि विविधानि च
05083015c माल्यानि च सुगन्धीनि तानि राजा ददौ ततः
05083016a विशेषतश् च वासार्थं सभां ग्रामे वृकस्थले
05083016c विदधे कौरवो राजा बहुरत्नां मनोरमाम्
05083017a एतद् विधाय वै सर्वं देवार्हम् अतिमानुषम्
05083017c आचख्यौ धृतराष्ट्राय राजा दुर्योधनस् तदा
05083018a ताः सभाः केशवः सर्वा रत्नानि विविधानि च
05083018c असमीक्ष्यैव दाशार्ह उपायात् कुरुसद्म तत्
05084001  धृतराष्ट्र उवाच
05084001a उपप्लव्याद् इह क्षत्तर् उपयातो जनार्दनः
05084001c वृकस्थले निवसति स च प्रातर् इहेष्यति
05084002a आहुकानाम् अधिपतिः पुरोगः सर्वसात्वताम्
05084002c महामना महावीर्यो महामात्रो जनार्दनः
05084003a स्फीतस्य वृष्णिवंशस्य भर्ता गोप्ता च माधवः
05084003c त्रयाणाम् अपि लोकानां भगवान् प्रपितामहः
05084004a वृष्ण्यन्धकाः सुमनसो यस्य प्रज्ञाम् उपासते
05084004c आदित्या वसवो रुद्रा यथा बुद्धिं बृहस्पतेः
05084005a तस्मै पूजां प्रयोक्ष्यामि दाशार्हाय महात्मने
05084005c प्रत्यक्षं तव धर्मज्ञ तन् मे कथयतः शृणु
05084006a एकवर्णैः सुकृष्णाङ्गैर् बाह्लिजातैर् हयोत्तमैः
05084006c चतुर्युक्तान् रथांस् तस्मै रौक्मान् दास्यामि षोडश
05084007a नित्यप्रभिन्नान् मातङ्गान् ईषादन्तान् प्रहारिणः
05084007c अष्टानुचरम् एकैकम् अष्टौ दास्यामि केशवे
05084008a दासीनाम् अप्रजातानां शुभानां रुक्मवर्चसाम्
05084008c शतम् अस्मै प्रदास्यामि दासानाम् अपि तावतः
05084009a आविकं बहु सुस्पर्शं पार्वतीयैर् उपाहृतम्
05084009c तद् अप्य् अस्मै प्रदास्यामि सहस्राणि दशाष्ट च
05084010a अजिनानां सहस्राणि चीनदेशोद्भवानि च
05084010c तान्य् अप्य् अस्मै प्रदास्यामि यावद् अर्हति केशवः
05084011a दिवा रात्रौ च भात्य् एष सुतेजा विमलो मणिः
05084011c तम् अप्य् अस्मै प्रदास्यामि तम् अप्य् अर्हति केशवः
05084012a एकेनापि पतत्य् अह्ना योजनानि चतुर्दश
05084012c यानम् अश्वतरीयुक्तं दास्ये तस्मै तद् अप्य् अहम्
05084013a यावन्ति वाहनान्य् अस्य यावन्तः पुरुषाश् च ते
05084013c ततो ऽष्टगुणम् अप्य् अस्मै भोज्यं दास्याम्य् अहं सदा
05084014a मम पुत्राश् च पौत्राश् च सर्वे दुर्योधनाद् ऋते
05084014c प्रत्युद्यास्यन्ति दाशार्हं रथैर् मृष्टैर् अलंकृताः
05084015a स्वलंकृताश् च कल्याण्यः पादैर् एव सहस्रशः
05084015c वारमुख्या महाभागं प्रत्युद्यास्यन्ति केशवम्
05084016a नगराद् अपि याः काश् चिद् गमिष्यन्ति जनार्दनम्
05084016c द्रष्टुं कन्याश् च कल्याण्यस् ताश् च यास्यन्त्य् अनावृताः
05084017a सस्त्रीपुरुषबालं हि नगरं मधुसूदनम्
05084017c उदीक्षते महात्मानं भानुमन्तम् इव प्रजाः
05084018a महाध्वजपताकाश् च क्रियन्तां सर्वतोदिशम्
05084018c जलावसिक्तो विरजाः पन्थास् तस्येति चान्वशात्
05084019a दुःशासनस्य च गृहं दुर्योधनगृहाद् वरम्
05084019c तद् अस्य क्रियतां क्षिप्रं सुसंमृष्टम् अलंकृतम्
05084020a एतद् धि रुचिराकारैः प्रासादैर् उपशोभितम्
05084020c शिवं च रमणीयं च सर्वर्तु सुमहाधनम्
05084021a सर्वम् अस्मिन् गृहे रत्नं मम दुर्योधनस्य च
05084021c यद् यद् अर्हेत् स वार्ष्णेयस् तत् तद् देयम् असंशयम्
05085001  विदुर उवाच
05085001a राजन् बहुमतश् चासि त्रैलोक्यस्यापि सत्तमः
05085001c संभावितश् च लोकस्य संमतश् चासि भारत
05085002a यत् त्वम् एवंगते ब्रूयाः पश्चिमे वयसि स्थितः
05085002c शास्त्राद् वा सुप्रतर्काद् वा सुस्थिरः स्थविरो ह्य् असि
05085003a लेखाश्मनीव भाः सूर्ये महोर्मिर् इव सागरे
05085003c धर्मस् त्वयि महान् राजन्न् इति व्यवसिताः प्रजाः
05085004a सदैव भावितो लोको गुणौघैस् तव पार्थिव
05085004c गुणानां रक्षणे नित्यं प्रयतस्व सबान्धवः
05085005a आर्जवं प्रतिपद्यस्व मा बाल्याद् बहुधा नशीः
05085005c राज्यं पुत्रांश् च पौत्रांश् च सुहृदश् चापि सुप्रियान्
05085006a यत् त्वं दित्ससि कृष्णाय राजन्न् अतिथये बहु
05085006c एतद् अन्यच् च दाशार्हः पृथिवीम् अपि चार्हति
05085007a न तु त्वं धर्मम् उद्दिश्य तस्य वा प्रियकारणात्
05085007c एतद् इच्छसि कृष्णाय सत्येनात्मानम् आलभे
05085008a मायैषातत्त्वम् एवैतच् छद्मैतद् भूरिदक्षिण
05085008c जानामि ते मतं राजन् गूढं बाह्येन कर्मणा
05085009a पञ्च पञ्चैव लिप्सन्ति ग्रामकान् पाण्डवा नृप
05085009c न च दित्ससि तेभ्यस् तांस् तच् छमं कः करिष्यति
05085010a अर्थेन तु महाबाहुं वार्ष्णेयं त्वं जिहीर्षसि
05085010c अनेनैवाभ्युपायेन पाण्डवेभ्यो बिभित्ससि
05085011a न च वित्तेन शक्यो ऽसौ नोद्यमेन न गर्हया
05085011c अन्यो धनंजयात् कर्तुम् एतत् तत्त्वं ब्रवीमि ते
05085012a वेद कृष्णस्य माहात्म्यं वेदास्य दृढभक्तिताम्
05085012c अत्याज्यम् अस्य जानामि प्राणैस् तुल्यं धनंजयम्
05085013a अन्यत् कुम्भाद् अपां पूर्णाद् अन्यत् पादावसेचनात्
05085013c अन्यत् कुशलसंप्रश्नान् नैषिष्यति जनार्दनः
05085014a यत् त्व् अस्य प्रियम् आतिथ्यं मानार्हस्य महात्मनः
05085014c तद् अस्मै क्रियतां राजन् मानार्हो हि जनार्दनः
05085015a आशंसमानः कल्याणं कुरून् अभ्येति केशवः
05085015c येनैव राजन्न् अर्थेन तद् एवास्मा उपाकुरु
05085016a शमम् इच्छति दाशार्हस् तव दुर्योधनस्य च
05085016c पाण्डवानां च राजेन्द्र तद् अस्य वचनं कुरु
05085017a पितासि राजन् पुत्रास् ते वृद्धस् त्वं शिशवः परे
05085017c वर्तस्व पितृवत् तेषु वर्तन्ते ते हि पुत्रवत्
05086001  दुर्योधन उवाच
05086001a यद् आह विदुरः कृष्णे सर्वं तत् सत्यम् उच्यते
05086001c अनुरक्तो ह्य् असंहार्यः पार्थान् प्रति जनार्दनः
05086002a यत् तु सत्कारसंयुक्तं देयं वसु जनार्दने
05086002c अनेकरूपं राजेन्द्र न तद् देयं कदा चन
05086003a देशः कालस् तथायुक्तो न हि नार्हति केशवः
05086003c मंस्यत्य् अधोक्षजो राजन् भयाद् अर्चति माम् इति
05086004a अवमानश् च यत्र स्यात् क्षत्रियस्य विशां पते
05086004c न तत् कुर्याद् बुधः कार्यम् इति मे निश्चिता मतिः
05086005a स हि पूज्यतमो देवः कृष्णः कमललोचनः
05086005c त्रयाणाम् अपि लोकानां विदितं मम सर्वथा
05086006a न तु तस्मिन् प्रदेयं स्यात् तथा कार्यगतिः प्रभो
05086006c विग्रहः समुपारब्धो न हि शाम्यत्य् अविग्रहात्
05086007  वैशंपायन उवाच
05086007a तस्य तद् वचनं श्रुत्वा भीष्मः कुरुपितामहः
05086007c वैचित्रवीर्यं राजानम् इदं वचनम् अब्रवीत्
05086008a सत्कृतो ऽसत्कृतो वापि न क्रुध्येत जनार्दनः
05086008c नालम् अन्यम् अवज्ञातुम् अवज्ञातो ऽपि केशवः
05086009a यत् तु कार्यं महाबाहो मनसा कार्यतां गतम्
05086009c सर्वोपायैर् न तच् छक्यं केन चित् कर्तुम् अन्यथा
05086010a स यद् ब्रूयान् महाबाहुस् तत् कार्यम् अविशङ्कया
05086010c वासुदेवेन तीर्थेन क्षिप्रं संशाम्य पाण्डवैः
05086011a धर्म्यम् अर्थ्यं स धर्मात्मा ध्रुवं वक्ता जनार्दनः
05086011c तस्मिन् वाच्याः प्रिया वाचो भवता बान्धवैः सह
05086012  दुर्योधन उवाच
05086012a न पर्यायो ऽस्ति यद् राजञ् श्रियं निष्केवलाम् अहम्
05086012c तैः सहेमाम् उपाश्नीयां जीवञ् जीवैः पितामह
05086013a इदं तु सुमहत् कार्यं शृणु मे यत् समर्थितम्
05086013c परायणं पाण्डवानां नियंस्यामि जनार्दनम्
05086014a तस्मिन् बद्धे भविष्यन्ति वृष्णयः पृथिवी तथा
05086014c पाण्डवाश् च विधेया मे स च प्रातर् इहेष्यति
05086015a अत्रोपायं यथा सम्यङ् न बुध्येत जनार्दनः
05086015c न चापायो भवेत् कश् चित् तद् भवान् प्रब्रवीतु मे
05086016  वैशंपायन उवाच
05086016a तस्य तद् वचनं श्रुत्वा घोरं कृष्णाभिसंहितम्
05086016c धृतराष्ट्रः सहामात्यो व्यथितो विमनाभवत्
05086017a ततो दुर्योधनम् इदं धृतराष्ट्रो ऽब्रवीद् वचः
05086017c मैवं वोचः प्रजापाल नैष धर्मः सनातनः
05086018a दूतश् च हि हृषीकेशः संबन्धी च प्रियश् च नः
05086018c अपापः कौरवेयेषु कथं बन्धनम् अर्हति
05086019  भीष्म उवाच
05086019a परीतो धृतराष्ट्रायं तव पुत्रः सुमन्दधीः
05086019c वृणोत्य् अनर्थं न त्व् अर्थं याच्यमानः सुहृद्गणैः
05086020a इमम् उत्पथि वर्तन्तं पापं पापानुबन्धिनम्
05086020c वाक्यानि सुहृदां हित्वा त्वम् अप्य् अस्यानुवर्तसे
05086021a कृष्णम् अक्लिष्टकर्माणम् आसाद्यायं सुदुर्मतिः
05086021c तव पुत्रः सहामात्यः क्षणेन न भविष्यति
05086022a पापस्यास्य नृशंसस्य त्यक्तधर्मस्य दुर्मतेः
05086022c नोत्सहे ऽनर्थसंयुक्तां वाचं श्रोतुं कथं चन
05086023  वैशंपायन उवाच
05086023a इत्य् उक्त्वा भरतश्रेष्ठो वृद्धः परममन्युमान्
05086023c उत्थाय तस्मात् प्रातिष्ठद् भीष्मः सत्यपराक्रमः
05087001  वैशंपायन उवाच
05087001a प्रातर् उत्थाय कृष्णस् तु कृतवान् सर्वम् आह्निकम्
05087001c ब्राह्मणैर् अभ्यनुज्ञातः प्रययौ नगरं प्रति
05087002a तं प्रयान्तं महाबाहुम् अनुज्ञाप्य ततो नृप
05087002c पर्यवर्तन्त ते सर्वे वृकस्थलनिवासिनः
05087003a धार्तराष्ट्रास् तम् आयान्तं प्रत्युज्जग्मुः स्वलंकृताः
05087003c दुर्योधनम् ऋते सर्वे भीष्मद्रोणकृपादयः
05087004a पौराश् च बहुला राजन् हृषीकेशं दिदृक्षवः
05087004c यानैर् बहुविधैर् अन्ये पद्भिर् एव तथापरे
05087005a स वै पथि समागम्य भीष्मेणाक्लिष्टकर्मणा
05087005c द्रोणेन धार्तराष्ट्रैश् च तैर् वृतो नगरं ययौ
05087006a कृष्णसंमाननार्थं च नगरं समलंकृतम्
05087006c बभूवू राजमार्गाश् च बहुरत्नसमाचिताः
05087007a न स्म कश् चिद् गृहे राजंस् तदासीद् भरतर्षभ
05087007c न स्त्री न वृद्धो न शिशुर् वासुदेवदिदृक्षया
05087008a राजमार्गे नरा न स्म संभवन्त्य् अवनिं गताः
05087008c तथा हि सुमहद् राजन् हृषीकेशप्रवेशने
05087009a आवृतानि वरस्त्रीभिर् गृहाणि सुमहान्त्य् अपि
05087009c प्रचलन्तीव भारेण दृश्यन्ते स्म महीतले
05087010a तथा च गतिमन्तस् ते वासुदेवस्य वाजिनः
05087010c प्रनष्टगतयो ऽभूवन् राजमार्गे नरैर् वृते
05087011a स गृहं धृतराष्ट्रस्य प्राविशच् छत्रुकर्शनः
05087011c पाण्डुरं पुण्डरीकाक्षः प्रासादैर् उपशोभितम्
05087012a तिस्रः कक्ष्या व्यतिक्रम्य केशवो राजवेश्मनः
05087012c वैचित्रवीर्यं राजानम् अभ्यगच्छद् अरिंदमः
05087013a अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर् नरेश्वरः
05087013c सहैव द्रोणभीष्माभ्याम् उदतिष्ठन् महायशाः
05087014a कृपश् च सोमदत्तश् च महाराजश् च बाह्लिकः
05087014c आसनेभ्यो ऽचलन् सर्वे पूजयन्तो जनार्दनम्
05087015a ततो राजानम् आसाद्य धृतराष्ट्रं यशस्विनम्
05087015c स भीष्मं पूजयाम् आस वार्ष्णेयो वाग्भिर् अञ्जसा
05087016a तेषु धर्मानुपूर्वीं तां प्रयुज्य मधुसूदनः
05087016c यथावयः समीयाय राजभिस् तत्र माधवः
05087017a अथ द्रोणं सपुत्रं स बाह्लीकं च यशस्विनम्
05087017c कृपं च सोमदत्तं च समीयाय जनार्दनः
05087018a तत्रासीद् ऊर्जितं मृष्टं काञ्चनं महद् आसनम्
05087018c शासनाद् धृतराष्ट्रस्य तत्रोपाविशद् अच्युतः
05087019a अथ गां मधुपर्कं चाप्य् उदकं च जनार्दने
05087019c उपजह्रुर् यथान्यायं धृतराष्ट्रपुरोहिताः
05087020a कृतातिथ्यस् तु गोविन्दः सर्वान् परिहसन् कुरून्
05087020c आस्ते संबन्धकं कुर्वन् कुरुभिः परिवारितः
05087021a सो ऽर्चितो धृतराष्ट्रेण पूजितश् च महायशाः
05087021c राजानं समनुज्ञाप्य निराक्रामद् अरिंदमः
05087022a तैः समेत्य यथान्यायं कुरुभिः कुरुसंसदि
05087022c विदुरावसथं रम्यम् उपातिष्ठत माधवः
05087023a विदुरः सर्वकल्याणैर् अभिगम्य जनार्दनम्
05087023c अर्चयाम् आस दाशार्हं सर्वकामैर् उपस्थितम्
05087024a कृतातिथ्यं तु गोविन्दं विदुरः सर्वधर्मवित्
05087024c कुशलं पाण्डुपुत्राणाम् अपृच्छन् मधुसूदनम्
05087025a प्रीयमाणस्य सुहृदो विदुषो बुद्धिसत्तमः
05087025c धर्मनित्यस्य च तदा गतदोषस्य धीमतः
05087026a तस्य सर्वं सविस्तारं पाण्डवानां विचेष्टितम्
05087026c क्षत्तुर् आचष्ट दाशार्हः सर्वप्रत्यक्षदर्शिवान्
05088001  वैशंपायन उवाच
05088001a अथोपगम्य विदुरम् अपराह्णे जनार्दनः
05088001c पितृष्वसारं गोविन्दः सो ऽभ्यगच्छद् अरिंदमः
05088002a सा दृष्ट्वा कृष्णम् आयान्तं प्रसन्नादित्यवर्चसम्
05088002c कण्ठे गृहीत्वा प्राक्रोशत् पृथा पार्थान् अनुस्मरन्
05088003a तेषां सत्त्ववतां मध्ये गोविन्दं सहचारिणम्
05088003c चिरस्य दृष्ट्वा वार्ष्णेयं बाष्पम् आहारयत् पृथा
05088004a साब्रवीत् कृष्णम् आसीनं कृतातिथ्यं युधां पतिम्
05088004c बाष्पगद्गदपूर्णेन मुखेन परिशुष्यता
05088005a ये ते बाल्यात् प्रभृत्येव गुरुशुश्रूषणे रताः
05088005c परस्परस्य सुहृदः संमताः समचेतसः
05088006a निकृत्या भ्रंशिता राज्याज् जनार्हा निर्जनं गताः
05088006c विनीतक्रोधहर्षाश् च ब्रह्मण्याः सत्यवादिनः
05088007a त्यक्त्वा प्रियसुखे पार्था रुदन्तीम् अपहाय माम्
05088007c अहार्षुश् च वनं यान्तः समूलं हृदयं मम
05088008a अतदर्हा महात्मानः कथं केशव पाण्डवाः
05088008c ऊषुर् महावने तात सिंहव्याघ्रगजाकुले
05088009a बाला विहीनाः पित्रा ते मया सततलालिताः
05088009c अपश्यन्तः स्वपितरौ कथम् ऊषुर् महावने
05088010a शङ्खदुन्दुभिनिर्घोषैर् मृदङ्गैर् वैणवैर् अपि
05088010c पाण्डवाः समबोध्यन्त बाल्यात् प्रभृति केशव
05088011a ये स्म वारणशब्देन हयानां हेषितेन च
05088011c रथनेमिनिनादैश् च व्यबोध्यन्त सदा गृहे
05088012a शङ्खभेरीनिनादेन वेणुवीणानुनादिना
05088012c पुण्याहघोषमिश्रेण पूज्यमाना द्विजातिभिः
05088013a वस्त्रै रत्नैर् अलंकारैः पूजयन्तो द्विजन्मनः
05088013c गीर्भिर् मङ्गलयुक्ताभिर् ब्राह्मणानां महात्मनाम्
05088014a अर्चितैर् अर्चनार्हैश् च स्तुवद्भिर् अभिनन्दिताः
05088014c प्रासादाग्रेष्व् अबोध्यन्त राङ्कवाजिनशायिनः
05088015a ते नूनं निनदं श्रुत्वा श्वापदानां महावने
05088015c न स्मोपयान्ति निद्रां वै अतदर्हा जनार्दन
05088016a भेरीमृदङ्गनिनदैः शङ्खवैणवनिस्वनैः
05088016c स्त्रीणां गीतनिनादैश् च मधुरैर् मधुसूदन
05088017a बन्दिमागधसूतैश् च स्तुवद्भिर् बोधिताः कथम्
05088017c महावने व्यबोध्यन्त श्वापदानां रुतेन ते
05088018a ह्रीमान् सत्यधृतिर् दान्तो भूतानाम् अनुकम्पिता
05088018c कामद्वेषौ वशे कृत्वा सतां वर्त्मानुवर्तते
05088019a अम्बरीषस्य मान्धातुर् ययातेर् नहुषस्य च
05088019c भरतस्य दिलीपस्य शिबेर् औशीनरस्य च
05088020a राजर्षीणां पुराणानां धुरं धत्ते दुरुद्वहाम्
05088020c शीलवृत्तोपसंपन्नो धर्मज्ञः सत्यसंगरः
05088021a राजा सर्वगुणोपेतस् त्रैलोक्यस्यापि यो भवेत्
05088021c अजातशत्रुर् धर्मात्मा शुद्धजाम्बूनदप्रभः
05088022a श्रेष्ठः कुरुषु सर्वेषु धर्मतः श्रुतवृत्ततः
05088022c प्रियदर्शनो दीर्घभुजः कथं कृष्ण युधिष्ठिरः
05088023a यः स नागायुतप्राणो वातरंहा वृकोदरः
05088023c अमर्षी पाण्डवो नित्यं प्रियो भ्रातुः प्रियंकरः
05088024a कीचकस्य च सज्ञातेर् यो हन्ता मधुसूदन
05088024c शूरः क्रोधवशानां च हिडिम्बस्य बकस्य च
05088025a पराक्रमे शक्रसमो वायुवेगसमो जवे
05088025c महेश्वरसमः क्रोधे भीमः प्रहरतां वरः
05088026a क्रोधं बलम् अमर्षं च यो निधाय परंतपः
05088026c जितात्मा पाण्डवो ऽमर्षी भ्रातुस् तिष्ठति शासने
05088027a तेजोराशिं महात्मानं बलौघम् अमितौजसम्
05088027c भीमं प्रदर्शनेनापि भीमसेनं जनार्दन
05088027e तं ममाचक्ष्व वार्ष्णेय कथम् अद्य वृकोदरः
05088028a आस्ते परिघबाहुः स मध्यमः पाण्डवो ऽच्युत
05088028c अर्जुनेनार्जुनो यः स कृष्ण बाहुसहस्रिणा
05088028e द्विबाहुः स्पर्धते नित्यम् अतीतेनापि केशव
05088029a क्षिपत्य् एकेन वेगेन पञ्च बाणशतानि यः
05088029c इष्वस्त्रे सदृशो राज्ञः कार्तवीर्यस्य पाण्डवः
05088030a तेजसादित्यसदृशो महर्षिप्रतिमो दमे
05088030c क्षमया पृथिवीतुल्यो महेन्द्रसमविक्रमः
05088031a आधिराज्यं महद् दीप्तं प्रथितं मधुसूदन
05088031c आहृतं येन वीर्येण कुरूणां सर्वराजसु
05088032a यस्य बाहुबलं घोरं कौरवाः पर्युपासते
05088032c स सर्वरथिनां श्रेष्ठः पाण्डवः सत्यविक्रमः
05088033a यो ऽपाश्रयः पाण्डवानां देवानाम् इव वासवः
05088033c स ते भ्राता सखा चैव कथम् अद्य धनंजयः
05088034a दयावान् सर्वभूतेषु ह्रीनिषेधो महास्त्रवित्
05088034c मृदुश् च सुकुमारश् च धार्मिकश् च प्रियश् च मे
05088035a सहदेवो महेष्वासः शूरः समितिशोभनः
05088035c भ्रातॄणां कृष्ण शुश्रूषुर् धर्मार्थकुशलो युवा
05088036a सदैव सहदेवस्य भ्रातरो मधुसूदन
05088036c वृत्तं कल्याणवृत्तस्य पूजयन्ति महात्मनः
05088037a ज्येष्ठापचायिनं वीरं सहदेवं युधां पतिम्
05088037c शुश्रूषुं मम वार्ष्णेय माद्रीपुत्रं प्रचक्ष्व मे
05088038a सुकुमारो युवा शूरो दर्शनीयश् च पाण्डवः
05088038c भ्रातॄणां कृष्ण सर्वेषां प्रियः प्राणो बहिश्चरः
05088039a चित्रयोधी च नकुलो महेष्वासो महाबलः
05088039c कच्चित् स कुशली कृष्ण वत्सो मम सुखैधितः
05088040a सुखोचितम् अदुःखार्हं सुकुमारं महारथम्
05088040c अपि जातु महाबाहो पश्येयं नकुलं पुनः
05088041a पक्ष्मसंपातजे काले नकुलेन विनाकृता
05088041c न लभामि सुखं वीर साद्य जीवामि पश्य माम्
05088042a सर्वैः पुत्रैः प्रियतमा द्रौपदी मे जनार्दन
05088042c कुलीना शीलसंपन्ना सर्वैः समुदिता गुणैः
05088043a पुत्रलोकात् पतिलोकान् वृण्वाना सत्यवादिनी
05088043c प्रियान् पुत्रान् परित्यज्य पाण्डवान् अन्वपद्यत
05088044a महाभिजनसंपन्ना सर्वकामैः सुपूजिता
05088044c ईश्वरी सर्वकल्याणी द्रौपदी कथम् अच्युत
05088045a पतिभिः पञ्चभिः शूरैर् अग्निकल्पैः प्रहारिभिः
05088045c उपपन्ना महेष्वासैर् द्रौपदी दुःखभागिनी
05088046a चतुर्दशम् इमं वर्षं यन् नापश्यम् अरिंदम
05088046c पुत्राधिभिः परिद्यूनां द्रौपदीं सत्यवादिनीम्
05088047a न नूनं कर्मभिः पुण्यैर् अश्नुते पुरुषः सुखम्
05088047c द्रौपदी चेत् तथावृत्ता नाश्नुते सुखम् अव्ययम्
05088048a न प्रियो मम कृष्णाय बीभत्सुर् न युधिष्ठिरः
05088048c भीमसेनो यमौ वापि यद् अपश्यं सभागताम्
05088049a न मे दुःखतरं किं चिद् भूतपूर्वं ततो ऽधिकम्
05088049c यद् द्रौपदीं निवातस्थां श्वशुराणां समीपगाम्
05088050a आनायिताम् अनार्येण क्रोधलोभानुवर्तिना
05088050c सर्वे प्रैक्षन्त कुरव एकवस्त्रां सभागताम्
05088051a तत्रैव धृतराष्ट्रश् च महाराजश् च बाह्लिकः
05088051c कृपश् च सोमदत्तश् च निर्विण्णाः कुरवस् तथा
05088052a तस्यां संसदि सर्वस्यां क्षत्तारं पूजयाम्य् अहम्
05088052c वृत्तेन हि भवत्य् आर्यो न धनेन न विद्यया
05088053a तस्य कृष्ण महाबुद्धेर् गम्भीरस्य महात्मनः
05088053c क्षत्तुः शीलम् अलंकारो लोकान् विष्टभ्य तिष्ठति
05088054a सा शोकार्ता च हृष्टा च दृष्ट्वा गोविन्दम् आगतम्
05088054c नानाविधानि दुःखानि सर्वाण्य् एवान्वकीर्तयत्
05088055a पूर्वैर् आचरितं यत् तत् कुराजभिर् अरिंदम
05088055c अक्षद्यूतं मृगवधः कच्चिद् एषां सुखावहम्
05088056a तन् मां दहति यत् कृष्णा सभायां कुरुसंनिधौ
05088056c धार्तराष्ट्रैः परिक्लिष्टा यथा नकुशलं तथा
05088057a निर्वासनं च नगरात् प्रव्रज्या च परंतप
05088057c नानाविधानां दुःखानाम् आवासो ऽस्मि जनार्दन
05088057e अज्ञातचर्या बालानाम् अवरोधश् च केशव
05088058a न स्म क्लेशतमं मे स्यात् पुत्रैः सह परंतप
05088058c दुर्योधनेन निकृता वर्षम् अद्य चतुर्दशम्
05088059a दुःखाद् अपि सुखं न स्याद् यदि पुण्यफलक्षयः
05088059c न मे विशेषो जात्व् आसीद् धार्तराष्ट्रेषु पाण्डवैः
05088060a तेन सत्येन कृष्ण त्वां हतामित्रं श्रिया वृतम्
05088060c अस्माद् विमुक्तं संग्रामात् पश्येयं पाण्डवैः सह
05088060e नैव शक्याः पराजेतुं सत्त्वं ह्य् एषां तथागतम्
05088061a पितरं त्व् एव गर्हेयं नात्मानं न सुयोधनम्
05088061c येनाहं कुन्तिभोजाय धनं धूर्तैर् इवार्पिता
05088062a बालां माम् आर्यकस् तुभ्यं क्रीडन्तीं कन्दुहस्तकाम्
05088062c अददात् कुन्तिभोजाय सखा सख्ये महात्मने
05088063a साहं पित्रा च निकृता श्वशुरैश् च परंतप
05088063c अत्यन्तदुःखिता कृष्ण किं जीवितफलं मम
05088064a यन् मा वाग् अब्रवीन् नक्तं सूतके सव्यसाचिनः
05088064c पुत्रस् ते पृथिवीं जेता यशश् चास्य दिवं स्पृशेत्
05088065a हत्वा कुरून् ग्रामजन्ये राज्यं प्राप्य धनंजयः
05088065c भ्रातृभिः सह कौन्तेयस् त्रीन् मेधान् आहरिष्यति
05088066a नाहं ताम् अभ्यसूयामि नमो धर्माय वेधसे
05088066c कृष्णाय महते नित्यं धर्मो धारयति प्रजाः
05088067a धर्मश् चेद् अस्ति वार्ष्णेय तथा सत्यं भविष्यति
05088067c त्वं चापि तत् तथा कृष्ण सर्वं संपादयिष्यसि
05088068a न मां माधव वैधव्यं नार्थनाशो न वैरिता
05088068c तथा शोकाय भवति यथा पुत्रैर् विनाभवः
05088069a याहं गाण्डीवधन्वानं सर्वशस्त्रभृतां वरम्
05088069c धनंजयं न पश्यामि का शान्तिर् हृदयस्य मे
05088070a इदं चतुर्दशं वर्षं यन् नापश्यं युधिष्ठिरम्
05088070c धनंजयं च गोविन्द यमौ तं च वृकोदरम्
05088071a जीवनाशं प्रनष्टानां श्राद्धं कुर्वन्ति मानवाः
05088071c अर्थतस् ते मम मृतास् तेषां चाहं जनार्दन
05088072a ब्रूया माधव राजानं धर्मात्मानं युधिष्ठिरम्
05088072c भूयांस् ते हीयते धर्मो मा पुत्रक वृथा कृथाः
05088073a पराश्रया वासुदेव या जीवामि धिग् अस्तु माम्
05088073c वृत्तेः कृपणलब्धाया अप्रतिष्ठैव ज्यायसी
05088074a अथो धनंजयं ब्रूया नित्योद्युक्तं वृकोदरम्
05088074c यदर्थं क्षत्रिया सूते तस्य कालो ऽयम् आगतः
05088075a अस्मिंश् चेद् आगते काले कालो वो ऽतिक्रमिष्यति
05088075c लोकसंभाविताः सन्तः सुनृशंसं करिष्यथ
05088076a नृशंसेन च वो युक्तांस् त्यजेयं शाश्वतीः समाः
05088076c काले हि समनुप्राप्ते त्यक्तव्यम् अपि जीवितम्
05088077a माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतौ सदा
05088077c विक्रमेणार्जितान् भोगान् वृणीतं जीविताद् अपि
05088078a विक्रमाधिगता ह्य् अर्थाः क्षत्रधर्मेण जीवतः
05088078c मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम
05088079a गत्वा ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम्
05088079c अर्जुनं पाण्डवं वीरं द्रौपद्याः पदवीं चर
05088080a विदितौ हि तवात्यन्तं क्रुद्धाव् इव यथान्तकौ
05088080c भीमार्जुनौ नयेतां हि देवान् अपि परां गतिम्
05088081a तयोश् चैतद् अवज्ञानं यत् सा कृष्णा सभां गता
05088081c दुःशासनश् च कर्णश् च परुषाण्य् अभ्यभाषताम्
05088082a दुर्योधनो भीमसेनम् अभ्यगच्छन् मनस्विनम्
05088082c पश्यतां कुरुमुख्यानां तस्य द्रक्ष्यति यत् फलम्
05088083a न हि वैरं समासाद्य प्रशाम्यति वृकोदरः
05088083c सुचिराद् अपि भीमस्य न हि वैरं प्रशाम्यति
05088083e यावदन्तं न नयति शात्रवाञ् शत्रुकर्शनः
05088084a न दुःखं राज्यहरणं न च द्यूते पराजयः
05088084c प्रव्राजनं च पुत्राणां न मे तद् दुःखकारणम्
05088085a यत् तु सा बृहती श्यामा एकवस्त्रा सभां गता
05088085c अशृणोत् परुषा वाचस् ततो दुःखतरं नु किम्
05088086a स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा
05088086c नाध्यगच्छत् तथा नाथं कृष्णा नाथवती सती
05088087a यस्या मम सपुत्रायास् त्वं नाथो मधुसूदन
05088087c रामश् च बलिनां श्रेष्ठः प्रद्युम्नश् च महारथः
05088088a साहम् एवंविधं दुःखं सहे ऽद्य पुरुषोत्तम
05088088c भीमे जीवति दुर्धर्षे विजये चापलायिनि
05088089a तत आश्वासयाम् आस पुत्राधिभिर् अभिप्लुताम्
05088089c पितृष्वसारं शोचन्तीं शौरिः पार्थसखः पृथाम्
05088090a का नु सीमन्तिनी त्वादृग् लोकेष्व् अस्ति पितृष्वसः
05088090c शूरस्य राज्ञो दुहिता आजमीढकुलं गता
05088091a महाकुलीना भवती ह्रदाद् ध्रदम् इवागता
05088091c ईश्वरी सर्वकल्याणी भर्त्रा परमपूजिता
05088092a वीरसूर् वीरपत्नी च सर्वैः समुदिता गुणैः
05088092c सुखदुःखे महाप्राज्ञे त्वादृशी सोढुम् अर्हति
05088093a निद्रातन्द्री क्रोधहर्षौ क्षुत्पिपासे हिमातपौ
05088093c एतानि पार्था निर्जित्य नित्यं वीराः सुखे रताः
05088094a त्यक्तग्राम्यसुखाः पार्था नित्यं वीरसुखप्रियाः
05088094c न ते स्वल्पेन तुष्येयुर् महोत्साहा महाबलाः
05088095a अन्तं धीरा निषेवन्ते मध्यं ग्राम्यसुखप्रियाः
05088095c उत्तमांश् च परिक्लेशान् भोगांश् चातीव मानुषान्
05088096a अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे
05088096c अन्तप्राप्तिं सुखाम् आहुर् दुःखम् अन्तरम् अन्तयोः
05088097a अभिवादयन्ति भवतीं पाण्डवाः सह कृष्णया
05088097c आत्मानं च कुशलिनं निवेद्याहुर् अनामयम्
05088098a अरोगान् सर्वसिद्धार्थान् क्षिप्रं द्रक्ष्यसि पाण्डवान्
05088098c ईश्वरान् सर्वलोकस्य हतामित्राञ् श्रिया वृतान्
05088099a एवम् आश्वासिता कुन्ती प्रत्युवाच जनार्दनम्
05088099c पुत्राधिभिर् अभिध्वस्ता निगृह्याबुद्धिजं तमः
05088100a यद् यत् तेषां महाबाहो पथ्यं स्यान् मधुसूदन
05088100c यथा यथा त्वं मन्येथाः कुर्याः कृष्ण तथा तथा
05088101a अविलोपेन धर्मस्य अनिकृत्या परंतप
05088101c प्रभावज्ञास्मि ते कृष्ण सत्यस्याभिजनस्य च
05088102a व्यवस्थायां च मित्रेषु बुद्धिविक्रमयोस् तथा
05088102c त्वम् एव नः कुले धर्मस् त्वं सत्यं त्वं तपो महत्
05088103a त्वं त्राता त्वं महद् ब्रह्म त्वयि सर्वं प्रतिष्ठितम्
05088103c यथैवात्थ तथैवैतत् त्वयि सत्यं भविष्यति
05088104a ताम् आमन्त्र्य च गोविन्दः कृत्वा चाभिप्रदक्षिणम्
05088104c प्रातिष्ठत महाबाहुर् दुर्योधनगृहान् प्रति
05089001  वैशंपायन उवाच
05089001a पृथाम् आमन्त्र्य गोविन्दः कृत्वा चापि प्रदक्षिणम्
05089001c दुर्योधनगृहं शौरिर् अभ्यगच्छद् अरिंदमः
05089002a लक्ष्म्या परमया युक्तं पुरंदरगृहोपमम्
05089002c तस्य कक्ष्या व्यतिक्रम्य तिस्रो द्वाःस्थैर् अवारितः
05089003a ततो ऽभ्रघनसंकाशं गिरिकूटम् इवोच्छ्रितम्
05089003c श्रिया ज्वलन्तं प्रासादम् आरुरोह महायशाः
05089004a तत्र राजसहस्रैश् च कुरुभिश् चाभिसंवृतम्
05089004c धार्तराष्ट्रं महाबाहुं ददर्शासीनम् आसने
05089005a दुःशासनं च कर्णं च शकुनिं चापि सौबलम्
05089005c दुर्योधनसमीपे तान् आसनस्थान् ददर्श सः
05089006a अभ्यागच्छति दाशार्हे धार्तराष्ट्रो महायशाः
05089006c उदतिष्ठत् सहामात्यः पूजयन् मधुसूदनम्
05089007a समेत्य धार्तराष्ट्रेण सहामात्येन केशवः
05089007c राजभिस् तत्र वार्ष्णेयः समागच्छद् यथावयः
05089008a तत्र जाम्बूनदमयं पर्यङ्कं सुपरिष्कृतम्
05089008c विविधास्तरणास्तीर्णम् अभ्युपाविशद् अच्युतः
05089009a तस्मिन् गां मधुपर्कं च उपहृत्य जनार्दने
05089009c निवेदयाम् आस तदा गृहान् राज्यं च कौरवः
05089010a तत्र गोविन्दम् आसीनं प्रसन्नादित्यवर्चसम्
05089010c उपासां चक्रिरे सर्वे कुरवो राजभिः सह
05089011a ततो दुर्योधनो राजा वार्ष्णेयं जयतां वरम्
05089011c न्यमन्त्रयद् भोजनेन नाभ्यनन्दच् च केशवः
05089012a ततो दुर्योधनः कृष्णम् अब्रवीद् राजसंसदि
05089012c मृदुपूर्वं शठोदर्कं कर्णम् आभाष्य कौरवः
05089013a कस्माद् अन्नानि पानानि वासांसि शयनानि च
05089013c त्वदर्थम् उपनीतानि नाग्रहीस् त्वं जनार्दन
05089014a उभयोश् चाददः साह्यम् उभयोश् च हिते रतः
05089014c संबन्धी दयितश् चासि धृतराष्ट्रस्य माधव
05089015a त्वं हि गोविन्द धर्मार्थौ वेत्थ तत्त्वेन सर्वशः
05089015c तत्र कारणम् इच्छामि श्रोतुं चक्रगदाधर
05089016a स एवम् उक्तो गोविन्दः प्रत्युवाच महामनाः
05089016c ओघमेघस्वनः काले प्रगृह्य विपुलं भुजम्
05089017a अनम्बूकृतम् अग्रस्तम् अनिरस्तम् असंकुलम्
05089017c राजीवनेत्रो राजानं हेतुमद्वाक्यम् उत्तमम्
05089018a कृतार्था भुञ्जते दूताः पूजां गृह्णन्ति चैव हि
05089018c कृतार्थं मां सहामात्यस् त्वम् अर्चिष्यसि भारत
05089019a एवम् उक्तः प्रत्युवाच धार्तराष्ट्रो जनार्दनम्
05089019c न युक्तं भवतास्मासु प्रतिपत्तुम् असांप्रतम्
05089020a कृतार्थं चाकृतार्थं च त्वां वयं मधुसूदन
05089020c यतामहे पूजयितुं गोविन्द न च शक्नुमः
05089021a न च तत् कारणं विद्मो यस्मिन् नो मधुसूदन
05089021c पूजां कृतां प्रीयमाणैर् नामंस्थाः पुरुषोत्तम
05089022a वैरं नो नास्ति भवता गोविन्द न च विग्रहः
05089022c स भवान् प्रसमीक्ष्यैतन् नेदृशं वक्तुम् अर्हति
05089023a एवम् उक्तः प्रत्युवाच धार्तराष्ट्रं जनार्दनः
05089023c अभिवीक्ष्य सहामात्यं दाशार्हः प्रहसन्न् इव
05089024a नाहं कामान् न संरम्भान् न द्वेषान् नार्थकारणात्
05089024c न हेतुवादाल् लोभाद् वा धर्मं जह्यां कथं चन
05089025a संप्रीतिभोज्यान्य् अन्नानि आपद्भोज्यानि वा पुनः
05089025c न च संप्रीयसे राजन् न चाप्य् आपद्गता वयम्
05089026a अकस्माद् द्विषसे राजञ् जन्मप्रभृति पाण्डवान्
05089026c प्रियानुवर्तिनो भ्रातॄन् सर्वैः समुदितान् गुणैः
05089027a अकस्माच् चैव पार्थानां द्वेषणं नोपपद्यते
05089027c धर्मे स्थिताः पाण्डवेयाः कस् तान् किं वक्तुम् अर्हति
05089028a यस् तान् द्वेष्टि स मां द्वेष्टि यस् तान् अनु स माम् अनु
05089028c ऐकात्म्यं मां गतं विद्धि पाण्डवैर् धर्मचारिभिः
05089029a कामक्रोधानुवर्ती हि यो मोहाद् विरुरुत्सते
05089029c गुणवन्तं च यो द्वेष्टि तम् आहुः पुरुषाधमम्
05089030a यः कल्याणगुणाञ् ज्ञातीन् मोहाल् लोभाद् दिदृक्षते
05089030c सो ऽजितात्माजितक्रोधो न चिरं तिष्ठति श्रियम्
05089031a अथ यो गुणसंपन्नान् हृदयस्याप्रियान् अपि
05089031c प्रियेण कुरुते वश्यांश् चिरं यशसि तिष्ठति
05089032a सर्वम् एतद् अभोक्तव्यम् अन्नं दुष्टाभिसंहितम्
05089032c क्षत्तुर् एकस्य भोक्तव्यम् इति मे धीयते मतिः
05089033a एवम् उक्त्वा महाबाहुर् दुर्योधनम् अमर्षणम्
05089033c निश्चक्राम ततः शुभ्राद् धार्तराष्ट्रनिवेशनात्
05089034a निर्याय च महाबाहुर् वासुदेवो महामनाः
05089034c निवेशाय ययौ वेश्म विदुरस्य महात्मनः
05089035a तम् अभ्यगच्छद् द्रोणश् च कृपो भीष्मो ऽथ बाह्लिकः
05089035c कुरवश् च महाबाहुं विदुरस्य गृहे स्थितम्
05089036a ते ऽभिगम्याब्रुवंस् तत्र कुरवो मधुसूदनम्
05089036c निवेदयामो वार्ष्णेय सरत्नांस् ते गृहान्वयम्
05089037a तान् उवाच महातेजाः कौरवान् मधुसूदनः
05089037c सर्वे भवन्तो गच्छन्तु सर्वा मे ऽपचितिः कृता
05089038a यातेषु कुरुषु क्षत्ता दाशार्हम् अपराजितम्
05089038c अभ्यर्चयाम् आस तदा सर्वकामैः प्रयत्नवान्
05089039a ततः क्षत्तान्नपानानि शुचीनि गुणवन्ति च
05089039c उपाहरद् अनेकानि केशवाय महात्मने
05089040a तैर् तर्पयित्वा प्रथमं ब्राह्मणान् मधुसूदनः
05089040c वेदविद्भ्यो ददौ कृष्णः परमद्रविणान्य् अपि
05089041a ततो ऽनुयायिभिः सार्धं मरुद्भिर् इव वासवः
05089041c विदुरान्नानि बुभुजे शुचीनि गुणवन्ति च
05090001  वैशंपायन उवाच
05090001a तं भुक्तवन्तम् आश्वस्तं निशायां विदुरो ऽब्रवीत्
05090001c नेदं सम्यग् व्यवसितं केशवागमनं तव
05090002a अर्थधर्मातिगो मूढः संरम्भी च जनार्दन
05090002c मानघ्नो मानकामश् च वृद्धानां शासनातिगः
05090003a धर्मशास्त्रातिगो मन्दो दुरात्मा प्रग्रहं गतः
05090003c अनेयः श्रेयसां पापो धार्तराष्ट्रो जनार्दन
05090004a कामात्मा प्राज्ञमानी च मित्रध्रुक् सर्वशङ्कितः
05090004c अकर्ता चाकृतज्ञश् च त्यक्तधर्मः प्रियानृतः
05090005a एतैश् चान्यैश् च बहुभिर् दोषैर् एष समन्वितः
05090005c त्वयोच्यमानः श्रेयो ऽपि संरम्भान् न ग्रहीष्यति
05090006a सेनासमुदयं दृष्ट्वा पार्थिवं मधुसूदन
05090006c कृतार्थं मन्यते बाल आत्मानम् अविचक्षणः
05090007a एकः कर्णः पराञ् जेतुं समर्थ इति निश्चितम्
05090007c धार्तराष्ट्रस्य दुर्बुद्धेः स शमं नोपयास्यति
05090008a भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे जयद्रथे
05090008c भूयसीं वर्तते वृत्तिं न शमे कुरुते मनः
05090009a निश्चितं धार्तराष्ट्राणां सकर्णानां जनार्दन
05090009c भीष्मद्रोणकृपान् पार्था न शक्ताः प्रतिवीक्षितुम्
05090010a संविच् च धार्तराष्ट्राणां सर्वेषाम् एव केशव
05090010c शमे प्रयतमानस्य तव सौभ्रात्रकाङ्क्षिणः
05090011a न पाण्डवानाम् अस्माभिः प्रतिदेयं यथोचितम्
05090011c इति व्यवसितास् तेषु वचनं स्यान् निरर्थकम्
05090012a यत्र सूक्तं दुरुक्तं च समं स्यान् मधुसूदन
05090012c न तत्र प्रलपेत् प्राज्ञो बधिरेष्व् इव गायनः
05090013a अविजानत्सु मूढेषु निर्मर्यादेषु माधव
05090013c न त्वं वाक्यं ब्रुवन् युक्तश् चाण्डालेषु द्विजो यथा
05090014a सो ऽयं बलस्थो मूढश् च न करिष्यति ते वचः
05090014c तस्मिन् निरर्थकं वाक्यम् उक्तं संपत्स्यते तव
05090015a तेषां समुपविष्टानां सर्वेषां पापचेतसाम्
05090015c तव मध्यावतरणं मम कृष्ण न रोचते
05090016a दुर्बुद्धीनाम् अशिष्टानां बहूनां पापचेतसाम्
05090016c प्रतीपं वचनं मध्ये तव कृष्ण न रोचते
05090017a अनुपासितवृद्धत्वाच् छ्रिया मोहाच् च दर्पितः
05090017c वयोदर्पाद् अमर्षाच् च न ते श्रेयो ग्रहीष्यति
05090018a बलं बलवद् अप्य् अस्य यदि वक्ष्यसि माधव
05090018c त्वय्य् अस्य महती शङ्का न करिष्यति ते वचः
05090019a नेदम् अद्य युधा शक्यम् इन्द्रेणापि सहामरैः
05090019c इति व्यवसिताः सर्वे धार्तराष्ट्रा जनार्दन
05090020a तेष्व् एवम् उपपन्नेषु कामक्रोधानुवर्तिषु
05090020c समर्थम् अपि ते वाक्यम् असमर्थं भविष्यति
05090021a मध्ये तिष्ठन् हस्त्यनीकस्य मन्दो; रथाश्वयुक्तस्य बलस्य मूढः
05090021c दुर्योधनो मन्यते वीतमन्युः; कृत्स्ना मयेयं पृथिवी जितेति
05090022a आशंसते धृतराष्ट्रस्य पुत्रो; महाराज्यम् असपत्नं पृथिव्याम्
05090022c तस्मिञ् शमः केवलो नोपलभ्यो; बद्धं सन्तम् आगतं मन्यते ऽर्थम्
05090023a पर्यस्तेयं पृथिवी कालपक्वा; दुर्योधनार्थे पाण्डवान् योद्धुकामाः
05090023c समागताः सर्वयोधाः पृथिव्यां; राजानश् च क्षितिपालैः समेताः
05090024a सर्वे चैते कृतवैराः पुरस्तात्; त्वया राजानो हृतसाराश् च कृष्ण
05090024c तवोद्वेगात् संश्रिता धार्तराष्ट्रान्; सुसंहताः सह कर्णेन वीराः
05090025a त्यक्तात्मानः सह दुर्योधनेन; सृष्टा योद्धुं पाण्डवान् सर्वयोधाः
05090025c तेषां मध्ये प्रविशेथा यदि त्वं; न तन् मतं मम दाशार्ह वीर
05090026a तेषां समुपविष्टानां बहूनां दुष्टचेतसाम्
05090026c कथं मध्यं प्रपद्येथाः शत्रूणां शत्रुकर्शन
05090027a सर्वथा त्वं महाबाहो देवैर् अपि दुरुत्सहः
05090027c प्रभावं पौरुषं बुद्धिं जानामि तव शत्रुहन्
05090028a या मे प्रीतिः पाण्डवेषु भूयः सा त्वयि माधव
05090028c प्रेम्णा च बहुमानाच् च सौहृदाच् च ब्रवीम्य् अहम्
05091001  भगवान् उवाच
05091001a यथा ब्रूयान् महाप्राज्ञो यथा ब्रूयाद् विचक्षणः
05091001c यथा वाच्यस् त्वद्विधेन सुहृदा मद्विधः सुहृत्
05091002a धर्मार्थयुक्तं तथ्यं च यथा त्वय्य् उपपद्यते
05091002c तथा वचनम् उक्तो ऽस्मि त्वयैतत् पितृमातृवत्
05091003a सत्यं प्राप्तं च युक्तं चाप्य् एवम् एव यथात्थ माम्
05091003c शृणुष्वागमने हेतुं विदुरावहितो भव
05091004a दौरात्म्यं धार्तराष्ट्रस्य क्षत्रियाणां च वैरिताम्
05091004c सर्वम् एतद् अहं जानन् क्षत्तः प्राप्तो ऽद्य कौरवान्
05091005a पर्यस्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम्
05091005c यो मोचयेन् मृत्युपाशात् प्राप्नुयाद् धर्मम् उत्तमम्
05091006a धर्मकार्यं यतञ् शक्त्या न चेच् छक्नोति मानवः
05091006c प्राप्तो भवति तत् पुण्यम् अत्र मे नास्ति संशयः
05091007a मनसा चिन्तयन् पापं कर्मणा नाभिरोचयन्
05091007c न प्राप्नोति फलं तस्य एवं धर्मविदो विदुः
05091008a सो ऽहं यतिष्ये प्रशमं क्षत्तः कर्तुम् अमायया
05091008c कुरूणां सृञ्जयानां च संग्रामे विनशिष्यताम्
05091009a सेयम् आपन् महाघोरा कुरुष्व् एव समुत्थिता
05091009c कर्णदुर्योधनकृता सर्वे ह्य् एते तदन्वयाः
05091010a व्यसनैः क्लिश्यमानं हि यो मित्रं नाभिपद्यते
05091010c अनुनीय यथाशक्ति तं नृशंसं विदुर् बुधाः
05091011a आ केशग्रहणान् मित्रम् अकार्यात् संनिवर्तयन्
05091011c अवाच्यः कस्य चिद् भवति कृतयत्नो यथाबलम्
05091012a तत् समर्थं शुभं वाक्यं धर्मार्थसहितं हितम्
05091012c धार्तराष्ट्रः सहामात्यो ग्रहीतुं विदुरार्हति
05091013a हितं हि धार्तराष्ट्राणां पाण्डवानां तथैव च
05091013c पृथिव्यां क्षत्रियाणां च यतिष्ये ऽहम् अमायया
05091014a हिते प्रयतमानं मां शङ्केद् दुर्योधनो यदि
05091014c हृदयस्य च मे प्रीतिर् आनृण्यं च भविष्यति
05091015a ज्ञातीनां हि मिथो भेदे यन् मित्रं नाभिपद्यते
05091015c सर्वयत्नेन मध्यस्थं न तन् मित्रं विदुर् बुधाः
05091016a न मां ब्रूयुर् अधर्मज्ञा मूढा असुहृदस् तथा
05091016c शक्तो नावारयत् कृष्णः संरब्धान् कुरुपाण्डवान्
05091017a उभयोः साधयन्न् अर्थम् अहम् आगत इत्य् उत
05091017c तत्र यत्नम् अहं कृत्वा गच्छेयं नृष्व् अवाच्यताम्
05091018a मम धर्मार्थयुक्तं हि श्रुत्वा वाक्यम् अनामयम्
05091018c न चेद् आदास्यते बालो दिष्टस्य वशम् एष्यति
05091019a अहापयन् पाण्डवार्थं यथावच्; छमं कुरूणां यदि चाचरेयम्
05091019c पुण्यं च मे स्याच् चरितं महार्थं; मुच्येरंश् च कुरवो मृत्युपाशात्
05091020a अपि वाचं भाषमाणस्य काव्यां; धर्मारामाम् अर्थवतीम् अहिंस्राम्
05091020c अवेक्षेरन् धार्तराष्ट्राः समर्थां; मां च प्राप्तं कुरवः पूजयेयुः
05091021a न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः
05091021c क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः
05091022  वैशंपायन उवाच
05091022a इत्य् एवम् उक्त्वा वचनं वृष्णीनाम् ऋषभस् तदा
05091022c शयने सुखसंस्पर्शे शिश्ये यदुसुखावहः
05092001  वैशंपायन उवाच
05092001a तथा कथयतोर् एव तयोर् बुद्धिमतोस् तदा
05092001c शिवा नक्षत्रसंपन्ना सा व्यतीयाय शर्वरी
05092002a धर्मार्थकामयुक्ताश् च विचित्रार्थपदाक्षराः
05092002c शृण्वतो विविधा वाचो विदुरस्य महात्मनः
05092003a कथाभिर् अनुरूपाभिः कृष्णस्यामिततेजसः
05092003c अकामस्येव कृष्णस्य सा व्यतीयाय शर्वरी
05092004a ततस् तु स्वरसंपन्ना बहवः सूतमागधाः
05092004c शङ्खदुन्दुभिनिर्घोषैः केशवं प्रत्यबोधयन्
05092005a तत उत्थाय दाशार्ह ऋषभः सर्वसात्वताम्
05092005c सर्वम् आवश्यकं चक्रे प्रातःकार्यं जनार्दनः
05092006a कृतोदकार्यजप्यः स हुताग्निः समलंकृतः
05092006c तत आदित्यम् उद्यन्तम् उपातिष्ठत माधवः
05092007a अथ दुर्योधनः कृष्णं शकुनिश् चापि सौबलः
05092007c संध्यां तिष्ठन्तम् अभ्येत्य दाशार्हम् अपराजितम्
05092008a आचक्षेतां तु कृष्णस्य धृतराष्ट्रं सभागतम्
05092008c कुरूंश् च भीष्मप्रमुखान् राज्ञः सर्वांश् च पार्थिवान्
05092009a त्वाम् अर्थयन्ते गोविन्द दिवि शक्रम् इवामराः
05092009c ताव् अभ्यनन्दद् गोविन्दः साम्ना परमवल्गुना
05092010a ततो विमल आदित्ये ब्राह्मणेभ्यो जनार्दनः
05092010c ददौ हिरण्यं वासांसि गाश् चाश्वांश् च परंतपः
05092011a विसृष्टवन्तं रत्नानि दाशार्हम् अपराजितम्
05092011c तिष्ठन्तम् उपसंगम्य ववन्दे सारथिस् तदा
05092012a तम् उपस्थितम् आज्ञाय रथं दिव्यं महामनाः
05092012c महाभ्रघननिर्घोषं सर्वरत्नविभूषितम्
05092013a अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश् च जनार्दनः
05092013c कौस्तुभं मणिम् आमुच्य श्रिया परमया ज्वलन्
05092014a कुरुभिः संवृतः कृष्णो वृष्णिभिश् चाभिरक्षितः
05092014c आतिष्ठत रथं शौरिः सर्वयादवनन्दनः
05092015a अन्वारुरोह दाशार्हं विदुरः सर्वधर्मवित्
05092015c सर्वप्राणभृतां श्रेष्ठं सर्वधर्मभृतां वरम्
05092016a ततो दुर्योधनः कृष्णं शकुनिश् चापि सौबलः
05092016c द्वितीयेन रथेनैनम् अन्वयातां परंतपम्
05092017a सात्यकिः कृतवर्मा च वृष्णीनां च महारथाः
05092017c पृष्ठतो ऽनुययुः कृष्णं रथैर् अश्वैर् गजैर् अपि
05092018a तेषां हेमपरिष्कारा युक्ताः परमवाजिभिः
05092018c गच्छतां घोषिणश् चित्राश् चारु बभ्राजिरे रथाः
05092019a संमृष्टसंसिक्तरजः प्रतिपेदे महापथम्
05092019c राजर्षिचरितं काले कृष्णो धीमाञ् श्रिया ज्वलन्
05092020a ततः प्रयाते दाशार्हे प्रावाद्यन्तैकपुष्कराः
05092020c शङ्खाश् च दध्मिरे तत्र वाद्यान्य् अन्यानि यानि च
05092021a प्रवीराः सर्वलोकस्य युवानः सिंहविक्रमाः
05092021c परिवार्य रथं शौरेर् अगच्छन्त परंतपाः
05092022a ततो ऽन्ये बहुसाहस्रा विचित्राद्भुतवाससः
05092022c असिप्रासायुधधराः कृष्णस्यासन् पुरःसराः
05092023a गजाः परःशतास् तत्र वराश् चाश्वाः सहस्रशः
05092023c प्रयान्तम् अन्वयुर् वीरं दाशार्हम् अपराजितम्
05092024a पुरं कुरूणां संवृत्तं द्रष्टुकामं जनार्दनम्
05092024c सवृद्धबालं सस्त्रीकं रथ्यागतम् अरिंदमम्
05092025a वेदिकापाश्रिताभिश् च समाक्रान्तान्य् अनेकशः
05092025c प्रचलन्तीव भारेण योषिद्भिर् भवनान्य् उत
05092026a संपूज्यमानः कुरुभिः संशृण्वन् विविधाः कथाः
05092026c यथार्हं प्रतिसत्कुर्वन् प्रेक्षमाणः शनैर् ययौ
05092027a ततः सभां समासाद्य केशवस्यानुयायिनः
05092027c सशङ्खैर् वेणुनिर्घोषैर् दिशः सर्वा व्यनादयन्
05092028a ततः सा समितिः सर्वा राज्ञाम् अमिततेजसाम्
05092028c संप्राकम्पत हर्षेण कृष्णागमनकाङ्क्षया
05092029a ततो ऽभ्याशगते कृष्णे समहृष्यन् नराधिपाः
05092029c श्रुत्वा तं रथनिर्घोषं पर्जन्यनिनदोपमम्
05092030a आसाद्य तु सभाद्वारम् ऋषभः सर्वसात्वताम्
05092030c अवतीर्य रथाच् छौरिः कैलासशिखरोपमात्
05092031a नगमेघप्रतीकाशां ज्वलन्तीम् इव तेजसा
05092031c महेन्द्रसदनप्रख्यां प्रविवेश सभां ततः
05092032a पाणौ गृहीत्वा विदुरं सात्यकिं च महायशाः
05092032c ज्योतींष्य् आदित्यवद् राजन् कुरून् प्रच्छादयञ् श्रिया
05092033a अग्रतो वासुदेवस्य कर्णदुर्योधनाव् उभौ
05092033c वृष्णयः कृतवर्मा च आसन् कृष्णस्य पृष्ठतः
05092034a धृतराष्ट्रं पुरस्कृत्य भीष्मद्रोणादयस् ततः
05092034c आसनेभ्यो ऽचलन् सर्वे पूजयन्तो जनार्दनम्
05092035a अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर् महामनाः
05092035c सहैव भीष्मद्रोणाभ्याम् उदतिष्ठन् महायशाः
05092036a उत्तिष्ठति महाराजे धृतराष्ट्रे जनेश्वरे
05092036c तानि राजसहस्राणि समुत्तस्थुः समन्ततः
05092037a आसनं सर्वतोभद्रं जाम्बूनदपरिष्कृतम्
05092037c कृष्णार्थे कल्पितं तत्र धृतराष्ट्रस्य शासनात्
05092038a स्मयमानस् तु राजानं भीष्मद्रोणौ च माधवः
05092038c अभ्यभाषत धर्मात्मा राज्ञश् चान्यान् यथावयः
05092039a तत्र केशवम् आनर्चुः सम्यग् अभ्यागतं सभाम्
05092039c राजानः पार्थिवाः सर्वे कुरवश् च जनार्दनम्
05092040a तत्र तिष्ठन् स दाशार्हो राजमध्ये परंतपः
05092040c अपश्यद् अन्तरिक्षस्थान् ऋषीन् परपुरंजयः
05092041a ततस् तान् अभिसंप्रेक्ष्य नारदप्रमुखान् ऋषीन्
05092041c अभ्यभाषत दाशार्हो भीष्मं शांतनवं शनैः
05092042a पार्थिवीं समितिं द्रष्टुम् ऋषयो ऽभ्यागता नृप
05092042c निमन्त्र्यन्ताम् आसनैश् च सत्कारेण च भूयसा
05092043a नैतेष्व् अनुपविष्टेषु शक्यं केन चिद् आसितुम्
05092043c पूजा प्रयुज्यताम् आशु मुनीनां भावितात्मनाम्
05092044a ऋषीञ् शांतनवो दृष्ट्वा सभाद्वारम् उपस्थितान्
05092044c त्वरमाणस् ततो भृत्यान् आसनानीत्य् अचोदयत्
05092045a आसनान्य् अथ मृष्टानि महान्ति विपुलानि च
05092045c मणिकाञ्चनचित्राणि समाजह्रुस् ततस् ततः
05092046a तेषु तत्रोपविष्टेषु गृहीतार्घेषु भारत
05092046c निषसादासने कृष्णो राजानश् च यथासनम्
05092047a दुःशासनः सात्यकये ददाव् आसनम् उत्तमम्
05092047c विविंशतिर् ददौ पीठं काञ्चनं कृतवर्मणे
05092048a अविदूरे ऽथ कृष्णस्य कर्णदुर्योधनाव् उभौ
05092048c एकासने महात्मानौ निषीदतुर् अमर्षणौ
05092049a गान्धारराजः शकुनिर् गान्धारैर् अभिरक्षितः
05092049c निषसादासने राजा सहपुत्रो विशां पते
05092050a विदुरो मणिपीठे तु शुक्लस्पर्ध्याजिनोत्तरे
05092050c संस्पृशन्न् आसनं शौरेर् महामतिर् उपाविशत्
05092051a चिरस्य दृष्ट्वा दाशार्हं राजानः सर्वपार्थिवाः
05092051c अमृतस्येव नातृप्यन् प्रेक्षमाणा जनार्दनम्
05092052a अतसीपुष्पसंकाशः पीतवासा जनार्दनः
05092052c व्यभ्राजत सभामध्ये हेम्नीवोपहितो मणिः
05092053a ततस् तूष्णीं सर्वम् आसीद् गोविन्दगतमानसम्
05092053c न तत्र कश् चित् किं चिद् धि व्याजहार पुमान् क्व चित्
05093001  वैशंपायन उवाच
05093001a तेष्व् आसीनेषु सर्वेषु तूष्णींभूतेषु राजसु
05093001c वाक्यम् अभ्याददे कृष्णः सुदंष्ट्रो दुन्दुभिस्वनः
05093002a जीमूत इव घर्मान्ते सर्वां संश्रावयन् सभाम्
05093002c धृतराष्ट्रम् अभिप्रेक्ष्य समभाषत माधवः
05093003a कुरूणां पाण्डवानां च शमः स्याद् इति भारत
05093003c अप्रयत्नेन वीराणाम् एतद् यतितुम् आगतः
05093004a राजन् नान्यत् प्रवक्तव्यं तव निःश्रेयसं वचः
05093004c विदितं ह्य् एव ते सर्वं वेदितव्यम् अरिंदम
05093005a इदम् अद्य कुलं श्रेष्ठं सर्वराजसु पार्थिव
05093005c श्रुतवृत्तोपसंपन्नं सर्वैः समुदितं गुणैः
05093006a कृपानुकम्पा कारुण्यम् आनृशंस्यं च भारत
05093006c तथार्जवं क्षमा सत्यं कुरुष्व् एतद् विशिष्यते
05093007a तस्मिन्न् एवंविधे राजन् कुले महति तिष्ठति
05093007c त्वन्निमित्तं विशेषेण नेह युक्तम् असांप्रतम्
05093008a त्वं हि वारयिता श्रेष्ठः कुरूणां कुरुसत्तम
05093008c मिथ्या प्रचरतां तात बाह्येष्व् आभ्यन्तरेषु च
05093009a ते पुत्रास् तव कौरव्य दुर्योधनपुरोगमाः
05093009c धर्मार्थौ पृष्ठतः कृत्वा प्रचरन्ति नृशंसवत्
05093010a अशिष्टा गतमर्यादा लोभेन हृतचेतसः
05093010c स्वेषु बन्धुषु मुख्येषु तद् वेत्थ भरतर्षभ
05093011a सेयम् आपन् महाघोरा कुरुष्व् एव समुत्थिता
05093011c उपेक्ष्यमाणा कौरव्य पृथिवीं घातयिष्यति
05093012a शक्या चेयं शमयितुं त्वं चेद् इच्छसि भारत
05093012c न दुष्करो ह्य् अत्र शमो मतो मे भरतर्षभ
05093013a त्वय्य् अधीनः शमो राजन् मयि चैव विशां पते
05093013c पुत्रान् स्थापय कौरव्य स्थापयिष्याम्य् अहं परान्
05093014a आज्ञा तव हि राजेन्द्र कार्या पुत्रैः सहान्वयैः
05093014c हितं बलवद् अप्य् एषां तिष्ठतां तव शासने
05093015a तव चैव हितं राजन् पाण्डवानाम् अथो हितम्
05093015c शमे प्रयतमानस्य मम शासनकाङ्क्षिणाम्
05093016a स्वयं निष्कलम् आलक्ष्य संविधत्स्व विशां पते
05093016c सहभूतास् तु भरतास् तवैव स्युर् जनेश्वर
05093017a धर्मार्थयोस् तिष्ठ राजन् पाण्डवैर् अभिरक्षितः
05093017c न हि शक्यास् तथाभूता यत्नाद् अपि नराधिप
05093018a न हि त्वां पाण्डवैर् जेतुं रक्ष्यमाणं महात्मभिः
05093018c इन्द्रो ऽपि देवैः सहितः प्रसहेत कुतो नृपाः
05093019a यत्र भीष्मश् च द्रोणश् च कृपः कर्णो विविंशतिः
05093019c अश्वत्थामा विकर्णश् च सोमदत्तो ऽथ बाह्लिकः
05093020a सैन्धवश् च कलिङ्गश् च काम्बोजश् च सुदक्षिणः
05093020c युधिष्ठिरो भीमसेनः सव्यसाची यमौ तथा
05093021a सात्यकिश् च महातेजा युयुत्सुश् च महारथः
05093021c को नु तान् विपरीतात्मा युध्येत भरतर्षभ
05093022a लोकस्येश्वरतां भूयः शत्रुभिश् चाप्रधृष्यताम्
05093022c प्राप्स्यसि त्वम् अमित्रघ्न सहितः कुरुपाण्डवैः
05093023a तस्य ते पृथिवीपालास् त्वत्समाः पृथिवीपते
05093023c श्रेयांसश् चैव राजानः संधास्यन्ते परंतप
05093024a स त्वं पुत्रैश् च पौत्रैश् च भ्रातृभिः पितृभिस् तथा
05093024c सुहृद्भिः सर्वतो गुप्तः सुखं शक्ष्यसि जीवितुम्
05093025a एतान् एव पुरोधाय सत्कृत्य च यथा पुरा
05093025c अखिलां भोक्ष्यसे सर्वां पृथिवीं पृथिवीपते
05093026a एतैर् हि सहितः सर्वैः पाण्डवैः स्वैश् च भारत
05093026c अन्यान् विजेष्यसे शत्रून् एष स्वार्थस् तवाखिलः
05093027a तैर् एवोपार्जितां भूमिं भोक्ष्यसे च परंतप
05093027c यदि संपत्स्यसे पुत्रैः सहामात्यैर् नराधिप
05093028a संयुगे वै महाराज दृश्यते सुमहान् क्षयः
05093028c क्षये चोभयतो राजन् कं धर्मम् अनुपश्यसि
05093029a पाण्डवैर् निहतैः संख्ये पुत्रैर् वापि महाबलैः
05093029c यद् विन्देथाः सुखं राजंस् तद् ब्रूहि भरतर्षभ
05093030a शूराश् च हि कृतास्त्राश् च सर्वे युद्धाभिकाङ्क्षिणः
05093030c पाण्डवास् तावकाश् चैव तान् रक्ष महतो भयात्
05093031a न पश्येम कुरून् सर्वान् पाण्डवांश् चैव संयुगे
05093031c क्षीणान् उभयतः शूरान् रथेभ्यो रथिभिर् हतान्
05093032a समवेताः पृथिव्यां हि राजानो राजसत्तम
05093032c अमर्षवशम् आपन्ना नाशयेयुर् इमाः प्रजाः
05093033a त्राहि राजन्न् इमं लोकं न नश्येयुर् इमाः प्रजाः
05093033c त्वयि प्रकृतिम् आपन्ने शेषं स्यात् कुरुनन्दन
05093034a शुक्ला वदान्या ह्रीमन्त आर्याः पुण्याभिजातयः
05093034c अन्योन्यसचिवा राजंस् तान् पाहि महतो भयात्
05093035a शिवेनेमे भूमिपालाः समागम्य परस्परम्
05093035c सह भुक्त्वा च पीत्वा च प्रतियान्तु यथागृहम्
05093036a सुवाससः स्रग्विणश् च सत्कृत्य भरतर्षभ
05093036c अमर्षांश् च निराकृत्य वैराणि च परंतप
05093037a हार्दं यत् पाण्डवेष्व् आसीत् प्राप्ते ऽस्मिन्न् आयुषः क्षये
05093037c तद् एव ते भवत्व् अद्य शश्वच् च भरतर्षभ
05093038a बाला विहीनाः पित्रा ते त्वयैव परिवर्धिताः
05093038c तान् पालय यथान्यायं पुत्रांश् च भरतर्षभ
05093039a भवतैव हि रक्ष्यास् ते व्यसनेषु विशेषतः
05093039c मा ते धर्मस् तथैवार्थो नश्येत भरतर्षभ
05093040a आहुस् त्वां पाण्डवा राजन्न् अभिवाद्य प्रसाद्य च
05093040c भवतः शासनाद् दुःखम् अनुभूतं सहानुगैः
05093041a द्वादशेमानि वर्षाणि वने निर्व्युषितानि नः
05093041c त्रयोदशं तथाज्ञातैः सजने परिवत्सरम्
05093042a स्थाता नः समये तस्मिन् पितेति कृतनिश्चयाः
05093042c नाहास्म समयं तात तच् च नो ब्राह्मणा विदुः
05093043a तस्मिन् नः समये तिष्ठ स्थितानां भरतर्षभ
05093043c नित्यं संक्लेशिता राजन् स्वराज्यांशं लभेमहि
05093044a त्वं धर्मम् अर्थं युञ्जानः सम्यङ् नस् त्रातुम् अर्हसि
05093044c गुरुत्वं भवति प्रेक्ष्य बहून् क्लेशांस् तितिक्ष्महे
05093045a स भवान् मातृपितृवद् अस्मासु प्रतिपद्यताम्
05093045c गुरोर् गरीयसी वृत्तिर् या च शिष्यस्य भारत
05093046a पित्रा स्थापयितव्या हि वयम् उत्पथम् आस्थिताः
05093046c संस्थापय पथिष्व् अस्मांस् तिष्ठ राजन् स्ववर्त्मनि
05093047a आहुश् चेमां परिषदं पुत्रास् ते भरतर्षभ
05093047c धर्मज्ञेषु सभासत्सु नेह युक्तम् असांप्रतम्
05093048a यत्र धर्मो ह्य् अधर्मेण सत्यं यत्रानृतेन च
05093048c हन्यते प्रेक्षमाणानां हतास् तत्र सभासदः
05093049a विद्धो धर्मो ह्य् अधर्मेण सभां यत्र प्रपद्यते
05093049c न चास्य शल्यं कृन्तन्ति विद्धास् तत्र सभासदः
05093049e धर्म एतान् आरुजति यथा नद्य् अनुकूलजान्
05093050a ये धर्मम् अनुपश्यन्तस् तूष्णीं ध्यायन्त आसते
05093050c ते सत्यम् आहुर् धर्मं च न्याय्यं च भरतर्षभ
05093051a शक्यं किम् अन्यद् वक्तुं ते दानाद् अन्यज् जनेश्वर
05093051c ब्रुवन्तु वा महीपालाः सभायां ये समासते
05093051e धर्मार्थौ संप्रधार्यैव यदि सत्यं ब्रवीम्य् अहम्
05093052a प्रमुञ्चेमान् मृत्युपाशात् क्षत्रियान् क्षत्रियर्षभ
05093052c प्रशाम्य भरतश्रेष्ठ मा मन्युवशम् अन्वगाः
05093053a पित्र्यं तेभ्यः प्रदायांशं पाण्डवेभ्यो यथोचितम्
05093053c ततः सपुत्रः सिद्धार्थो भुङ्क्ष्व भोगान् परंतप
05093054a अजातशत्रुं जानीषे स्थितं धर्मे सतां सदा
05093054c सपुत्रे त्वयि वृत्तिं च वर्तते यां नराधिप
05093055a दाहितश् च निरस्तश् च त्वाम् एवोपाश्रितः पुनः
05093055c इन्द्रप्रस्थं त्वयैवासौ सपुत्रेण विवासितः
05093056a स तत्र निवसन् सर्वान् वशम् आनीय पार्थिवान्
05093056c त्वन्मुखान् अकरोद् राजन् न च त्वाम् अत्यवर्तत
05093057a तस्यैवं वर्तमानस्य सौबलेन जिहीर्षता
05093057c राष्ट्राणि धनधान्यं च प्रयुक्तः परमोपधिः
05093058a स ताम् अवस्थां संप्राप्य कृष्णां प्रेक्ष्य सभागताम्
05093058c क्षत्रधर्माद् अमेयात्मा नाकम्पत युधिष्ठिरः
05093059a अहं तु तव तेषां च श्रेय इच्छामि भारत
05093059c धर्माद् अर्थात् सुखाच् चैव मा राजन् नीनशः प्रजाः
05093060a अनर्थम् अर्थं मन्वाना अर्थं वानर्थम् आत्मनः
05093060c लोभे ऽतिप्रसृतान् पुत्रान् निगृह्णीष्व विशां पते
05093061a स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुम् अरिंदमाः
05093061c यत् ते पथ्यतमं राजंस् तस्मिंस् तिष्ठ परंतप
05093062a तद् वाक्यं पार्थिवाः सर्वे हृदयैः समपूजयन्
05093062c न तत्र कश् चिद् वक्तुं हि वाचं प्राक्रामद् अग्रतः
05094001  वैशंपायन उवाच
05094001a तस्मिन्न् अभिहिते वाक्ये केशवेन महात्मना
05094001c स्तिमिता हृष्टरोमाण आसन् सर्वे सभासदः
05094002a कः स्विद् उत्तरम् एतस्माद् वक्तुम् उत्सहते पुमान्
05094002c इति सर्वे मनोभिस् ते चिन्तयन्ति स्म पार्थिवाः
05094003a तथा तेषु च सर्वेषु तूष्णींभूतेषु राजसु
05094003c जामदग्न्य इदं वाक्यम् अब्रवीत् कुरुसंसदि
05094004a इमाम् एकोपमां राजञ् शृणु सत्याम् अशङ्कितः
05094004c तां श्रुत्वा श्रेय आदत्स्व यदि साध्व् इति मन्यसे
05094005a राजा दम्भोद्भवो नाम सार्वभौमः पुराभवत्
05094005c अखिलां बुभुजे सर्वां पृथिवीम् इति नः श्रुतम्
05094006a स स्म नित्यं निशापाये प्रातर् उत्थाय वीर्यवान्
05094006c ब्राह्मणान् क्षत्रियांश् चैव पृच्छन्न् आस्ते महारथः
05094007a अस्ति कश् चिद् विशिष्टो वा मद्विधो वा भवेद् युधि
05094007c शूद्रो वैश्यः क्षत्रियो वा ब्राह्मणो वापि शस्त्रभृत्
05094008a इति ब्रुवन्न् अन्वचरत् स राजा पृथिवीम् इमाम्
05094008c दर्पेण महता मत्तः कं चिद् अन्यम् अचिन्तयन्
05094009a तं स्म वैद्या अकृपणा ब्राह्मणाः सर्वतो ऽभयाः
05094009c प्रत्यषेधन्त राजानं श्लाघमानं पुनः पुनः
05094010a प्रतिषिध्यमानो ऽप्य् असकृत् पृच्छत्य् एव स वै द्विजान्
05094010c अभिमानी श्रिया मत्तस् तम् ऊचुर् ब्राह्मणास् तदा
05094011a तपस्विनो महात्मानो वेदव्रतसमन्विताः
05094011c उदीर्यमाणं राजानं क्रोधदीप्ता द्विजातयः
05094012a अनेकजननं सख्यं ययोः पुरुषसिंहयोः
05094012c तयोस् त्वं न समो राजन् भवितासि कदा चन
05094013a एवम् उक्तः स राजा तु पुनः पप्रच्छ तान् द्विजान्
05094013c क्व तौ वीरौ क्वजन्मानौ किंकर्माणौ च कौ च तौ
05094014  ब्राह्मणा ऊचुः
05094014a नरो नारायणश् चैव तापसाव् इति नः श्रुतम्
05094014c आयातौ मानुषे लोके ताभ्यां युध्यस्व पार्थिव
05094015a श्रूयते तौ महात्मानौ नरनारायणाव् उभौ
05094015c तपो घोरम् अनिर्देश्यं तप्येते गन्धमादने
05094016  राम उवाच
05094016a स राजा महतीं सेनां योजयित्वा षडङ्गिनीम्
05094016c अमृष्यमाणः संप्रायाद् यत्र ताव् अपराजितौ
05094017a स गत्वा विषमं घोरं पर्वतं गन्धमादनम्
05094017c मृगयाणो ऽन्वगच्छत् तौ तापसाव् अपराजितौ
05094018a तौ दृष्ट्वा क्षुत्पिपासाभ्यां कृशौ धमनिसंततौ
05094018c शीतवातातपैश् चैव कर्शितौ पुरुषोत्तमौ
05094018e अभिगम्योपसंगृह्य पर्यपृच्छद् अनामयम्
05094019a तम् अर्चित्वा मूलफलैर् आसनेनोदकेन च
05094019c न्यमन्त्रयेतां राजानं किं कार्यं क्रियताम् इति
05094020  दम्भोद्भव उवाच
05094020a बाहुभ्यां मे जिता भूमिर् निहताः सर्वशत्रवः
05094020c भवद्भ्यां युद्धम् आकाङ्क्षन्न् उपयातो ऽस्मि पर्वतम्
05094020e आतिथ्यं दीयताम् एतत् काङ्क्षितं मे चिरं प्रति
05094021  नरनारायणाव् ऊचतुः
05094021a अपेतक्रोधलोभो ऽयम् आश्रमो राजसत्तम
05094021c न ह्य् अस्मिन्न् आश्रमे युद्धं कुतः शस्त्रं कुतो ऽनृजुः
05094021e अन्यत्र युद्धम् आकाङ्क्ष्व बहवः क्षत्रियाः क्षितौ
05094022  राम उवाच
05094022a उच्यमानस् तथापि स्म भूय एवाभ्यभाषत
05094022c पुनः पुनः क्षम्यमाणः सान्त्व्यमानश् च भारत
05094022e दम्भोद्भवो युद्धम् इच्छन्न् आह्वयत्य् एव तापसौ
05094023a ततो नरस् त्व् इषीकाणां मुष्टिम् आदाय कौरव
05094023c अब्रवीद् एहि युध्यस्व युद्धकामुक क्षत्रिय
05094024a सर्वशस्त्राणि चादत्स्व योजयस्व च वाहिनीम्
05094024c अहं हि ते विनेष्यामि युद्धश्रद्धाम् इतः परम्
05094025  दम्भोद्भव उवाच
05094025a यद्य् एतद् अस्त्रम् अस्मासु युक्तं तापस मन्यसे
05094025c एतेनापि त्वया योत्स्ये युद्धार्थी ह्य् अहम् आगतः
05094026  राम उवाच
05094026a इत्य् उक्त्वा शरवर्षेण सर्वतः समवाकिरत्
05094026c दम्भोद्भवस् तापसं तं जिघांसुः सहसैनिकः
05094027a तस्य तान् अस्यतो घोरान् इषून् परतनुच्छिदः
05094027c कदर्थीकृत्य स मुनिर् इषीकाभिर् अपानुदत्
05094028a ततो ऽस्मै प्रासृजद् घोरम् ऐषीकम् अपराजितः
05094028c अस्त्रम् अप्रतिसंधेयं तद् अद्भुतम् इवाभवत्
05094029a तेषाम् अक्षीणि कर्णांश् च नस्तकांश् चैव मायया
05094029c निमित्तवेधी स मुनिर् इषीकाभिः समर्पयत्
05094030a स दृष्ट्वा श्वेतम् आकाशम् इषीकाभिः समाचितम्
05094030c पादयोर् न्यपतद् राजा स्वस्ति मे ऽस्त्व् इति चाब्रवीत्
05094031a तम् अब्रवीन् नरो राजञ् शरण्यः शरणैषिणाम्
05094031c ब्रह्मण्यो भव धर्मात्मा मा च स्मैवं पुनः कृथाः
05094032a मा च दर्पसमाविष्टः क्षेप्सीः कांश् चित् कदा चन
05094032c अल्पीयांसं विशिष्टं वा तत् ते राजन् परं हितम्
05094033a कृतप्रज्ञो वीतलोभो निरहंकार आत्मवान्
05094033c दान्तः क्षान्तो मृदुः क्षेमः प्रजाः पालय पार्थिव
05094034a अनुज्ञातः स्वस्ति गच्छ मैवं भूयः समाचरेः
05094034c कुशलं ब्राह्मणान् पृच्छेर् आवयोर् वचनाद् भृशम्
05094035a ततो राजा तयोः पादाव् अभिवाद्य महात्मनोः
05094035c प्रत्याजगाम स्वपुरं धर्मं चैवाचिनोद् भृशम्
05094036a सुमहच् चापि तत् कर्म यन् नरेण कृतं पुरा
05094036c ततो गुणैः सुबहुभिः श्रेष्ठो नारायणो ऽभवत्
05094037a तस्माद् यावद् धनुःश्रेष्ठे गाण्डीवे ऽस्त्रं न युज्यते
05094037c तावत् त्वं मानम् उत्सृज्य गच्छ राजन् धनंजयम्
05094038a काकुदीकं शुकं नाकम् अक्षिसंतर्जनं तथा
05094038c संतानं नर्तनं घोरम् आस्यमोदकम् अष्टमम्
05094039a एतैर् विद्धाः सर्व एव मरणं यान्ति मानवाः
05094039c उन्मत्ताश् च विचेष्टन्ते नष्टसंज्ञा विचेतसः
05094040a स्वपन्ते च प्लवन्ते च छर्दयन्ति च मानवाः
05094040c मूत्रयन्ते च सततं रुदन्ति च हसन्ति च
05094041a असंख्येया गुणाः पार्थे तद्विशिष्टो जनार्दनः
05094041c त्वम् एव भूयो जानासि कुन्तीपुत्रं धनंजयम्
05094042a नरनारायणौ यौ तौ ताव् एवार्जुनकेशवौ
05094042c विजानीहि महाराज प्रवीरौ पुरुषर्षभौ
05094043a यद्य् एतद् एवं जानासि न च माम् अतिशङ्कसे
05094043c आर्यां मतिं समास्थाय शाम्य भारत पाण्डवैः
05094044a अथ चेन् मन्यसे श्रेयो न मे भेदो भवेद् इति
05094044c प्रशाम्य भरतश्रेष्ठ मा च युद्धे मनः कृथाः
05094045a भवतां च कुरुश्रेष्ठ कुलं बहुमतं भुवि
05094045c तत् तथैवास्तु भद्रं ते स्वार्थम् एवानुचिन्तय
05095001  वैशंपायन उवाच
05095001a जामदग्न्यवचः श्रुत्वा कण्वो ऽपि भगवान् ऋषिः
05095001c दुर्योधनम् इदं वाक्यम् अब्रवीत् कुरुसंसदि
05095002a अक्षयश् चाव्ययश् चैव ब्रह्मा लोकपितामहः
05095002c तथैव भगवन्तौ तौ नरनारायणाव् ऋषी
05095003a आदित्यानां हि सर्वेषां विष्णुर् एकः सनातनः
05095003c अजय्यश् चाव्ययश् चैव शाश्वतः प्रभुर् ईश्वरः
05095004a निमित्तमरणास् त्व् अन्ये चन्द्रसूर्यौ मही जलम्
05095004c वायुर् अग्निस् तथाकाशं ग्रहास् तारागणास् तथा
05095005a ते च क्षयान्ते जगतो हित्वा लोकत्रयं सदा
05095005c क्षयं गच्छन्ति वै सर्वे सृज्यन्ते च पुनः पुनः
05095006a मुहूर्तमरणास् त्व् अन्ये मानुषा मृगपक्षिणः
05095006c तिर्यग्योन्यश् च ये चान्ये जीवलोकचराः स्मृताः
05095007a भूयिष्ठेन तु राजानः श्रियं भुक्त्वायुषः क्षये
05095007c मरणं प्रतिगच्छन्ति भोक्तुं सुकृतदुष्कृतम्
05095008a स भवान् धर्मपुत्रेण शमं कर्तुम् इहार्हति
05095008c पाण्डवाः कुरवश् चैव पालयन्तु वसुंधराम्
05095009a बलवान् अहम् इत्य् एव न मन्तव्यं सुयोधन
05095009c बलवन्तो हि बलिभिर् दृश्यन्ते पुरुषर्षभ
05095010a न बलं बलिनां मध्ये बलं भवति कौरव
05095010c बलवन्तो हि ते सर्वे पाण्डवा देवविक्रमाः
05095011a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
05095011c मातलेर् दातुकामस्य कन्यां मृगयतो वरम्
05095012a मतस् त्रैलोक्यराजस्य मातलिर् नाम सारथिः
05095012c तस्यैकैव कुले कन्या रूपतो लोकविश्रुता
05095013a गुणकेशीति विख्याता नाम्ना सा देवरूपिणी
05095013c श्रिया च वपुषा चैव स्त्रियो ऽन्याः सातिरिच्यते
05095014a तस्याः प्रदानसमयं मातलिः सह भार्यया
05095014c ज्ञात्वा विममृशे राजंस् तत्परः परिचिन्तयन्
05095015a धिक् खल्व् अलघुशीलानाम् उच्छ्रितानां यशस्विनाम्
05095015c नराणाम् ऋद्धसत्त्वानां कुले कन्याप्ररोहणम्
05095016a मातुः कुलं पितृकुलं यत्र चैव प्रदीयते
05095016c कुलत्रयं संशयितं कुरुते कन्यका सताम्
05095017a देवमानुषलोकौ द्वौ मानसेनैव चक्षुषा
05095017c अवगाह्यैव विचितौ न च मे रोचते वरः
05095018a न देवान् नैव दितिजान् न गन्धर्वान् न मानुषान्
05095018c अरोचयं वरकृते तथैव बहुलान् ऋषीन्
05095019a भार्यया तु स संमन्त्र्य सह रात्रौ सुधर्मया
05095019c मातलिर् नागलोकाय चकार गमने मतिम्
05095020a न मे देवमनुष्येषु गुणकेश्याः समो वरः
05095020c रूपतो दृश्यते कश् चिन् नागेषु भविता ध्रुवम्
05095021a इत्य् आमन्त्र्य सुधर्मां स कृत्वा चाभिप्रदक्षिणम्
05095021c कन्यां शिरस्य् उपाघ्राय प्रविवेश महीतलम्
05096001  कण्व उवाच
05096001a मातलिस् तु व्रजन् मार्गे नारदेन महर्षिणा
05096001c वरुणं गच्छता द्रष्टुं समागच्छद् यदृच्छया
05096002a नारदो ऽथाब्रवीद् एनं क्व भवान् गन्तुम् उद्यतः
05096002c स्वेन वा सूत कार्येण शासनाद् वा शतक्रतोः
05096003a मातलिर् नारदेनैवं संपृष्टः पथि गच्छता
05096003c यथावत् सर्वम् आचष्ट स्वकार्यं वरुणं प्रति
05096004a तम् उवाचाथ स मुनिर् गच्छावः सहिताव् इति
05096004c सलिलेशदिदृक्षार्थम् अहम् अप्य् उद्यतो दिवः
05096005a अहं ते सर्वम् आख्यास्ये दर्शयन् वसुधातलम्
05096005c दृष्ट्वा तत्र वरं कं चिद् रोचयिष्याव मातले
05096006a अवगाह्य ततो भूमिम् उभौ मातलिनारदौ
05096006c ददृशाते महात्मानौ लोकपालम् अपां पतिम्
05096007a तत्र देवर्षिसदृशीं पूजां प्राप स नारदः
05096007c महेन्द्रसदृशीं चैव मातलिः प्रत्यपद्यत
05096008a ताव् उभौ प्रीतमनसौ कार्यवत्तां निवेद्य ह
05096008c वरुणेनाभ्यनुज्ञातौ नागलोकं विचेरतुः
05096009a नारदः सर्वभूतानाम् अन्तर्भूमिनिवासिनाम्
05096009c जानंश् चकार व्याख्यानं यन्तुः सर्वम् अशेषतः
05096010  नारद उवाच
05096010a दृष्टस् ते वरुणस् तात पुत्रपौत्रसमावृतः
05096010c पश्योदकपतेः स्थानं सर्वतोभद्रम् ऋद्धिमत्
05096011a एष पुत्रो महाप्राज्ञो वरुणस्येह गोपतेः
05096011c एष तं शीलवृत्तेन शौचेन च विशिष्यते
05096012a एषो ऽस्य पुत्रो ऽभिमतः पुष्करः पुष्करेक्षणः
05096012c रूपवान् दर्शनीयश् च सोमपुत्र्या वृतः पतिः
05096013a ज्योत्स्नाकालीति याम् आहुर् द्वितीयां रूपतः श्रियम्
05096013c आदित्यस्यैव गोः पुत्रो ज्येष्ठः पुत्रः कृतः स्मृतः
05096014a भवनं पश्य वारुण्या यद् एतत् सर्वकाञ्चनम्
05096014c यां प्राप्य सुरतां प्राप्ताः सुराः सुरपतेः सखे
05096015a एतानि हृतराज्यानां दैतेयानां स्म मातले
05096015c दीप्यमानानि दृश्यन्ते सर्वप्रहरणान्य् उत
05096016a अक्षयाणि किलैतानि विवर्तन्ते स्म मातले
05096016c अनुभावप्रयुक्तानि सुरैर् अवजितानि ह
05096017a अत्र राक्षसजात्यश् च भूतजात्यश् च मातले
05096017c दिव्यप्रहरणाश् चासन् पूर्वदैवतनिर्मिताः
05096018a अग्निर् एष महार्चिष्माञ् जागर्ति वरुणह्रदे
05096018c वैष्णवं चक्रम् आविद्धं विधूमेन हविष्मता
05096019a एष गाण्डीमयश् चापो लोकसंहारसंभृतः
05096019c रक्ष्यते दैवतैर् नित्यं यतस् तद् गाण्डिवं धनुः
05096020a एष कृत्ये समुत्पन्ने तत् तद् धारयते बलम्
05096020c सहस्रशतसंख्येन प्राणेन सततं ध्रुवम्
05096021a अशास्यान् अपि शास्त्य् एष रक्षोबन्धुषु राजसु
05096021c सृष्टः प्रथमजो दण्डो ब्रह्मणा ब्रह्मवादिना
05096022a एतच् छत्रं नरेन्द्राणां महच् छक्रेण भाषितम्
05096022c पुत्राः सलिलराजस्य धारयन्ति महोदयम्
05096023a एतत् सलिलराजस्य छत्रं छत्रगृहे स्थितम्
05096023c सर्वतः सलिलं शीतं जीमूत इव वर्षति
05096024a एतच् छत्रात् परिभ्रष्टं सलिलं सोमनिर्मलम्
05096024c तमसा मूर्छितं याति येन नार्छति दर्शनम्
05096025a बहून्य् अद्भुतरूपाणि द्रष्टव्यानीह मातले
05096025c तव कार्योपरोधस् तु तस्माद् गच्छाव माचिरम्
05097001  नारद उवाच
05097001a एतत् तु नागलोकस्य नाभिस्थाने स्थितं पुरम्
05097001c पातालम् इति विख्यातं दैत्यदानवसेवितम्
05097002a इदम् अद्भिः समं प्राप्ता ये के चिद् ध्रुवजङ्गमाः
05097002c प्रविशन्तो महानादं नदन्ति भयपीडिताः
05097003a अत्रासुरो ऽग्निः सततं दीप्यते वारिभोजनः
05097003c व्यापारेण धृतात्मानं निबद्धं समबुध्यत
05097004a अत्रामृतं सुरैः पीत्वा निहितं निहतारिभिः
05097004c अतः सोमस्य हानिश् च वृद्धिश् चैव प्रदृश्यते
05097005a अत्र दिव्यं हयशिरः काले पर्वणि पर्वणि
05097005c उत्तिष्ठति सुवर्णाभं वार्भिर् आपूरयञ् जगत्
05097006a यस्माद् अत्र समग्रास् ताः पतन्ति जलमूर्तयः
05097006c तस्मात् पातालम् इत्य् एतत् ख्यायते पुरम् उत्तमम्
05097007a ऐरावतो ऽस्मात् सलिलं गृहीत्वा जगतो हितः
05097007c मेघेष्व् आमुञ्चते शीतं यन् महेन्द्रः प्रवर्षति
05097008a अत्र नानाविधाकारास् तिमयो नैकरूपिणः
05097008c अप्सु सोमप्रभां पीत्वा वसन्ति जलचारिणः
05097009a अत्र सूर्यांशुभिर् भिन्नाः पातालतलम् आश्रिताः
05097009c मृता दिवसतः सूत पुनर् जीवन्ति ते निशि
05097010a उदये नित्यशश् चात्र चन्द्रमा रश्मिभिर् वृतः
05097010c अमृतं स्पृश्य संस्पर्शात् संजीवयति देहिनः
05097011a अत्र ते ऽधर्मनिरता बद्धाः कालेन पीडिताः
05097011c दैतेया निवसन्ति स्म वासवेन हृतश्रियः
05097012a अत्र भूतपतिर् नाम सर्वभूतमहेश्वरः
05097012c भूतये सर्वभूतानाम् अचरत् तप उत्तमम्
05097013a अत्र गोव्रतिनो विप्राः स्वाध्यायाम्नायकर्शिताः
05097013c त्यक्तप्राणा जितस्वर्गा निवसन्ति महर्षयः
05097014a यत्रतत्रशयो नित्यं येनकेनचिदाशितः
05097014c येनकेनचिदाच्छन्नः स गोव्रत इहोच्यते
05097015a ऐरावतो नागराजो वामनः कुमुदो ऽञ्जनः
05097015c प्रसूताः सुप्रतीकस्य वंशे वारणसत्तमाः
05097016a पश्य यद्य् अत्र ते कश् चिद् रोचते गुणतो वरः
05097016c वरयिष्याव तं गत्वा यत्नम् आस्थाय मातले
05097017a अण्डम् एतज् जले न्यस्तं दीप्यमानम् इव श्रिया
05097017c आ प्रजानां निसर्गाद् वै नोद्भिद्यति न सर्पति
05097018a नास्य जातिं निसर्गं वा कथ्यमानं शृणोमि वै
05097018c पितरं मातरं वापि नास्य जानाति कश् चन
05097019a अतः किल महान् अग्निर् अन्तकाले समुत्थितः
05097019c धक्ष्यते मातले सर्वं त्रैलोक्यं सचराचरम्
05097020  कण्व उवाच
05097020a मातलिस् त्व् अब्रवीच् छ्रुत्वा नारदस्याथ भाषितम्
05097020c न मे ऽत्र रोचते कश् चिद् अन्यतो व्रज माचिरम्
05098001  नारद उवाच
05098001a हिरण्यपुरम् इत्य् एतत् ख्यातं पुरवरं महत्
05098001c दैत्यानां दानवानां च मायाशतविचारिणाम्
05098002a अनल्पेन प्रयत्नेन निर्मितं विश्वकर्मणा
05098002c मयेन मनसा सृष्टं पातालतलम् आश्रितम्
05098003a अत्र मायासहस्राणि विकुर्वाणा महौजसः
05098003c दानवा निवसन्ति स्म शूरा दत्तवराः पुरा
05098004a नैते शक्रेण नान्येन वरुणेन यमेन वा
05098004c शक्यन्ते वशम् आनेतुं तथैव धनदेन च
05098005a असुराः कालखञ्जाश् च तथा विष्णुपदोद्भवाः
05098005c नैरृता यातुधानाश् च ब्रह्मवेदोद्भवाश् च ये
05098006a दंष्ट्रिणो भीमरूपाश् च निवसन्त्य् आत्मरक्षिणः
05098006c मायावीर्योपसंपन्ना निवसन्त्य् आत्मरक्षिणः
05098007a निवातकवचा नाम दानवा युद्धदुर्मदाः
05098007c जानासि च यथा शक्रो नैताञ् शक्नोति बाधितुम्
05098008a बहुशो मातले त्वं च तव पुत्रश् च गोमुखः
05098008c निर्भग्नो देवराजश् च सहपुत्रः शचीपतिः
05098009a पश्य वेश्मानि रौक्माणि मातले राजतानि च
05098009c कर्मणा विधियुक्तेन युक्तान्य् उपगतानि च
05098010a वैडूर्यहरितानीव प्रवालरुचिराणि च
05098010c अर्कस्फटिकशुभ्राणि वज्रसारोज्ज्वलानि च
05098011a पार्थिवानीव चाभान्ति पुनर् नगमयानि च
05098011c शैलानीव च दृश्यन्ते तारकाणीव चाप्य् उत
05098012a सूर्यरूपाणि चाभान्ति दीप्ताग्निसदृशानि च
05098012c मणिजालविचित्राणि प्रांशूनि निबिडानि च
05098013a नैतानि शक्यं निर्देष्टुं रूपतो द्रव्यतस् तथा
05098013c गुणतश् चैव सिद्धानि प्रमाणगुणवन्ति च
05098014a आक्रीडान् पश्य दैत्यानां तथैव शयनान्य् उत
05098014c रत्नवन्ति महार्हाणि भाजनान्य् आसनानि च
05098015a जलदाभांस् तथा शैलांस् तोयप्रस्रवणान्वितान्
05098015c कामपुष्पफलांश् चैव पादपान् कामचारिणः
05098016a मातले कश् चिद् अत्रापि रुचितस् ते वरो भवेत्
05098016c अथ वान्यां दिशं भूमेर् गच्छाव यदि मन्यसे
05098017  कण्व उवाच
05098017a मातलिस् त्व् अब्रवीद् एनं भाषमाणं तथाविधम्
05098017c देवर्षे नैव मे कार्यं विप्रियं त्रिदिवौकसाम्
05098018a नित्यानुषक्तवैरा हि भ्रातरो देवदानवाः
05098018c अरिपक्षेण संबन्धं रोचयिष्याम्य् अहं कथम्
05098019a अन्यत्र साधु गच्छावो द्रष्टुं नार्हामि दानवान्
05098019c जानामि तु तथात्मानं दित्सात्मकमलं यथा
05099001  नारद उवाच
05099001a अयं लोकः सुपर्णानां पक्षिणां पन्नगाशिनाम्
05099001c विक्रमे गमने भारे नैषाम् अस्ति परिश्रमः
05099002a वैनतेयसुतैः सूत षड्भिस् ततम् इदं कुलम्
05099002c सुमुखेन सुनाम्ना च सुनेत्रेण सुवर्चसा
05099003a सुरूपपक्षिराजेन सुबलेन च मातले
05099003c वर्धितानि प्रसूत्या वै विनताकुलकर्तृभिः
05099004a पक्षिराजाभिजात्यानां सहस्राणि शतानि च
05099004c कश्यपस्य ततो वंशे जातैर् भूतिविवर्धनैः
05099005a सर्वे ह्य् एते श्रिया युक्ताः सर्वे श्रीवत्सलक्षणाः
05099005c सर्वे श्रियम् अभीप्सन्तो धारयन्ति बलान्य् उत
05099006a कर्मणा क्षत्रियाश् चैते निर्घृणा भोगिभोजिनः
05099006c ज्ञातिसंक्षयकर्तृत्वाद् ब्राह्मण्यं न लभन्ति वै
05099007a नामानि चैषां वक्ष्यामि यथा प्राधान्यतः शृणु
05099007c मातले श्लाघ्यम् एतद् धि कुलं विष्णुपरिग्रहम्
05099008a दैवतं विष्णुर् एतेषां विष्णुर् एव परायणम्
05099008c हृदि चैषां सदा विष्णुर् विष्णुर् एव गतिः सदा
05099009a सुवर्णचूडो नागाशी दारुणश् चण्डतुण्डकः
05099009c अनलश् चानिलश् चैव विशालाक्षो ऽथ कुण्डली
05099010a काश्यपिर् ध्वजविष्कम्भो वैनतेयो ऽथ वामनः
05099010c वातवेगो दिशाचक्षुर् निमेषो निमिषस् तथा
05099011a त्रिवारः सप्तवारश् च वाल्मीकिर् द्वीपकस् तथा
05099011c दैत्यद्वीपः सरिद्द्वीपः सारसः पद्मकेसरः
05099012a सुमुखः सुखकेतुश् च चित्रबर्हस् तथानघः
05099012c मेघकृत् कुमुदो दक्षः सर्पान्तः सोमभोजनः
05099013a गुरुभारः कपोतश् च सूर्यनेत्रश् चिरान्तकः
05099013c विष्णुधन्वा कुमारश् च परिबर्हो हरिस् तथा
05099014a सुस्वरो मधुपर्कश् च हेमवर्णस् तथैव च
05099014c मलयो मातरिश्वा च निशाकरदिवाकरौ
05099015a एते प्रदेशमात्रेण मयोक्ता गरुडात्मजाः
05099015c प्राधान्यतो ऽथ यशसा कीर्तिताः प्राणतश् च ते
05099016a यद्य् अत्र न रुचिः का चिद् एहि गच्छाव मातले
05099016c तं नयिष्यामि देशं त्वां रुचिं यत्रोपलप्स्यसे
05100001  नारद उवाच
05100001a इदं रसातलं नाम सप्तमं पृथिवीतलम्
05100001c यत्रास्ते सुरभिर् माता गवाम् अमृतसंभवा
05100002a क्षरन्ती सततं क्षीरं पृथिवीसारसंभवम्
05100002c षण्णां रसानां सारेण रसम् एकम् अनुत्तमम्
05100003a अमृतेनाभितृप्तस्य सारम् उद्गिरतः पुरा
05100003c पितामहस्य वदनाद् उदतिष्ठद् अनिन्दिता
05100004a यस्याः क्षीरस्य धाराया निपतन्त्या महीतले
05100004c ह्रदः कृतः क्षीरनिधिः पवित्रं परम् उत्तमम्
05100005a पुष्पितस्येव फेनस्य पर्यन्तम् अनुवेष्टितम्
05100005c पिबन्तो निवसन्त्य् अत्र फेनपा मुनिसत्तमाः
05100006a फेनपा नाम नाम्ना ते फेनाहाराश् च मातले
05100006c उग्रे तपसि वर्तन्ते येषां बिभ्यति देवताः
05100007a अस्याश् चतस्रो धेन्वो ऽन्या दिक्षु सर्वासु मातले
05100007c निवसन्ति दिशापाल्यो धारयन्त्यो दिशः स्मृताः
05100008a पूर्वां दिशं धारयते सुरूपा नाम सौरभी
05100008c दक्षिणां हंसका नाम धारयत्य् अपरां दिशम्
05100009a पश्चिमा वारुणी दिक् च धार्यते वै सुभद्रया
05100009c महानुभावया नित्यं मातले विश्वरूपया
05100010a सर्वकामदुघा नाम धेनुर् धारयते दिशम्
05100010c उत्तरां मातले धर्म्यां तथैलविलसंज्ञिताम्
05100011a आसां तु पयसा मिश्रं पयो निर्मथ्य सागरे
05100011c मन्थानं मन्दरं कृत्वा देवैर् असुरसंहितैः
05100012a उद्धृता वारुणी लक्ष्मीर् अमृतं चापि मातले
05100012c उच्चैःश्रवाश् चाश्वराजो मणिरत्नं च कौस्तुभम्
05100013a सुधाहारेषु च सुधां स्वधाभोजिषु च स्वधाम्
05100013c अमृतं चामृताशेषु सुरभिः क्षरते पयः
05100014a अत्र गाथा पुरा गीता रसातलनिवासिभिः
05100014c पौराणी श्रूयते लोके गीयते या मनीषिभिः
05100015a न नागलोके न स्वर्गे न विमाने त्रिविष्टपे
05100015c परिवासः सुखस् तादृग् रसातलतले यथा
05101001  नारद उवाच
05101001a इयं भोगवती नाम पुरी वासुकिपालिता
05101001c यादृशी देवराजस्य पुरीवर्यामरावती
05101002a एष शेषः स्थितो नागो येनेयं धार्यते सदा
05101002c तपसा लोकमुख्येन प्रभावमहता मही
05101003a श्वेतोच्चयनिभाकारो नानाविधविभूषणः
05101003c सहस्रं धारयन् मूर्ध्नां ज्वालाजिह्वो महाबलः
05101004a इह नानाविधाकारा नानाविधविभूषणाः
05101004c सुरसायाः सुता नागा निवसन्ति गतव्यथाः
05101005a मणिस्वस्तिकचक्राङ्काः कमण्डलुकलक्षणाः
05101005c सहस्रसंख्या बलिनः सर्वे रौद्राः स्वभावतः
05101006a सहस्रशिरसः के चित् के चित् पञ्चशताननाः
05101006c शतशीर्षास् तथा के चित् के चित् त्रिशिरसो ऽपि च
05101007a द्विपञ्चशिरसः के चित् के चित् सप्तमुखास् तथा
05101007c महाभोगा महाकायाः पर्वताभोगभोगिनः
05101008a बहूनीह सहस्राणि प्रयुतान्य् अर्बुदानि च
05101008c नागानाम् एकवंशानां यथाश्रेष्ठांस् तु मे शृणु
05101009a वासुकिस् तक्षकश् चैव कर्कोटकधनंजयौ
05101009c कालीयो नहुषश् चैव कम्बलाश्वतराव् उभौ
05101010a बाह्यकुण्डो मणिर् नागस् तथैवापूरणः खगः
05101010c वामनश् चैलपत्रश् च कुकुरः कुकुणस् तथा
05101011a आर्यको नन्दकश् चैव तथा कलशपोतकौ
05101011c कैलासकः पिञ्जरको नागश् चैरावतस् तथा
05101012a सुमनोमुखो दधिमुखः शङ्खो नन्दोपनन्दकौ
05101012c आप्तः कोटनकश् चैव शिखी निष्ठूरिकस् तथा
05101013a तित्तिरिर् हस्तिभद्रश् च कुमुदो माल्यपिण्डकः
05101013c द्वौ पद्मौ पुण्डरीकश् च पुष्पो मुद्गरपर्णकः
05101014a करवीरः पीठरकः संवृत्तो वृत्त एव च
05101014c पिण्डारो बिल्वपत्रश् च मूषिकादः शिरीषकः
05101015a दिलीपः शङ्खशीर्षश् च ज्योतिष्को ऽथापराजितः
05101015c कौरव्यो धृतराष्ट्रश् च कुमारः कुशकस् तथा
05101016a विरजा धारणश् चैव सुबाहुर् मुखरो जयः
05101016c बधिरान्धौ विकुण्डश् च विरसः सुरसस् तथा
05101017a एते चान्ये च बहवः कश्यपस्यात्मजाः स्मृताः
05101017c मातले पश्य यद्य् अत्र कश् चित् ते रोचते वरः
05101018  कण्व उवाच
05101018a मातलिस् त्व् एकम् अव्यग्रः सततं संनिरीक्ष्य वै
05101018c पप्रच्छ नारदं तत्र प्रीतिमान् इव चाभवत्
05101019a स्थितो य एष पुरतः कौरव्यस्यार्यकस्य च
05101019c द्युतिमान् दर्शनीयश् च कस्यैष कुलनन्दनः
05101020a कः पिता जननी चास्य कतमस्यैष भोगिनः
05101020c वंशस्य कस्यैष महान् केतुभूत इव स्थितः
05101021a प्रणिधानेन धैर्येण रूपेण वयसा च मे
05101021c मनः प्रविष्टो देवर्षे गुणकेश्याः पतिर् वरः
05101022a मातलिं प्रीतिमनसं दृष्ट्वा सुमुखदर्शनात्
05101022c निवेदयाम् आस तदा माहात्म्यं जन्म कर्म च
05101023a ऐरावतकुले जातः सुमुखो नाम नागराट्
05101023c आर्यकस्य मतः पौत्रो दौहित्रो वामनस्य च
05101024a एतस्य हि पिता नागश् चिकुरो नाम मातले
05101024c नचिराद् वैनतेयेन पञ्चत्वम् उपपादितः
05101025a ततो ऽब्रवीत् प्रीतमना मातलिर् नारदं वचः
05101025c एष मे रुचितस् तात जामाता भुजगोत्तमः
05101026a क्रियताम् अत्र यत्नो हि प्रीतिमान् अस्म्य् अनेन वै
05101026c अस्य नागपतेर् दातुं प्रियां दुहितरं मुने
05102001  नारद उवाच
05102001a सूतो ऽयं मातलिर् नाम शक्रस्य दयितः सुहृत्
05102001c शुचिः शीलगुणोपेतस् तेजस्वी वीर्यवान् बली
05102002a शक्रस्यायं सखा चैव मन्त्री सारथिर् एव च
05102002c अल्पान्तरप्रभावश् च वासवेन रणे रणे
05102003a अयं हरिसहस्रेण युक्तं जैत्रं रथोत्तमम्
05102003c देवासुरेषु युद्धेषु मनसैव नियच्छति
05102004a अनेन विजितान् अश्वैर् दोर्भ्यां जयति वासवः
05102004c अनेन प्रहृते पूर्वं बलभित् प्रहरत्य् उत
05102005a अस्य कन्या वरारोहा रूपेणासदृशी भुवि
05102005c सत्त्वशीलगुणोपेता गुणकेशीति विश्रुता
05102006a तस्यास्य यत्नाच् चरतस् त्रैलोक्यम् अमरद्युते
05102006c सुमुखो भवतः पौत्रो रोचते दुहितुः पतिः
05102007a यदि ते रोचते सौम्य भुजगोत्तम माचिरम्
05102007c क्रियताम् आर्यक क्षिप्रं बुद्धिः कन्याप्रतिग्रहे
05102008a यथा विष्णुकुले लक्ष्मीर् यथा स्वाहा विभावसोः
05102008c कुले तव तथैवास्तु गुणकेशी सुमध्यमा
05102009a पौत्रस्यार्थे भवांस् तस्माद् गुणकेशीं प्रतीच्छतु
05102009c सदृशीं प्रतिरूपस्य वासवस्य शचीम् इव
05102010a पितृहीनम् अपि ह्य् एनं गुणतो वरयामहे
05102010c बहुमानाच् च भवतस् तथैवैरावतस्य च
05102010e सुमुखस्य गुणैश् चैव शीलशौचदमादिभिः
05102011a अभिगम्य स्वयं कन्याम् अयं दातुं समुद्यतः
05102011c मातलेस् तस्य संमानं कर्तुम् अर्हो भवान् अपि
05102012  कण्व उवाच
05102012a स तु दीनः प्रहृष्टश् च प्राह नारदम् आर्यकः
05102012c व्रियमाणे तथा पौत्रे पुत्रे च निधनं गते
05102013a न मे नैतद् बहुमतं देवर्षे वचनं तव
05102013c सखा शक्रस्य संयुक्तः कस्यायं नेप्सितो भवेत्
05102014a कारणस्य तु दौर्बल्याच् चिन्तयामि महामुने
05102014c अस्य देहकरस् तात मम पुत्रो महाद्युते
05102014e भक्षितो वैनतेयेन दुःखार्तास् तेन वै वयम्
05102015a पुनर् एव च तेनोक्तं वैनतेयेन गच्छता
05102015c मासेनान्येन सुमुखं भक्षयिष्य इति प्रभो
05102016a ध्रुवं तथा तद् भविता जानीमस् तस्य निश्चयम्
05102016c तेन हर्षः प्रनष्टो मे सुपर्णवचनेन वै
05102017a मातलिस् त्व् अब्रवीद् एनं बुद्धिर् अत्र कृता मया
05102017c जामातृभावेन वृतः सुमुखस् तव पुत्रजः
05102018a सो ऽयं मया च सहितो नारदेन च पन्नगः
05102018c त्रिलोकेशं सुरपतिं गत्वा पश्यतु वासवम्
05102019a शेषेणैवास्य कार्येण प्रज्ञास्याम्य् अहम् आयुषः
05102019c सुपर्णस्य विघाते च प्रयतिष्यामि सत्तम
05102020a सुमुखश् च मया सार्धं देवेशम् अभिगच्छतु
05102020c कार्यसंसाधनार्थाय स्वस्ति ते ऽस्तु भुजंगम
05102021a ततस् ते सुमुखं गृह्य सर्व एव महौजसः
05102021c ददृशुः शक्रम् आसीनं देवराजं महाद्युतिम्
05102022a संगत्या तत्र भगवान् विष्णुर् आसीच् चतुर्भुजः
05102022c ततस् तत् सर्वम् आचख्यौ नारदो मातलिं प्रति
05102023a ततः पुरंदरं विष्णुर् उवाच भुवनेश्वरम्
05102023c अमृतं दीयताम् अस्मै क्रियताम् अमरैः समः
05102024a मातलिर् नारदश् चैव सुमुखश् चैव वासव
05102024c लभन्तां भवतः कामात् कामम् एतं यथेप्सितम्
05102025a पुरंदरो ऽथ संचिन्त्य वैनतेयपराक्रमम्
05102025c विष्णुम् एवाब्रवीद् एनं भवान् एव ददात्व् इति
05102026  विष्णुर् उवाच
05102026a ईशस् त्वम् असि लोकानां चराणाम् अचराश् च ये
05102026c त्वया दत्तम् अदत्तं कः कर्तुम् उत्सहते विभो
05102027  कण्व उवाच
05102027a प्रादाच् छक्रस् ततस् तस्मै पन्नगायायुर् उत्तमम्
05102027c न त्व् एनम् अमृतप्राशं चकार बलवृत्रहा
05102028a लब्ध्वा वरं तु सुमुखः सुमुखः संबभूव ह
05102028c कृतदारो यथाकामं जगाम च गृहान् प्रति
05102029a नारदस् त्व् आर्यकश् चैव कृतकार्यौ मुदा युतौ
05102029c प्रतिजग्मतुर् अभ्यर्च्य देवराजं महाद्युतिम्
05103001  कण्व उवाच
05103001a गरुडस् तत् तु शुश्राव यथावृत्तं महाबलः
05103001c आयुःप्रदानं शक्रेण कृतं नागस्य भारत
05103002a पक्षवातेन महता रुद्ध्वा त्रिभुवनं खगः
05103002c सुपर्णः परमक्रुद्धो वासवं समुपाद्रवत्
05103003  गरुड उवाच
05103003a भगवन् किम् अवज्ञानात् क्षुधां प्रति भये मम
05103003c कामकारवरं दत्त्वा पुनश् चलितवान् असि
05103004a निसर्गात् सर्वभूतानां सर्वभूतेश्वरेण मे
05103004c आहारो विहितो धात्रा किमर्थं वार्यते त्वया
05103005a वृतश् चैष महानागः स्थापितः समयश् च मे
05103005c अनेन च मया देव भर्तव्यः प्रसवो महान्
05103006a एतस्मिंस् त्व् अन्यथाभूते नान्यं हिंसितुम् उत्सहे
05103006c क्रीडसे कामकारेण देवराज यथेच्छकम्
05103007a सो ऽहं प्राणान् विमोक्ष्यामि तथा परिजनो मम
05103007c ये च भृत्या मम गृहे प्रीतिमान् भव वासव
05103008a एतच् चैवाहम् अर्हामि भूयश् च बलवृत्रहन्
05103008c त्रैलोक्यस्येश्वरो यो ऽहं परभृत्यत्वम् आगतः
05103009a त्वयि तिष्ठति देवेश न विष्णुः कारणं मम
05103009c त्रैलोक्यराज राज्यं हि त्वयि वासव शाश्वतम्
05103010a ममापि दक्षस्य सुता जननी कश्यपः पिता
05103010c अहम् अप्य् उत्सहे लोकान् समस्तान् वोढुम् अञ्जसा
05103011a असह्यं सर्वभूतानां ममापि विपुलं बलम्
05103011c मयापि सुमहत् कर्म कृतं दैतेयविग्रहे
05103012a श्रुतश्रीः श्रुतसेनश् च विवस्वान् रोचनामुखः
05103012c प्रसभः कालकाक्षश् च मयापि दितिजा हताः
05103013a यत् तु ध्वजस्थानगतो यत्नात् परिचराम्य् अहम्
05103013c वहामि चैवानुजं ते तेन माम् अवमन्यसे
05103014a को ऽन्यो भारसहो ह्य् अस्ति को ऽन्यो ऽस्ति बलवत्तरः
05103014c मया यो ऽहं विशिष्टः सन् वहामीमं सबान्धवम्
05103015a अवज्ञाय तु यत् ते ऽहं भोजनाद् व्यपरोपितः
05103015c तेन मे गौरवं नष्टं त्वत्तश् चास्माच् च वासव
05103016a अदित्यां य इमे जाता बलविक्रमशालिनः
05103016c त्वम् एषां किल सर्वेषां विशेषाद् बलवत्तरः
05103017a सो ऽहं पक्षैकदेशेन वहामि त्वां गतक्लमः
05103017c विमृश त्वं शनैस् तात को न्व् अत्र बलवान् इति
05103018  कण्व उवाच
05103018a तस्य तद् वचनं श्रुत्वा खगस्योदर्कदारुणम्
05103018c अक्षोभ्यं क्षोभयंस् तार्क्ष्यम् उवाच रथचक्रभृत्
05103019a गरुत्मन् मन्यसे ऽऽत्मानं बलवन्तं सुदुर्बलम्
05103019c अलम् अस्मत्समक्षं ते स्तोतुम् आत्मानम् अण्डज
05103020a त्रैलोक्यम् अपि मे कृत्स्नम् अशक्तं देहधारणे
05103020c अहम् एवात्मनात्मानं वहामि त्वां च धारये
05103021a इमं तावन् ममैकं त्वं बाहुं सव्येतरं वह
05103021c यद्य् एनं धारयस्य् एकं सफलं ते विकत्थितम्
05103022a ततः स भगवांस् तस्य स्कन्धे बाहुं समासजत्
05103022c निपपात स भारार्तो विह्वलो नष्टचेतनः
05103023a यावान् हि भारः कृत्स्नायाः पृथिव्याः पर्वतैः सह
05103023c एकस्या देहशाखायास् तावद् भारम् अमन्यत
05103024a न त्व् एनं पीडयाम् आस बलेन बलवत्तरः
05103024c ततो हि जीवितं तस्य न व्यनीनशद् अच्युतः
05103025a विपक्षः स्रस्तकायश् च विचेता विह्वलः खगः
05103025c मुमोच पत्राणि तदा गुरुभारप्रपीडितः
05103026a स विष्णुं शिरसा पक्षी प्रणम्य विनतासुतः
05103026c विचेता विह्वलो दीनः किं चिद् वचनम् अब्रवीत्
05103027a भगवल्ँ लोकसारस्य सदृशेन वपुष्मता
05103027c भुजेन स्वैरमुक्तेन निष्पिष्टो ऽस्मि महीतले
05103028a क्षन्तुम् अर्हसि मे देव विह्वलस्याल्पचेतसः
05103028c बलदाहविदग्धस्य पक्षिणो ध्वजवासिनः
05103029a न विज्ञातं बलं देव मया ते परमं विभो
05103029c तेन मन्याम्य् अहं वीर्यम् आत्मनो ऽसदृशं परैः
05103030a ततश् चक्रे स भगवान् प्रसादं वै गरुत्मतः
05103030c मैवं भूय इति स्नेहात् तदा चैनम् उवाच ह
05103031a तथा त्वम् अपि गान्धारे यावत् पाण्डुसुतान् रणे
05103031c नासादयसि तान् वीरांस् तावज् जीवसि पुत्रक
05103032a भीमः प्रहरतां श्रेष्ठो वायुपुत्रो महाबलः
05103032c धनंजयश् चेन्द्रसुतो न हन्यातां तु कं रणे
05103033a विष्णुर् वायुश् च शक्रश् च धर्मस् तौ चाश्विनाव् उभौ
05103033c एते देवास् त्वया केन हेतुना शक्यम् ईक्षितुम्
05103034a तद् अलं ते विरोधेन शमं गच्छ नृपात्मज
05103034c वासुदेवेन तीर्थेन कुलं रक्षितुम् अर्हसि
05103035a प्रत्यक्षो ह्य् अस्य सर्वस्य नारदो ऽयं महातपाः
05103035c माहात्म्यं यत् तदा विष्णोर् यो ऽयं चक्रगदाधरः
05103036  वैशंपायन उवाच
05103036a दुर्योधनस् तु तच् छ्रुत्वा निःश्वसन् भृकुटीमुखः
05103036c राधेयम् अभिसंप्रेक्ष्य जहास स्वनवत् तदा
05103037a कदर्थीकृत्य तद् वाक्यम् ऋषेः कण्वस्य दुर्मतिः
05103037c ऊरुं गजकराकारं ताडयन्न् इदम् अब्रवीत्
05103038a यथैवेश्वरसृष्टो ऽस्मि यद् भावि या च मे गतिः
05103038c तथा महर्षे वर्तामि किं प्रलापः करिष्यति
05104001  जनमेजय उवाच
05104001a अनर्थे जातनिर्बन्धं परार्थे लोभमोहितम्
05104001c अनार्यकेष्व् अभिरतं मरणे कृतनिश्चयम्
05104002a ज्ञातीनां दुःखकर्तारं बन्धूनां शोकवर्धनम्
05104002c सुहृदां क्लेशदातारं द्विषतां हर्षवर्धनम्
05104003a कथं नैनं विमार्गस्थं वारयन्तीह बान्धवाः
05104003c सौहृदाद् वा सुहृत्स्निग्धो भगवान् वा पितामहः
05104004  वैशंपायन उवाच
05104004a उक्तं भगवता वाक्यम् उक्तं भीष्मेण यत् क्षमम्
05104004c उक्तं बहुविधं चैव नारदेनापि तच् छृणु
05104005  नारद उवाच
05104005a दुर्लभो वै सुहृच् छ्रोता दुर्लभश् च हितः सुहृत्
05104005c तिष्ठते हि सुहृद् यत्र न बन्धुस् तत्र तिष्ठति
05104006a श्रोतव्यम् अपि पश्यामि सुहृदां कुरुनन्दन
05104006c न कर्तव्यश् च निर्बन्धो निर्बन्धो हि सुदारुणः
05104007a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
05104007c यथा निर्बन्धतः प्राप्तो गालवेन पराजयः
05104008a विश्वामित्रं तपस्यन्तं धर्मो जिज्ञासया पुरा
05104008c अभ्यगच्छत् स्वयं भूत्वा वसिष्ठो भगवान् ऋषिः
05104009a सप्तर्षीणाम् अन्यतमं वेषम् आस्थाय भारत
05104009c बुभुक्षुः क्षुधितो राजन्न् आश्रमं कौशिकस्य ह
05104010a विश्वामित्रो ऽथ संभ्रान्तः श्रपयाम् आस वै चरुम्
05104010c परमान्नस्य यत्नेन न च स प्रत्यपालयत्
05104011a अन्नं तेन यदा भुक्तम् अन्यैर् दत्तं तपस्विभिः
05104011c अथ गृह्यान्नम् अत्युष्णं विश्वामित्रो ऽभ्युपागमत्
05104012a भुक्तं मे तिष्ठ तावत् त्वम् इत्य् उक्त्वा भगवान् ययौ
05104012c विश्वामित्रस् ततो राजन् स्थित एव महाद्युतिः
05104013a भक्तं प्रगृह्य मूर्ध्ना तद् बाहुभ्यां पार्श्वतो ऽगमत्
05104013c स्थितः स्थाणुर् इवाभ्याशे निश्चेष्टो मारुताशनः
05104014a तस्य शुश्रूषणे यत्नम् अकरोद् गालवो मुनिः
05104014c गौरवाद् बहुमानाच् च हार्देन प्रियकाम्यया
05104015a अथ वर्षशते पूर्णे धर्मः पुनर् उपागमत्
05104015c वासिष्ठं वेषम् आस्थाय कौशिकं भोजनेप्सया
05104016a स दृष्ट्वा शिरसा भक्तं ध्रियमाणं महर्षिणा
05104016c तिष्ठता वायुभक्षेण विश्वामित्रेण धीमता
05104017a प्रतिगृह्य ततो धर्मस् तथैवोष्णं तथा नवम्
05104017c भुक्त्वा प्रीतो ऽस्मि विप्रर्षे तम् उक्त्वा स मुनिर् गतः
05104018a क्षत्रभावाद् अपगतो ब्राह्मणत्वम् उपागतः
05104018c धर्मस्य वचनात् प्रीतो विश्वामित्रस् तदाभवत्
05104019a विश्वामित्रस् तु शिष्यस्य गालवस्य तपस्विनः
05104019c शुश्रूषया च भक्त्या च प्रीतिमान् इत्य् उवाच तम्
05104019e अनुज्ञातो मया वत्स यथेष्टं गच्छ गालव
05104020a इत्य् उक्तः प्रत्युवाचेदं गालवो मुनिसत्तमम्
05104020c प्रीतो मधुरया वाचा विश्वामित्रं महाद्युतिम्
05104021a दक्षिणां कां प्रयच्छामि भवते गुरुकर्मणि
05104021c दक्षिणाभिर् उपेतं हि कर्म सिध्यति मानवम्
05104022a दक्षिणानां हि सृष्टानाम् अपवर्गेण भुज्यते
05104022c स्वर्गे क्रतुफलं सद्भिर् दक्षिणा शान्तिर् उच्यते
05104022e किम् आहरामि गुर्वर्थं ब्रवीतु भगवान् इति
05104023a जानमानस् तु भगवाञ् जितः शुश्रूषणेन च
05104023c विश्वामित्रस् तम् असकृद् गच्छ गच्छेत्य् अचोदयत्
05104024a असकृद् गच्छ गच्छेति विश्वामित्रेण भाषितः
05104024c किं ददानीति बहुशो गालवः प्रत्यभाषत
05104025a निर्बन्धतस् तु बहुशो गालवस्य तपस्विनः
05104025c किं चिद् आगतसंरम्भो विश्वामित्रो ऽब्रवीद् इदम्
05104026a एकतःश्यामकर्णानां शतान्य् अष्टौ ददस्व मे
05104026c हयानां चन्द्रशुभ्राणां गच्छ गालव माचिरम्
05105001  नारद उवाच
05105001a एवम् उक्तस् तदा तेन विश्वामित्रेण धीमता
05105001c नास्ते न शेते नाहारं कुरुते गालवस् तदा
05105002a त्वगस्थिभूतो हरिणश् चिन्ताशोकपरायणः
05105002c शोचमानो ऽतिमात्रं स दह्यमानश् च मन्युना
05105003a कुतः पुष्टानि मित्राणि कुतो ऽर्थाः संचयः कुतः
05105003c हयानां चन्द्रशुभ्राणां शतान्य् अष्टौ कुतो मम
05105004a कुतो मे भोजनश्रद्धा सुखश्रद्धा कुतश् च मे
05105004c श्रद्धा मे जीवितस्यापि छिन्ना किं जीवितेन मे
05105005a अहं पारं समुद्रस्य पृथिव्या वा परं परात्
05105005c गत्वात्मानं विमुञ्चामि किं फलं जीवितेन मे
05105006a अधनस्याकृतार्थस्य त्यक्तस्य विविधैः फलैः
05105006c ऋणं धारयमाणस्य कुतः सुखम् अनीहया
05105007a सुहृदां हि धनं भुक्त्वा कृत्वा प्रणयम् ईप्सितम्
05105007c प्रतिकर्तुम् अशक्तस्य जीवितान् मरणं वरम्
05105008a प्रतिश्रुत्य करिष्येति कर्तव्यं तद् अकुर्वतः
05105008c मिथ्यावचनदग्धस्य इष्टापूर्तं प्रणश्यति
05105009a न रूपम् अनृतस्यास्ति नानृतस्यास्ति संततिः
05105009c नानृतस्याधिपत्यं च कुत एव गतिः शुभा
05105010a कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम्
05105010c अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः
05105011a न जीवत्य् अधनः पापः कुतः पापस्य तन्त्रणम्
05105011c पापो ध्रुवम् अवाप्नोति विनाशं नाशयन् कृतम्
05105012a सो ऽहं पापः कृतघ्नश् च कृपणश् चानृतो ऽपि च
05105012c गुरोर् यः कृतकार्यः संस् तत् करोमि न भाषितम्
05105012e सो ऽहं प्राणान् विमोक्ष्यामि कृत्वा यत्नम् अनुत्तमम्
05105013a अर्थना न मया का चित् कृतपूर्वा दिवौकसाम्
05105013c मानयन्ति च मां सर्वे त्रिदशा यज्ञसंस्तरे
05105014a अहं तु विबुधश्रेष्ठं देवं त्रिभुवनेश्वरम्
05105014c विष्णुं गच्छाम्य् अहं कृष्णं गतिं गतिमतां वरम्
05105015a भोगा यस्मात् प्रतिष्ठन्ते व्याप्य सर्वान् सुरासुरान्
05105015c प्रयतो द्रष्टुम् इच्छामि महायोगिनम् अव्ययम्
05105016a एवम् उक्ते सखा तस्य गरुडो विनतात्मजः
05105016c दर्शयाम् आस तं प्राह संहृष्टः प्रियकाम्यया
05105017a सुहृद् भवान् मम मतः सुहृदां च मतः सुहृत्
05105017c ईप्सितेनाभिलाषेण योक्तव्यो विभवे सति
05105018a विभवश् चास्ति मे विप्र वासवावरजो द्विज
05105018c पूर्वम् उक्तस् त्वदर्थं च कृतः कामश् च तेन मे
05105019a स भवान् एतु गच्छाव नयिष्ये त्वां यथासुखम्
05105019c देशं पारं पृथिव्या वा गच्छ गालव माचिरम्
05106001  सुपर्ण उवाच
05106001a अनुशिष्टो ऽस्मि देवेन गालवाज्ञातयोनिना
05106001c ब्रूहि काम् अनुसंयामि द्रष्टुं प्रथमतो दिशम्
05106002a पूर्वां वा दक्षिणां वाहम् अथ वा पश्चिमां दिशम्
05106002c उत्तरां वा द्विजश्रेष्ठ कुतो गच्छामि गालव
05106003a यस्याम् उदयते पूर्वं सर्वलोकप्रभावनः
05106003c सविता यत्र संध्यायां साध्यानां वर्तते तपः
05106004a यस्यां पूर्वं मतिर् जाता यया व्याप्तम् इदं जगत्
05106004c चक्षुषी यत्र धर्मस्य यत्र चैष प्रतिष्ठितः
05106005a हुतं यतोमुखैर् हव्यं सर्पते सर्वतोदिशम्
05106005c एतद् द्वारं द्विजश्रेष्ठ दिवसस्य तथाध्वनः
05106006a यत्र पूर्वं प्रसूता वै दाक्षायण्यः प्रजाः स्त्रियः
05106006c यस्यां दिशि प्रवृद्धाश् च कश्यपस्यात्मसंभवाः
05106007a यतोमूला सुराणां श्रीर् यत्र शक्रो ऽभ्यषिच्यत
05106007c सुरराज्येन विप्रर्षे देवैश् चात्र तपश् चितम्
05106008a एतस्मात् कारणाद् ब्रह्मन् पूर्वेत्य् एषा दिग् उच्यते
05106008c यस्मात् पूर्वतरे काले पूर्वम् एषावृता सुरैः
05106009a अत एव च पूर्वेषां पूर्वाम् आशाम् अवेक्षताम्
05106009c पूर्वकार्याणि कार्याणि दैवानि सुखम् ईप्सता
05106010a अत्र वेदाञ् जगौ पूर्वं भगवाल्ँ लोकभावनः
05106010c अत्रैवोक्ता सवित्रासीत् सावित्री ब्रह्मवादिषु
05106011a अत्र दत्तानि सूर्येण यजूंषि द्विजसत्तम
05106011c अत्र लब्धवरैः सोमः सुरैः क्रतुषु पीयते
05106012a अत्र तृप्ता हुतवहाः स्वां योनिम् उपभुञ्जते
05106012c अत्र पातालम् आश्रित्य वरुणः श्रियम् आप च
05106013a अत्र पूर्वं वसिष्ठस्य पौराणस्य द्विजर्षभ
05106013c सूतिश् चैव प्रतिष्ठा च निधनं च प्रकाशते
05106014a ॐकारस्यात्र जायन्ते सूतयो दशतीर् दश
05106014c पिबन्ति मुनयो यत्र हविर्धाने स्म सोमपाः
05106015a प्रोक्षिता यत्र बहवो वराहाद्या मृगा वने
05106015c शक्रेण यत्र भागार्थे दैवतेषु प्रकल्पिताः
05106016a अत्राहिताः कृतघ्नाश् च मानुषाश् चासुराश् च ये
05106016c उदयंस् तान् हि सर्वान् वै क्रोधाद् धन्ति विभावसुः
05106017a एतद् द्वारं त्रिलोकस्य स्वर्गस्य च सुखस्य च
05106017c एष पूर्वो दिशाभागो विशावैनं यदीच्छसि
05106018a प्रियं कार्यं हि मे तस्य यस्यास्मि वचने स्थितः
05106018c ब्रूहि गालव यास्यामि शृणु चाप्य् अपरां दिशम्
05107001  सुपर्ण उवाच
05107001a इयं विवस्वता पूर्वं श्रौतेन विधिना किल
05107001c गुरवे दक्षिणा दत्ता दक्षिणेत्य् उच्यते ऽथ दिक्
05107002a अत्र लोकत्रयस्यास्य पितृपक्षः प्रतिष्ठितः
05107002c अत्रोष्मपानां देवानां निवासः श्रूयते द्विज
05107003a अत्र विश्वे सदा देवाः पितृभिः सार्धम् आसते
05107003c इज्यमानाः स्म लोकेषु संप्राप्तास् तुल्यभागताम्
05107004a एतद् द्वितीयं धर्मस्य द्वारम् आचक्षते द्विज
05107004c त्रुटिशो लवशश् चात्र गण्यते कालनिश्चयः
05107005a अत्र देवर्षयो नित्यं पितृलोकर्षयस् तथा
05107005c तथा राजर्षयः सर्वे निवसन्ति गतव्यथाः
05107006a अत्र धर्मश् च सत्यं च कर्म चात्र निशाम्यते
05107006c गतिर् एषा द्विजश्रेष्ठ कर्मणात्मावसादिनः
05107007a एषा दिक् सा द्विजश्रेष्ठ यां सर्वः प्रतिपद्यते
05107007c वृता त्व् अनवबोधेन सुखं तेन न गम्यते
05107008a नैरृतानां सहस्राणि बहून्य् अत्र द्विजर्षभ
05107008c सृष्टानि प्रतिकूलानि द्रष्टव्यान्य् अकृतात्मभिः
05107009a अत्र मन्दरकुञ्जेषु विप्रर्षिसदनेषु च
05107009c गन्धर्वा गान्ति गाथा वै चित्तबुद्धिहरा द्विज
05107010a अत्र सामानि गाथाभिः श्रुत्वा गीतानि रैवतः
05107010c गतदारो गतामात्यो गतराज्यो वनं गतः
05107011a अत्र सावर्णिना चैव यवक्रीतात्मजेन च
05107011c मर्यादा स्थापिता ब्रह्मन् यां सूर्यो नातिवर्तते
05107012a अत्र राक्षसराजेन पौलस्त्येन महात्मना
05107012c रावणेन तपश् चीर्त्वा सुरेभ्यो ऽमरता वृता
05107013a अत्र वृत्तेन वृत्रो ऽपि शक्रशत्रुत्वम् ईयिवान्
05107013c अत्र सर्वासवः प्राप्ताः पुनर् गच्छन्ति पञ्चधा
05107014a अत्र दुष्कृतकर्माणो नराः पच्यन्ति गालव
05107014c अत्र वैतरणी नाम नदी वितरणैर् वृता
05107014e अत्र गत्वा सुखस्यान्तं दुःखस्यान्तं प्रपद्यते
05107015a अत्रावृत्तो दिनकरः क्षरते सुरसं पयः
05107015c काष्ठां चासाद्य धानिष्ठां हिमम् उत्सृजते पुनः
05107016a अत्राहं गालव पुरा क्षुधार्तः परिचिन्तयन्
05107016c लब्धवान् युध्यमानौ द्वौ बृहन्तौ गजकच्छपौ
05107017a अत्र शक्रधनुर् नाम सूर्याज् जातो महान् ऋषिः
05107017c विदुर् यं कपिलं देवं येनात्ताः सगरात्मजाः
05107018a अत्र सिद्धाः शिवा नाम ब्राह्मणा वेदपारगाः
05107018c अधीत्य सखिलान् वेदान् आलभन्ते यमक्षयम्
05107019a अत्र भोगवती नाम पुरी वासुकिपालिता
05107019c तक्षकेण च नागेन तथैवैरावतेन च
05107020a अत्र निर्याणकालेषु तमः संप्राप्यते महत्
05107020c अभेद्यं भास्करेणापि स्वयं वा कृष्णवर्त्मना
05107021a एष तस्यापि ते मार्गः परितापस्य गालव
05107021c ब्रूहि मे यदि गन्तव्यं प्रतीचीं शृणु वा मम
05108001  सुपर्ण उवाच
05108001a इयं दिग् दयिता राज्ञो वरुणस्य तु गोपतेः
05108001c सदा सलिलराजस्य प्रतिष्ठा चादिर् एव च
05108002a अत्र पश्चाद् अहः सूर्यो विसर्जयति भाः स्वयम्
05108002c पश्चिमेत्य् अभिविख्याता दिग् इयं द्विजसत्तम
05108003a यादसाम् अत्र राज्येन सलिलस्य च गुप्तये
05108003c कश्यपो भगवान् देवो वरुणं स्माभ्यषेचयत्
05108004a अत्र पीत्वा समस्तान् वै वरुणस्य रसांस् तु षट्
05108004c जायते तरुणः सोमः शुक्लस्यादौ तमिस्रहा
05108005a अत्र पश्चात् कृता दैत्या वायुना संयतास् तदा
05108005c निःश्वसन्तो महानागैर् अर्दिताः सुषुपुर् द्विज
05108006a अत्र सूर्यं प्रणयिनं प्रतिगृह्णाति पर्वतः
05108006c अस्तो नाम यतः संध्या पश्चिमा प्रतिसर्पति
05108007a अतो रात्रिश् च निद्रा च निर्गता दिवसक्षये
05108007c जायते जीवलोकस्य हर्तुम् अर्धम् इवायुषः
05108008a अत्र देवीं दितिं सुप्ताम् आत्मप्रसवधारिणीम्
05108008c विगर्भाम् अकरोच् छक्रो यत्र जातो मरुद्गणः
05108009a अत्र मूलं हिमवतो मन्दरं याति शाश्वतम्
05108009c अपि वर्षसहस्रेण न चास्यान्तो ऽधिगम्यते
05108010a अत्र काञ्चनशैलस्य काञ्चनाम्बुवहस्य च
05108010c उदधेस् तीरम् आसाद्य सुरभिः क्षरते पयः
05108011a अत्र मध्ये समुद्रस्य कबन्धः प्रतिदृश्यते
05108011c स्वर्भानोः सूर्यकल्पस्य सोमसूर्यौ जिघांसतः
05108012a सुवर्णशिरसो ऽप्य् अत्र हरिरोम्णः प्रगायतः
05108012c अदृश्यस्याप्रमेयस्य श्रूयते विपुलो ध्वनिः
05108013a अत्र ध्वजवती नाम कुमारी हरिमेधसः
05108013c आकाशे तिष्ठ तिष्ठेति तस्थौ सूर्यस्य शासनात्
05108014a अत्र वायुस् तथा वह्निर् आपः खं चैव गालव
05108014c आह्निकं चैव नैशं च दुःखस्पर्शं विमुञ्चति
05108014e अतः प्रभृति सूर्यस्य तिर्यग् आवर्तते गतिः
05108015a अत्र ज्योतींषि सर्वाणि विशन्त्य् आदित्यमण्डलम्
05108015c अष्टाविंशतिरात्रं च चङ्क्रम्य सह भानुना
05108015e निष्पतन्ति पुनः सूर्यात् सोमसंयोगयोगतः
05108016a अत्र नित्यं स्रवन्तीनां प्रभवः सागरोदयः
05108016c अत्र लोकत्रयस्यापस् तिष्ठन्ति वरुणाश्रयाः
05108017a अत्र पन्नगराजस्याप्य् अनन्तस्य निवेशनम्
05108017c अनादिनिधनस्यात्र विष्णोः स्थानम् अनुत्तमम्
05108018a अत्रानलसखस्यापि पवनस्य निवेशनम्
05108018c महर्षेः कश्यपस्यात्र मारीचस्य निवेशनम्
05108019a एष ते पश्चिमो मार्गो दिग्द्वारेण प्रकीर्तितः
05108019c ब्रूहि गालव गच्छावो बुद्धिः का द्विजसत्तम
05109001  सुपर्ण उवाच
05109001a यस्माद् उत्तार्यते पापाद् यस्मान् निःश्रेयसो ऽश्नुते
05109001c तस्माद् उत्तारणफलाद् उत्तरेत्य् उच्यते बुधैः
05109002a उत्तरस्य हिरण्यस्य परिवापस्य गालव
05109002c मार्गः पश्चिमपूर्वाभ्यां दिग्भ्यां वै मध्यमः स्मृतः
05109003a अस्यां दिशि वरिष्ठायाम् उत्तरायां द्विजर्षभ
05109003c नासौम्यो नाविधेयात्मा नाधर्म्यो वसते जनः
05109004a अत्र नारायणः कृष्णो जिष्णुश् चैव नरोत्तमः
05109004c बदर्याम् आश्रमपदे तथा ब्रह्मा च शाश्वतः
05109005a अत्र वै हिमवत्पृष्ठे नित्यम् आस्ते महेश्वरः
05109005c अत्र राज्येन विप्राणां चन्द्रमाश् चाभ्यषिच्यत
05109006a अत्र गङ्गां महादेवः पतन्तीं गगनाच् च्युताम्
05109006c प्रतिगृह्य ददौ लोके मानुषे ब्रह्मवित्तम
05109007a अत्र देव्या तपस् तप्तं महेश्वरपरीप्सया
05109007c अत्र कामश् च रोषश् च शैलश् चोमा च संबभुः
05109008a अत्र राक्षसयक्षाणां गन्धर्वाणां च गालव
05109008c आधिपत्येन कैलासे धनदो ऽप्य् अभिषेचितः
05109009a अत्र चैत्ररथं रम्यम् अत्र वैखानसाश्रमः
05109009c अत्र मन्दाकिनी चैव मन्दरश् च द्विजर्षभ
05109010a अत्र सौगन्धिकवनं नैरृतैर् अभिरक्ष्यते
05109010c शाड्वलं कदलीस्कन्धम् अत्र संतानका नगाः
05109011a अत्र संयमनित्यानां सिद्धानां स्वैरचारिणाम्
05109011c विमानान्य् अनुरूपाणि कामभोग्यानि गालव
05109012a अत्र ते ऋषयः सप्त देवी चारुन्धती तथा
05109012c अत्र तिष्ठति वै स्वातिर् अत्रास्या उदयः स्मृतः
05109013a अत्र यज्ञं समारुह्य ध्रुवं स्थाता पितामहः
05109013c ज्योतींषि चन्द्रसूर्यौ च परिवर्तन्ति नित्यशः
05109014a अत्र गायन्तिकाद्वारं रक्षन्ति द्विजसत्तमाः
05109014c धामा नाम महात्मानो मुनयः सत्यवादिनः
05109015a न तेषां ज्ञायते सूतिर् नाकृतिर् न तपश् चितम्
05109015c परिवर्तसहस्राणि कामभोग्यानि गालव
05109016a यथा यथा प्रविशति तस्मात् परतरं नरः
05109016c तथा तथा द्विजश्रेष्ठ प्रविलीयति गालव
05109017a न तत् केन चिद् अन्येन गतपूर्वं द्विजर्षभ
05109017c ऋते नारायणं देवं नरं वा जिष्णुम् अव्ययम्
05109018a अत्र कैलासम् इत्य् उक्तं स्थानम् ऐलविलस्य तत्
05109018c अत्र विद्युत्प्रभा नाम जज्ञिरे ऽप्सरसो दश
05109019a अत्र विष्णुपदं नाम क्रमता विष्णुना कृतम्
05109019c त्रिलोकविक्रमे ब्रह्मन्न् उत्तरां दिशम् आश्रितम्
05109020a अत्र राज्ञा मरुत्तेन यज्ञेनेष्टं द्विजोत्तम
05109020c उशीरबीजे विप्रर्षे यत्र जाम्बूनदं सरः
05109021a जीमूतस्यात्र विप्रर्षेर् उपतस्थे महात्मनः
05109021c साक्षाद् धैमवतः पुण्यो विमलः कमलाकरः
05109022a ब्राह्मणेषु च यत् कृत्स्नं स्वन्तं कृत्वा धनं महत्
05109022c वव्रे वनं महर्षिः स जैमूतं तद् वनं ततः
05109023a अत्र नित्यं दिशापालाः सायं प्रातर् द्विजर्षभ
05109023c कस्य कार्यं किम् इति वै परिक्रोशन्ति गालव
05109024a एवम् एषा द्विजश्रेष्ठ गुणैर् अन्यैर् दिग् उत्तरा
05109024c उत्तरेति परिख्याता सर्वकर्मसु चोत्तरा
05109025a एता विस्तरशस् तात तव संकीर्तिता दिशः
05109025c चतस्रः क्रमयोगेन कामाशां गन्तुम् इच्छसि
05109026a उद्यतो ऽहं द्विजश्रेष्ठ तव दर्शयितुं दिशः
05109026c पृथिवीं चाखिलां ब्रह्मंस् तस्माद् आरोह मां द्विज
05110001  गालव उवाच
05110001a गरुत्मन् भुजगेन्द्रारे सुपर्ण विनतात्मज
05110001c नय मां तार्क्ष्य पूर्वेण यत्र धर्मस्य चक्षुषी
05110002a पूर्वम् एतां दिशं गच्छ या पूर्वं परिकीर्तिता
05110002c दैवतानां हि सांनिध्यम् अत्र कीर्तितवान् असि
05110003a अत्र सत्यं च धर्मश् च त्वया सम्यक् प्रकीर्तितः
05110003c इच्छेयं तु समागन्तुं समस्तैर् दैवतैर् अहम्
05110003e भूयश् च तान् सुरान् द्रष्टुम् इच्छेयम् अरुणानुज
05110004  नारद उवाच
05110004a तम् आह विनतासूनुर् आरोहस्वेति वै द्विजम्
05110004c आरुरोहाथ स मुनिर् गरुडं गालवस् तदा
05110005  गालव उवाच
05110005a क्रममाणस्य ते रूपं दृश्यते पन्नगाशन
05110005c भास्करस्येव पूर्वाह्णे सहस्रांशोर् विवस्वतः
05110006a पक्षवातप्रणुन्नानां वृक्षाणाम् अनुगामिनाम्
05110006c प्रस्थितानाम् इव समं पश्यामीह गतिं खग
05110007a ससागरवनाम् उर्वीं सशैलवनकाननाम्
05110007c आकर्षन्न् इव चाभासि पक्षवातेन खेचर
05110008a समीननागनक्रं च खम् इवारोप्यते जलम्
05110008c वायुना चैव महता पक्षवातेन चानिशम्
05110009a तुल्यरूपाननान् मत्स्यांस् तिमिमत्स्यांस् तिमिंगिलान्
05110009c नागांश् च नरवक्त्रांश् च पश्याम्य् उन्मथितान् इव
05110010a महार्णवस्य च रवैः श्रोत्रे मे बधिरीकृते
05110010c न शृणोमि न पश्यामि नात्मनो वेद्मि कारणम्
05110011a शनैः साधु भवान् यातु ब्रह्महत्याम् अनुस्मरन्
05110011c न दृश्यते रविस् तात न दिशो न च खं खग
05110012a तम एव तु पश्यामि शरीरं ते न लक्षये
05110012c मणीव जात्यौ पश्यामि चक्षुषी ते ऽहम् अण्डज
05110013a शरीरे तु न पश्यामि तव चैवात्मनश् च ह
05110013c पदे पदे तु पश्यामि सलिलाद् अग्निम् उत्थितम्
05110014a स मे निर्वाप्य सहसा चक्षुषी शाम्यते पुनः
05110014c तन् निवर्त महान् कालो गच्छतो विनतात्मज
05110015a न मे प्रयोजनं किं चिद् गमने पन्नगाशन
05110015c संनिवर्त महावेग न वेगं विषहामि ते
05110016a गुरवे संश्रुतानीह शतान्य् अष्टौ हि वाजिनाम्
05110016c एकतःश्यामकर्णानां शुभ्राणां चन्द्रवर्चसाम्
05110017a तेषां चैवापवर्गाय मार्गं पश्यामि नाण्डज
05110017c ततो ऽयं जीवितत्यागे दृष्टो मार्गो मयात्मनः
05110018a नैव मे ऽस्ति धनं किं चिन् न धनेनान्वितः सुहृत्
05110018c न चार्थेनापि महता शक्यम् एतद् व्यपोहितुम्
05110019  नारद उवाच
05110019a एवं बहु च दीनं च ब्रुवाणं गालवं तदा
05110019c प्रत्युवाच व्रजन्न् एव प्रहसन् विनतात्मजः
05110020a नातिप्रज्ञो ऽसि विप्रर्षे यो ऽऽत्मानं त्यक्तुम् इच्छसि
05110020c न चापि कृत्रिमः कालः कालो हि परमेश्वरः
05110021a किम् अहं पूर्वम् एवेह भवता नाभिचोदितः
05110021c उपायो ऽत्र महान् अस्ति येनैतद् उपपद्यते
05110022a तद् एष ऋषभो नाम पर्वतः सागरोरसि
05110022c अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव
05111001  नारद उवाच
05111001a ऋषभस्य ततः शृङ्गे निपत्य द्विजपक्षिणौ
05111001c शाण्डिलीं ब्राह्मणीं तत्र ददृशाते तपोन्विताम्
05111002a अभिवाद्य सुपर्णस् तु गालवश् चाभिपूज्य ताम्
05111002c तया च स्वागतेनोक्तौ विष्टरे संनिषीदतुः
05111003a सिद्धम् अन्नं तया क्षिप्रं बलिमन्त्रोपबृंहितम्
05111003c भुक्त्वा तृप्ताव् उभौ भूमौ सुप्तौ ताव् अन्नमोहितौ
05111004a मुहूर्तात् प्रतिबुद्धस् तु सुपर्णो गमनेप्सया
05111004c अथ भ्रष्टतनूजाङ्गम् आत्मानं ददृशे खगः
05111005a मांसपिण्डोपमो ऽभूत् स मुखपादान्वितः खगः
05111005c गालवस् तं तथा दृष्ट्वा विषण्णः पर्यपृच्छत
05111006a किम् इदं भवता प्राप्तम् इहागमनजं फलम्
05111006c वासो ऽयम् इह कालं तु कियन्तं नौ भविष्यति
05111007a किं नु ते मनसा ध्यातम् अशुभं धर्मदूषणम्
05111007c न ह्य् अयं भवतः स्वल्पो व्यभिचारो भविष्यति
05111008a सुपर्णो ऽथाब्रवीद् विप्रं प्रध्यातं वै मया द्विज
05111008c इमां सिद्धाम् इतो नेतुं तत्र यत्र प्रजापतिः
05111009a यत्र देवो महादेवो यत्र विष्णुः सनातनः
05111009c यत्र धर्मश् च यज्ञश् च तत्रेयं निवसेद् इति
05111010a सो ऽहं भगवतीं याचे प्रणतः प्रियकाम्यया
05111010c मयैतन् नाम प्रध्यातं मनसा शोचता किल
05111011a तद् एवं बहुमानात् ते मयेहानीप्सितं कृतम्
05111011c सुकृतं दुष्कृतं वा त्वं माहात्म्यात् क्षन्तुम् अर्हसि
05111012a सा तौ तदाब्रवीत् तुष्टा पतगेन्द्रद्विजर्षभौ
05111012c न भेतव्यं सुपर्णो ऽसि सुपर्ण त्यज संभ्रमम्
05111013a निन्दितास्मि त्वया वत्स न च निन्दां क्षमाम्य् अहम्
05111013c लोकेभ्यः स परिभ्रश्येद् यो मां निन्देत पापकृत्
05111014a हीनयालक्षणैः सर्वैस् तथानिन्दितया मया
05111014c आचारं प्रतिगृह्णन्त्या सिद्धिः प्राप्तेयम् उत्तमा
05111015a आचाराल् लभते धर्मम् आचाराल् लभते धनम्
05111015c आचाराच् छ्रियम् आप्नोति आचारो हन्त्य् अलक्षणम्
05111016a तदायुष्मन् खगपते यथेष्टं गम्यताम् इतः
05111016c न च ते गर्हणीयापि गर्हितव्याः स्त्रियः क्व चित्
05111017a भवितासि यथापूर्वं बलवीर्यसमन्वितः
05111017c बभूवतुस् ततस् तस्य पक्षौ द्रविणवत्तरौ
05111018a अनुज्ञातश् च शाण्डिल्या यथागतम् उपागमत्
05111018c नैव चासादयाम् आस तथारूपांस् तुरंगमान्
05111019a विश्वामित्रो ऽथ तं दृष्ट्वा गालवं चाध्वनि स्थितम्
05111019c उवाच वदतां श्रेष्ठो वैनतेयस्य संनिधौ
05111020a यस् त्वया स्वयम् एवार्थः प्रतिज्ञातो मम द्विज
05111020c तस्य कालो ऽपवर्गस्य यथा वा मन्यते भवान्
05111021a प्रतीक्षिष्याम्य् अहं कालम् एतावन्तं तथा परम्
05111021c यथा संसिध्यते विप्र स मार्गस् तु निशम्यताम्
05111022a सुपर्णो ऽथाब्रवीद् दीनं गालवं भृशदुःखितम्
05111022c प्रत्यक्षं खल्व् इदानीं मे विश्वामित्रो यद् उक्तवान्
05111023a तद् आगच्छ द्विजश्रेष्ठ मन्त्रयिष्याव गालव
05111023c नादत्त्वा गुरवे शक्यं कृत्स्नम् अर्थं त्वयासितुम्
05112001  नारद उवाच
05112001a अथाह गालवं दीनं सुपर्णः पततां वरः
05112001c निर्मितं वह्निना भूमौ वायुना वैधितं तथा
05112001e यस्माद् धिरण्मयं सर्वं हिरण्यं तेन चोच्यते
05112002a धत्ते धारयते चेदम् एतस्मात् कारणाद् धनम्
05112002c तद् एतत् त्रिषु लोकेषु धनं तिष्ठति शाश्वतम्
05112003a नित्यं प्रोष्ठपदाभ्यां च शुक्रे धनपतौ तथा
05112003c मनुष्येभ्यः समादत्ते शुक्रश् चित्तार्जितं धनम्
05112004a अजैकपादहिर्बुध्न्यै रक्ष्यते धनदेन च
05112004c एवं न शक्यते लब्धुम् अलब्धव्यं द्विजर्षभ
05112005a ऋते च धनम् अश्वानां नावाप्तिर् विद्यते तव
05112005c अर्थं याचात्र राजानं कं चिद् राजर्षिवंशजम्
05112005e अपीड्य राजा पौरान् हि यो नौ कुर्यात् कृतार्थिनौ
05112006a अस्ति सोमान्ववाये मे जातः कश् चिन् नृपः सखा
05112006c अभिगच्छावहे तं वै तस्यास्ति विभवो भुवि
05112007a ययातिर् नाम राजर्षिर् नाहुषः सत्यविक्रमः
05112007c स दास्यति मया चोक्तो भवता चार्थितः स्वयम्
05112008a विभवश् चास्य सुमहान् आसीद् धनपतेर् इव
05112008c एवं स तु धनं विद्वान् दानेनैव व्यशोधयत्
05112009a तथा तौ कथयन्तौ च चिन्तयन्तौ च यत् क्षमम्
05112009c प्रतिष्ठाने नरपतिं ययातिं प्रत्युपस्थितौ
05112010a प्रतिगृह्य च सत्कारम् अर्घादिं भोजनं वरम्
05112010c पृष्टश् चागमने हेतुम् उवाच विनतासुतः
05112011a अयं मे नाहुष सखा गालवस् तपसो निधिः
05112011c विश्वामित्रस्य शिष्यो ऽभूद् वर्षाण्य् अयुतशो नृप
05112012a सो ऽयं तेनाभ्यनुज्ञात उपकारेप्सया द्विजः
05112012c तम् आह भगवान् कां ते ददानि गुरुदक्षिणाम्
05112013a असकृत् तेन चोक्तेन किं चिद् आगतमन्युना
05112013c अयम् उक्तः प्रयच्छेति जानता विभवं लघु
05112014a एकतःश्यामकर्णानां शुभ्राणां शुद्धजन्मनाम्
05112014c अष्टौ शतानि मे देहि हयानां चन्द्रवर्चसाम्
05112015a गुर्वर्थो दीयताम् एष यदि गालव मन्यसे
05112015c इत्य् एवम् आह सक्रोधो विश्वामित्रस् तपोधनः
05112016a सो ऽयं शोकेन महता तप्यमानो द्विजर्षभः
05112016c अशक्तः प्रतिकर्तुं तद् भवन्तं शरणं गतः
05112017a प्रतिगृह्य नरव्याघ्र त्वत्तो भिक्षां गतव्यथः
05112017c कृत्वापवर्गं गुरवे चरिष्यति महत् तपः
05112018a तपसः संविभागेन भवन्तम् अपि योक्ष्यते
05112018c स्वेन राजर्षितपसा पूर्णं त्वां पूरयिष्यति
05112019a यावन्ति रोमाणि हये भवन्ति हि नरेश्वर
05112019c तावतो वाजिदा लोकान् प्राप्नुवन्ति महीपते
05112020a पात्रं प्रतिग्रहस्यायं दातुं पात्रं तथा भवान्
05112020c शङ्खे क्षीरम् इवासक्तं भवत्व् एतत् तथोपमम्
05113001  नारद उवाच
05113001a एवम् उक्तः सुपर्णेन तथ्यं वचनम् उत्तमम्
05113001c विमृश्यावहितो राजा निश्चित्य च पुनः पुनः
05113002a यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुः
05113002c ययातिर् वत्सकाशीश इदं वचनम् अब्रवीत्
05113003a दृष्ट्वा प्रियसखं तार्क्ष्यं गालवं च द्विजर्षभम्
05113003c निदर्शनं च तपसो भिक्षां श्लाघ्यां च कीर्तिताम्
05113004a अतीत्य च नृपान् अन्यान् आदित्यकुलसंभवान्
05113004c मत्सकाशम् अनुप्राप्ताव् एतौ बुद्धिम् अवेक्ष्य च
05113005a अद्य मे सफलं जन्म तारितं चाद्य मे कुलम्
05113005c अद्यायं तारितो देशो मम तार्क्ष्य त्वयानघ
05113006a वक्तुम् इच्छामि तु सखे यथा जानासि मां पुरा
05113006c न तथा वित्तवान् अस्मि क्षीणं वित्तं हि मे सखे
05113007a न च शक्तो ऽस्मि ते कर्तुं मोघम् आगमनं खग
05113007c न चाशाम् अस्य विप्रर्षेर् वितथां कर्तुम् उत्सहे
05113008a तत् तु दास्यामि यत् कार्यम् इदं संपादयिष्यति
05113008c अभिगम्य हताशो हि निवृत्तो दहते कुलम्
05113009a नातः परं वैनतेय किं चित् पापिष्ठम् उच्यते
05113009c यथाशानाशनं लोके देहि नास्तीति वा वचः
05113010a हताशो ह्य् अकृतार्थः सन् हतः संभावितो नरः
05113010c हिनस्ति तस्य पुत्रांश् च पौत्रांश् चाकुर्वतो ऽर्थिनाम्
05113011a तस्माच् चतुर्णां वंशानां स्थापयित्री सुता मम
05113011c इयं सुरसुतप्रख्या सर्वधर्मोपचायिनी
05113012a सदा देवमनुष्याणाम् असुराणां च गालव
05113012c काङ्क्षिता रूपतो बाला सुता मे प्रतिगृह्यताम्
05113013a अस्याः शुल्कं प्रदास्यन्ति नृपा राज्यम् अपि ध्रुवम्
05113013c किं पुनः श्यामकर्णानां हयानां द्वे चतुःशते
05113014a स भवान् प्रतिगृह्णातु ममेमां माधवीं सुताम्
05113014c अहं दौहित्रवान् स्यां वै वर एष मम प्रभो
05113015a प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणा
05113015c पुनर् द्रक्ष्याव इत्य् उक्त्वा प्रतस्थे सह कन्यया
05113016a उपलब्धम् इदं द्वारम् अश्वानाम् इति चाण्डजः
05113016c उक्त्वा गालवम् आपृच्छ्य जगाम भवनं स्वकम्
05113017a गते पतगराजे तु गालवः सह कन्यया
05113017c चिन्तयानः क्षमं दाने राज्ञां वै शुल्कतो ऽगमत्
05113018a सो ऽगच्छन् मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम्
05113018c अयोध्यायां महावीर्यं चतुरङ्गबलान्वितम्
05113019a कोशधान्यबलोपेतं प्रियपौरं द्विजप्रियम्
05113019c प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम्
05113020a तम् उपागम्य विप्रः स हर्यश्वं गालवो ऽब्रवीत्
05113020c कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी
05113021a इयं शुल्केन भार्यार्थे हर्यश्व प्रतिगृह्यताम्
05113021c शुल्कं ते कीर्तयिष्यामि तच् छ्रुत्वा संप्रधार्यताम्
05114001  नारद उवाच
05114001a हर्यश्वस् त्व् अब्रवीद् राजा विचिन्त्य बहुधा ततः
05114001c दीर्घम् उष्णं च निःश्वस्य प्रजाहेतोर् नृपोत्तमः
05114002a उन्नतेषून्नता षट्सु सूक्ष्मा सूक्ष्मेषु सप्तसु
05114002c गम्भीरा त्रिषु गम्भीरेष्व् इयं रक्ता च पञ्चसु
05114003a बहुदेवासुरालोका बहुगन्धर्वदर्शना
05114003c बहुलक्षणसंपन्ना बहुप्रसवधारिणी
05114004a समर्थेयं जनयितुं चक्रवर्तिनम् आत्मजम्
05114004c ब्रूहि शुल्कं द्विजश्रेष्ठ समीक्ष्य विभवं मम
05114005  गालव उवाच
05114005a एकतःश्यामकर्णानां शतान्य् अष्टौ ददस्व मे
05114005c हयानां चन्द्रशुभ्राणां देशजानां वपुष्मताम्
05114006a ततस् तव भवित्रीयं पुत्राणां जननी शुभा
05114006c अरणीव हुताशानां योनिर् आयतलोचना
05114007  नारद उवाच
05114007a एतच् छ्रुत्वा वचो राजा हर्यश्वः काममोहितः
05114007c उवाच गालवं दीनो राजर्षिर् ऋषिसत्तमम्
05114008a द्वे मे शते संनिहिते हयानां यद् विधास् तव
05114008c एष्टव्याः शतशस् त्व् अन्ये चरन्ति मम वाजिनः
05114009a सो ऽहम् एकम् अपत्यं वै जनयिष्यामि गालव
05114009c अस्याम् एतं भवान् कामं संपादयतु मे वरम्
05114010a एतच् छ्रुत्वा तु सा कन्या गालवं वाक्यम् अब्रवीत्
05114010c मम दत्तो वरः कश् चित् केन चिद् ब्रह्मवादिना
05114011a प्रसूत्यन्ते प्रसूत्यन्ते कन्यैव त्वं भविष्यसि
05114011c स त्वं ददस्व मां राज्ञे प्रतिगृह्य हयोत्तमान्
05114012a नृपेभ्यो हि चतुर्भ्यस् ते पूर्णान्य् अष्टौ शतानि वै
05114012c भविष्यन्ति तथा पुत्रा मम चत्वार एव च
05114013a क्रियतां मम संहारो गुर्वर्थं द्विजसत्तम
05114013c एषा तावन् मम प्रज्ञा यथा वा मन्यसे द्विज
05114014a एवम् उक्तस् तु स मुनिः कन्यया गालवस् तदा
05114014c हर्यश्वं पृथिवीपालम् इदं वचनम् अब्रवीत्
05114015a इयं कन्या नरश्रेष्ठ हर्यश्व प्रतिगृह्यताम्
05114015c चतुर्भागेन शुल्कस्य जनयस्वैकम् आत्मजम्
05114016a प्रतिगृह्य स तां कन्यां गालवं प्रतिनन्द्य च
05114016c समये देशकाले च लब्धवान् सुतम् ईप्सितम्
05114017a ततो वसुमना नाम वसुभ्यो वसुमत्तरः
05114017c वसुप्रख्यो नरपतिः स बभूव वसुप्रदः
05114018a अथ काले पुनर् धीमान् गालवः प्रत्युपस्थितः
05114018c उपसंगम्य चोवाच हर्यश्वं प्रीतिमानसम्
05114019a जातो नृप सुतस् ते ऽयं बालभास्करसंनिभः
05114019c कालो गन्तुं नरश्रेष्ठ भिक्षार्थम् अपरं नृपम्
05114020a हर्यश्वः सत्यवचने स्थितः स्थित्वा च पौरुषे
05114020c दुर्लभत्वाद् धयानां च प्रददौ माधवीं पुनः
05114021a माधवी च पुनर् दीप्तां परित्यज्य नृपश्रियम्
05114021c कुमारी कामतो भूत्वा गालवं पृष्ठतो ऽन्वगात्
05114022a त्वय्य् एव तावत् तिष्ठन्तु हया इत्य् उक्तवान् द्विजः
05114022c प्रययौ कन्यया सार्धं दिवोदासं प्रजेश्वरम्
05115001  गालव उवाच
05115001a महावीर्यो महीपालः काशीनाम् ईश्वरः प्रभुः
05115001c दिवोदास इति ख्यातो भैमसेनिर् नराधिपः
05115002a तत्र गच्छावहे भद्रे शनैर् आगच्छ मा शुचः
05115002c धार्मिकः संयमे युक्तः सत्यश् चैव जनेश्वरः
05115003  नारद उवाच
05115003a तम् उपागम्य स मुनिर् न्यायतस् तेन सत्कृतः
05115003c गालवः प्रसवस्यार्थे तं नृपं प्रत्यचोदयत्
05115004  दिवोदास उवाच
05115004a श्रुतम् एतन् मया पूर्वं किम् उक्त्वा विस्तरं द्विज
05115004c काङ्क्षितो हि मयैषो ऽर्थः श्रुत्वैतद् द्विजसत्तम
05115005a एतच् च मे बहुमतं यद् उत्सृज्य नराधिपान्
05115005c माम् एवम् उपयातो ऽसि भावि चैतद् असंशयम्
05115006a स एव विभवो ऽस्माकम् अश्वानाम् अपि गालव
05115006c अहम् अप्य् एकम् एवास्यां जनयिष्यामि पार्थिवम्
05115007  नारद उवाच
05115007a तथेत्य् उक्त्वा द्विजश्रेष्ठः प्रादात् कन्यां महीपतेः
05115007c विधिपूर्वं च तां राजा कन्यां प्रतिगृहीतवान्
05115008a रेमे स तस्यां राजर्षिः प्रभावत्यां यथा रविः
05115008c स्वाहायां च यथा वह्निर् यथा शच्यां स वासवः
05115009a यथा चन्द्रश् च रोहिण्यां यथा धूमोर्णया यमः
05115009c वरुणश् च यथा गौर्यां यथा चर्द्ध्यां धनेश्वरः
05115010a यथा नारायणो लक्ष्म्यां जाह्नव्यां च यथोदधिः
05115010c यथा रुद्रश् च रुद्राण्यां यथा वेद्यां पितामहः
05115011a अदृश्यन्त्यां च वासिष्ठो वसिष्ठश् चाक्षमालया
05115011c च्यवनश् च सुकन्यायां पुलस्त्यः संध्यया यथा
05115012a अगस्त्यश् चापि वैदर्भ्यां सावित्र्यां सत्यवान् यथा
05115012c यथा भृगुः पुलोमायाम् अदित्यां कश्यपो यथा
05115013a रेणुकायां यथार्चीको हैमवत्यां च कौशिकः
05115013c बृहस्पतिश् च तारायां शुक्रश् च शतपर्वया
05115014a यथा भूम्यां भूमिपतिर् उर्वश्यां च पुरूरवाः
05115014c ऋचीकः सत्यवत्यां च सरस्वत्यां यथा मनुः
05115015a तथा तु रममाणस्य दिवोदासस्य भूपतेः
05115015c माधवी जनयाम् आस पुत्रम् एकं प्रतर्दनम्
05115016a अथाजगाम भगवान् दिवोदासं स गालवः
05115016c समये समनुप्राप्ते वचनं चेदम् अब्रवीत्
05115017a निर्यातयतु मे कन्यां भवांस् तिष्ठन्तु वाजिनः
05115017c यावद् अन्यत्र गच्छामि शुल्कार्थं पृथिवीपते
05115018a दिवोदासो ऽथ धर्मात्मा समये गालवस्य ताम्
05115018c कन्यां निर्यातयाम् आस स्थितः सत्ये महीपतिः
05116001  नारद उवाच
05116001a तथैव सा श्रियं त्यक्त्वा कन्या भूत्वा यशस्विनी
05116001c माधवी गालवं विप्रम् अन्वयात् सत्यसंगरा
05116002a गालवो विमृशन्न् एव स्वकार्यगतमानसः
05116002c जगाम भोजनगरं द्रष्टुम् औशीनरं नृपम्
05116003a तम् उवाचाथ गत्वा स नृपतिं सत्यविक्रमम्
05116003c इयं कन्या सुतौ द्वौ ते जनयिष्यति पार्थिवौ
05116004a अस्यां भवान् अवाप्तार्थो भविता प्रेत्य चेह च
05116004c सोमार्कप्रतिसंकाशौ जनयित्वा सुतौ नृप
05116005a शुल्कं तु सर्वधर्मज्ञ हयानां चन्द्रवर्चसाम्
05116005c एकतःश्यामकर्णानां देयं मह्यं चतुःशतम्
05116006a गुर्वर्थो ऽयं समारम्भो न हयैः कृत्यम् अस्ति मे
05116006c यदि शक्यं महाराज क्रियतां मा विचार्यताम्
05116007a अनपत्यो ऽसि राजर्षे पुत्रौ जनय पार्थिव
05116007c पितॄन् पुत्रप्लवेन त्वम् आत्मानं चैव तारय
05116008a न पुत्रफलभोक्ता हि राजर्षे पात्यते दिवः
05116008c न याति नरकं घोरं यत्र गच्छन्त्य् अनात्मजाः
05116009a एतच् चान्यच् च विविधं श्रुत्वा गालवभाषितम्
05116009c उशीनरः प्रतिवचो ददौ तस्य नराधिपः
05116010a श्रुतवान् अस्मि ते वाक्यं यथा वदसि गालव
05116010c विधिस् तु बलवान् ब्रह्मन् प्रवणं हि मनो मम
05116011a शते द्वे तु ममाश्वानाम् ईदृशानां द्विजोत्तम
05116011c इतरेषां सहस्राणि सुबहूनि चरन्ति मे
05116012a अहम् अप्य् एकम् एवास्यां जनयिष्यामि गालव
05116012c पुत्रं द्विज गतं मार्गं गमिष्यामि परैर् अहम्
05116013a मूल्येनापि समं कुर्यां तवाहं द्विजसत्तम
05116013c पौरजानपदार्थं तु ममार्थो नात्मभोगतः
05116014a कामतो हि धनं राजा पारक्यं यः प्रयच्छति
05116014c न स धर्मेण धर्मात्मन् युज्यते यशसा न च
05116015a सो ऽहं प्रतिग्रहीष्यामि ददात्व् एतां भवान् मम
05116015c कुमारीं देवगर्भाभाम् एकपुत्रभवाय मे
05116016a तथा तु बहुकल्याणम् उक्तवन्तं नराधिपम्
05116016c उशीनरं द्विजश्रेष्ठो गालवः प्रत्यपूजयत्
05116017a उशीनरं प्रतिग्राह्य गालवः प्रययौ वनम्
05116017c रेमे स तां समासाद्य कृतपुण्य इव श्रियम्
05116018a कन्दरेषु च शैलानां नदीनां निर्झरेषु च
05116018c उद्यानेषु विचित्रेषु वनेषूपवनेषु च
05116019a हर्म्येषु रमणीयेषु प्रासादशिखरेषु च
05116019c वातायनविमानेषु तथा गर्भगृहेषु च
05116020a ततो ऽस्य समये जज्ञे पुत्रो बालरविप्रभः
05116020c शिबिर् नाम्नाभिविख्यातो यः स पार्थिवसत्तमः
05116021a उपस्थाय स तं विप्रो गालवः प्रतिगृह्य च
05116021c कन्यां प्रयातस् तां राजन् दृष्टवान् विनतात्मजम्
05117001  नारद उवाच
05117001a गालवं वैनतेयो ऽथ प्रहसन्न् इदम् अब्रवीत्
05117001c दिष्ट्या कृतार्थं पश्यामि भवन्तम् इह वै द्विज
05117002a गालवस् तु वचः श्रुत्वा वैनतेयेन भाषितम्
05117002c चतुर्भागावशिष्टं तद् आचख्यौ कार्यम् अस्य हि
05117003a सुपर्णस् त्व् अब्रवीद् एनं गालवं पततां वरः
05117003c प्रयत्नस् ते न कर्तव्यो नैष संपत्स्यते तव
05117004a पुरा हि कन्यकुब्जे वै गाधेः सत्यवतीं सुताम्
05117004c भार्यार्थे ऽवरयत् कन्याम् ऋचीकस् तेन भाषितः
05117005a एकतःश्यामकर्णानां हयानां चन्द्रवर्चसाम्
05117005c भगवन् दीयतां मह्यं सहस्रम् इति गालव
05117006a ऋचीकस् तु तथेत्य् उक्त्वा वरुणस्यालयं गतः
05117006c अश्वतीर्थे हयाल्ँ लब्ध्वा दत्तवान् पार्थिवाय वै
05117007a इष्ट्वा ते पुण्डरीकेण दत्ता राज्ञा द्विजातिषु
05117007c तेभ्यो द्वे द्वे शते क्रीत्वा प्राप्तास् ते पार्थिवैस् तदा
05117008a अपराण्य् अपि चत्वारि शतानि द्विजसत्तम
05117008c नीयमानानि संतारे हृतान्य् आसन् वितस्तया
05117008e एवं न शक्यम् अप्राप्यं प्राप्तुं गालव कर्हि चित्
05117009a इमाम् अश्वशताभ्यां वै द्वाभ्यां तस्मै निवेदय
05117009c विश्वामित्राय धर्मात्मन् षड्भिर् अश्वशतैः सह
05117009e ततो ऽसि गतसंमोहः कृतकृत्यो द्विजर्षभ
05117010a गालवस् तं तथेत्य् उक्त्वा सुपर्णसहितस् ततः
05117010c आदायाश्वांश् च कन्यां च विश्वामित्रम् उपागमत्
05117011  गालव उवाच
05117011a अश्वानां काङ्क्षितार्थानां षड् इमानि शतानि वै
05117011c शतद्वयेन कन्येयं भवता प्रतिगृह्यताम्
05117012a अस्यां राजर्षिभिः पुत्रा जाता वै धार्मिकास् त्रयः
05117012c चतुर्थं जनयत्व् एकं भवान् अपि नरोत्तम
05117013a पूर्णान्य् एवं शतान्य् अष्टौ तुरगाणां भवन्तु ते
05117013c भवतो ह्य् अनृणो भूत्वा तपः कुर्यां यथासुखम्
05117014  नारद उवाच
05117014a विश्वामित्रस् तु तं दृष्ट्वा गालवं सह पक्षिणा
05117014c कन्यां च तां वरारोहाम् इदम् इत्य् अब्रवीद् वचः
05117015a किम् इयं पूर्वम् एवेह न दत्ता मम गालव
05117015c पुत्रा ममैव चत्वारो भवेयुः कुलभावनाः
05117016a प्रतिगृह्णामि ते कन्याम् एकपुत्रफलाय वै
05117016c अश्वाश् चाश्रमम् आसाद्य तिष्ठन्तु मम सर्वशः
05117017a स तया रममाणो ऽथ विश्वामित्रो महाद्युतिः
05117017c आत्मजं जनयाम् आस माधवीपुत्रम् अष्टकम्
05117018a जातमात्रं सुतं तं च विश्वामित्रो महाद्युतिः
05117018c संयोज्यार्थैस् तथा धर्मैर् अश्वैस् तैः समयोजयत्
05117019a अथाष्टकः पुरं प्रायात् तदा सोमपुरप्रभम्
05117019c निर्यात्य कन्यां शिष्याय कौशिको ऽपि वनं ययौ
05117020a गालवो ऽपि सुपर्णेन सह निर्यात्य दक्षिणाम्
05117020c मनसाभिप्रतीतेन कन्याम् इदम् उवाच ह
05117021a जातो दानपतिः पुत्रस् त्वया शूरस् तथापरः
05117021c सत्यधर्मरतश् चान्यो यज्वा चापि तथापरः
05117022a तद् आगच्छ वरारोहे तारितस् ते पिता सुतैः
05117022c चत्वारश् चैव राजानस् तथाहं च सुमध्यमे
05117023a गालवस् त्व् अभ्यनुज्ञाय सुपर्णं पन्नगाशनम्
05117023c पितुर् निर्यात्य तां कन्यां प्रययौ वनम् एव ह
05118001  नारद उवाच
05118001a स तु राजा पुनस् तस्याः कर्तुकामः स्वयंवरम्
05118001c उपगम्याश्रमपदं गङ्गायमुनसंगमे
05118002a गृहीतमाल्यदामां तां रथम् आरोप्य माधवीम्
05118002c पूरुर् यदुश् च भगिनीम् आश्रमे पर्यधावताम्
05118003a नागयक्षमनुष्याणां पतत्रिमृगपक्षिणाम्
05118003c शैलद्रुमवनौकानाम् आसीत् तत्र समागमः
05118004a नानापुरुषदेशानाम् ईश्वरैश् च समाकुलम्
05118004c ऋषिभिर् ब्रह्मकल्पैश् च समन्ताद् आवृतं वनम्
05118005a निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी
05118005c वरान् उत्क्रम्य सर्वांस् तान् वनं वृतवती वरम्
05118006a अवतीर्य रथात् कन्या नमस्कृत्वा च बन्धुषु
05118006c उपगम्य वनं पुण्यं तपस् तेपे ययातिजा
05118007a उपवासैश् च विविधैर् दीक्षाभिर् नियमैस् तथा
05118007c आत्मनो लघुतां कृत्वा बभूव मृगचारिणी
05118008a वैडूर्याङ्कुरकल्पानि मृदूनि हरितानि च
05118008c चरन्ती शष्पमुख्यानि तिक्तानि मधुराणि च
05118009a स्रवन्तीनां च पुण्यानां सुरसानि शुचीनि च
05118009c पिबन्ती वारिमुख्यानि शीतानि विमलानि च
05118010a वनेषु मृगराजेषु सिंहविप्रोषितेषु च
05118010c दावाग्निविप्रमुक्तेषु शून्येषु गहनेषु च
05118011a चरन्ती हरिणैः सार्धं मृगीव वनचारिणी
05118011c चचार विपुलं धर्मं ब्रह्मचर्येण संवृता
05118012a ययातिर् अपि पूर्वेषां राज्ञां वृत्तम् अनुष्ठितः
05118012c बहुवर्षसहस्रायुर् अयुजत् कालधर्मणा
05118013a पूरुर् यदुश् च द्वौ वंशौ वर्धमानौ नरोत्तमौ
05118013c ताभ्यां प्रतिष्ठितो लोके परलोके च नाहुषः
05118014a महीयते नरपतिर् ययातिः स्वर्गम् आस्थितः
05118014c महर्षिकल्पो नृपतिः स्वर्गाग्र्यफलभुग् विभुः
05118015a बहुवर्षसहस्राख्ये काले बहुगुणे गते
05118015c राजर्षिषु निषण्णेषु महीयःसु महर्षिषु
05118016a अवमेने नरान् सर्वान् देवान् ऋषिगणांस् तथा
05118016c ययातिर् मूढविज्ञानो विस्मयाविष्टचेतनः
05118017a ततस् तं बुबुधे देवः शक्रो बलनिषूदनः
05118017c ते च राजर्षयः सर्वे धिग् धिग् इत्य् एवम् अब्रुवन्
05118018a विचारश् च समुत्पन्नो निरीक्ष्य नहुषात्मजम्
05118018c को न्व् अयं कस्य वा राज्ञः कथं वा स्वर्गम् आगतः
05118019a कर्मणा केन सिद्धो ऽयं क्व वानेन तपश् चितम्
05118019c कथं वा ज्ञायते स्वर्गे केन वा ज्ञायते ऽप्य् उत
05118020a एवं विचारयन्तस् ते राजानः स्वर्गवासिनः
05118020c दृष्ट्वा पप्रच्छुर् अन्योन्यं ययातिं नृपतिं प्रति
05118021a विमानपालाः शतशः स्वर्गद्वाराभिरक्षिणः
05118021c पृष्टा आसनपालाश् च न जानीमेत्य् अथाब्रुवन्
05118022a सर्वे ते ह्य् आवृतज्ञाना नाभ्यजानन्त तं नृपम्
05118022c स मुहूर्ताद् अथ नृपो हतौजा अभवत् तदा
05119001  नारद उवाच
05119001a अथ प्रचलितः स्थानाद् आसनाच् च परिच्युतः
05119001c कम्पितेनैव मनसा धर्षितः शोकवह्निना
05119002a म्लानस्रग्भ्रष्टविज्ञानः प्रभ्रष्टमुकुटाङ्गदः
05119002c विघूर्णन् स्रस्तसर्वाङ्गः प्रभ्रष्टाभरणाम्बरः
05119003a अदृश्यमानस् तान् पश्यन्न् अपश्यंश् च पुनः पुनः
05119003c शून्यः शून्येन मनसा प्रपतिष्यन् महीतलम्
05119004a किं मया मनसा ध्यातम् अशुभं धर्मदूषणम्
05119004c येनाहं चलितः स्थानाद् इति राजा व्यचिन्तयत्
05119005a ते तु तत्रैव राजानः सिद्धाश् चाप्सरसस् तथा
05119005c अपश्यन्त निरालम्बं ययातिं तं परिच्युतम्
05119006a अथैत्य पुरुषः कश् चित् क्षीणपुण्यनिपातकः
05119006c ययातिम् अब्रवीद् राजन् देवराजस्य शासनात्
05119007a अतीव मदमत्तस् त्वं न कं चिन् नावमन्यसे
05119007c मानेन भ्रष्टः स्वर्गस् ते नार्हस् त्वं पार्थिवात्मज
05119007e न च प्रज्ञायसे गच्छ पतस्वेति तम् अब्रवीत्
05119008a पतेयं सत्स्व् इति वचस् त्रिर् उक्त्वा नहुषात्मजः
05119008c पतिष्यंश् चिन्तयाम् आस गतिं गतिमतां वरः
05119009a एतस्मिन्न् एव काले तु नैमिषे पार्थिवर्षभान्
05119009c चतुरो ऽपश्यत नृपस् तेषां मध्ये पपात सः
05119010a प्रतर्दनो वसुमनाः शिबिरौशीनरो ऽष्टकः
05119010c वाजपेयेन यज्ञेन तर्पयन्ति सुरेश्वरम्
05119011a तेषाम् अध्वरजं धूमं स्वर्गद्वारम् उपस्थितम्
05119011c ययातिर् उपजिघ्रन् वै निपपात महीं प्रति
05119012a भूमौ स्वर्गे च संबद्धां नदीं धूममयीं नृपः
05119012c स गङ्गाम् इव गच्छन्तीम् आलम्ब्य जगतीपतिः
05119013a श्रीमत्स्व् अवभृथाग्र्येषु चतुर्षु प्रतिबन्धुषु
05119013c मध्ये निपतितो राजा लोकपालोपमेषु च
05119014a चतुर्षु हुतकल्पेषु राजसिंहमहाग्निषु
05119014c पपात मध्ये राजर्षिर् ययातिः पुण्यसंक्षये
05119015a तम् आहुः पार्थिवाः सर्वे प्रतिमानम् इव श्रियः
05119015c को भवान् कस्य वा बन्धुर् देशस्य नगरस्य वा
05119016a यक्षो वाप्य् अथ वा देवो गन्धर्वो राक्षसो ऽपि वा
05119016c न हि मानुषरूपो ऽसि को वार्थः काङ्क्षितस् त्वया
05119017  ययातिर् उवाच
05119017a ययातिर् अस्मि राजर्षिः क्षीणपुण्यश् च्युतो दिवः
05119017c पतेयं सत्स्व् इति ध्यायन् भवत्सु पतितस् ततः
05119018  राजान ऊचुः
05119018a सत्यम् एतद् भवतु ते काङ्क्षितं पुरुषर्षभ
05119018c सर्वेषां नः क्रतुफलं धर्मश् च प्रतिगृह्यताम्
05119019  ययातिर् उवाच
05119019a नाहं प्रतिग्रहधनो ब्राह्मणः क्षत्रियो ह्य् अहम्
05119019c न च मे प्रवणा बुद्धिः परपुण्यविनाशने
05119020  नारद उवाच
05119020a एतस्मिन्न् एव काले तु मृगचर्याक्रमागताम्
05119020c माधवीं प्रेक्ष्य राजानस् ते ऽभिवाद्येदम् अब्रुवन्
05119021a किम् आगमनकृत्यं ते किं कुर्वः शासनं तव
05119021c आज्ञाप्या हि वयं सर्वे तव पुत्रास् तपोधने
05119022a तेषां तद् भाषितं श्रुत्वा माधवी परया मुदा
05119022c पितरं समुपागच्छद् ययातिं सा ववन्द च
05119023a दृष्ट्वा मूर्ध्ना नतान् पुत्रांस् तापसी वाक्यम् अब्रवीत्
05119023c दौहित्रास् तव राजेन्द्र मम पुत्रा न ते पराः
05119023e इमे त्वां तारयिष्यन्ति दिष्टम् एतत् पुरातनम्
05119024a अहं ते दुहिता राजन् माधवी मृगचारिणी
05119024c मयाप्य् उपचितो धर्मस् ततो ऽर्धं प्रतिगृह्यताम्
05119025a यस्माद् राजन् नराः सर्वे अपत्यफलभागिनः
05119025c तस्माद् इच्छन्ति दौहित्रान् यथा त्वं वसुधाधिप
05119026a ततस् ते पार्थिवाः सर्वे शिरसा जननीं तदा
05119026c अभिवाद्य नमस्कृत्य मातामहम् अथाब्रुवन्
05119027a उच्चैर् अनुपमैः स्निग्धैः स्वरैर् आपूर्य मेदिनीम्
05119027c मातामहं नृपतयस् तारयन्तो दिवश् च्युतम्
05119028a अथ तस्माद् उपगतो गालवो ऽप्य् आह पार्थिवम्
05119028c तपसो मे ऽष्टभागेन स्वर्गम् आरोहतां भवान्
05120001  नारद उवाच
05120001a प्रत्यभिज्ञातमात्रो ऽथ सद्भिस् तैर् नरपुंगवः
05120001c ययातिर् दिव्यसंस्थानो बभूव विगतज्वरः
05120002a दिव्यमाल्याम्बरधरो दिव्याभरणभूषितः
05120002c दिव्यगन्धगुणोपेतो न पृथ्वीम् अस्पृशत् पदा
05120003a ततो वसुमनाः पूर्वम् उच्चैर् उच्चारयन् वचः
05120003c ख्यातो दानपतिर् लोके व्याजहार नृपं तदा
05120004a प्राप्तवान् अस्मि यल् लोके सर्ववर्णेष्व् अगर्हया
05120004c तद् अप्य् अथ च दास्यामि तेन संयुज्यतां भवान्
05120005a यत् फलं दानशीलस्य क्षमाशीलस्य यत् फलम्
05120005c यच् च मे फलम् आधाने तेन संयुज्यतां भवान्
05120006a ततः प्रतर्दनो ऽप्य् आह वाक्यं क्षत्रियपुंगवः
05120006c यथा धर्मरतिर् नित्यं नित्यं युद्धपरायणः
05120007a प्राप्तवान् अस्मि यल् लोके क्षत्रधर्मोद्भवं यशः
05120007c वीरशब्दफलं चैव तेन संयुज्यतां भवान्
05120008a शिबिरौशीनरो धीमान् उवाच मधुरां गिरम्
05120008c यथा बालेषु नारीषु वैहार्येषु तथैव च
05120009a संगरेषु निपातेषु तथापद् व्यसनेषु च
05120009c अनृतं नोक्तपूर्वं मे तेन सत्येन खं व्रज
05120010a यथा प्राणांश् च राज्यं च राजन् कर्म सुखानि च
05120010c त्यजेयं न पुनः सत्यं तेन सत्येन खं व्रज
05120011a यथा सत्येन मे धर्मो यथा सत्येन पावकः
05120011c प्रीतः शक्रश् च सत्येन तेन सत्येन खं व्रज
05120012a अष्टकस् त्व् अथ राजर्षिः कौशिको माधवीसुतः
05120012c अनेकशतयज्वानं वचनं प्राह धर्मवित्
05120013a शतशः पुण्डरीका मे गोसवाश् च चिताः प्रभो
05120013c क्रतवो वाजपेयाश् च तेषां फलम् अवाप्नुहि
05120014a न मे रत्नानि न धनं न तथान्ये परिच्छदाः
05120014c क्रतुष्व् अनुपयुक्तानि तेन सत्येन खं व्रज
05120015a यथा यथा हि जल्पन्ति दौहित्रास् तं नराधिपम्
05120015c तथा तथा वसुमतीं त्यक्त्वा राजा दिवं ययौ
05120016a एवं सर्वे समस्तास् ते राजानः सुकृतैस् तदा
05120016c ययातिं स्वर्गतो भ्रष्टं तारयाम् आसुर् अञ्जसा
05120017a दौहित्राः स्वेन धर्मेण यज्ञदानकृतेन वै
05120017c चतुर्षु राजवंशेषु संभूताः कुलवर्धनाः
05120017e मातामहं महाप्राज्ञं दिवम् आरोपयन्ति ते
05120018  राजान ऊचुः
05120018a राजधर्मगुणोपेताः सर्वधर्मगुणान्विताः
05120018c दौहित्रास् ते वयं राजन् दिवम् आरोह पार्थिवः
05121001  नारद उवाच
05121001a सद्भिर् आरोपितः स्वर्गं पार्थिवैर् भूरिदक्षिणैः
05121001c अभ्यनुज्ञाय दौहित्रान् ययातिर् दिवम् आस्थितः
05121002a अभिवृष्टश् च वर्षेण नानापुष्पसुगन्धिना
05121002c परिष्वक्तश् च पुण्येन वायुना पुण्यगन्धिना
05121003a अचलं स्थानम् आरुह्य दौहित्रफलनिर्जितम्
05121003c कर्मभिः स्वैर् उपचितो जज्वाल परया श्रिया
05121004a उपगीतोपनृत्तश् च गन्धर्वाप्सरसां गणैः
05121004c प्रीत्या प्रतिगृहीतश् च स्वर्गे दुन्दुभिनिस्वनैः
05121005a अभिष्टुतश् च विविधैर् देवराजर्षिचारणैः
05121005c अर्चितश् चोत्तमार्घेण दैवतैर् अभिनन्दितः
05121006a प्राप्तः स्वर्गफलं चैव तम् उवाच पितामहः
05121006c निर्वृतं शान्तमनसं वचोभिस् तर्पयन्न् इव
05121007a चतुष्पादस् त्वया धर्मश् चितो लोक्येन कर्मणा
05121007c अक्षयस् तव लोको ऽयं कीर्तिश् चैवाक्षया दिवि
05121007e पुनस् तवाद्य राजर्षे सुकृतेनेह कर्मणा
05121008a आवृतं तमसा चेतः सर्वेषां स्वर्गवासिनाम्
05121008c येन त्वां नाभिजानन्ति ततो ऽज्ञात्वासि पातितः
05121009a प्रीत्यैव चासि दौहित्रैस् तारितस् त्वम् इहागतः
05121009c स्थानं च प्रतिपन्नो ऽसि कर्मणा स्वेन निर्जितम्
05121009e अचलं शाश्वतं पुण्यम् उत्तमं ध्रुवम् अव्ययम्
05121010  ययातिर् उवाच
05121010a भगवन् संशयो मे ऽस्ति कश् चित् तं छेत्तुम् अर्हसि
05121010c न ह्य् अन्यम् अहम् अर्हामि प्रष्टुं लोकपितामह
05121011a बहुवर्षसहस्रान्तं प्रजापालनवर्धितम्
05121011c अनेकक्रतुदानौघैर् अर्जितं मे महत् फलम्
05121012a कथं तद् अल्पकालेन क्षीणं येनास्मि पातितः
05121012c भगवन् वेत्थ लोकांश् च शाश्वतान् मम निर्जितान्
05121013  पितामह उवाच
05121013a बहुवर्षसहस्रान्तं प्रजापालनवर्धितम्
05121013c अनेकक्रतुदानौघैर् यत् त्वयोपार्जितं फलम्
05121014a तद् अनेनैव दोषेण क्षीणं येनासि पातितः
05121014c अभिमानेन राजेन्द्र धिक्कृतः स्वर्गवासिभिः
05121015a नायं मानेन राजर्षे न बलेन न हिंसया
05121015c न शाठ्येन न मायाभिर् लोको भवति शाश्वतः
05121016a नावमान्यास् त्वया राजन्न् अवरोत्कृष्टमध्यमाः
05121016c न हि मानप्रदग्धानां कश् चिद् अस्ति समः क्व चित्
05121017a पतनारोहणम् इदं कथयिष्यन्ति ये नराः
05121017c विषमाण्य् अपि ते प्राप्तास् तरिष्यन्ति न संशयः
05121018  नारद उवाच
05121018a एष दोषो ऽभिमानेन पुरा प्राप्तो ययातिना
05121018c निर्बन्धतश् चातिमात्रं गालवेन महीपते
05121019a श्रोतव्यं हितकामानां सुहृदां भूतिम् इच्छताम्
05121019c न कर्तव्यो हि निर्बन्धो निर्बन्धो हि क्षयोदयः
05121020a तस्मात् त्वम् अपि गान्धारे मानं क्रोधं च वर्जय
05121020c संधत्स्व पाण्डवैर् वीर संरम्भं त्यज पार्थिव
05121021a ददाति यत् पार्थिव यत् करोति; यद् वा तपस् तप्यति यज् जुहोति
05121021c न तस्य नाशो ऽस्ति न चापकर्षो; नान्यस् तद् अश्नाति स एव कर्ता
05121022a इदं महाख्यानम् अनुत्तमं मतं; बहुश्रुतानां गतरोषरागिणाम्
05121022c समीक्ष्य लोके बहुधा प्रधाविता; त्रिवर्गदृष्टिः पृथिवीम् उपाश्नुते
05122001  धृतराष्ट्र उवाच
05122001a भगवन्न् एवम् एवैतद् यथा वदसि नारद
05122001c इच्छामि चाहम् अप्य् एवं न त्व् ईशो भगवन्न् अहम्
05122002  वैशंपायन उवाच
05122002a एवम् उक्त्वा ततः कृष्णम् अभ्यभाषत भारत
05122002c स्वर्ग्यं लोक्यं च माम् आत्थ धर्म्यं न्याय्यं च केशव
05122003a न त्व् अहं स्ववशस् तात क्रियमाणं न मे प्रियम्
05122003c अङ्ग दुर्योधनं कृष्ण मन्दं शास्त्रातिगं मम
05122004a अनुनेतुं महाबाहो यतस्व पुरुषोत्तम
05122004c सुहृत्कार्यं तु सुमहत् कृतं ते स्याज् जनार्दन
05122005a ततो ऽभ्यावृत्य वार्ष्णेयो दुर्योधनम् अमर्षणम्
05122005c अब्रवीन् मधुरां वाचं सर्वधर्मार्थतत्त्ववित्
05122006a दुर्योधन निबोधेदं मद्वाक्यं कुरुसत्तम
05122006c समर्थं ते विशेषेण सानुबन्धस्य भारत
05122007a महाप्राज्ञ कुले जातः साध्व् एतत् कर्तुम् अर्हसि
05122007c श्रुतवृत्तोपसंपन्नः सर्वैः समुदितो गुणैः
05122008a दौष्कुलेया दुरात्मानो नृशंसा निरपत्रपाः
05122008c त एतद् ईदृशं कुर्युर् यथा त्वं तात मन्यसे
05122009a धर्मार्थयुक्ता लोके ऽस्मिन् प्रवृत्तिर् लक्ष्यते सताम्
05122009c असतां विपरीता तु लक्ष्यते भरतर्षभ
05122010a विपरीता त्व् इयं वृत्तिर् असकृल् लक्ष्यते त्वयि
05122010c अधर्मश् चानुबन्धो ऽत्र घोरः प्राणहरो महान्
05122011a अनेकशस् त्वन्निमित्तम् अयशस्यं च भारत
05122011c तम् अनर्थं परिहरन्न् आत्मश्रेयः करिष्यसि
05122012a भ्रातॄणाम् अथ भृत्यानां मित्राणां च परंतप
05122012c अधर्म्याद् अयशस्याच् च कर्मणस् त्वं प्रमोक्ष्यसे
05122013a प्राज्ञैः शूरैर् महोत्साहैर् आत्मवद्भिर् बहुश्रुतैः
05122013c संधत्स्व पुरुषव्याघ्र पाण्डवैर् भरतर्षभ
05122014a तद् धितं च प्रियं चैव धृतराष्ट्रस्य धीमतः
05122014c पितामहस्य द्रोणस्य विदुरस्य महामतेः
05122015a कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः
05122015c अश्वत्थाम्नो विकर्णस्य संजयस्य विशां पते
05122016a ज्ञातीनां चैव भूयिष्ठं मित्राणां च परंतप
05122016c शमे शर्म भवेत् तात सर्वस्य जगतस् तथा
05122017a ह्रीमान् असि कुले जातः श्रुतवान् अनृशंसवान्
05122017c तिष्ठ तात पितुः शास्त्रे मातुश् च भरतर्षभ
05122018a एतच् छ्रेयो हि मन्यन्ते पिता यच् छास्ति भारत
05122018c उत्तमापद्गतः सर्वः पितुः स्मरति शासनम्
05122019a रोचते ते पितुस् तात पाण्डवैः सह संगमः
05122019c सामात्यस्य कुरुश्रेष्ठ तत् तुभ्यं तात रोचताम्
05122020a श्रुत्वा यः सुहृदां शास्त्रं मर्त्यो न प्रतिपद्यते
05122020c विपाकान्ते दहत्य् एनं किंपाकम् इव भक्षितम्
05122021a यस् तु निःश्रेयसं वाक्यं मोहान् न प्रतिपद्यते
05122021c स दीर्घसूत्रो हीनार्थः पश्चात्तापेन युज्यते
05122022a यस् तु निःश्रेयसं श्रुत्वा प्राप्तम् एवाभिपद्यते
05122022c आत्मनो मतम् उत्सृज्य स लोके सुखम् एधते
05122023a यो ऽर्थकामस्य वचनं प्रातिकूल्यान् न मृष्यते
05122023c शृणोति प्रतिकूलानि द्विषतां वशम् एति सः
05122024a सतां मतम् अतिक्रम्य यो ऽसतां वर्तते मते
05122024c शोचन्ते व्यसने तस्य सुहृदो नचिराद् इव
05122025a मुख्यान् अमात्यान् उत्सृज्य यो निहीनान् निषेवते
05122025c स घोराम् आपदं प्राप्य नोत्तारम् अधिगच्छति
05122026a यो ऽसत्सेवी वृथाचारो न श्रोता सुहृदां सदा
05122026c परान् वृणीते स्वान् द्वेष्टि तं गौः शपति भारत
05122027a स त्वं विरुध्य तैर् वीरैर् अन्येभ्यस् त्राणम् इच्छसि
05122027c अशिष्टेभ्यो ऽसमर्थेभ्यो मूढेभ्यो भरतर्षभ
05122028a को हि शक्रसमाञ् ज्ञातीन् अतिक्रम्य महारथान्
05122028c अन्येभ्यस् त्राणम् आशंसेत् त्वद् अन्यो भुवि मानवः
05122029a जन्मप्रभृति कौन्तेया नित्यं विनिकृतास् त्वया
05122029c न च ते जातु कुप्यन्ति धर्मात्मानो हि पाण्डवाः
05122030a मिथ्याप्रचरितास् तात जन्मप्रभृति पाण्डवाः
05122030c त्वयि सम्यङ् महाबाहो प्रतिपन्ना यशस्विनः
05122031a त्वयापि प्रतिपत्तव्यं तथैव भरतर्षभ
05122031c स्वेषु बन्धुषु मुख्येषु मा मन्युवशम् अन्वगाः
05122032a त्रिवर्गयुक्ता प्राज्ञानाम् आरम्भा भरतर्षभ
05122032c धर्मार्थाव् अनुरुध्यन्ते त्रिवर्गासंभवे नराः
05122033a पृथक् तु विनिविष्टानां धर्मं धीरो ऽनुरुध्यते
05122033c मध्यमो ऽर्थं कलिं बालः कामम् एवानुरुध्यते
05122034a इन्द्रियैः प्रसृतो लोभाद् धर्मं विप्रजहाति यः
05122034c कामार्थाव् अनुपायेन लिप्समानो विनश्यति
05122035a कामार्थौ लिप्समानस् तु धर्मम् एवादितश् चरेत्
05122035c न हि धर्माद् अपैत्य् अर्थः कामो वापि कदा चन
05122036a उपायं धर्मम् एवाहुस् त्रिवर्गस्य विशां पते
05122036c लिप्समानो हि तेनाशु कक्षे ऽग्निर् इव वर्धते
05122037a स त्वं तातानुपायेन लिप्ससे भरतर्षभ
05122037c आधिराज्यं महद् दीप्तं प्रथितं सर्वराजसु
05122038a आत्मानं तक्षति ह्य् एष वनं परशुना यथा
05122038c यः सम्यग् वर्तमानेषु मिथ्या राजन् प्रवर्तते
05122039a न तस्य हि मतिं छिन्द्याद् यस्य नेच्छेत् पराभवम्
05122039c अविच्छिन्नस्य धीरस्य कल्याणे धीयते मतिः
05122040a त्यक्तात्मानं न बाधेत त्रिषु लोकेषु भारत
05122040c अप्य् अन्यं प्राकृतं किं चित् किम् उ तान् पाण्डवर्षभान्
05122041a अमर्षवशम् आपन्नो न किं चिद् बुध्यते नरः
05122041c छिद्यते ह्य् आततं सर्वं प्रमाणं पश्य भारत
05122042a श्रेयस् ते दुर्जनात् तात पाण्डवैः सह संगमः
05122042c तैर् हि संप्रीयमाणस् त्वं सर्वान् कामान् अवाप्स्यसि
05122043a पाण्डवैर् निर्जितां भूमिं भुञ्जानो राजसत्तम
05122043c पाण्डवान् पृष्ठतः कृत्वा त्राणम् आशंससे ऽन्यतः
05122044a दुःशासने दुर्विषहे कर्णे चापि ससौबले
05122044c एतेष्व् ऐश्वर्यम् आधाय भूतिम् इच्छसि भारत
05122045a न चैते तव पर्याप्ता ज्ञाने धर्मार्थयोस् तथा
05122045c विक्रमे चाप्य् अपर्याप्ताः पाण्डवान् प्रति भारत
05122046a न हीमे सर्वराजानः पर्याप्ताः सहितास् त्वया
05122046c क्रुद्धस्य भीमसेनस्य प्रेक्षितुं मुखम् आहवे
05122047a इदं संनिहितं तात समग्रं पार्थिवं बलम्
05122047c अयं भीष्मस् तथा द्रोणः कर्णश् चायं तथा कृपः
05122048a भूरिश्रवाः सौमदत्तिर् अश्वत्थामा जयद्रथः
05122048c अशक्ताः सर्व एवैते प्रतियोद्धुं धनंजयम्
05122049a अजेयो ह्य् अर्जुनः क्रुद्धः सर्वैर् अपि सुरासुरैः
05122049c मानुषैर् अपि गन्धर्वैर् मा युद्धे चेत आधिथाः
05122050a दृश्यतां वा पुमान् कश् चित् समग्रे पार्थिवे बले
05122050c यो ऽर्जुनं समरे प्राप्य स्वस्तिमान् आव्रजेद् गृहान्
05122051a किं ते जनक्षयेणेह कृतेन भरतर्षभ
05122051c यस्मिञ् जिते जितं ते स्यात् पुमान् एकः स दृश्यताम्
05122052a यः स देवान् सगन्धर्वान् सयक्षासुरपन्नगान्
05122052c अजयत् खाण्डवप्रस्थे कस् तं युध्येत मानवः
05122053a तथा विराटनगरे श्रूयते महद् अद्भुतम्
05122053c एकस्य च बहूनां च पर्याप्तं तन् निदर्शनम्
05122054a तम् अजेयम् अनाधृष्यं विजेतुं जिष्णुम् अच्युतम्
05122054c आशंससीह समरे वीरम् अर्जुनम् ऊर्जितम्
05122055a मद्द्वितीयं पुनः पार्थं कः प्रार्थयितुम् अर्हति
05122055c युद्धे प्रतीपम् आयान्तम् अपि साक्षात् पुरंदरः
05122056a बाहुभ्याम् उद्धरेद् भूमिं दहेत् क्रुद्ध इमाः प्रजाः
05122056c पातयेत् त्रिदिवाद् देवान् यो ऽर्जुनं समरे जयेत्
05122057a पश्य पुत्रांस् तथा भ्रातॄञ् ज्ञातीन् संबन्धिनस् तथा
05122057c त्वत्कृते न विनश्येयुर् एते भरतसत्तम
05122058a अस्तु शेषं कौरवाणां मा पराभूद् इदं कुलम्
05122058c कुलघ्न इति नोच्येथा नष्टकीर्तिर् नराधिप
05122059a त्वाम् एव स्थापयिष्यन्ति यौवराज्ये महारथाः
05122059c महाराज्ये च पितरं धृतराष्ट्रं जनेश्वरम्
05122060a मा तात श्रियम् आयान्तीम् अवमंस्थाः समुद्यताम्
05122060c अर्धं प्रदाय पार्थेभ्यो महतीं श्रियम् आप्स्यसि
05122061a पाण्डवैः संशमं कृत्वा कृत्वा च सुहृदां वचः
05122061c संप्रीयमाणो मित्रैश् च चिरं भद्राण्य् अवाप्स्यसि
05123001  वैशंपायन उवाच
05123001a ततः शांतनवो भीष्मो दुर्योधनम् अमर्षणम्
05123001c केशवस्य वचः श्रुत्वा प्रोवाच भरतर्षभ
05123002a कृष्णेन वाक्यम् उक्तो ऽसि सुहृदां शमम् इच्छता
05123002c अनुपश्यस्व तत् तात मा मन्युवशम् अन्वगाः
05123003a अकृत्वा वचनं तात केशवस्य महात्मनः
05123003c श्रेयो न जातु न सुखं न कल्याणम् अवाप्स्यसि
05123004a धर्म्यम् अर्थं महाबाहुर् आह त्वां तात केशवः
05123004c तम् अर्थम् अभिपद्यस्व मा राजन् नीनशः प्रजाः
05123005a इमां श्रियं प्रज्वलितां भारतीं सर्वराजसु
05123005c जीवतो धृतराष्ट्रस्य दौरात्म्याद् भ्रंशयिष्यसि
05123006a आत्मानं च सहामात्यं सपुत्रपशुबान्धवम्
05123006c सहमित्रम् असद्बुद्ध्या जीविताद् भ्रंशयिष्यसि
05123007a अतिक्रामन् केशवस्य तथ्यं वचनम् अर्थवत्
05123007c पितुश् च भरतश्रेष्ठ विदुरस्य च धीमतः
05123008a मा कुलघ्नो ऽन्तपुरुषो दुर्मतिः कापथं गमः
05123008c पितरं मातरं चैव वृद्धौ शोकाय मा ददः
05123009a अथ द्रोणो ऽब्रवीत् तत्र दुर्योधनम् इदं वचः
05123009c अमर्षवशम् आपन्नं निःश्वसन्तं पुनः पुनः
05123010a धर्मार्थयुक्तं वचनम् आह त्वां तात केशवः
05123010c तथा भीष्मः शांतनवस् तज् जुषस्व नराधिप
05123011a प्राज्ञौ मेधाविनौ दान्ताव् अर्थकामौ बहुश्रुतौ
05123011c आहतुस् त्वां हितं वाक्यं तद् आदत्स्व परंतप
05123012a अनुतिष्ठ महाप्राज्ञ कृष्णभीष्मौ यद् ऊचतुः
05123012c मा वचो लघुबुद्धीनां समास्थास् त्वं परंतप
05123013a ये त्वां प्रोत्साहयन्त्य् एते नैते कृत्याय कर्हि चित्
05123013c वैरं परेषां ग्रीवायां प्रतिमोक्ष्यन्ति संयुगे
05123014a मा कुरूञ् जीघनः सर्वान् पुत्रान् भ्रातॄंस् तथैव च
05123014c वासुदेवार्जुनौ यत्र विद्ध्य् अजेयं बलं हि तत्
05123015a एतच् चैव मतं सत्यं सुहृदोः कृष्णभीष्मयोः
05123015c यदि नादास्यसे तात पश्चात् तप्स्यसि भारत
05123016a यथोक्तं जामदग्न्येन भूयान् एव ततो ऽर्जुनः
05123016c कृष्णो हि देवकीपुत्रो देवैर् अपि दुरुत्सहः
05123017a किं ते सुखप्रियेणेह प्रोक्तेन भरतर्षभ
05123017c एतत् ते सर्वम् आख्यातं यथेच्छसि तथा कुरु
05123017e न हि त्वाम् उत्सहे वक्तुं भूयो भरतसत्तम
05123018a तस्मिन् वाक्यान्तरे वाक्यं क्षत्तापि विदुरो ऽब्रवीत्
05123018c दुर्योधनम् अभिप्रेक्ष्य धार्तराष्ट्रम् अमर्षणम्
05123019a दुर्योधन न शोचामि त्वाम् अहं भरतर्षभ
05123019c इमौ तु वृद्धौ शोचामि गान्धारीं पितरं च ते
05123020a याव् अनाथौ चरिष्येते त्वया नाथेन दुर्हृदा
05123020c हतमित्रौ हतामात्यौ लूनपक्षाव् इव द्विजौ
05123021a भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीम् इमाम्
05123021c कुलघ्नम् ईदृशं पापं जनयित्वा कुपूरुषम्
05123022a अथ दुर्योधनं राजा धृतराष्ट्रो ऽभ्यभाषत
05123022c आसीनं भ्रातृभिः सार्धं राजभिः परिवारितम्
05123023a दुर्योधन निबोधेदं शौरिणोक्तं महात्मना
05123023c आदत्स्व शिवम् अत्यन्तं योगक्षेमवद् अव्ययम्
05123024a अनेन हि सहायेन कृष्णेनाक्लिष्टकर्मणा
05123024c इष्टान् सर्वान् अभिप्रायान् प्राप्स्यामः सर्वराजसु
05123025a सुसंहितः केशवेन गच्छ तात युधिष्ठिरम्
05123025c चर स्वस्त्ययनं कृत्स्नं भारतानाम् अनामयम्
05123026a वासुदेवेन तीर्थेन तात गच्छस्व संगमम्
05123026c कालप्राप्तम् इदं मन्ये मा त्वं दुर्योधनातिगाः
05123027a शमं चेद् याचमानं त्वं प्रत्याख्यास्यसि केशवम्
05123027c त्वदर्थम् अभिजल्पन्तं न तवास्त्य् अपराभवः
05124001  वैशंपायन उवाच
05124001a धृतराष्ट्रवचः श्रुत्वा भीष्मद्रोणौ समर्थ्य तौ
05124001c दुर्योधनम् इदं वाक्यम् ऊचतुः शासनातिगम्
05124002a यावत् कृष्णाव् असंनद्धौ यावत् तिष्ठति गाण्डिवम्
05124002c यावद् धौम्यो न सेनाग्नौ जुहोतीह द्विषद्बलम्
05124003a यावन् न प्रेक्षते क्रुद्धः सेनां तव युधिष्ठिरः
05124003c ह्रीनिषेधो महेष्वासस् तावच् छाम्यतु वैशसम्
05124004a यावन् न दृश्यते पार्थः स्वेष्व् अनीकेष्व् अवस्थितः
05124004c भीमसेनो महेष्वासस् तावच् छाम्यतु वैशसम्
05124005a यावन् न चरते मार्गान् पृतनाम् अभिहर्षयन्
05124005c यावन् न शातयत्य् आजौ शिरांसि गजयोधिनाम्
05124006a गदया वीरघातिन्या फलानीव वनस्पतेः
05124006c कालेन परिपक्वानि तावच् छाम्यतु वैशसम्
05124007a नकुलः सहदेवश् च धृष्टद्युम्नश् च पार्षतः
05124007c विराटश् च शिखण्डी च शैशुपालिश् च दंशिताः
05124008a यावन् न प्रविशन्त्य् एते नक्रा इव महार्णवम्
05124008c कृतास्त्राः क्षिप्रम् अस्यन्तस् तावच् छाम्यतु वैशसम्
05124009a यावन् न सुकुमारेषु शरीरेषु महीक्षिताम्
05124009c गार्ध्रपत्राः पतन्त्य् उग्रास् तावच् छाम्यतु वैशसम्
05124010a चन्दनागरुदिग्धेषु हारनिष्कधरेषु च
05124010c नोरःसु यावद् योधानां महेष्वासैर् महेषवः
05124011a कृतास्त्रैः क्षिप्रम् अस्यद्भिर् दूरपातिभिर् आयसाः
05124011c अभिलक्ष्यैर् निपात्यन्ते तावच् छाम्यतु वैशसम्
05124012a अभिवादयमानं त्वां शिरसा राजकुञ्जरः
05124012c पाणिभ्यां प्रतिगृह्णातु धर्मराजो युधिष्ठिरः
05124013a ध्वजाङ्कुशपताकाङ्कं दक्षिणं ते सुदक्षिणः
05124013c स्कन्धे निक्षिपतां बाहुं शान्तये भरतर्षभ
05124014a रत्नौषधिसमेतेन रत्नाङ्गुलितलेन च
05124014c उपविष्टस्य पृष्ठं ते पाणिना परिमार्जतु
05124015a शालस्कन्धो महाबाहुस् त्वां स्वजानो वृकोदरः
05124015c साम्नाभिवदतां चापि शान्तये भरतर्षभ
05124016a अर्जुनेन यमाभ्यां च त्रिभिस् तैर् अभिवादितः
05124016c मूर्ध्नि तान् समुपाघ्राय प्रेम्णाभिवद पार्थिव
05124017a दृष्ट्वा त्वां पाण्डवैर् वीरैर् भ्रातृभिः सह संगतम्
05124017c यावद् आनन्दजाश्रूणि प्रमुञ्चन्तु नराधिपाः
05124018a घुष्यतां राजधानीषु सर्वसंपन् महीक्षिताम्
05124018c पृथिवी भ्रातृभावेन भुज्यतां विज्वरो भव
05125001  वैशंपायन उवाच
05125001a श्रुत्वा दुर्योधनो वाक्यम् अप्रियं कुरुसंसदि
05125001c प्रत्युवाच महाबाहुं वासुदेवं यशस्विनम्
05125002a प्रसमीक्ष्य भवान् एतद् वक्तुम् अर्हति केशव
05125002c माम् एव हि विशेषेण विभाष्य परिगर्हसे
05125003a भक्तिवादेन पार्थानाम् अकस्मान् मधुसूदन
05125003c भवान् गर्हयते नित्यं किं समीक्ष्य बलाबलम्
05125004a भवान् क्षत्ता च राजा च आचार्यो वा पितामहः
05125004c माम् एव परिगर्हन्ते नान्यं कं चन पार्थिवम्
05125005a न चाहं लक्षये कं चिद् व्यभिचारम् इहात्मनः
05125005c अथ सर्वे भवन्तो मां विद्विषन्ति सराजकाः
05125006a न चाहं कं चिद् अत्यर्थम् अपराधम् अरिंदम
05125006c विचिन्तयन् प्रपश्यामि सुसूक्ष्मम् अपि केशव
05125007a प्रियाभ्युपगते द्यूते पाण्डवा मधुसूदन
05125007c जिताः शकुनिना राज्यं तत्र किं मम दुष्कृतम्
05125008a यत् पुनर् द्रविणं किं चित् तत्राजीयन्त पाण्डवाः
05125008c तेभ्य एवाभ्यनुज्ञातं तत् तदा मधुसूदन
05125009a अपराधो न चास्माकं यत् ते ह्य् अक्षपराजिताः
05125009c अजेया जयतां श्रेष्ठ पार्थाः प्रव्राजिता वनम्
05125010a केन चाप्य् अपवादेन विरुध्यन्ते ऽरिभिः सह
05125010c अशक्ताः पाण्डवाः कृष्ण प्रहृष्टाः प्रत्यमित्रवत्
05125011a किम् अस्माभिः कृतं तेषां कस्मिन् वा पुनर् आगसि
05125011c धार्तराष्ट्राञ् जिघांसन्ति पाण्डवाः सृञ्जयैः सह
05125012a न चापि वयम् उग्रेण कर्मणा वचनेन वा
05125012c वित्रस्ताः प्रणमामेह भयाद् अपि शतक्रतोः
05125013a न च तं कृष्ण पश्यामि क्षत्रधर्मम् अनुष्ठितम्
05125013c उत्सहेत युधा जेतुं यो नः शत्रुनिबर्हण
05125014a न हि भीष्मकृपद्रोणाः सगणा मधुसूदन
05125014c देवैर् अपि युधा जेतुं शक्याः किम् उत पाण्डवैः
05125015a स्वधर्मम् अनुतिष्ठन्तो यदि माधव संयुगे
05125015c शस्त्रेण निधनं काले प्राप्स्यामः स्वर्गम् एव तत्
05125016a मुख्यश् चैवैष नो धर्मः क्षत्रियाणां जनार्दन
05125016c यच् छयीमहि संग्रामे शरतल्पगता वयम्
05125017a ते वयं वीरशयनं प्राप्स्यामो यदि संयुगे
05125017c अप्रणम्यैव शत्रूणां न नस् तप्स्यति माधव
05125018a कश् च जातु कुले जातः क्षत्रधर्मेण वर्तयन्
05125018c भयाद् वृत्तिं समीक्ष्यैवं प्रणमेद् इह कस्य चित्
05125019a उद्यच्छेद् एव न नमेद् उद्यमो ह्य् एव पौरुषम्
05125019c अप्य् अपर्वणि भज्येत न नमेद् इह कस्य चित्
05125020a इति मातङ्गवचनं परीप्सन्ति हितेप्सवः
05125020c धर्माय चैव प्रणमेद् ब्राह्मणेभ्यश् च मद्विधः
05125021a अचिन्तयन् कं चिद् अन्यं यावज्जीवं तथाचरेत्
05125021c एष धर्मः क्षत्रियाणां मतम् एतच् च मे सदा
05125022a राज्यांशश् चाभ्यनुज्ञातो यो मे पित्रा पुराभवत्
05125022c न स लभ्यः पुनर् जातु मयि जीवति केशव
05125023a यावच् च राजा ध्रियते धृतराष्ट्रो जनार्दन
05125023c न्यस्तशस्त्रा वयं ते वाप्य् उपजीवाम माधव
05125024a यद्य् अदेयं पुरा दत्तं राज्यं परवतो मम
05125024c अज्ञानाद् वा भयाद् वापि मयि बाले जनार्दन
05125025a न तद् अद्य पुनर् लभ्यं पाण्डवैर् वृष्णिनन्दन
05125025c ध्रियमाणे महाबाहो मयि संप्रति केशव
05125026a यावद् धि सूच्यास् तीक्ष्णाया विध्येद् अग्रेण माधव
05125026c तावद् अप्य् अपरित्याज्यं भूमेर् नः पाण्डवान् प्रति
05126001  वैशंपायन उवाच
05126001a ततः प्रहस्य दाशार्हः क्रोधपर्याकुलेक्षणः
05126001c दुर्योधनम् इदं वाक्यम् अब्रवीत् कुरुसंसदि
05126002a लप्स्यसे वीरशयनं कामम् एतद् अवाप्स्यसि
05126002c स्थिरो भव सहामात्यो विमर्दो भविता महान्
05126003a यच् चैवं मन्यसे मूढ न मे कश् चिद् व्यतिक्रमः
05126003c पाण्डवेष्व् इति तत् सर्वं निबोधत नराधिपाः
05126004a श्रिया संतप्यमानेन पाण्डवानां महात्मनाम्
05126004c त्वया दुर्मन्त्रितं द्यूतं सौबलेन च भारत
05126005a कथं च ज्ञातयस् तात श्रेयांसः साधुसंमताः
05126005c तथान्याय्यम् उपस्थातुं जिह्मेनाजिह्मचारिणः
05126006a अक्षद्यूतं महाप्राज्ञ सताम् अरतिनाशनम्
05126006c असतां तत्र जायन्ते भेदाश् च व्यसनानि च
05126007a तद् इदं व्यसनं घोरं त्वया द्यूतमुखं कृतम्
05126007c असमीक्ष्य सदाचारैः सार्धं पापानुबन्धनैः
05126008a कश् चान्यो ज्ञातिभार्यां वै विप्रकर्तुं तथार्हति
05126008c आनीय च सभां वक्तुं यथोक्ता द्रौपदी त्वया
05126009a कुलीना शीलसंपन्ना प्राणेभ्यो ऽपि गरीयसी
05126009c महिषी पाण्डुपुत्राणां तथा विनिकृता त्वया
05126010a जानन्ति कुरवः सर्वे यथोक्ताः कुरुसंसदि
05126010c दुःशासनेन कौन्तेयाः प्रव्रजन्तः परंतपाः
05126011a सम्यग्वृत्तेष्व् अलुब्धेषु सततं धर्मचारिषु
05126011c स्वेषु बन्धुषु कः साधुश् चरेद् एवम् असांप्रतम्
05126012a नृशंसानाम् अनार्याणां परुषाणां च भाषणम्
05126012c कर्णदुःशासनाभ्यां च त्वया च बहुशः कृतम्
05126013a सह मात्रा प्रदग्धुं तान् बालकान् वारणावते
05126013c आस्थितः परमं यत्नं न समृद्धं च तत् तव
05126014a ऊषुश् च सुचिरं कालं प्रच्छन्नाः पाण्डवास् तदा
05126014c मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने
05126015a विषेण सर्पबन्धैश् च यतिताः पाण्डवास् त्वया
05126015c सर्वोपायैर् विनाशाय न समृद्धं च तत् तव
05126016a एवंबुद्धिः पाण्डवेषु मिथ्यावृत्तिः सदा भवान्
05126016c कथं ते नापराधो ऽस्ति पाण्डवेषु महात्मसु
05126017a कृत्वा बहून्य् अकार्याणि पाण्डवेषु नृशंसवत्
05126017c मिथ्यावृत्तिर् अनार्यः सन्न् अद्य विप्रतिपद्यसे
05126018a मातापितृभ्यां भीष्मेण द्रोणेन विदुरेण च
05126018c शाम्येति मुहुर् उक्तो ऽसि न च शाम्यसि पार्थिव
05126019a शमे हि सुमहान् अर्थस् तव पार्थस्य चोभयोः
05126019c न च रोचयसे राजन् किम् अन्यद् बुद्धिलाघवात्
05126020a न शर्म प्राप्स्यसे राजन्न् उत्क्रम्य सुहृदां वचः
05126020c अधर्म्यम् अयशस्यं च क्रियते पार्थिव त्वया
05126021a एवं ब्रुवति दाशार्हे दुर्योधनम् अमर्षणम्
05126021c दुःशासन इदं वाक्यम् अब्रवीत् कुरुसंसदि
05126022a न चेत् संधास्यसे राजन् स्वेन कामेन पाण्डवैः
05126022c बद्ध्वा किल त्वां दास्यन्ति कुन्तीपुत्राय कौरवाः
05126023a वैकर्तनं त्वां च मां च त्रीन् एतान् मनुजर्षभ
05126023c पाण्डवेभ्यः प्रदास्यन्ति भीष्मो द्रोणः पिता च ते
05126024a भ्रातुर् एतद् वचः श्रुत्वा धार्तराष्ट्रः सुयोधनः
05126024c क्रुद्धः प्रातिष्ठतोत्थाय महानाग इव श्वसन्
05126025a विदुरं धृतराष्ट्रं च महाराजं च बाह्लिकम्
05126025c कृपं च सोमदत्तं च भीष्मं द्रोणं जनार्दनम्
05126026a सर्वान् एतान् अनादृत्य दुर्मतिर् निरपत्रपः
05126026c अशिष्टवद् अमर्यादो मानी मान्यावमानिता
05126027a तं प्रस्थितम् अभिप्रेक्ष्य भ्रातरो मनुजर्षभम्
05126027c अनुजग्मुः सहामात्या राजानश् चापि सर्वशः
05126028a सभायाम् उत्थितं क्रुद्धं प्रस्थितं भ्रातृभिः सह
05126028c दुर्योधनम् अभिप्रेक्ष्य भीष्मः शांतनवो ऽब्रवीत्
05126029a धर्मार्थाव् अभिसंत्यज्य संरम्भं यो ऽनुमन्यते
05126029c हसन्ति व्यसने तस्य दुर्हृदो नचिराद् इव
05126030a दुरात्मा राजपुत्रो ऽयं धार्तराष्ट्रो ऽनुपायवित्
05126030c मिथ्याभिमानी राज्यस्य क्रोधलोभवशानुगः
05126031a कालपक्वम् इदं मन्ये सर्वक्षत्रं जनार्दन
05126031c सर्वे ह्य् अनुसृता मोहात् पार्थिवाः सह मन्त्रिभिः
05126032a भीष्मस्याथ वचः श्रुत्वा दाशार्हः पुष्करेक्षणः
05126032c भीष्मद्रोणमुखान् सर्वान् अभ्यभाषत वीर्यवान्
05126033a सर्वेषां कुरुवृद्धानां महान् अयम् अतिक्रमः
05126033c प्रसह्य मन्दम् ऐश्वर्ये न नियच्छत यन् नृपम्
05126034a तत्र कार्यम् अहं मन्ये प्राप्तकालम् अरिंदमाः
05126034c क्रियमाणे भवेच् छ्रेयस् तत् सर्वं शृणुतानघाः
05126035a प्रत्यक्षम् एतद् भवतां यद् वक्ष्यामि हितं वचः
05126035c भवताम् आनुकूल्येन यदि रोचेत भारताः
05126036a भोजराजस्य वृद्धस्य दुराचारो ह्य् अनात्मवान्
05126036c जीवतः पितुर् ऐश्वर्यं हृत्वा मन्युवशं गतः
05126037a उग्रसेनसुतः कंसः परित्यक्तः स बान्धवैः
05126037c ज्ञातीनां हितकामेन मया शस्तो महामृधे
05126038a आहुकः पुनर् अस्माभिर् ज्ञातिभिश् चापि सत्कृतः
05126038c उग्रसेनः कृतो राजा भोजराजन्यवर्धनः
05126039a कंसम् एकं परित्यज्य कुलार्थे सर्वयादवाः
05126039c संभूय सुखम् एधन्ते भारतान्धकवृष्णयः
05126040a अपि चाप्य् अवदद् राजन् परमेष्ठी प्रजापतिः
05126040c व्यूढे देवासुरे युद्धे ऽभ्युद्यतेष्व् आयुधेषु च
05126041a द्वैधीभूतेषु लोकेषु विनश्यत्सु च भारत
05126041c अब्रवीत् सृष्टिमान् देवो भगवाल्ँ लोकभावनः
05126042a पराभविष्यन्त्य् असुरा दैतेया दानवैः सह
05126042c आदित्या वसवो रुद्रा भविष्यन्ति दिवौकसः
05126043a देवासुरमनुष्याश् च गन्धर्वोरगराक्षसाः
05126043c अस्मिन् युद्धे सुसंयत्ता हनिष्यन्ति परस्परम्
05126044a इति मत्वाब्रवीद् धर्मं परमेष्ठी प्रजापतिः
05126044c वरुणाय प्रयच्छैतान् बद्ध्वा दैतेयदानवान्
05126045a एवम् उक्तस् ततो धर्मो नियोगात् परमेष्ठिनः
05126045c वरुणाय ददौ सर्वान् बद्ध्वा दैतेयदानवान्
05126046a तान् बद्ध्वा धर्मपाशैश् च स्वैश् च पाशैर् जलेश्वरः
05126046c वरुणः सागरे यत्तो नित्यं रक्षति दानवान्
05126047a तथा दुर्योधनं कर्णं शकुनिं चापि सौबलम्
05126047c बद्ध्वा दुःशासनं चापि पाण्डवेभ्यः प्रयच्छत
05126048a त्यजेत् कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत्
05126048c ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्
05126049a राजन् दुर्योधनं बद्ध्वा ततः संशाम्य पाण्डवैः
05126049c त्वत्कृते न विनश्येयुः क्षत्रियाः क्षत्रियर्षभ
05127001  वैशंपायन उवाच
05127001a कृष्णस्य वचनं श्रुत्वा धृतराष्ट्रो जनेश्वरः
05127001c विदुरं सर्वधर्मज्ञं त्वरमाणो ऽभ्यभाषत
05127002a गच्छ तात महाप्राज्ञां गान्धारीं दीर्घदर्शिनीम्
05127002c आनयेह तया सार्धम् अनुनेष्यामि दुर्मतिम्
05127003a यदि सापि दुरात्मानं शमयेद् दुष्टचेतसम्
05127003c अपि कृष्णस्य सुहृदस् तिष्ठेम वचने वयम्
05127004a अपि लोभाभिभूतस्य पन्थानम् अनुदर्शयेत्
05127004c दुर्बुद्धेर् दुःसहायस्य समर्थं ब्रुवती वचः
05127005a अपि नो व्यसनं घोरं दुर्योधनकृतं महत्
05127005c शमयेच् चिररात्राय योगक्षेमवद् अव्ययम्
05127006a राज्ञस् तु वचनं श्रुत्वा विदुरो दीर्घदर्शिनीम्
05127006c आनयाम् आस गान्धारीं धृतराष्ट्रस्य शासनात्
05127007  धृतराष्ट्र उवाच
05127007a एष गान्धारि पुत्रस् ते दुरात्मा शासनातिगः
05127007c ऐश्वर्यलोभाद् ऐश्वर्यं जीवितं च प्रहास्यति
05127008a अशिष्टवद् अमर्यादः पापैः सह दुरात्मभिः
05127008c सभाया निर्गतो मूढो व्यतिक्रम्य सुहृद्वचः
05127009  वैशंपायन उवाच
05127009a सा भर्तुर् वचनं श्रुत्वा राजपुत्री यशस्विनी
05127009c अन्विच्छन्ती महच् छ्रेयो गान्धारी वाक्यम् अब्रवीत्
05127010a आनयेह सुतं क्षिप्रं राज्यकामुकम् आतुरम्
05127010c न हि राज्यम् अशिष्टेन शक्यं धर्मार्थलोपिना
05127011a त्वं ह्य् एवात्र भृशं गर्ह्यो धृतराष्ट्र सुतप्रियः
05127011c यो जानन् पापताम् अस्य तत्प्रज्ञाम् अनुवर्तसे
05127012a स एष काममन्युभ्यां प्रलब्धो मोहम् आस्थितः
05127012c अशक्यो ऽद्य त्वया राजन् विनिवर्तयितुं बलात्
05127013a राज्यप्रदाने मूढस्य बालिशस्य दुरात्मनः
05127013c दुःसहायस्य लुब्धस्य धृतराष्ट्रो ऽश्नुते फलम्
05127014a कथं हि स्वजने भेदम् उपेक्षेत महामतिः
05127014c भिन्नं हि स्वजनेन त्वां प्रसहिष्यन्ति शत्रवः
05127015a या हि शक्या महाराज साम्ना दानेन वा पुनः
05127015c निस्तर्तुम् आपदः स्वेषु दण्डं कस् तत्र पातयेत्
05127016a शासनाद् धृतराष्ट्रस्य दुर्योधनम् अमर्षणम्
05127016c मातुश् च वचनात् क्षत्ता सभां प्रावेशयत् पुनः
05127017a स मातुर् वचनाकाङ्क्षी प्रविवेश सभां पुनः
05127017c अभिताम्रेक्षणः क्रोधान् निःश्वसन्न् इव पन्नगः
05127018a तं प्रविष्टम् अभिप्रेक्ष्य पुत्रम् उत्पथम् आस्थितम्
05127018c विगर्हमाणा गान्धारी समर्थं वाक्यम् अब्रवीत्
05127019a दुर्योधन निबोधेदं वचनं मम पुत्रक
05127019c हितं ते सानुबन्धस्य तथायत्यां सुखोदयम्
05127020a भीष्मस्य तु पितुश् चैव मम चापचितिः कृता
05127020c भवेद् द्रोणमुखानां च सुहृदां शाम्यता त्वया
05127021a न हि राज्यं महाप्राज्ञ स्वेन कामेन शक्यते
05127021c अवाप्तुं रक्षितुं वापि भोक्तुं वा भरतर्षभ
05127022a न ह्य् अवश्येन्द्रियो राज्यम् अश्नीयाद् दीर्घम् अन्तरम्
05127022c विजितात्मा तु मेधावी स राज्यम् अभिपालयेत्
05127023a कामक्रोधौ हि पुरुषम् अर्थेभ्यो व्यपकर्षतः
05127023c तौ तु शत्रू विनिर्जित्य राजा विजयते महीम्
05127024a लोकेश्वरप्रभुत्वं हि महद् एतद् दुरात्मभिः
05127024c राज्यं नामेप्सितं स्थानं न शक्यम् अभिरक्षितुम्
05127025a इन्द्रियाणि महत् प्रेप्सुर् नियच्छेद् अर्थधर्मयोः
05127025c इन्द्रियैर् नियतैर् बुद्धिर् वर्धते ऽग्निर् इवेन्धनैः
05127026a अविधेयानि हीमानि व्यापादयितुम् अप्य् अलम्
05127026c अविधेया इवादान्ता हयाः पथि कुसारथिम्
05127027a अविजित्य य आत्मानम् अमात्यान् विजिगीषते
05127027c अजितात्माजितामात्यः सो ऽवशः परिहीयते
05127028a आत्मानम् एव प्रथमं देशरूपेण यो जयेत्
05127028c ततो ऽमात्यान् अमित्रांश् च न मोघं विजिगीषते
05127029a वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु
05127029c परीक्ष्यकारिणं धीरम् अत्यन्तं श्रीर् निषेवते
05127030a क्षुद्राक्षेणेव जालेन झषाव् अपिहिताव् उभौ
05127030c कामक्रोधौ शरीरस्थौ प्रज्ञानं तौ विलुम्पतः
05127031a याभ्यां हि देवाः स्वर्यातुः स्वर्गस्यापिदधुर् मुखम्
05127031c बिभ्यतो ऽनुपरागस्य कामक्रोधौ स्म वर्धितौ
05127032a कामं क्रोधं च लोभं च दम्भं दर्पं च भूमिपः
05127032c सम्यग् विजेतुं यो वेद स महीम् अभिजायते
05127033a सततं निग्रहे युक्त इन्द्रियाणां भवेन् नृपः
05127033c ईप्सन्न् अर्थं च धर्मं च द्विषतां च पराभवम्
05127034a कामाभिभूतः क्रोधाद् वा यो मिथ्या प्रतिपद्यते
05127034c स्वेषु चान्येषु वा तस्य न सहाया भवन्त्य् उत
05127035a एकीभूतैर् महाप्राज्ञैः शूरैर् अरिनिबर्हणैः
05127035c पाण्डवैः पृथिवीं तात भोक्ष्यसे सहितः सुखी
05127036a यथा भीष्मः शांतनवो द्रोणश् चापि महारथः
05127036c आहतुस् तात तत् सत्यम् अजेयौ कृष्णपाण्डवौ
05127037a प्रपद्यस्व महाबाहुं कृष्णम् अक्लिष्टकारिणम्
05127037c प्रसन्नो हि सुखाय स्याद् उभयोर् एव केशवः
05127038a सुहृदाम् अर्थकामानां यो न तिष्ठति शासने
05127038c प्राज्ञानां कृतविद्यानां स नरः शत्रुनन्दनः
05127039a न युद्धे तात कल्याणं न धर्मार्थौ कुतः सुखम्
05127039c न चापि विजयो नित्यं मा युद्धे चेत आधिथाः
05127040a भीष्मेण हि महाप्राज्ञ पित्रा ते बाह्लिकेन च
05127040c दत्तो ऽंशः पाण्डुपुत्राणां भेदाद् भीतैर् अरिंदम
05127041a तस्य चैतत् प्रदानस्य फलम् अद्यानुपश्यसि
05127041c यद् भुङ्क्षे पृथिवीं सर्वां शूरैर् निहतकण्टकाम्
05127042a प्रयच्छ पाण्डुपुत्राणां यथोचितम् अरिंदम
05127042c यदीच्छसि सहामात्यो भोक्तुम् अर्धं महीक्षिताम्
05127043a अलम् अर्धं पृथिव्यास् ते सहामात्यस्य जीवनम्
05127043c सुहृदां वचने तिष्ठन् यशः प्राप्स्यसि भारत
05127044a श्रीमद्भिर् आत्मवद्भिर् हि बुद्धिमद्भिर् जितेन्द्रियैः
05127044c पाण्डवैर् विग्रहस् तात भ्रंशयेन् महतः सुखात्
05127045a निगृह्य सुहृदां मन्युं शाधि राज्यं यथोचितम्
05127045c स्वम् अंशं पाण्डुपुत्रेभ्यः प्रदाय भरतर्षभ
05127046a अलम् अह्ना निकारो ऽयं त्रयोदश समाः कृतः
05127046c शमयैनं महाप्राज्ञ कामक्रोधसमेधितम्
05127047a न चैष शक्तः पार्थानां यस् त्वदर्थम् अभीप्सति
05127047c सूतपुत्रो दृढक्रोधो भ्राता दुःशासनश् च ते
05127048a भीष्मे द्रोणे कृपे कर्णे भीमसेने धनंजये
05127048c धृष्टद्युम्ने च संक्रुद्धे न स्युः सर्वाः प्रजा ध्रुवम्
05127049a अमर्षवशम् आपन्नो मा कुरूंस् तात जीघनः
05127049c सर्वा हि पृथिवी स्पृष्टा त्वत्पाण्डवकृते वधम्
05127050a यच् च त्वं मन्यसे मूढ भीष्मद्रोणकृपादयः
05127050c योत्स्यन्ते सर्वशक्त्येति नैतद् अद्योपपद्यते
05127051a समं हि राज्यं प्रीतिश् च स्थानं च विजितात्मनाम्
05127051c पाण्डवेष्व् अथ युष्मासु धर्मस् त्व् अभ्यधिकस् ततः
05127052a राजपिण्डभयाद् एते यदि हास्यन्ति जीवितम्
05127052c न हि शक्ष्यन्ति राजानं युधिष्ठिरम् उदीक्षितुम्
05127053a न लोभाद् अर्थसंपत्तिर् नराणाम् इह दृश्यते
05127053c तद् अलं तात लोभेन प्रशाम्य भरतर्षभ
05128001  वैशंपायन उवाच
05128001a तत् तु वाक्यम् अनादृत्य सो ऽर्थवन् मातृभाषितम्
05128001c पुनः प्रतस्थे संरम्भात् सकाशम् अकृतात्मनाम्
05128002a ततः सभाया निर्गम्य मन्त्रयाम् आस कौरवः
05128002c सौबलेन मताक्षेण राज्ञा शकुनिना सह
05128003a दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च
05128003c दुःशासनचतुर्थानाम् इदम् आसीद् विचेष्टितम्
05128004a पुरायम् अस्मान् गृह्णाति क्षिप्रकारी जनार्दनः
05128004c सहितो धृतराष्ट्रेण राज्ञा शांतनवेन च
05128005a वयम् एव हृषीकेशं निगृह्णीम बलाद् इव
05128005c प्रसह्य पुरुषव्याघ्रम् इन्द्रो वैरोचनिं यथा
05128006a श्रुत्वा गृहीतं वार्ष्णेयं पाण्डवा हतचेतसः
05128006c निरुत्साहा भविष्यन्ति भग्नदंष्ट्रा इवोरगाः
05128007a अयं ह्य् एषां महाबाहुः सर्वेषां शर्म वर्म च
05128007c अस्मिन् गृहीते वरदे ऋषभे सर्वसात्वताम्
05128007e निरुद्यमा भविष्यन्ति पाण्डवाः सोमकैः सह
05128008a तस्माद् वयम् इहैवैनं केशवं क्षिप्रकारिणम्
05128008c क्रोशतो धृतराष्ट्रस्य बद्ध्वा योत्स्यामहे रिपून्
05128009a तेषां पापम् अभिप्रायं पापानां दुष्टचेतसाम्
05128009c इङ्गितज्ञः कविः क्षिप्रम् अन्वबुध्यत सात्यकिः
05128010a तदर्थम् अभिनिष्क्रम्य हार्दिक्येन सहास्थितः
05128010c अब्रवीत् कृतवर्माणं क्षिप्रं योजय वाहिनीम्
05128011a व्यूढानीकः सभाद्वारम् उपतिष्ठस्व दंशितः
05128011c यावद् आख्याम्य् अहं चैतत् कृष्णायाक्लिष्टकर्मणे
05128012a स प्रविश्य सभां वीरः सिंहो गिरिगुहाम् इव
05128012c आचष्ट तम् अभिप्रायं केशवाय महात्मने
05128013a धृतराष्ट्रं ततश् चैव विदुरं चान्वभाषत
05128013c तेषाम् एतम् अभिप्रायम् आचचक्षे स्मयन्न् इव
05128014a धर्माद् अपेतम् अर्थाच् च कर्म साधुविगर्हितम्
05128014c मन्दाः कर्तुम् इहेच्छन्ति न चावाप्यं कथं चन
05128015a पुरा विकुर्वते मूढाः पापात्मानः समागताः
05128015c धर्षिताः काममन्युभ्यां क्रोधलोभवशानुगाः
05128016a इमं हि पुण्डरीकाक्षं जिघृक्षन्त्य् अल्पचेतसः
05128016c पटेनाग्निं प्रज्वलितं यथा बाला यथा जडाः
05128017a सात्यकेस् तद् वचः श्रुत्वा विदुरो दीर्घदर्शिवान्
05128017c धृतराष्ट्रं महाबाहुम् अब्रवीत् कुरुसंसदि
05128018a राजन् परीतकालास् ते पुत्राः सर्वे परंतप
05128018c अयशस्यम् अशक्यं च कर्म कर्तुं समुद्यताः
05128019a इमं हि पुण्डरीकाक्षम् अभिभूय प्रसह्य च
05128019c निग्रहीतुं किलेच्छन्ति सहिता वासवानुजम्
05128020a इमं पुरुषशार्दूलम् अप्रधृष्यं दुरासदम्
05128020c आसाद्य न भविष्यन्ति पतंगा इव पावकम्
05128021a अयम् इच्छन् हि तान् सर्वान् यतमानाञ् जनार्दनः
05128021c सिंहो मृगान् इव क्रुद्धो गमयेद् यमसादनम्
05128022a न त्व् अयं निन्दितं कर्म कुर्यात् कृष्णः कथं चन
05128022c न च धर्माद् अपक्रामेद् अच्युतः पुरुषोत्तमः
05128023a विदुरेणैवम् उक्ते तु केशवो वाक्यम् अब्रवीत्
05128023c धृतराष्ट्रम् अभिप्रेक्ष्य सुहृदां शृण्वतां मिथः
05128024a राजन्न् एते यदि क्रुद्धा मां निगृह्णीयुर् ओजसा
05128024c एते वा माम् अहं वैनान् अनुजानीहि पार्थिव
05128025a एतान् हि सर्वान् संरब्धान् नियन्तुम् अहम् उत्सहे
05128025c न त्व् अहं निन्दितं कर्म कुर्यां पापं कथं चन
05128026a पाण्डवार्थे हि लुभ्यन्तः स्वार्थाद् धास्यन्ति ते सुताः
05128026c एते चेद् एवम् इच्छन्ति कृतकार्यो युधिष्ठिरः
05128027a अद्यैव ह्य् अहम् एतांश् च ये चैतान् अनु भारत
05128027c निगृह्य राजन् पार्थेभ्यो दद्यां किं दुष्कृतं भवेत्
05128028a इदं तु न प्रवर्तेयं निन्दितं कर्म भारत
05128028c संनिधौ ते महाराज क्रोधजं पापबुद्धिजम्
05128029a एष दुर्योधनो राजन् यथेच्छति तथास्तु तत्
05128029c अहं तु सर्वान् समयान् अनुजानामि भारत
05128030a एतच् छ्रुत्वा तु विदुरं धृतराष्ट्रो ऽभ्यभाषत
05128030c क्षिप्रम् आनय तं पापं राज्यलुब्धं सुयोधनम्
05128031a सहमित्रं सहामात्यं ससोदर्यं सहानुगम्
05128031c शक्नुयां यदि पन्थानम् अवतारयितुं पुनः
05128032a ततो दुर्योधनं क्षत्ता पुनः प्रावेशयत् सभाम्
05128032c अकामं भ्रातृभिः सार्धं राजभिः परिवारितम्
05128033a अथ दुर्योधनं राजा धृतराष्ट्रो ऽभ्यभाषत
05128033c कर्णदुःशासनाभ्यां च राजभिश् चाभिसंवृतम्
05128034a नृशंस पापभूयिष्ठ क्षुद्रकर्मसहायवान्
05128034c पापैः सहायैः संहत्य पापं कर्म चिकीर्षसि
05128035a अशक्यम् अयशस्यं च सद्भिश् चापि विगर्हितम्
05128035c यथा त्वादृशको मूढो व्यवस्येत् कुलपांसनः
05128036a त्वम् इमं पुण्डरीकाक्षम् अप्रधृष्यं दुरासदम्
05128036c पापैः सहायैः संहत्य निग्रहीतुं किलेच्छसि
05128037a यो न शक्यो बलात्कर्तुं देवैर् अपि सवासवैः
05128037c तं त्वं प्रार्थयसे मन्द बालश् चन्द्रमसं यथा
05128038a देवैर् मनुष्यैर् गन्धर्वैर् असुरैर् उरगैश् च यः
05128038c न सोढुं समरे शक्यस् तं न बुध्यसि केशवम्
05128039a दुर्ग्रहः पाणिना वायुर् दुःस्पर्शः पाणिना शशी
05128039c दुर्धरा पृथिवी मूर्ध्ना दुर्ग्रहः केशवो बलात्
05128040a इत्य् उक्ते धृतराष्ट्रेण क्षत्तापि विदुरो ऽब्रवीत्
05128040c दुर्योधनम् अभिप्रेक्ष्य धार्तराष्ट्रम् अमर्षणम्
05128041a सौभद्वारे वानरेन्द्रो द्विविदो नाम नामतः
05128041c शिलावर्षेण महता छादयाम् आस केशवम्
05128042a ग्रहीतुकामो विक्रम्य सर्वयत्नेन माधवम्
05128042c ग्रहीतुं नाशकत् तत्र तं त्वं प्रार्थयसे बलात्
05128043a निर्मोचने षट्सहस्राः पाशैर् बद्ध्वा महासुराः
05128043c ग्रहीतुं नाशकंश् चैनं तं त्वं प्रार्थयसे बलात्
05128044a प्राग्ज्योतिषगतं शौरिं नरकः सह दानवैः
05128044c ग्रहीतुं नाशकत् तत्र तं त्वं प्रार्थयसे बलात्
05128045a अनेन हि हता बाल्ये पूतना शिशुना तथा
05128045c गोवर्धनो धारितश् च गवार्थे भरतर्षभ
05128046a अरिष्टो धेनुकश् चैव चाणूरश् च महाबलः
05128046c अश्वराजश् च निहतः कंसश् चारिष्टम् आचरन्
05128047a जरासंधश् च वक्रश् च शिशुपालश् च वीर्यवान्
05128047c बाणश् च निहतः संख्ये राजानश् च निषूदिताः
05128048a वरुणो निर्जितो राजा पावकश् चामितौजसा
05128048c पारिजातं च हरता जितः साक्षाच् छचीपतिः
05128049a एकार्णवे शयानेन हतौ तौ मधुकैटभौ
05128049c जन्मान्तरम् उपागम्य हयग्रीवस् तथा हतः
05128050a अयं कर्ता न क्रियते कारणं चापि पौरुषे
05128050c यद् यद् इच्छेद् अयं शौरिस् तत् तत् कुर्याद् अयत्नतः
05128051a तं न बुध्यसि गोविन्दं घोरविक्रमम् अच्युतम्
05128051c आशीविषम् इव क्रुद्धं तेजोराशिम् अनिर्जितम्
05128052a प्रधर्षयन् महाबाहुं कृष्णम् अक्लिष्टकारिणम्
05128052c पतंगो ऽग्निम् इवासाद्य सामात्यो न भविष्यसि
05129001  वैशंपायन उवाच
05129001a विदुरेणैवम् उक्ते तु केशवः शत्रुपूगहा
05129001c दुर्योधनं धार्तराष्ट्रम् अभ्यभाषत वीर्यवान्
05129002a एको ऽहम् इति यन् मोहान् मन्यसे मां सुयोधन
05129002c परिभूय च दुर्बुद्धे ग्रहीतुं मां चिकीर्षसि
05129003a इहैव पाण्डवाः सर्वे तथैवान्धकवृष्णयः
05129003c इहादित्याश् च रुद्राश् च वसवश् च महर्षिभिः
05129004a एवम् उक्त्वा जहासोच्चैः केशवः परवीरहा
05129004c तस्य संस्मयतः शौरेर् विद्युद्रूपा महात्मनः
05129004e अङ्गुष्ठमात्रास् त्रिदशा मुमुचुः पावकार्चिषः
05129005a तस्य ब्रह्मा ललाटस्थो रुद्रो वक्षसि चाभवत्
05129005c लोकपाला भुजेष्व् आसन्न् अग्निर् आस्याद् अजायत
05129006a आदित्याश् चैव साध्याश् च वसवो ऽथाश्विनाव् अपि
05129006c मरुतश् च सहेन्द्रेण विश्वेदेवास् तथैव च
05129006e बभूवुश् चैव रूपाणि यक्षगन्धर्वरक्षसाम्
05129007a प्रादुरास्तां तथा दोर्भ्यां संकर्षणधनंजयौ
05129007c दक्षिणे ऽथार्जुनो धन्वी हली रामश् च सव्यतः
05129008a भीमो युधिष्ठिरश् चैव माद्रीपुत्रौ च पृष्ठतः
05129008c अन्धका वृष्णयश् चैव प्रद्युम्नप्रमुखास् ततः
05129009a अग्रे बभूवुः कृष्णस्य समुद्यतमहायुधाः
05129009c शङ्खचक्रगदाशक्तिशार्ङ्गलाङ्गलनन्दकाः
05129010a अदृश्यन्तोद्यतान्य् एव सर्वप्रहरणानि च
05129010c नानाबाहुषु कृष्णस्य दीप्यमानानि सर्वशः
05129011a नेत्राभ्यां नस्ततश् चैव श्रोत्राभ्यां च समन्ततः
05129011c प्रादुरासन् महारौद्राः सधूमाः पावकार्चिषः
05129011e रोमकूपेषु च तथा सूर्यस्येव मरीचयः
05129012a तं दृष्ट्वा घोरम् आत्मानं केशवस्य महात्मनः
05129012c न्यमीलयन्त नेत्राणि राजानस् त्रस्तचेतसः
05129013a ऋते द्रोणं च भीष्मं च विदुरं च महामतिम्
05129013c संजयं च महाभागम् ऋषींश् चैव तपोधनान्
05129013e प्रादात् तेषां स भगवान् दिव्यं चक्षुर् जनार्दनः
05129014a तद् दृष्ट्वा महद् आश्चर्यं माधवस्य सभातले
05129014c देवदुन्दुभयो नेदुः पुष्पवर्षं पपात च
05129015a चचाल च मही कृत्स्ना सागरश् चापि चुक्षुभे
05129015c विस्मयं परमं जग्मुः पार्थिवा भरतर्षभ
05129016a ततः स पुरुषव्याघ्रः संजहार वपुः स्वकम्
05129016c तां दिव्याम् अद्भुतां चित्राम् ऋद्धिमत्ताम् अरिंदमः
05129017a ततः सात्यकिम् आदाय पाणौ हार्दिक्यम् एव च
05129017c ऋषिभिस् तैर् अनुज्ञातो निर्ययौ मधुसूदनः
05129018a ऋषयो ऽन्तर्हिता जग्मुस् ततस् ते नारदादयः
05129018c तस्मिन् कोलाहले वृत्ते तद् अद्भुतम् अभूत् तदा
05129019a तं प्रस्थितम् अभिप्रेक्ष्य कौरवाः सह राजभिः
05129019c अनुजग्मुर् नरव्याघ्रं देवा इव शतक्रतुम्
05129020a अचिन्तयन्न् अमेयात्मा सर्वं तद् राजमण्डलम्
05129020c निश्चक्राम ततः शौरिः सधूम इव पावकः
05129021a ततो रथेन शुभ्रेण महता किङ्किणीकिना
05129021c हेमजालविचित्रेण लघुना मेघनादिना
05129022a सूपस्करेण शुभ्रेण वैयाघ्रेण वरूथिना
05129022c सैन्यसुग्रीवयुक्तेन प्रत्यदृश्यत दारुकः
05129023a तथैव रथम् आस्थाय कृतवर्मा महारथः
05129023c वृष्णीनां संमतो वीरो हार्दिक्यः प्रत्यदृश्यत
05129024a उपस्थितरथं शौरिं प्रयास्यन्तम् अरिंदमम्
05129024c धृतराष्ट्रो महाराजः पुनर् एवाभ्यभाषत
05129025a यावद् बलं मे पुत्रेषु पश्यस्य् एतज् जनार्दन
05129025c प्रत्यक्षं ते न ते किं चित् परोक्षं शत्रुकर्शन
05129026a कुरूणां शमम् इच्छन्तं यतमानं च केशव
05129026c विदित्वैताम् अवस्थां मे नातिशङ्कितुम् अर्हसि
05129027a न मे पापो ऽस्त्य् अभिप्रायः पाण्डवान् प्रति केशव
05129027c ज्ञातम् एव हि ते वाक्यं यन् मयोक्तः सुयोधनः
05129028a जानन्ति कुरवः सर्वे राजानश् चैव पार्थिवाः
05129028c शमे प्रयतमानं मां सर्वयत्नेन माधव
05129029a ततो ऽब्रवीन् महाबाहुर् धृतराष्ट्रं जनेश्वरम्
05129029c द्रोणं पितामहं भीष्मं क्षत्तारं बाह्लिकं कृपम्
05129030a प्रत्यक्षम् एतद् भवतां यद् वृत्तं कुरुसंसदि
05129030c यथा चाशिष्टवन् मन्दो रोषाद् असकृद् उत्थितः
05129031a वदत्य् अनीशम् आत्मानं धृतराष्ट्रो महीपतिः
05129031c आपृच्छे भवतः सर्वान् गमिष्यामि युधिष्ठिरम्
05129032a आमन्त्र्य प्रस्थितं शौरिं रथस्थं पुरुषर्षभम्
05129032c अनुजग्मुर् महेष्वासाः प्रवीरा भरतर्षभाः
05129033a भीष्मो द्रोणः कृपः क्षत्ता धृतराष्ट्रो ऽथ बाह्लिकः
05129033c अश्वत्थामा विकर्णश् च युयुत्सुश् च महारथः
05129034a ततो रथेन शुभ्रेण महता किङ्किणीकिना
05129034c कुरूणां पश्यतां प्रायात् पृथां द्रष्टुं पितृष्वसाम्
05130001  वैशंपायन उवाच
05130001a प्रविश्याथ गृहं तस्याश् चरणाव् अभिवाद्य च
05130001c आचख्यौ तत् समासेन यद् वृत्तं कुरुसंसदि
05130002  वासुदेव उवाच
05130002a उक्तं बहुविधं वाक्यं ग्रहणीयं सहेतुकम्
05130002c ऋषिभिश् च मया चैव न चासौ तद् गृहीतवान्
05130003a कालपक्वम् इदं सर्वं दुर्योधनवशानुगम्
05130003c आपृच्छे भवतीं शीघ्रं प्रयास्ये पाण्डवान् प्रति
05130004a किं वाच्याः पाण्डवेयास् ते भवत्या वचनान् मया
05130004c तद् ब्रूहि त्वं महाप्राज्ञे शुश्रूषे वचनं तव
05130005  कुन्त्य् उवाच
05130005a ब्रूयाः केशव राजानं धर्मात्मानं युधिष्ठिरम्
05130005c भूयांस् ते हीयते धर्मो मा पुत्रक वृथा कृथाः
05130006a श्रोत्रियस्येव ते राजन् मन्दकस्याविपश्चितः
05130006c अनुवाकहता बुद्धिर् धर्मम् एवैकम् ईक्षते
05130007a अङ्गावेक्षस्व धर्मं त्वं यथा सृष्टः स्वयंभुवा
05130007c उरस्तः क्षत्रियः सृष्टो बाहुवीर्योपजीविता
05130007e क्रूराय कर्मणे नित्यं प्रजानां परिपालने
05130008a शृणु चात्रोपमाम् एकां या वृद्धेभ्यः श्रुता मया
05130008c मुचुकुन्दस्य राजर्षेर् अददात् पृथिवीम् इमाम्
05130008e पुरा वैश्रवणः प्रीतो न चासौ तां गृहीतवान्
05130009a बाहुवीर्यार्जितं राज्यम् अश्नीयाम् इति कामये
05130009c ततो वैश्रवणः प्रीतो विस्मितः समपद्यत
05130010a मुचुकुन्दस् ततो राजा सो ऽन्वशासद् वसुंधराम्
05130010c बाहुवीर्यार्जितां सम्यक् क्षत्रधर्मम् अनुव्रतः
05130011a यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः
05130011c चतुर्थं तस्य धर्मस्य राजा भारत विन्दति
05130012a राजा चरति चेद् धर्मं देवत्वायैव कल्पते
05130012c स चेद् अधर्मं चरति नरकायैव गच्छति
05130013a दण्डनीतिः स्वधर्मेण चातुर्वर्ण्यं नियच्छति
05130013c प्रयुक्ता स्वामिना सम्यग् अधर्मेभ्यश् च यच्छति
05130014a दण्डनीत्यां यदा राजा सम्यक् कार्त्स्न्येन वर्तते
05130014c तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते
05130015a कालो वा कारणं राज्ञो राजा वा कालकारणम्
05130015c इति ते संशयो मा भूद् राजा कालस्य कारणम्
05130016a राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च
05130016c युगस्य च चतुर्थस्य राजा भवति कारणम्
05130017a कृतस्य कारणाद् राजा स्वर्गम् अत्यन्तम् अश्नुते
05130017c त्रेतायाः कारणाद् राजा स्वर्गं नात्यन्तम् अश्नुते
05130017e प्रवर्तनाद् द्वापरस्य यथाभागम् उपाश्नुते
05130018a ततो वसति दुष्कर्मा नरके शाश्वतीः समाः
05130018c राजदोषेण हि जगत् स्पृश्यते जगतः स च
05130019a राजधर्मान् अवेक्षस्व पितृपैतामहोचितान्
05130019c नैतद् राजर्षिवृत्तं हि यत्र त्वं स्थातुम् इच्छसि
05130020a न हि वैक्लव्यसंसृष्ट आनृशंस्ये व्यवस्थितः
05130020c प्रजापालनसंभूतं किं चित् प्राप फलं नृपः
05130021a न ह्य् एताम् आशिषं पाण्डुर् न चाहं न पितामहः
05130021c प्रयुक्तवन्तः पूर्वं ते यया चरसि मेधया
05130022a यज्ञो दानं तपः शौर्यं प्रजासंतानम् एव च
05130022c माहात्म्यं बलम् ओजश् च नित्यम् आशंसितं मया
05130023a नित्यं स्वाहा स्वधा नित्यं ददुर् मानुषदेवताः
05130023c दीर्घम् आयुर् धनं पुत्रान् सम्यग् आराधिताः शुभाः
05130024a पुत्रेष्व् आशासते नित्यं पितरो दैवतानि च
05130024c दानम् अध्ययनं यज्ञं प्रजानां परिपालनम्
05130025a एतद् धर्मम् अधर्मं वा जन्मनैवाभ्यजायथाः
05130025c ते स्थ वैद्याः कुले जाता अवृत्त्या तात पीडिताः
05130026a यत् तु दानपतिं शूरं क्षुधिताः पृथिवीचराः
05130026c प्राप्य तृप्ताः प्रतिष्ठन्ते धर्मः को ऽभ्यधिकस् ततः
05130027a दानेनान्यं बलेनान्यं तथा सूनृतयापरम्
05130027c सर्वतः प्रतिगृह्णीयाद् राज्यं प्राप्येह धार्मिकः
05130028a ब्राह्मणः प्रचरेद् भैक्षं क्षत्रियः परिपालयेत्
05130028c वैश्यो धनार्जनं कुर्याच् छूद्रः परिचरेच् च तान्
05130029a भैक्षं विप्रतिषिद्धं ते कृषिर् नैवोपपद्यते
05130029c क्षत्रियो ऽसि क्षतात् त्राता बाहुवीर्योपजीविता
05130030a पित्र्यम् अंशं महाबाहो निमग्नं पुनर् उद्धर
05130030c साम्ना दानेन भेदेन दण्डेनाथ नयेन च
05130031a इतो दुःखतरं किं नु यद् अहं हीनबान्धवा
05130031c परपिण्डम् उदीक्षामि त्वां सूत्वामित्रनन्दन
05130032a युध्यस्व राजधर्मेण मा निमज्जीः पितामहान्
05130032c मा गमः क्षीणपुण्यस् त्वं सानुजः पापिकां गतिम्
05131001  कुन्त्य् उवाच
05131001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
05131001c विदुरायाश् च संवादं पुत्रस्य च परंतप
05131002a अत्र श्रेयश् च भूयश् च यथा सा वक्तुम् अर्हति
05131002c यशस्विनी मन्युमती कुले जाता विभावरी
05131003a क्षत्रधर्मरता धन्या विदुरा दीर्घदर्शिनी
05131003c विश्रुता राजसंसत्सु श्रुतवाक्या बहुश्रुता
05131004a विदुरा नाम वै सत्या जगर्हे पुत्रम् औरसम्
05131004c निर्जितं सिन्धुराजेन शयानं दीनचेतसम्
05131004e अनन्दनम् अधर्मज्ञं द्विषतां हर्षवर्धनम्
05131005a न मया त्वं न पित्रासि जातः क्वाभ्यागतो ह्य् असि
05131005c निर्मन्युर् उपशाखीयः पुरुषः क्लीबसाधनः
05131006a यावज्जीवं निराशो ऽसि कल्याणाय धुरं वह
05131006c मात्मानम् अवमन्यस्व मैनम् अल्पेन बीभरः
05131006e मनः कृत्वा सुकल्याणं मा भैस् त्वं प्रतिसंस्तभ
05131007a उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः
05131007c अमित्रान् नन्दयन् सर्वान् निर्मानो बन्धुशोकदः
05131008a सुपूरा वै कुनदिका सुपूरो मूषिकाञ्जलिः
05131008c सुसंतोषः कापुरुषः स्वल्पकेनापि तुष्यति
05131009a अप्य् अरेर् आरुजन् दंष्ट्राम् आश्वेव निधनं व्रज
05131009c अपि वा संशयं प्राप्य जीविते ऽपि पराक्रम
05131010a अप्य् अरेः श्येनवच् छिद्रं पश्येस् त्वं विपरिक्रमन्
05131010c विनदन् वाथ वा तूष्णीं व्योम्नि वापरिशङ्कितः
05131011a त्वम् एवं प्रेतवच् छेषे कस्माद् वज्रहतो यथा
05131011c उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः
05131012a मास्तं गमस् त्वं कृपणो विश्रूयस्व स्वकर्मणा
05131012c मा मध्ये मा जघन्ये त्वं माधो भूस् तिष्ठ चोर्जितः
05131013a अलातं तिन्दुकस्येव मुहूर्तम् अपि विज्वल
05131013c मा तुषाग्निर् इवानर्चिः काकरङ्खा जिजीविषुः
05131013e मुहूर्तं ज्वलितं श्रेयो न तु धूमायितं चिरम्
05131014a मा ह स्म कस्य चिद् गेहे जनी राज्ञः खरीमृदुः
05131014c कृत्वा मानुष्यकं कर्म सृत्वाजिं यावद् उत्तमम्
05131014e धर्मस्यानृण्यम् आप्नोति न चात्मानं विगर्हते
05131015a अलब्ध्वा यदि वा लब्ध्वा नानुशोचन्ति पण्डिताः
05131015c आनन्तर्यं चारभते न प्राणानां धनायते
05131016a उद्भावयस्व वीर्यं वा तां वा गच्छ ध्रुवां गतिम्
05131016c धर्मं पुत्राग्रतः कृत्वा किंनिमित्तं हि जीवसि
05131017a इष्टापूर्तं हि ते क्लीब कीर्तिश् च सकला हता
05131017c विच्छिन्नं भोगमूलं ते किंनिमित्तं हि जीवसि
05131018a शत्रुर् निमज्जता ग्राह्यो जङ्घायां प्रपतिष्यता
05131018c विपरिच्छिन्नमूलो ऽपि न विषीदेत् कथं चन
05131018e उद्यम्य धुरम् उत्कर्षेद् आजानेयकृतं स्मरन्
05131019a कुरु सत्त्वं च मानं च विद्धि पौरुषम् आत्मनः
05131019c उद्भावय कुलं मग्नं त्वत्कृते स्वयम् एव हि
05131020a यस्य वृत्तं न जल्पन्ति मानवा महद् अद्भुतम्
05131020c राशिवर्धनमात्रं स नैव स्त्री न पुनः पुमान्
05131021a दाने तपसि शौर्ये च यस्य न प्रथितं यशः
05131021c विद्यायाम् अर्थलाभे वा मातुर् उच्चार एव सः
05131022a श्रुतेन तपसा वापि श्रिया वा विक्रमेण वा
05131022c जनान् यो ऽभिभवत्य् अन्यान् कर्मणा हि स वै पुमान्
05131023a न त्व् एव जाल्मीं कापालीं वृत्तिम् एषितुम् अर्हसि
05131023c नृशंस्याम् अयशस्यां च दुःखां कापुरुषोचिताम्
05131024a यम् एनम् अभिनन्देयुर् अमित्राः पुरुषं कृशम्
05131024c लोकस्य समवज्ञातं निहीनाशनवाससम्
05131025a अहोलाभकरं दीनम् अल्पजीवनम् अल्पकम्
05131025c नेदृशं बन्धुम् आसाद्य बान्धवः सुखम् एधते
05131026a अवृत्त्यैव विपत्स्यामो वयं राष्ट्रात् प्रवासिताः
05131026c सर्वकामरसैर् हीनाः स्थानभ्रष्टा अकिंचनाः
05131027a अवर्णकारिणं सत्सु कुलवंशस्य नाशनम्
05131027c कलिं पुत्रप्रवादेन संजय त्वाम् अजीजनम्
05131028a निरमर्षं निरुत्साहं निर्वीर्यम् अरिनन्दनम्
05131028c मा स्म सीमन्तिनी का चिज् जनयेत् पुत्रम् ईदृशम्
05131029a मा धूमाय ज्वलात्यन्तम् आक्रम्य जहि शात्रवान्
05131029c ज्वल मूर्धन्य् अमित्राणां मुहूर्तम् अपि वा क्षणम्
05131030a एतावान् एव पुरुषो यद् अमर्षी यद् अक्षमी
05131030c क्षमावान् निरमर्षश् च नैव स्त्री न पुनः पुमान्
05131031a संतोषो वै श्रियं हन्ति तथानुक्रोश एव च
05131031c अनुत्थानभये चोभे निरीहो नाश्नुते महत्
05131032a एभ्यो निकृतिपापेभ्यः प्रमुञ्चात्मानम् आत्मना
05131032c आयसं हृदयं कृत्वा मृगयस्व पुनः स्वकम्
05131033a पुरं विषहते यस्मात् तस्मात् पुरुष उच्यते
05131033c तम् आहुर् व्यर्थनामानं स्त्रीवद् य इह जीवति
05131034a शूरस्योर्जितसत्त्वस्य सिंहविक्रान्तगामिनः
05131034c दिष्टभावं गतस्यापि विघसे मोदते प्रजा
05131035a य आत्मनः प्रियसुखे हित्वा मृगयते श्रियम्
05131035c अमात्यानाम् अथो हर्षम् आदधात्य् अचिरेण सः
05131036  पुत्र उवाच
05131036a किं नु ते माम् अपश्यन्त्याः पृथिव्या अपि सर्वया
05131036c किम् आभरणकृत्यं ते किं भोगैर् जीवितेन वा
05131037  मातोवाच
05131037a किम् अद्यकानां ये लोका द्विषन्तस् तान् अवाप्नुयुः
05131037c ये त्व् आदृतात्मनां लोकाः सुहृदस् तान् व्रजन्तु नः
05131038a भृत्यैर् विहीयमानानां परपिण्डोपजीविनाम्
05131038c कृपणानाम् असत्त्वानां मा वृत्तिम् अनुवर्तिथाः
05131039a अनु त्वां तात जीवन्तु ब्राह्मणाः सुहृदस् तथा
05131039c पर्जन्यम् इव भूतानि देवा इव शतक्रतुम्
05131040a यम् आजीवन्ति पुरुषं सर्वभूतानि संजय
05131040c पक्वं द्रुमम् इवासाद्य तस्य जीवितम् अर्थवत्
05131041a यस्य शूरस्य विक्रान्तैर् एधन्ते बान्धवाः सुखम्
05131041c त्रिदशा इव शक्रस्य साधु तस्येह जीवितम्
05131042a स्वबाहुबलम् आश्रित्य यो ऽभ्युज्जीवति मानवः
05131042c स लोके लभते कीर्तिं परत्र च शुभां गतिम्
05132001  विदुरोवाच
05132001a अथैतस्याम् अवस्थायां पौरुषं हातुम् इच्छसि
05132001c निहीनसेवितं मार्गं गमिष्यस्य् अचिराद् इव
05132002a यो हि तेजो यथाशक्ति न दर्शयति विक्रमात्
05132002c क्षत्रियो जीविताकाङ्क्षी स्तेन इत्य् एव तं विदुः
05132003a अर्थवन्त्य् उपपन्नानि वाक्यानि गुणवन्ति च
05132003c नैव संप्राप्नुवन्ति त्वां मुमूर्षुम् इव भेषजम्
05132004a सन्ति वै सिन्धुराजस्य संतुष्टा बहवो जनाः
05132004c दौर्बल्याद् आसते मूढा व्यसनौघप्रतीक्षिणः
05132005a सहायोपचयं कृत्वा व्यवसाय्य ततस् ततः
05132005c अनुदुष्येयुर् अपरे पश्यन्तस् तव पौरुषम्
05132006a तैः कृत्वा सह संघातं गिरिदुर्गालयांश् चर
05132006c काले व्यसनम् आकाङ्क्षन् नैवायम् अजरामरः
05132007a संजयो नामतश् च त्वं न च पश्यामि तत् त्वयि
05132007c अन्वर्थनामा भव मे पुत्र मा व्यर्थनामकः
05132008a सम्यग्दृष्टिर् महाप्राज्ञो बालं त्वां ब्राह्मणो ऽब्रवीत्
05132008c अयं प्राप्य महत् कृच्छ्रं पुनर् वृद्धिं गमिष्यति
05132009a तस्य स्मरन्ती वचनम् आशंसे विजयं तव
05132009c तस्मात् तात ब्रवीमि त्वां वक्ष्यामि च पुनः पुनः
05132010a यस्य ह्य् अर्थाभिनिर्वृत्तौ भवन्त्य् आप्यायिताः परे
05132010c तस्यार्थसिद्धिर् नियता नयेष्व् अर्थानुसारिणः
05132011a समृद्धिर् असमृद्धिर् वा पूर्वेषां मम संजय
05132011c एवं विद्वान् युद्धमना भव मा प्रत्युपाहर
05132012a नातः पापीयसीं कां चिद् अवस्थां शम्बरो ऽब्रवीत्
05132012c यत्र नैवाद्य न प्रातर् भोजनं प्रतिदृश्यते
05132013a पतिपुत्रवधाद् एतत् परमं दुःखम् अब्रवीत्
05132013c दारिद्र्यम् इति यत् प्रोक्तं पर्यायमरणं हि तत्
05132014a अहं महाकुले जाता ह्रदाद् ध्रदम् इवागता
05132014c ईश्वरी सर्वकल्याणैर् भर्त्रा परमपूजिता
05132015a महार्हमाल्याभरणां सुमृष्टाम्बरवाससम्
05132015c पुरा दृष्ट्वा सुहृद्वर्गो माम् अपश्यत् सुदुर्गताम्
05132016a यदा मां चैव भार्यां च द्रष्टासि भृशदुर्बले
05132016c न तदा जीवितेनार्थो भविता तव संजय
05132017a दासकर्मकरान् भृत्यान् आचार्यर्त्विक् पुरोहितान्
05132017c अवृत्त्यास्मान् प्रजहतो दृष्ट्वा किं जीवितेन ते
05132018a यदि कृत्यं न पश्यामि तवाद्येह यथा पुरा
05132018c श्लाघनीयं यशस्यं च का शान्तिर् हृदयस्य मे
05132019a नेति चेद् ब्राह्मणान् ब्रूयां दीर्यते हृदयं मम
05132019c न ह्य् अहं न च मे भर्ता नेति ब्राह्मणम् उक्तवान्
05132020a वयम् आश्रयणीयाः स्म नाश्रितारः परस्य च
05132020c सान्यान् आश्रित्य जीवन्ती परित्यक्ष्यामि जीवितम्
05132021a अपारे भव नः पारम् अप्लवे भव नः प्लवः
05132021c कुरुष्व स्थानम् अस्थाने मृतान् संजीवयस्व नः
05132022a सर्वे ते शत्रवः सह्या न चेज् जीवितुम् इच्छसि
05132022c अथ चेद् ईदृशीं वृत्तिं क्लीबाम् अभ्युपपद्यसे
05132023a निर्विण्णात्मा हतमना मुञ्चैतां पापजीविकाम्
05132023c एकशत्रुवधेनैव शूरो गच्छति विश्रुतिम्
05132024a इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत
05132024c माहेन्द्रं च ग्रहं लेभे लोकानां चेश्वरो ऽभवत्
05132025a नाम विश्राव्य वा संख्ये शत्रून् आहूय दंशितान्
05132025c सेनाग्रं वापि विद्राव्य हत्वा वा पुरुषं वरम्
05132026a यदैव लभते वीरः सुयुद्धेन महद् यशः
05132026c तदैव प्रव्यथन्ते ऽस्य शत्रवो विनमन्ति च
05132027a त्यक्त्वात्मानं रणे दक्षं शूरं कापुरुषा जनाः
05132027c अवशाः पूरयन्ति स्म सर्वकामसमृद्धिभिः
05132028a राज्यं वाप्य् उग्रविभ्रंशं संशयो जीवितस्य वा
05132028c प्रलब्धस्य हि शत्रोर् वै शेषं कुर्वन्ति साधवः
05132029a स्वर्गद्वारोपमं राज्यम् अथ वाप्य् अमृतोपमम्
05132029c रुद्धम् एकायने मत्वा पतोल्मुक इवारिषु
05132030a जहि शत्रून् रणे राजन् स्वधर्मम् अनुपालय
05132030c मा त्वा पश्येत् सुकृपणं शत्रुः श्रीमान् कदा चन
05132031a अस्मदीयैश् च शोचद्भिर् नदद्भिश् च परैर् वृतम्
05132031c अपि त्वां नानुपश्येयं दीना दीनम् अवस्थितम्
05132032a उष्य सौवीरकन्याभिः श्लाघस्वार्थैर् यथा पुरा
05132032c मा च सैन्धवकन्यानाम् अवसन् नो वशं गमः
05132033a युवा रूपेण संपन्नो विद्ययाभिजनेन च
05132033c यस् त्वादृशो विकुर्वीत यशस्वी लोकविश्रुतः
05132033e वोढव्ये धुर्य् अनडुवन् मन्ये मरणम् एव तत्
05132034a यदि त्वाम् अनुपश्यामि परस्य प्रियवादिनम्
05132034c पृष्ठतो ऽनुव्रजन्तं वा का शान्तिर् हृदयस्य मे
05132035a नास्मिञ् जातु कुले जातो गच्छेद् यो ऽन्यस्य पृष्ठतः
05132035c न त्वं परस्यानुधुरं तात जीवितुम् अर्हसि
05132036a अहं हि क्षत्रहृदयं वेद यत् परिशाश्वतम्
05132036c पूर्वैः पूर्वतरैः प्रोक्तं परैः परतरैर् अपि
05132037a यो वै कश् चिद् इहाजातः क्षत्रियः क्षत्रधर्मवित्
05132037c भयाद् वृत्तिसमीक्षो वा न नमेद् इह कस्य चित्
05132038a उद्यच्छेद् एव न नमेद् उद्यमो ह्य् एव पौरुषम्
05132038c अप्य् अपर्वणि भज्येत न नमेद् इह कस्य चित्
05132039a मातङ्गो मत्त इव च परीयात् सुमहामनाः
05132039c ब्राह्मणेभ्यो नमेन् नित्यं धर्मायैव च संजय
05132040a नियच्छन्न् इतरान् वर्णान् विनिघ्नन् सर्वदुष्कृतः
05132040c ससहायो ऽसहायो वा यावज्जीवं तथा भवेत्
05133001  पुत्र उवाच
05133001a कृष्णायसस्येव च ते संहत्य हृदयं कृतम्
05133001c मम मातस् त्व् अकरुणे वैरप्रज्ञे ह्य् अमर्षणे
05133002a अहो क्षत्रसमाचारो यत्र माम् अपरं यथा
05133002c ईदृशं वचनं ब्रूयाद् भवती पुत्रम् एकजम्
05133003a किं नु ते माम् अपश्यन्त्याः पृथिव्या अपि सर्वया
05133003c किम् आभरणकृत्यं ते किं भोगैर् जीवितेन वा
05133004  मातोवाच
05133004a सर्वारम्भा हि विदुषां तात धर्मार्थकारणात्
05133004c तान् एवाभिसमीक्ष्याहं संजय त्वाम् अचूचुदम्
05133005a स समीक्ष्यक्रमोपेतो मुख्यः कालो ऽयम् आगतः
05133005c अस्मिंश् चेद् आगते काले कार्यं न प्रतिपद्यसे
05133005e असंभावितरूपस् त्वं सुनृशंसं करिष्यसि
05133006a तं त्वाम् अयशसा स्पृष्टं न ब्रूयां यदि संजय
05133006c खरीवात्सल्यम् आहुस् तन् निःसामर्थ्यम् अहेतुकम्
05133007a सद्भिर् विगर्हितं मार्गं त्यज मूर्खनिषेवितम्
05133007c अविद्या वै महत्य् अस्ति याम् इमां संश्रिताः प्रजाः
05133008a तव स्याद् यदि सद्वृत्तं तेन मे त्वं प्रियो भवेः
05133008c धर्मार्थगुणयुक्तेन नेतरेण कथं चन
05133008e दैवमानुषयुक्तेन सद्भिर् आचरितेन च
05133009a यो ह्य् एवम् अविनीतेन रमते पुत्रनप्तृणा
05133009c अनुत्थानवता चापि मोघं तस्य प्रजाफलम्
05133010a अकुर्वन्तो हि कर्माणि कुर्वन्तो निन्दितानि च
05133010c सुखं नैवेह नामुत्र लभन्ते पुरुषाधमाः
05133011a युद्धाय क्षत्रियः सृष्टः संजयेह जयाय च
05133011c क्रूराय कर्मणे नित्यं प्रजानां परिपालने
05133011e जयन् वा वध्यमानो वा प्राप्नोतीन्द्रसलोकताम्
05133012a न शक्रभवने पुण्ये दिवि तद् विद्यते सुखम्
05133012c यद् अमित्रान् वशे कृत्वा क्षत्रियः सुखम् अश्नुते
05133013a मन्युना दह्यमानेन पुरुषेण मनस्विना
05133013c निकृतेनेह बहुशः शत्रून् प्रतिजिगीषया
05133014a आत्मानं वा परित्यज्य शत्रून् वा विनिपात्य वै
05133014c अतो ऽन्येन प्रकारेण शान्तिर् अस्य कुतो भवेत्
05133015a इह प्राज्ञो हि पुरुषः स्वल्पम् अप्रियम् इच्छति
05133015c यस्य स्वल्पं प्रियं लोके ध्रुवं तस्याल्पम् अप्रियम्
05133016a प्रियाभावाच् च पुरुषो नैव प्राप्नोति शोभनम्
05133016c ध्रुवं चाभावम् अभ्येति गत्वा गङ्गेव सागरम्
05133017  पुत्र उवाच
05133017a नेयं मतिस् त्वया वाच्या मातः पुत्रे विशेषतः
05133017c कारुण्यम् एवात्र पश्य भूत्वेह जडमूकवत्
05133018  मातोवाच
05133018a अतो मे भूयसी नन्दिर् यद् एवम् अनुपश्यसि
05133018c चोद्यं मां चोदयस्य् एतद् भृशं वै चोदयामि ते
05133019a अथ त्वां पूजयिष्यामि हत्वा वै सर्वसैन्धवान्
05133019c अहं पश्यामि विजयं कृत्स्नं भाविनम् एव ते
05133020  पुत्र उवाच
05133020a अकोशस्यासहायस्य कुतः स्विद् विजयो मम
05133020c इत्य् अवस्थां विदित्वेमाम् आत्मनात्मनि दारुणाम्
05133020e राज्याद् भावो निवृत्तो मे त्रिदिवाद् इव दुष्कृतेः
05133021a ईदृशं भवती कं चिद् उपायम् अनुपश्यति
05133021c तन् मे परिणतप्रज्ञे सम्यक् प्रब्रूहि पृच्छते
05133021e करिष्यामि हि तत् सर्वं यथावद् अनुशासनम्
05133022  मातोवाच
05133022a पुत्रात्मा नावमन्तव्यः पूर्वाभिर् असमृद्धिभिः
05133022c अभूत्वा हि भवन्त्य् अर्था भूत्वा नश्यन्ति चापरे
05133023a अमर्षेणैव चाप्य् अर्था नारब्धव्याः सुबालिशैः
05133023c सर्वेषां कर्मणां तात फले नित्यम् अनित्यता
05133024a अनित्यम् इति जानन्तो न भवन्ति भवन्ति च
05133024c अथ ये नैव कुर्वन्ति नैव जातु भवन्ति ते
05133025a ऐकगुण्यम् अनीहायाम् अभावः कर्मणां फलम्
05133025c अथ द्वैगुण्यम् ईहायां फलं भवति वा न वा
05133026a यस्य प्राग् एव विदिता सर्वार्थानाम् अनित्यता
05133026c नुदेद् वृद्धिसमृद्धी स प्रतिकूले नृपात्मज
05133027a उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु
05133027c भविष्यतीत्य् एव मनः कृत्वा सततम् अव्यथैः
05133027e मङ्गलानि पुरस्कृत्य ब्राह्मणैश् चेश्वरैः सह
05133028a प्राज्ञस्य नृपतेर् आशु वृद्धिर् भवति पुत्रक
05133028c अभिवर्तति लक्ष्मीस् तं प्राचीम् इव दिवाकरः
05133029a निदर्शनान्य् उपायांश् च बहून्य् उद्धर्षणानि च
05133029c अनुदर्शितरूपो ऽसि पश्यामि कुरु पौरुषम्
05133029e पुरुषार्थम् अभिप्रेतं समाहर्तुम् इहार्हसि
05133030a क्रुद्धाल्ँ लुब्धान् परिक्षीणान् अवक्षिप्तान् विमानितान्
05133030c स्पर्धिनश् चैव ये के चित् तान् युक्त उपधारय
05133031a एतेन त्वं प्रकारेण महतो भेत्स्यसे गणान्
05133031c महावेग इवोद्धूतो मातरिश्वा बलाहकान्
05133032a तेषाम् अग्रप्रदायी स्याः कल्योत्थायी प्रियंवदः
05133032c ते त्वां प्रियं करिष्यन्ति पुरो धास्यन्ति च ध्रुवम्
05133033a यदैव शत्रुर् जानीयात् सपत्नं त्यक्तजीवितम्
05133033c तदैवास्माद् उद्विजते सर्पाद् वेश्मगताद् इव
05133034a तं विदित्वा पराक्रान्तं वशे न कुरुते यदि
05133034c निर्वादैर् निर्वदेद् एनम् अन्ततस् तद् भविष्यति
05133035a निर्वादाद् आस्पदं लब्ध्वा धनवृद्धिर् भविष्यति
05133035c धनवन्तं हि मित्राणि भजन्ते चाश्रयन्ति च
05133036a स्खलितार्थं पुनस् तात संत्यजन्त्य् अपि बान्धवाः
05133036c अप्य् अस्मिन्न् आश्रयन्ते च जुगुप्सन्ति च तादृशम्
05133037a शत्रुं कृत्वा यः सहायं विश्वासम् उपगच्छति
05133037c अतः संभाव्यम् एवैतद् यद् राज्यं प्राप्नुयाद् इति
05134001  मातोवाच
05134001a नैव राज्ञा दरः कार्यो जातु कस्यां चिद् आपदि
05134001c अथ चेद् अपि दीर्णः स्यान् नैव वर्तेत दीर्णवत्
05134002a दीर्णं हि दृष्ट्वा राजानं सर्वम् एवानुदीर्यते
05134002c राष्ट्रं बलम् अमात्याश् च पृथक् कुर्वन्ति ते मतिम्
05134003a शत्रून् एके प्रपद्यन्ते प्रजहत्य् अपरे पुनः
05134003c अन्व् एके प्रजिहीर्षन्ति ये पुरस्ताद् विमानिताः
05134004a य एवात्यन्तसुहृदस् त एनं पर्युपासते
05134004c अशक्तयः स्वस्तिकामा बद्धवत्सा इडा इव
05134004e शोचन्तम् अनुशोचन्ति प्रतीतान् इव बान्धवान्
05134005a अपि ते पूजिताः पूर्वम् अपि ते सुहृदो मताः
05134005c ये राष्ट्रम् अभिमन्यन्ते राज्ञो व्यसनम् ईयुषः
05134005e मा दीदरस् त्वं सुहृदो मा त्वां दीर्णं प्रहासिषुः
05134006a प्रभावं पौरुषं बुद्धिं जिज्ञासन्त्या मया तव
05134006c उल्लपन्त्या समाश्वासं बलवान् इव दुर्बलम्
05134007a यद्य् एतत् संविजानासि यदि सम्यग् ब्रवीम्य् अहम्
05134007c कृत्वासौम्यम् इवात्मानं जयायोत्तिष्ठ संजय
05134008a अस्ति नः कोशनिचयो महान् अविदितस् तव
05134008c तम् अहं वेद नान्यस् तम् उपसंपादयामि ते
05134009a सन्ति नैकशता भूयः सुहृदस् तव संजय
05134009c सुखदुःखसहा वीर शतार्हा अनिवर्तिनः
05134010a तादृशा हि सहाया वै पुरुषस्य बुभूषतः
05134010c ईषद् उज्जिहतः किं चित् सचिवाः शत्रुकर्शनाः
05134011  पुत्र उवाच
05134011a कस्य त्व् ईदृशकं वाक्यं श्रुत्वापि स्वल्पचेतसः
05134011c तमो न व्यपहन्येत सुचित्रार्थपदाक्षरम्
05134012a उदके धूर् इयं धार्या सर्तव्यं प्रवणे मया
05134012c यस्य मे भवती नेत्री भविष्यद् भूतदर्शिनी
05134013a अहं हि वचनं त्वत्तः शुश्रूषुर् अपरापरम्
05134013c किं चित् किं चित् प्रतिवदंस् तूष्णीम् आसं मुहुर् मुहुः
05134014a अतृप्यन्न् अमृतस्येव कृच्छ्राल् लब्धस्य बान्धवात्
05134014c उद्यच्छाम्य् एष शत्रूणां नियमाय जयाय च
05134015  कुन्त्य् उवाच
05134015a सदश्व इव स क्षिप्तः प्रणुन्नो वाक्यसायकैः
05134015c तच् चकार तथा सर्वं यथावद् अनुशासनम्
05134016a इदम् उद्धर्षणं भीमं तेजोवर्धनम् उत्तमम्
05134016c राजानं श्रावयेन् मन्त्री सीदन्तं शत्रुपीडितम्
05134017a जयो नामेतिहासो ऽयं श्रोतव्यो विजिगीषुणा
05134017c महीं विजयते क्षिप्रं श्रुत्वा शत्रूंश् च मर्दति
05134018a इदं पुंसवनं चैव वीराजननम् एव च
05134018c अभीक्ष्णं गर्भिणी श्रुत्वा ध्रुवं वीरं प्रजायते
05134019a विद्याशूरं तपःशूरं दमशूरं तपस्विनम्
05134019c ब्राह्म्या श्रिया दीप्यमानं साधुवादेन संमतम्
05134020a अर्चिष्मन्तं बलोपेतं महाभागं महारथम्
05134020c धृष्टवन्तम् अनाधृष्यं जेतारम् अपराजितम्
05134021a नियन्तारम् असाधूनां गोप्तारं धर्मचारिणाम्
05134021c तदर्थं क्षत्रिया सूते वीरं सत्यपराक्रमम्
05135001  कुन्त्य् उवाच
05135001a अर्जुनं केशव ब्रूयास् त्वयि जाते स्म सूतके
05135001c उपोपविष्टा नारीभिर् आश्रमे परिवारिता
05135002a अथान्तरिक्षे वाग् आसीद् दिव्यरूपा मनोरमा
05135002c सहस्राक्षसमः कुन्ति भविष्यत्य् एष ते सुतः
05135003a एष जेष्यति संग्रामे कुरून् सर्वान् समागतान्
05135003c भीमसेनद्वितीयश् च लोकम् उद्वर्तयिष्यति
05135004a पुत्रस् ते पृथिवीं जेता यशश् चास्य दिवस्पृशम्
05135004c हत्वा कुरून् ग्रामजन्ये वासुदेवसहायवान्
05135005a पित्र्यम् अंशं प्रनष्टं च पुनर् अप्य् उद्धरिष्यति
05135005c भ्रातृभिः सहितः श्रीमांस् त्रीन् मेधान् आहरिष्यति
05135006a तं सत्यसंधं बीभत्सुं सव्यसाचिनम् अच्युत
05135006c यथाहम् एवं जानामि बलवन्तं दुरासदम्
05135006e तथा तद् अस्तु दाशार्ह यथा वाग् अभ्यभाषत
05135007a धर्मश् चेद् अस्ति वार्ष्णेय तथा सत्यं भविष्यति
05135007c त्वं चापि तत् तथा कृष्ण सर्वं संपादयिष्यसि
05135008a नाहं तद् अभ्यसूयामि यथा वाग् अभ्यभाषत
05135008c नमो धर्माय महते धर्मो धारयति प्रजाः
05135009a एतद् धनंजयो वाच्यो नित्योद्युक्तो वृकोदरः
05135009c यदर्थं क्षत्रिया सूते तस्य कालो ऽयम् आगतः
05135009e न हि वैरं समासाद्य सीदन्ति पुरुषर्षभाः
05135010a विदिता ते सदा बुद्धिर् भीमस्य न स शाम्यति
05135010c यावदन्तं न कुरुते शत्रूणां शत्रुकर्शनः
05135011a सर्वधर्मविशेषज्ञां स्नुषां पाण्डोर् महात्मनः
05135011c ब्रूया माधव कल्याणीं कृष्णां कृष्ण यशस्विनीम्
05135012a युक्तम् एतन् महाभागे कुले जाते यशस्विनि
05135012c यन् मे पुत्रेषु सर्वेषु यथावत् त्वम् अवर्तिथाः
05135013a माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरताव् उभौ
05135013c विक्रमेणार्जितान् भोगान् वृणीतं जीविताद् अपि
05135014a विक्रमाधिगता ह्य् अर्थाः क्षत्रधर्मेण जीवतः
05135014c मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम
05135015a यच् च वः प्रेक्षमाणानां सर्वधर्मोपचायिनी
05135015c पाञ्चाली परुषाण्य् उक्ता को नु तत् क्षन्तुम् अर्हति
05135016a न राज्यहरणं दुःखं द्यूते चापि पराजयः
05135016c प्रव्राजनं सुतानां वा न मे तद् दुःखकारणम्
05135017a यत् तु सा बृहती श्यामा सभायां रुदती तदा
05135017c अश्रौषीत् परुषा वाचस् तन् मे दुःखतरं मतम्
05135018a स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा
05135018c नाध्यगच्छत् तदा नाथं कृष्णा नाथवती सती
05135019a तं वै ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम्
05135019c अर्जुनं पुरुषव्याघ्रं द्रौपद्याः पदवीं चर
05135020a विदितौ हि तवात्यन्तं क्रुद्धाव् इव यमान्तकौ
05135020c भीमार्जुनौ नयेतां हि देवान् अपि परां गतिम्
05135021a तयोश् चैतद् अवज्ञानं यत् सा कृष्णा सभागता
05135021c दुःशासनश् च यद् भीमं कटुकान्य् अभ्यभाषत
05135021e पश्यतां कुरुवीराणां तच् च संस्मारयेः पुनः
05135022a पाण्डवान् कुशलं पृच्छेः सपुत्रान् कृष्णया सह
05135022c मां च कुशलिनीं ब्रूयास् तेषु भूयो जनार्दन
05135022e अरिष्टं गच्छ पन्थानं पुत्रान् मे परिपालय
05135023  वैशंपायन उवाच
05135023a अभिवाद्याथ तां कृष्णः कृत्वा चाभिप्रदक्षिणम्
05135023c निश्चक्राम महाबाहुः सिंहखेलगतिस् ततः
05135024a ततो विसर्जयाम् आस भीष्मादीन् कुरुपुंगवान्
05135024c आरोप्य च रथे कर्णं प्रायात् सात्यकिना सह
05135025a ततः प्रयाते दाशार्हे कुरवः संगता मिथः
05135025c जजल्पुर् महद् आश्चर्यं केशवे परमाद्भुतम्
05135026a प्रमूढा पृथिवी सर्वा मृत्युपाशसिता कृता
05135026c दुर्योधनस्य बालिश्यान् नैतद् अस्तीति चाब्रुवन्
05135027a ततो निर्याय नगरात् प्रययौ पुरुषोत्तमः
05135027c मन्त्रयाम् आस च तदा कर्णेन सुचिरं सह
05135028a विसर्जयित्वा राधेयं सर्वयादवनन्दनः
05135028c ततो जवेन महता तूर्णम् अश्वान् अचोदयत्
05135029a ते पिबन्त इवाकाशं दारुकेण प्रचोदिताः
05135029c हया जग्मुर् महावेगा मनोमारुतरंहसः
05135030a ते व्यतीत्य तम् अध्वानं क्षिप्रं श्येना इवाशुगाः
05135030c उच्चैः सूर्यम् उपप्लव्यं शार्ङ्गधन्वानम् आवहन्
05136001  वैशंपायन उवाच
05136001a कुन्त्यास् तु वचनं श्रुत्वा भीष्मद्रोणौ महारथौ
05136001c दुर्योधनम् इदं वाक्यम् ऊचतुः शासनातिगम्
05136002a श्रुतं ते पुरुषव्याघ्र कुन्त्याः कृष्णस्य संनिधौ
05136002c वाक्यम् अर्थवद् अव्यग्रम् उक्तं धर्म्यम् अनुत्तमम्
05136003a तत् करिष्यन्ति कौन्तेया वासुदेवस्य संमतम्
05136003c न हि ते जातु शाम्येरन्न् ऋते राज्येन कौरव
05136004a क्लेशिता हि त्वया पार्था धर्मपाशसितास् तदा
05136004c सभायां द्रौपदी चैव तैश् च तन् मर्षितं तव
05136005a कृतास्त्रं ह्य् अर्जुनं प्राप्य भीमं च कृतनिश्रमम्
05136005c गाण्डीवं चेषुधी चैव रथं च ध्वजम् एव च
05136005e सहायं वासुदेवं च न क्षंस्यति युधिष्ठिरः
05136006a प्रत्यक्षं ते महाबाहो यथा पार्थेन धीमता
05136006c विराटनगरे पूर्वं सर्वे स्म युधि निर्जिताः
05136007a दानवान् घोरकर्माणो निवातकवचान् युधि
05136007c रौद्रम् अस्त्रं समाधाय दग्धवान् अस्त्रवह्निना
05136008a कर्णप्रभृतयश् चेमे त्वं चापि कवची रथी
05136008c मोक्षिता घोषयात्रायां पर्याप्तं तन् निदर्शनम्
05136009a प्रशाम्य भरतश्रेष्ठ भ्रातृभिः सह पाण्डवैः
05136009c रक्षेमां पृथिवीं सर्वां मृत्योर् दंष्ट्रान्तरं गताम्
05136010a ज्येष्ठो भ्राता धर्मशीलो वत्सलः श्लक्ष्णवाक् शुचिः
05136010c तं गच्छ पुरुषव्याघ्रं व्यपनीयेह किल्बिषम्
05136011a दृष्टश् चेत् त्वं पाण्डवेन व्यपनीतशरासनः
05136011c प्रसन्नभ्रुकुटिः श्रीमान् कृता शान्तिः कुलस्य नः
05136012a तम् अभ्येत्य सहामात्यः परिष्वज्य नृपात्मजम्
05136012c अभिवादय राजानं यथापूर्वम् अरिंदम
05136013a अभिवादयमानं त्वां पाणिभ्यां भीमपूर्वजः
05136013c प्रतिगृह्णातु सौहार्दात् कुन्तीपुत्रो युधिष्ठिरः
05136014a सिंहस्कन्धोरुबाहुस् त्वां वृत्तायतमहाभुजः
05136014c परिष्वजतु बाहुभ्यां भीमः प्रहरतां वरः
05136015a सिंहग्रीवो गुडाकेशस् ततस् त्वां पुष्करेक्षणः
05136015c अभिवादयतां पार्थः कुन्तीपुत्रो धनंजयः
05136016a आश्विनेयौ नरव्याघ्रौ रूपेणाप्रतिमौ भुवि
05136016c तौ च त्वां गुरुवत् प्रेम्णा पूजया प्रत्युदीयताम्
05136017a मुञ्चन्त्व् आनन्दजाश्रूणि दाशार्हप्रमुखा नृपाः
05136017c संगच्छ भ्रातृभिः सार्धं मानं संत्यज्य पार्थिव
05136018a प्रशाधि पृथिवीं कृत्स्नां ततस् तं भ्रातृभिः सह
05136018c समालिङ्ग्य च हर्षेण नृपा यान्तु परस्परम्
05136019a अलं युद्धेन राजेन्द्र सुहृदां शृणु कारणम्
05136019c ध्रुवं विनाशो युद्धे हि क्षत्रियाणां प्रदृश्यते
05136020a ज्योतींषि प्रतिकूलानि दारुणा मृगपक्षिणः
05136020c उत्पाता विविधा वीर दृश्यन्ते क्षत्रनाशनाः
05136021a विशेषत इहास्माकं निमित्तानि विनाशने
05136021c उल्काभिर् हि प्रदीप्ताभिर् वध्यते पृतना तव
05136022a वाहनान्य् अप्रहृष्टानि रुदन्तीव विशां पते
05136022c गृध्रास् ते पर्युपासन्ते सैन्यानि च समन्ततः
05136023a नगरं न यथापूर्वं तथा राजनिवेशनम्
05136023c शिवाश् चाशिवनिर्घोषा दीप्तां सेवन्ति वै दिशम्
05136024a कुरु वाक्यं पितुर् मातुर् अस्माकं च हितैषिणाम्
05136024c त्वय्य् आयत्तो महाबाहो शमो व्यायाम एव च
05136025a न चेत् करिष्यसि वचः सुहृदाम् अरिकर्शन
05136025c तप्स्यसे वाहिनीं दृष्ट्वा पार्थबाणप्रपीडिताम्
05136026a भीमस्य च महानादं नदतः शुष्मिणो रणे
05136026c श्रुत्वा स्मर्तासि मे वाक्यं गाण्डीवस्य च निस्वनम्
05136026e यद्य् एतद् अपसव्यं ते भविष्यति वचो मम
05137001  वैशंपायन उवाच
05137001a एवम् उक्तस् तु विमनास् तिर्यग्दृष्टिर् अधोमुखः
05137001c संहत्य च भ्रुवोर् मध्यं न किं चिद् व्याजहार ह
05137002a तं वै विमनसं दृष्ट्वा संप्रेक्ष्यान्योन्यम् अन्तिकात्
05137002c पुनर् एवोत्तरं वाक्यम् उक्तवन्तौ नरर्षभौ
05137003  भीष्म उवाच
05137003a शुश्रूषुम् अनसूयं च ब्रह्मण्यं सत्यसंगरम्
05137003c प्रतियोत्स्यामहे पार्थम् अतो दुःखतरं नु किम्
05137004  द्रोण उवाच
05137004a अश्वत्थाम्नि यथा पुत्रे भूयो मम धनंजये
05137004c बहुमानः परो राजन् संनतिश् च कपिध्वजे
05137005a तं चेत् पुत्रात् प्रियतरं प्रतियोत्स्ये धनंजयम्
05137005c क्षत्रधर्मम् अनुष्ठाय धिग् अस्तु क्षत्रजीविकाम्
05137006a यस्य लोके समो नास्ति कश् चिद् अन्यो धनुर्धरः
05137006c मत्प्रसादात् स बीभत्सुः श्रेयान् अन्यैर् धनुर्धरैः
05137007a मित्रध्रुग् दुष्टभावश् च नास्तिको ऽथानृजुः शठः
05137007c न सत्सु लभते पूजां यज्ञे मूर्ख इवागतः
05137008a वार्यमाणो ऽपि पापेभ्यः पापात्मा पापम् इच्छति
05137008c चोद्यमानो ऽपि पापेन शुभात्मा शुभम् इच्छति
05137009a मिथ्योपचरिता ह्य् एते वर्तमाना ह्य् अनु प्रिये
05137009c अहितत्वाय कल्पन्ते दोषा भरतसत्तम
05137010a त्वम् उक्तः कुरुवृद्धेन मया च विदुरेण च
05137010c वासुदेवेन च तथा श्रेयो नैवाभिपद्यसे
05137011a अस्ति मे बलम् इत्य् एव सहसा त्वं तितीर्षसि
05137011c सग्राहनक्रमकरं गङ्गावेगम् इवोष्णगे
05137012a वास एव यथा हि त्वं प्रावृण्वानो ऽद्य मन्यसे
05137012c स्रजं त्यक्ताम् इव प्राप्य लोभाद् यौधिष्ठिरीं श्रियम्
05137013a द्रौपदीसहितं पार्थं सायुधैर् भ्रातृभिर् वृतम्
05137013c वनस्थम् अपि राज्यस्थः पाण्डवं को ऽतिजीवति
05137014a निदेशे यस्य राजानः सर्वे तिष्ठन्ति किंकराः
05137014c तम् ऐलविलम् आसाद्य धर्मराजो व्यराजत
05137015a कुबेरसदनं प्राप्य ततो रत्नान्य् अवाप्य च
05137015c स्फीतम् आक्रम्य ते राष्ट्रं राज्यम् इच्छन्ति पाण्डवाः
05137016a दत्तं हुतम् अधीतं च ब्राह्मणास् तर्पिता धनैः
05137016c आवयोर् गतम् आयुश् च कृतकृत्यौ च विद्धि नौ
05137017a त्वं तु हित्वा सुखं राज्यं मित्राणि च धनानि च
05137017c विग्रहं पाण्डवैः कृत्वा महद् व्यसनम् आप्स्यसि
05137018a द्रौपदी यस्य चाशास्ते विजयं सत्यवादिनी
05137018c तपोघोरव्रता देवी न त्वं जेष्यसि पाण्डवम्
05137019a मन्त्री जनार्दनो यस्य भ्राता यस्य धनंजयः
05137019c सर्वशस्त्रभृतां श्रेष्ठं कथं जेष्यसि पाण्डवम्
05137020a सहाया ब्राह्मणा यस्य धृतिमन्तो जितेन्द्रियाः
05137020c तम् उग्रतपसं वीरं कथं जेष्यसि पाण्डवम्
05137021a पुनर् उक्तं च वक्ष्यामि यत् कार्यं भूतिम् इच्छता
05137021c सुहृदा मज्जमानेषु सुहृत्सु व्यसनार्णवे
05137022a अलं युद्धेन तैर् वीरैः शाम्य त्वं कुरुवृद्धये
05137022c मा गमः ससुतामात्यः सबलश् च पराभवम्
05138001  धृतराष्ट्र उवाच
05138001a राजपुत्रैः परिवृतस् तथामात्यैश् च संजय
05138001c उपारोप्य रथे कर्णं निर्यातो मधुसूदनः
05138002a किम् अब्रवीद् रथोपस्थे राधेयं परवीरहा
05138002c कानि सान्त्वानि गोविन्दः सूतपुत्रे प्रयुक्तवान्
05138003a ओघमेघस्वनः काले यत् कृष्णः कर्णम् अब्रवीत्
05138003c मृदु वा यदि वा तीक्ष्णं तन् ममाचक्ष्व संजय
05138004  संजय उवाच
05138004a आनुपूर्व्येण वाक्यानि श्लक्ष्णानि च मृदूनि च
05138004c प्रियाणि धर्मयुक्तानि सत्यानि च हितानि च
05138005a हृदयग्रहणीयानि राधेयं मधुसूदनः
05138005c यान्य् अब्रवीद् अमेयात्मा तानि मे शृणु भारत
05138006  वासुदेव उवाच
05138006a उपासितास् ते राधेय ब्राह्मणा वेदपारगाः
05138006c तत्त्वार्थं परिपृष्टाश् च नियतेनानसूयया
05138007a त्वम् एव कर्ण जानासि वेदवादान् सनातनान्
05138007c त्वं ह्य् एव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः
05138008a कानीनश् च सहोढश् च कन्यायां यश् च जायते
05138008c वोढारं पितरं तस्य प्राहुः शास्त्रविदो जनाः
05138009a सो ऽसि कर्ण तथा जातः पाण्डोः पुत्रो ऽसि धर्मतः
05138009c निग्रहाद् धर्मशास्त्राणाम् एहि राजा भविष्यसि
05138010a पितृपक्षे हि ते पार्था मातृपक्षे च वृष्णयः
05138010c द्वौ पक्षाव् अभिजानीहि त्वम् एतौ पुरुषर्षभ
05138011a मया सार्धम् इतो यातम् अद्य त्वां तात पाण्डवाः
05138011c अभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात्
05138012a पादौ तव ग्रहीष्यन्ति भ्रातरः पञ्च पाण्डवाः
05138012c द्रौपदेयास् तथा पञ्च सौभद्रश् चापराजितः
05138013a राजानो राजपुत्राश् च पाण्डवार्थे समागताः
05138013c पादौ तव ग्रहीष्यन्ति सर्वे चान्धकवृष्णयः
05138014a हिरण्मयांश् च ते कुम्भान् राजतान् पार्थिवांस् तथा
05138014c ओषध्यः सर्वबीजानि सर्वरत्नानि वीरुधः
05138015a राजन्या राजकन्याश् चाप्य् आनयन्त्व् अभिषेचनम्
05138015c षष्ठे च त्वां तथा काले द्रौपद्य् उपगमिष्यति
05138016a अद्य त्वाम् अभिषिञ्चन्तु चातुर्वैद्या द्विजातयः
05138016c पुरोहितः पाण्डवानां व्याघ्रचर्मण्य् अवस्थितम्
05138017a तथैव भ्रातरः पञ्च पाण्डवाः पुरुषर्षभाः
05138017c द्रौपदेयास् तथा पञ्च पाञ्चालाश् चेदयस् तथा
05138018a अहं च त्वाभिषेक्ष्यामि राजानं पृथिवीपतिम्
05138018c युवराजो ऽस्तु ते राजा कुन्तीपुत्रो युधिष्ठिरः
05138019a गृहीत्वा व्यजनं श्वेतं धर्मात्मा संशितव्रतः
05138019c उपान्वारोहतु रथं कुन्तीपुत्रो युधिष्ठिरः
05138020a छत्रं च ते महच् छ्वेतं भीमसेनो महाबलः
05138020c अभिषिक्तस्य कौन्तेय कौन्तेयो धारयिष्यति
05138021a किङ्किणीशतनिर्घोषं वैयाघ्रपरिवारणम्
05138021c रथं श्वेतहयैर् युक्तम् अर्जुनो वाहयिष्यति
05138022a अभिमन्युश् च ते नित्यं प्रत्यासन्नो भविष्यति
05138022c नकुलः सहदेवश् च द्रौपदेयाश् च पञ्च ये
05138023a पाञ्चालास् त्वानुयास्यन्ति शिखण्डी च महारथः
05138023c अहं च त्वानुयास्यामि सर्वे चान्धकवृष्णयः
05138023e दाशार्हाः परिवारास् ते दाशार्णाश् च विशां पते
05138024a भुङ्क्ष्व राज्यं महाबाहो भ्रातृभिः सह पाण्डवैः
05138024c जपैर् होमैश् च संयुक्तो मङ्गलैश् च पृथग्विधैः
05138025a पुरोगमाश् च ते सन्तु द्रविडाः सह कुन्तलैः
05138025c आन्ध्रास् तालचराश् चैव चूचुपा वेणुपास् तथा
05138026a स्तुवन्तु त्वाद्य बहुशः स्तुतिभिः सूतमागधाः
05138026c विजयं वसुषेणस्य घोषयन्तु च पाण्डवाः
05138027a स त्वं परिवृतः पार्थैर् नक्षत्रैर् इव चन्द्रमाः
05138027c प्रशाधि राज्यं कौन्तेय कुन्तीं च प्रतिनन्दय
05138028a मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवस् तथा
05138028c सौभ्रात्रं चैव ते ऽद्यास्तु भ्रातृभिः सह पाण्डवैः
05139001  कर्ण उवाच
05139001a असंशयं सौहृदान् मे प्रणयाच् चात्थ केशव
05139001c सख्येन चैव वार्ष्णेय श्रेयस्कामतयैव च
05139002a सर्वं चैवाभिजानामि पाण्डोः पुत्रो ऽस्मि धर्मतः
05139002c निग्रहाद् धर्मशास्त्राणां यथा त्वं कृष्ण मन्यसे
05139003a कन्या गर्भं समाधत्त भास्करान् मां जनार्दन
05139003c आदित्यवचनाच् चैव जातं मां सा व्यसर्जयत्
05139004a सो ऽस्मि कृष्ण तथा जातः पाण्डोः पुत्रो ऽस्मि धर्मतः
05139004c कुन्त्या त्व् अहम् अपाकीर्णो यथा न कुशलं तथा
05139005a सूतो हि माम् अधिरथो दृष्ट्वैव अनयद् गृहान्
05139005c राधायाश् चैव मां प्रादात् सौहार्दान् मधुसूदन
05139006a मत्स्नेहाच् चैव राधायाः सद्यः क्षीरम् अवातरत्
05139006c सा मे मूत्रं पुरीषं च प्रतिजग्राह माधव
05139007a तस्याः पिण्डव्यपनयं कुर्याद् अस्मद्विधः कथम्
05139007c धर्मविद् धर्मशास्त्राणां श्रवणे सततं रतः
05139008a तथा माम् अभिजानाति सूतश् चाधिरथः सुतम्
05139008c पितरं चाभिजानामि तम् अहं सौहृदात् सदा
05139009a स हि मे जातकर्मादि कारयाम् आस माधव
05139009c शास्त्रदृष्टेन विधिना पुत्रप्रीत्या जनार्दन
05139010a नाम मे वसुषेणेति कारयाम् आस वै द्विजैः
05139010c भार्याश् चोढा मम प्राप्ते यौवने तेन केशव
05139011a तासु पुत्राश् च पौत्राश् च मम जाता जनार्दन
05139011c तासु मे हृदयं कृष्ण संजातं कामबन्धनम्
05139012a न पृथिव्या सकलया न सुवर्णस्य राशिभिः
05139012c हर्षाद् भयाद् वा गोविन्द अनृतं वक्तुम् उत्सहे
05139013a धृतराष्ट्रकुले कृष्ण दुर्योधनसमाश्रयात्
05139013c मया त्रयोदश समा भुक्तं राज्यम् अकण्टकम्
05139014a इष्टं च बहुभिर् यज्ञैः सह सूतैर् मयासकृत्
05139014c आवाहाश् च विवाहाश् च सह सूतैः कृता मया
05139015a मां च कृष्ण समाश्रित्य कृतः शस्त्रसमुद्यमः
05139015c दुर्योधनेन वार्ष्णेय विग्रहश् चापि पाण्डवैः
05139016a तस्माद् रणे द्वैरथे मां प्रत्युद्यातारम् अच्युत
05139016c वृतवान् परमं हृष्टः प्रतीपं सव्यसाचिनः
05139017a वधाद् बन्धाद् भयाद् वापि लोभाद् वापि जनार्दन
05139017c अनृतं नोत्सहे कर्तुं धार्तराष्ट्रस्य धीमतः
05139018a यदि ह्य् अद्य न गच्छेयं द्वैरथं सव्यसाचिना
05139018c अकीर्तिः स्याद् धृषीकेश मम पार्थस्य चोभयोः
05139019a असंशयं हितार्थाय ब्रूयास् त्वं मधुसूदन
05139019c सर्वं च पाण्डवाः कुर्युस् त्वद्वशित्वान् न संशयः
05139020a मन्त्रस्य नियमं कुर्यास् त्वम् अत्र पुरुषोत्तम
05139020c एतद् अत्र हितं मन्ये सर्वयादवनन्दन
05139021a यदि जानाति मां राजा धर्मात्मा संशितव्रतः
05139021c कुन्त्याः प्रथमजं पुत्रं न स राज्यं ग्रहीष्यति
05139022a प्राप्य चापि महद् राज्यं तद् अहं मधुसूदन
05139022c स्फीतं दुर्योधनायैव संप्रदद्याम् अरिंदम
05139023a स एव राजा धर्मात्मा शाश्वतो ऽस्तु युधिष्ठिरः
05139023c नेता यस्य हृषीकेशो योद्धा यस्य धनंजयः
05139024a पृथिवी तस्य राष्ट्रं च यस्य भीमो महारथः
05139024c नकुलः सहदेवश् च द्रौपदेयाश् च माधव
05139025a उत्तमौजा युधामन्युः सत्यधर्मा च सोमकिः
05139025c चैद्यश् च चेकितानश् च शिखण्डी चापराजितः
05139026a इन्द्रगोपकवर्णाश् च केकया भ्रातरस् तथा
05139026c इन्द्रायुधसवर्णश् च कुन्तिभोजो महारथः
05139027a मातुलो भीमसेनस्य सेनजिच् च महारथः
05139027c शङ्खः पुत्रो विराटस्य निधिस् त्वं च जनार्दन
05139028a महान् अयं कृष्ण कृतः क्षत्रस्य समुदानयः
05139028c राज्यं प्राप्तम् इदं दीप्तं प्रथितं सर्वराजसु
05139029a धार्तराष्ट्रस्य वार्ष्णेय शस्त्रयज्ञो भविष्यति
05139029c अस्य यज्ञस्य वेत्ता त्वं भविष्यसि जनार्दन
05139029e आध्वर्यवं च ते कृष्ण क्रताव् अस्मिन् भविष्यति
05139030a होता चैवात्र बीभत्सुः संनद्धः स कपिध्वजः
05139030c गाण्डीवं स्रुक् तथाज्यं च वीर्यं पुंसां भविष्यति
05139031a ऐन्द्रं पाशुपतं ब्राह्मं स्थूणाकर्णं च माधव
05139031c मन्त्रास् तत्र भविष्यन्ति प्रयुक्ताः सव्यसाचिना
05139032a अनुयातश् च पितरम् अधिको वा पराक्रमे
05139032c ग्रावस्तोत्रं स सौभद्रः सम्यक् तत्र करिष्यति
05139033a उद्गातात्र पुनर् भीमः प्रस्तोता सुमहाबलः
05139033c विनदन् स नरव्याघ्रो नागानीकान्तकृद् रणे
05139034a स चैव तत्र धर्मात्मा शश्वद् राजा युधिष्ठिरः
05139034c जपैर् होमैश् च संयुक्तो ब्रह्मत्वं कारयिष्यति
05139035a शङ्खशब्दाः समुरजा भेर्यश् च मधुसूदन
05139035c उत्कृष्टसिंहनादाश् च सुब्रह्मण्यो भविष्यति
05139036a नकुलः सहदेवश् च माद्रीपुत्रौ यशस्विनौ
05139036c शामित्रं तौ महावीर्यौ सम्यक् तत्र करिष्यतः
05139037a कल्माषदण्डा गोविन्द विमला रथशक्तयः
05139037c यूपाः समुपकल्पन्ताम् अस्मिन् यज्ञे जनार्दन
05139038a कर्णिनालीकनाराचा वत्सदन्तोपबृंहणाः
05139038c तोमराः सोमकलशाः पवित्राणि धनूंषि च
05139039a असयो ऽत्र कपालानि पुरोडाशाः शिरांसि च
05139039c हविस् तु रुधिरं कृष्ण अस्मिन् यज्ञे भविष्यति
05139040a इध्माः परिधयश् चैव शक्त्यो ऽथ विमला गदाः
05139040c सदस्या द्रोणशिष्याश् च कृपस्य च शरद्वतः
05139041a इषवो ऽत्र परिस्तोमा मुक्ता गाण्डीवधन्वना
05139041c महारथप्रयुक्ताश् च द्रोणद्रौणिप्रचोदिताः
05139042a प्रातिप्रस्थानिकं कर्म सात्यकिः स करिष्यति
05139042c दीक्षितो धार्तराष्ट्रो ऽत्र पत्नी चास्य महाचमूः
05139043a घटोत्कचो ऽत्र शामित्रं करिष्यति महाबलः
05139043c अतिरात्रे महाबाहो वितते यज्ञकर्मणि
05139044a दक्षिणा त्व् अस्य यज्ञस्य धृष्टद्युम्नः प्रतापवान्
05139044c वैताने कर्मणि तते जातो यः कृष्ण पावकात्
05139045a यद् अब्रुवम् अहं कृष्ण कटुकानि स्म पाण्डवान्
05139045c प्रियार्थं धार्तराष्ट्रस्य तेन तप्ये ऽद्य कर्मणा
05139046a यदा द्रक्ष्यसि मां कृष्ण निहतं सव्यसाचिना
05139046c पुनश् चितिस् तदा चास्य यज्ञस्याथ भविष्यति
05139047a दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः
05139047c आनर्दं नर्दतः सम्यक् तदा सुत्यं भविष्यति
05139048a यदा द्रोणं च भीष्मं च पाञ्चाल्यौ पातयिष्यतः
05139048c तदा यज्ञावसानं तद् भविष्यति जनार्दन
05139049a दुर्योधनं यदा हन्ता भीमसेनो महाबलः
05139049c तदा समाप्स्यते यज्ञो धार्तराष्ट्रस्य माधव
05139050a स्नुषाश् च प्रस्नुषाश् चैव धृतराष्ट्रस्य संगताः
05139050c हतेश्वरा हतसुता हतनाथाश् च केशव
05139051a गान्धार्या सह रोदन्त्यः श्वगृध्रकुरराकुले
05139051c स यज्ञे ऽस्मिन्न् अवभृथो भविष्यति जनार्दन
05139052a विद्यावृद्धा वयोवृद्धाः क्षत्रियाः क्षत्रियर्षभ
05139052c वृथामृत्युं न कुर्वीरंस् त्वत्कृते मधुसूदन
05139053a शस्त्रेण निधनं गच्छेत् समृद्धं क्षत्रमण्डलम्
05139053c कुरुक्षेत्रे पुण्यतमे त्रैलोक्यस्यापि केशव
05139054a तद् अत्र पुण्डरीकाक्ष विधत्स्व यद् अभीप्सितम्
05139054c यथा कार्त्स्न्येन वार्ष्णेय क्षत्रं स्वर्गम् अवाप्नुयात्
05139055a यावत् स्थास्यन्ति गिरयः सरितश् च जनार्दन
05139055c तावत् कीर्तिभवः शब्दः शाश्वतो ऽयं भविष्यति
05139056a ब्राह्मणाः कथयिष्यन्ति महाभारतम् आहवम्
05139056c समागमेषु वार्ष्णेय क्षत्रियाणां यशोधरम्
05139057a समुपानय कौन्तेयं युद्धाय मम केशव
05139057c मन्त्रसंवरणं कुर्वन् नित्यम् एव परंतप
05140001  संजय उवाच
05140001a कर्णस्य वचनं श्रुत्वा केशवः परवीरहा
05140001c उवाच प्रहसन् वाक्यं स्मितपूर्वम् इदं तदा
05140002a अपि त्वां न तपेत् कर्ण राज्यलाभोपपादना
05140002c मया दत्तां हि पृथिवीं न प्रशासितुम् इच्छसि
05140003a ध्रुवो जयः पाण्डवानाम् इतीदं; न संशयः कश् चन विद्यते ऽत्र
05140003c जयध्वजो दृश्यते पाण्डवस्य; समुच्छ्रितो वानरराज उग्रः
05140004a दिव्या माया विहिता भौवनेन; समुच्छ्रिता इन्द्रकेतुप्रकाशा
05140004c दिव्यानि भूतानि भयावहानि; दृश्यन्ति चैवात्र भयानकानि
05140005a न सज्जते शैलवनस्पतिभ्य; ऊर्ध्वं तिर्यग् योजनमात्ररूपः
05140005c श्रीमान् ध्वजः कर्ण धनंजयस्य; समुच्छ्रितः पावकतुल्यरूपः
05140006a यदा द्रक्ष्यसि संग्रामे श्वेताश्वं कृष्णसारथिम्
05140006c ऐन्द्रम् अस्त्रं विकुर्वाणम् उभे चैवाग्निमारुते
05140007a गाण्डीवस्य च निर्घोषं विस्फूर्जितम् इवाशनेः
05140007c न तदा भविता त्रेता न कृतं द्वापरं न च
05140008a यदा द्रक्ष्यसि संग्रामे कुन्तीपुत्रं युधिष्ठिरम्
05140008c जपहोमसमायुक्तं स्वां रक्षन्तं महाचमूम्
05140009a आदित्यम् इव दुर्धर्षं तपन्तं शत्रुवाहिनीम्
05140009c न तदा भविता त्रेता न कृतं द्वापरं न च
05140010a यदा द्रक्ष्यसि संग्रामे भीमसेनं महाबलम्
05140010c दुःशासनस्य रुधिरं पीत्वा नृत्यन्तम् आहवे
05140011a प्रभिन्नम् इव मातङ्गं प्रतिद्विरदघातिनम्
05140011c न तदा भविता त्रेता न कृतं द्वापरं न च
05140012a यदा द्रक्ष्यसि संग्रामे माद्रीपुत्रौ महारथौ
05140012c वाहिनीं धार्तराष्ट्राणां क्षोभयन्तौ गजाव् इव
05140013a विगाढे शस्त्रसंपाते परवीररथारुजौ
05140013c न तदा भविता त्रेता न कृतं द्वापरं न च
05140014a यदा द्रक्ष्यसि संग्रामे द्रोणं शांतनवं कृपम्
05140014c सुयोधनं च राजानं सैन्धवं च जयद्रथम्
05140015a युद्धायापततस् तूर्णं वारितान् सव्यसाचिना
05140015c न तदा भविता त्रेता न कृतं द्वापरं न च
05140016a ब्रूयाः कर्ण इतो गत्वा द्रोणं शांतनवं कृपम्
05140016c सौम्यो ऽयं वर्तते मासः सुप्रापयवसेन्धनः
05140017a पक्वौषधिवनस्फीतः फलवान् अल्पमक्षिकः
05140017c निष्पङ्को रसवत् तोयो नात्युष्णशिशिरः सुखः
05140018a सप्तमाच् चापि दिवसाद् अमावास्या भविष्यति
05140018c संग्रामं योजयेत् तत्र तां ह्य् आहुः शक्रदेवताम्
05140019a तथा राज्ञो वदेः सर्वान् ये युद्धायाभ्युपागताः
05140019c यद् वो मनीषितं तद् वै सर्वं संपादयामि वः
05140020a राजानो राजपुत्राश् च दुर्योधनवशानुगाः
05140020c प्राप्य शस्त्रेण निधनं प्राप्स्यन्ति गतिम् उत्तमाम्
05141001  संजय उवाच
05141001a केशवस्य तु तद् वाक्यं कर्णः श्रुत्वा हितं शुभम्
05141001c अब्रवीद् अभिसंपूज्य कृष्णं मधुनिषूदनम्
05141001e जानन् मां किं महाबाहो संमोहयितुम् इच्छसि
05141002a यो ऽयं पृथिव्याः कार्त्स्न्येन विनाशः समुपस्थितः
05141002c निमित्तं तत्र शकुनिर् अहं दुःशासनस् तथा
05141002e दुर्योधनश् च नृपतिर् धृतराष्ट्रसुतो ऽभवत्
05141003a असंशयम् इदं कृष्ण महद् युद्धम् उपस्थितम्
05141003c पाण्डवानां कुरूणां च घोरं रुधिरकर्दमम्
05141004a राजानो राजपुत्राश् च दुर्योधनवशानुगाः
05141004c रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम्
05141005a स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदन
05141005c निमित्तानि च घोराणि तथोत्पाताः सुदारुणाः
05141006a पराजयं धार्तराष्ट्रे विजयं च युधिष्ठिरे
05141006c शंसन्त इव वार्ष्णेय विविधा लोमहर्षणाः
05141007a प्राजापत्यं हि नक्षत्रं ग्रहस् तीक्ष्णो महाद्युतिः
05141007c शनैश्चरः पीडयति पीडयन् प्राणिनो ऽधिकम्
05141008a कृत्वा चाङ्गारको वक्रं ज्येष्ठायां मधुसूदन
05141008c अनुराधां प्रार्थयते मैत्रं संशमयन्न् इव
05141009a नूनं महद् भयं कृष्ण कुरूणां समुपस्थितम्
05141009c विशेषेण हि वार्ष्णेय चित्रां पीडयते ग्रहः
05141010a सोमस्य लक्ष्म व्यावृत्तं राहुर् अर्कम् उपेष्यति
05141010c दिवश् चोल्काः पतन्त्य् एताः सनिर्घाताः सकम्पनाः
05141011a निष्टनन्ति च मातङ्गा मुञ्चन्त्य् अश्रूणि वाजिनः
05141011c पानीयं यवसं चापि नाभिनन्दन्ति माधव
05141012a प्रादुर्भूतेषु चैतेषु भयम् आहुर् उपस्थितम्
05141012c निमित्तेषु महाबाहो दारुणं प्राणिनाशनम्
05141013a अल्पे भुक्ते पुरीषं च प्रभूतम् इह दृश्यते
05141013c वाजिनां वारणानां च मनुष्याणां च केशव
05141014a धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन
05141014c पराभवस्य तल् लिङ्गम् इति प्राहुर् मनीषिणः
05141015a प्रहृष्टं वाहनं कृष्ण पाण्डवानां प्रचक्षते
05141015c प्रदक्षिणा मृगाश् चैव तत् तेषां जयलक्षणम्
05141016a अपसव्या मृगाः सर्वे धार्तराष्ट्रस्य केशव
05141016c वाचश् चाप्य् अशरीरिण्यस् तत् पराभवलक्षणम्
05141017a मयूराः पुष्पशकुना हंसाः सारसचातकाः
05141017c जीवं जीवकसंघाश् चाप्य् अनुगच्छन्ति पाण्डवान्
05141018a गृध्राः काका बडाः श्येना यातुधानाः शलावृकाः
05141018c मक्षिकाणां च संघाता अनुगच्छन्ति कौरवान्
05141019a धार्तराष्ट्रस्य सैन्येषु भेरीणां नास्ति निस्वनः
05141019c अनाहताः पाण्डवानां नदन्ति पटहाः किल
05141020a उदपानाश् च नर्दन्ति यथा गोवृषभास् तथा
05141020c धार्तराष्ट्रस्य सैन्येषु तत् पराभवलक्षणम्
05141021a मांसशोणितवर्षं च वृष्टं देवेन माधव
05141021c तथा गन्धर्वनगरं भानुमन्तम् उपस्थितम्
05141021e सप्राकारं सपरिखं सवप्रं चारुतोरणम्
05141022a कृष्णश् च परिघस् तत्र भानुम् आवृत्य तिष्ठति
05141022c उदयास्तमये संध्ये वेदयानो महद् भयम्
05141022e एका सृग् वाशते घोरं तत् पराभवलक्षणम्
05141023a कृष्णग्रीवाश् च शकुना लम्बमाना भयानकाः
05141023c संध्याम् अभिमुखा यान्ति तत् पराभवलक्षणम्
05141024a ब्राह्मणान् प्रथमं द्वेष्टि गुरूंश् च मधुसूदन
05141024c भृत्यान् भक्तिमतश् चापि तत् पराभवलक्षणम्
05141025a पूर्वा दिग् लोहिताकारा शस्त्रवर्णा च दक्षिणा
05141025c आमपात्रप्रतीकाशा पश्चिमा मधुसूदन
05141026a प्रदीप्ताश् च दिशः सर्वा धार्तराष्ट्रस्य माधव
05141026c महद् भयं वेदयन्ति तस्मिन्न् उत्पातलक्षणे
05141027a सहस्रपादं प्रासादं स्वप्नान्ते स्म युधिष्ठिरः
05141027c अधिरोहन् मया दृष्टः सह भ्रातृभिर् अच्युत
05141028a श्वेतोष्णीषाश् च दृश्यन्ते सर्वे ते शुक्लवाससः
05141028c आसनानि च शुभ्राणि सर्वेषाम् उपलक्षये
05141029a तव चापि मया कृष्ण स्वप्नान्ते रुधिराविला
05141029c आन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन
05141030a अस्थिसंचयम् आरूढश् चामितौजा युधिष्ठिरः
05141030c सुवर्णपात्र्यां संहृष्टो भुक्तवान् घृतपायसम्
05141031a युधिष्ठिरो मया दृष्टो ग्रसमानो वसुंधराम्
05141031c त्वया दत्ताम् इमां व्यक्तं भोक्ष्यते स वसुंधराम्
05141032a उच्चं पर्वतम् आरूढो भीमकर्मा वृकोदरः
05141032c गदापाणिर् नरव्याघ्रो वीक्षन्न् इव महीम् इमाम्
05141033a क्षपयिष्यति नः सर्वान् स सुव्यक्तं महारणे
05141033c विदितं मे हृषीकेश यतो धर्मस् ततो जयः
05141034a पाण्डुरं गजम् आरूढो गाण्डीवी स धनंजयः
05141034c त्वया सार्धं हृषीकेश श्रिया परमया ज्वलन्
05141035a यूयं सर्वान् वधिष्यध्वं तत्र मे नास्ति संशयः
05141035c पार्थिवान् समरे कृष्ण दुर्योधनपुरोगमान्
05141036a नकुलः सहदेवश् च सात्यकिश् च महारथः
05141036c शुद्धकेयूरकण्ठत्राः शुक्लमाल्याम्बरावृताः
05141037a अधिरूढा नरव्याघ्रा नरवाहनम् उत्तमम्
05141037c त्रय एते महामात्राः पाण्डुरच्छत्रवाससः
05141038a श्वेतोष्णीषाश् च दृश्यन्ते त्रय एव जनार्दन
05141038c धार्तराष्ट्रस्य सैन्येषु तान् विजानीहि केशव
05141039a अश्वत्थामा कृपश् चैव कृतवर्मा च सात्वतः
05141039c रक्तोष्णीषाश् च दृश्यन्ते सर्वे माधव पार्थिवाः
05141040a उष्ट्रयुक्तं समारूढौ भीष्मद्रोणौ जनार्दन
05141040c मया सार्धं महाबाहो धार्तराष्ट्रेण चाभिभो
05141041a अगस्त्यशास्तां च दिशं प्रयाताः स्म जनार्दन
05141041c अचिरेणैव कालेन प्राप्स्यामो यमसादनम्
05141042a अहं चान्ये च राजानो यच् च तत् क्षत्रमण्डलम्
05141042c गाण्डीवाग्निं प्रवेक्ष्याम इति मे नास्ति संशयः
05141043  कृष्ण उवाच
05141043a उपस्थितविनाशेयं नूनम् अद्य वसुंधरा
05141043c तथा हि मे वचः कर्ण नोपैति हृदयं तव
05141044a सर्वेषां तात भूतानां विनाशे समुपस्थिते
05141044c अनयो नयसंकाशो हृदयान् नापसर्पति
05141045  कर्ण उवाच
05141045a अपि त्वा कृष्ण पश्याम जीवन्तो ऽस्मान् महारणात्
05141045c समुत्तीर्णा महाबाहो वीरक्षयविनाशनात्
05141046a अथ वा संगमः कृष्ण स्वर्गे नो भविता ध्रुवम्
05141046c तत्रेदानीं समेष्यामः पुनः सार्धं त्वयानघ
05141047  संजय उवाच
05141047a इत्य् उक्त्वा माधवं कर्णः परिष्वज्य च पीडितम्
05141047c विसर्जितः केशवेन रथोपस्थाद् अवातरत्
05141048a ततः स्वरथम् आस्थाय जाम्बूनदविभूषितम्
05141048c सहास्माभिर् निववृते राधेयो दीनमानसः
05141049a ततः शीघ्रतरं प्रायात् केशवः सहसात्यकिः
05141049c पुनर् उच्चारयन् वाणीं याहि याहीति सारथिम्
05142001  वैशंपायन उवाच
05142001a असिद्धानुनये कृष्णे कुरुभ्यः पाण्डवान् गते
05142001c अभिगम्य पृथां क्षत्ता शनैः शोचन्न् इवाब्रवीत्
05142002a जानासि मे जीवपुत्रे भावं नित्यम् अनुग्रहे
05142002c क्रोशतो न च गृह्णीते वचनं मे सुयोधनः
05142003a उपपन्नो ह्य् असौ राजा चेदिपाञ्चालकेकयैः
05142003c भीमार्जुनाभ्यां कृष्णेन युयुधानयमैर् अपि
05142004a उपप्लव्ये निविष्टो ऽपि धर्मम् एव युधिष्ठिरः
05142004c काङ्क्षते ज्ञातिसौहार्दाद् बलवान् दुर्बलो यथा
05142005a राजा तु धृतराष्ट्रो ऽयं वयोवृद्धो न शाम्यति
05142005c मत्तः पुत्रमदेनैव विधर्मे पथि वर्तते
05142006a जयद्रथस्य कर्णस्य तथा दुःशासनस्य च
05142006c सौबलस्य च दुर्बुद्ध्या मिथोभेदः प्रवर्तते
05142007a अधर्मेण हि धर्मिष्ठं हृतं वै राज्यम् ईदृशम्
05142007c येषां तेषाम् अयं धर्मः सानुबन्धो भविष्यति
05142008a ह्रियमाणे बलाद् धर्मे कुरुभिः को न संज्वरेत्
05142008c असाम्ना केशवे याते समुद्योक्ष्यन्ति पाण्डवाः
05142009a ततः कुरूणाम् अनयो भविता वीरनाशनः
05142009c चिन्तयन् न लभे निद्राम् अहःसु च निशासु च
05142010a श्रुत्वा तु कुन्ती तद् वाक्यम् अर्थकामेन भाषितम्
05142010c अनिष्टनन्ती दुःखार्ता मनसा विममर्श ह
05142011a धिग् अस्त्व् अर्थं यत्कृते ऽयं महाञ् ज्ञातिवधे क्षयः
05142011c वर्त्स्यते सुहृदां ह्य् एषां युद्धे ऽस्मिन् वै पराभवः
05142012a पाण्डवाश् चेदिपाञ्चाला यादवाश् च समागताः
05142012c भारतैर् यदि योत्स्यन्ति किं नु दुःखम् अतः परम्
05142013a पश्ये दोषं ध्रुवं युद्धे तथा युद्धे पराभवम्
05142013c अधनस्य मृतं श्रेयो न हि ज्ञातिक्षये जयः
05142014a पितामहः शांतनव आचार्यश् च युधां पतिः
05142014c कर्णश् च धार्तराष्ट्रार्थं वर्धयन्ति भयं मम
05142015a नाचार्यः कामवाञ् शिष्यैर् द्रोणो युध्येत जातु चित्
05142015c पाण्डवेषु कथं हार्दं कुर्यान् न च पितामहः
05142016a अयं त्व् एको वृथादृष्टिर् धार्तराष्ट्रस्य दुर्मतेः
05142016c मोहानुवर्ती सततं पापो द्वेष्टि च पाण्डवान्
05142017a महत्य् अनर्थे निर्बन्धी बलवांश् च विशेषतः
05142017c कर्णः सदा पाण्डवानां तन् मे दहति सांप्रतम्
05142018a आशंसे त्व् अद्य कर्णस्य मनो ऽहं पाण्डवान् प्रति
05142018c प्रसादयितुम् आसाद्य दर्शयन्ती यथातथम्
05142019a तोषितो भगवान् यत्र दुर्वासा मे वरं ददौ
05142019c आह्वानं देवसंयुक्तं वसन्त्याः पितृवेश्मनि
05142020a साहम् अन्तःपुरे राज्ञः कुन्तिभोजपुरस्कृता
05142020c चिन्तयन्ती बहुविधं हृदयेन विदूयता
05142021a बलाबलं च मन्त्राणां ब्राह्मणस्य च वाग्बलम्
05142021c स्त्रीभावाद् बालभावाच् च चिन्तयन्ती पुनः पुनः
05142022a धात्र्या विश्रब्धया गुप्ता सखीजनवृता तदा
05142022c दोषं परिहरन्ती च पितुश् चारित्ररक्षिणी
05142023a कथं नु सुकृतं मे स्यान् नापराधवती कथम्
05142023c भवेयम् इति संचिन्त्य ब्राह्मणं तं नमस्य च
05142024a कौतूहलात् तु तं लब्ध्वा बालिश्याद् आचरं तदा
05142024c कन्या सती देवम् अर्कम् आसादयम् अहं ततः
05142025a यो ऽसौ कानीनगर्भो मे पुत्रवत् परिवर्तितः
05142025c कस्मान् न कुर्याद् वचनं पथ्यं भ्रातृहितं तथा
05142026a इति कुन्ती विनिश्चित्य कार्यं निश्चितम् उत्तमम्
05142026c कार्यार्थम् अभिनिर्याय ययौ भागीरथीं प्रति
05142027a आत्मजस्य ततस् तस्य घृणिनः सत्यसङ्गिनः
05142027c गङ्गातीरे पृथाशृण्वद् उपाध्ययननिस्वनम्
05142028a प्राङ्मुखस्योर्ध्वबाहोः सा पर्यतिष्ठत पृष्ठतः
05142028c जप्यावसानं कार्यार्थं प्रतीक्षन्ती तपस्विनी
05142029a अतिष्ठत् सूर्यतापार्ता कर्णस्योत्तरवाससि
05142029c कौरव्यपत्नी वार्ष्णेयी पद्ममालेव शुष्यती
05142030a आ पृष्ठतापाज् जप्त्वा स परिवृत्य यतव्रतः
05142030c दृष्ट्वा कुन्तीम् उपातिष्ठद् अभिवाद्य कृताञ्जलिः
05142030e यथान्यायं महातेजा मानी धर्मभृतां वरः
05143001  कर्ण उवाच
05143001a राधेयो ऽहम् आधिरथिः कर्णस् त्वाम् अभिवादये
05143001c प्राप्ता किमर्थं भवती ब्रूहि किं करवाणि ते
05143002  कुन्त्य् उवाच
05143002a कौन्तेयस् त्वं न राधेयो न तवाधिरथः पिता
05143002c नासि सूतकुले जातः कर्ण तद् विद्धि मे वचः
05143003a कानीनस् त्वं मया जातः पूर्वजः कुक्षिणा धृतः
05143003c कुन्तिभोजस्य भवने पार्थस् त्वम् असि पुत्रक
05143004a प्रकाशकर्मा तपनो यो ऽयं देवो विरोचनः
05143004c अजीजनत् त्वां मय्य् एष कर्ण शस्त्रभृतां वरम्
05143005a कुण्डली बद्धकवचो देवगर्भः श्रिया वृतः
05143005c जातस् त्वम् असि दुर्धर्ष मया पुत्र पितुर् गृहे
05143006a स त्वं भ्रातॄन् असंबुद्ध्वा मोहाद् यद् उपसेवसे
05143006c धार्तराष्ट्रान् न तद् युक्तं त्वयि पुत्र विशेषतः
05143007a एतद् धर्मफलं पुत्र नराणां धर्मनिश्चये
05143007c यत् तुष्यन्त्य् अस्य पितरो माता चाप्य् एकदर्शिनी
05143008a अर्जुनेनार्जितां पूर्वं हृतां लोभाद् असाधुभिः
05143008c आच्छिद्य धार्तराष्ट्रेभ्यो भुङ्क्ष्व यौधिष्ठिरीं श्रियम्
05143009a अद्य पश्यन्तु कुरवः कर्णार्जुनसमागमम्
05143009c सौभ्रात्रेण तद् आलक्ष्य संनमन्ताम् असाधवः
05143010a कर्णार्जुनौ वै भवतां यथा रामजनार्दनौ
05143010c असाध्यं किं नु लोके स्याद् युवयोः सहितात्मनोः
05143011a कर्ण शोभिष्यसे नूनं पञ्चभिर् भ्रातृभिर् वृतः
05143011c वेदैः परिवृतो ब्रह्मा यथा वेदाङ्गपञ्चमैः
05143012a उपपन्नो गुणैः श्रेष्ठो ज्येष्ठः श्रेष्ठेषु बन्धुषु
05143012c सूतपुत्रेति मा शब्दः पार्थस् त्वम् असि वीर्यवान्
05144001  वैशंपायन उवाच
05144001a ततः सूर्यान् निश्चरितां कर्णः शुश्राव भारतीम्
05144001c दुरत्ययां प्रणयिनीं पितृवद् भास्करेरिताम्
05144002a सत्यम् आह पृथा वाक्यं कर्ण मातृवचः कुरु
05144002c श्रेयस् ते स्यान् नरव्याघ्र सर्वम् आचरतस् तथा
05144003a एवम् उक्तस्य मात्रा च स्वयं पित्रा च भानुना
05144003c चचाल नैव कर्णस्य मतिः सत्यधृतेस् तदा
05144004  कर्ण उवाच
05144004a न ते न श्रद्दधे वाक्यं क्षत्रिये भाषितं त्वया
05144004c धर्मद्वारं ममैतत् स्यान् नियोगकरणं तव
05144005a अकरोन् मयि यत् पापं भवती सुमहात्ययम्
05144005c अवकीर्णो ऽस्मि ते तेन तद् यशःकीर्तिनाशनम्
05144006a अहं च क्षत्रियो जातो न प्राप्तः क्षत्रसत्क्रियाम्
05144006c त्वत्कृते किं नु पापीयः शत्रुः कुर्यान् ममाहितम्
05144007a क्रियाकाले त्व् अनुक्रोशम् अकृत्वा त्वम् इमं मम
05144007c हीनसंस्कारसमयम् अद्य मां समचूचुदः
05144008a न वै मम हितं पूर्वं मातृवच् चेष्टितं त्वया
05144008c सा मां संबोधयस्य् अद्य केवलात्महितैषिणी
05144009a कृष्णेन सहितात् को वै न व्यथेत धनंजयात्
05144009c को ऽद्य भीतं न मां विद्यात् पार्थानां समितिं गतम्
05144010a अभ्राता विदितः पूर्वं युद्धकाले प्रकाशितः
05144010c पाण्डवान् यदि गच्छामि किं मां क्षत्रं वदिष्यति
05144011a सर्वकामैः संविभक्तः पूजितश् च सदा भृशम्
05144011c अहं वै धार्तराष्ट्राणां कुर्यां तद् अफलं कथम्
05144012a उपनह्य परैर् वैरं ये मां नित्यम् उपासते
05144012c नमस्कुर्वन्ति च सदा वसवो वासवं यथा
05144013a मम प्राणेन ये शत्रूञ् शक्ताः प्रतिसमासितुम्
05144013c मन्यन्ते ऽद्य कथं तेषाम् अहं भिन्द्यां मनोरथम्
05144014a मया प्लवेन संग्रामं तितीर्षन्ति दुरत्ययम्
05144014c अपारे पारकामा ये त्यजेयं तान् अहं कथम्
05144015a अयं हि कालः संप्राप्तो धार्तराष्ट्रोपजीविनाम्
05144015c निर्वेष्टव्यं मया तत्र प्राणान् अपरिरक्षता
05144016a कृतार्थाः सुभृता ये हि कृत्यकाल उपस्थिते
05144016c अनवेक्ष्य कृतं पापा विकुर्वन्त्य् अनवस्थिताः
05144017a राजकिल्बिषिणां तेषां भर्तृपिण्डापहारिणाम्
05144017c नैवायं न परो लोको विद्यते पापकर्मणाम्
05144018a धृतराष्ट्रस्य पुत्राणाम् अर्थे योत्स्यामि ते सुतैः
05144018c बलं च शक्तिं चास्थाय न वै त्वय्य् अनृतं वदे
05144019a आनृशंस्यम् अथो वृत्तं रक्षन् सत्पुरुषोचितम्
05144019c अतो ऽर्थकरम् अप्य् एतन् न करोम्य् अद्य ते वचः
05144020a न तु ते ऽयं समारम्भो मयि मोघो भविष्यति
05144020c वध्यान् विषह्यान् संग्रामे न हनिष्यामि ते सुतान्
05144020e युधिष्ठिरं च भीमं च यमौ चैवार्जुनाद् ऋते
05144021a अर्जुनेन समं युद्धं मम यौधिष्ठिरे बले
05144021c अर्जुनं हि निहत्याजौ संप्राप्तं स्यात् फलं मया
05144021e यशसा चापि युज्येयं निहतः सव्यसाचिना
05144022a न ते जातु नशिष्यन्ति पुत्राः पञ्च यशस्विनि
05144022c निरर्जुनाः सकर्णा वा सार्जुना वा हते मयि
05144023  वैशंपायन उवाच
05144023a इति कर्णवचः श्रुत्वा कुन्ती दुःखात् प्रवेपती
05144023c उवाच पुत्रम् आश्लिष्य कर्णं धैर्याद् अकम्पितम्
05144024a एवं वै भाव्यम् एतेन क्षयं यास्यन्ति कौरवाः
05144024c यथा त्वं भाषसे कर्ण दैवं तु बलवत्तरम्
05144025a त्वया चतुर्णां भ्रातॄणाम् अभयं शत्रुकर्शन
05144025c दत्तं तत् प्रतिजानीहि संगरप्रतिमोचनम्
05144026a अनामयं स्वस्ति चेति पृथाथो कर्णम् अब्रवीत्
05144026c तां कर्णो ऽभ्यवदत् प्रीतस् ततस् तौ जग्मतुः पृथक्
05145001  वैशंपायन उवाच
05145001a आगम्य हास्तिनपुराद् उपप्लव्यम् अरिंदमः
05145001c पाण्डवानां यथावृत्तं केशवः सर्वम् उक्तवान्
05145002a संभाष्य सुचिरं कालं मन्त्रयित्वा पुनः पुनः
05145002c स्वम् एवावसथं शौरिर् विश्रामार्थं जगाम ह
05145003a विसृज्य सर्वान् नृपतीन् विराटप्रमुखांस् तदा
05145003c पाण्डवा भ्रातरः पञ्च भानाव् अस्तंगते सति
05145004a संध्याम् उपास्य ध्यायन्तस् तम् एव गतमानसाः
05145004c आनाय्य कृष्णं दाशार्हं पुनर् मन्त्रम् अमन्त्रयन्
05145005  युधिष्ठिर उवाच
05145005a त्वया नागपुरं गत्वा सभायां धृतराष्ट्रजः
05145005c किम् उक्तः पुण्डरीकाक्ष तन् नः शंसितुम् अर्हसि
05145006  वासुदेव उवाच
05145006a मया नागपुरं गत्वा सभायां धृतराष्ट्रजः
05145006c तथ्यं पथ्यं हितं चोक्तो न च गृह्णाति दुर्मतिः
05145007  युधिष्ठिर उवाच
05145007a तस्मिन्न् उत्पथम् आपन्ने कुरुवृद्धः पितामहः
05145007c किम् उक्तवान् हृषीकेश दुर्योधनम् अमर्षणम्
05145007e आचार्यो वा महाबाहो भारद्वाजः किम् अब्रवीत्
05145008a पिता यवीयान् अस्माकं क्षत्ता धर्मभृतां वरः
05145008c पुत्रशोकाभिसंतप्तः किम् आह धृतराष्ट्रजम्
05145009a किं च सर्वे नृपतयः सभायां ये समासते
05145009c उक्तवन्तो यथातत्त्वं तद् ब्रूहि त्वं जनार्दन
05145010a उक्तवान् हि भवान् सर्वं वचनं कुरुमुख्ययोः
05145010c कामलोभाभिभूतस्य मन्दस्य प्राज्ञमानिनः
05145011a अप्रियं हृदये मह्यं तन् न तिष्ठति केशव
05145011c तेषां वाक्यानि गोविन्द श्रोतुम् इच्छाम्य् अहं विभो
05145012a यथा च नाभिपद्येत कालस् तात तथा कुरु
05145012c भवान् हि नो गतिः कृष्ण भवान् नाथो भवान् गुरुः
05145013  वासुदेव उवाच
05145013a शृणु राजन् यथा वाक्यम् उक्तो राजा सुयोधनः
05145013c मध्ये कुरूणां राजेन्द्र सभायां तन् निबोध मे
05145014a मया वै श्राविते वाक्ये जहास धृतराष्ट्रजः
05145014c अथ भीष्मः सुसंक्रुद्ध इदं वचनम् अब्रवीत्
05145015a दुर्योधन निबोधेदं कुलार्थे यद् ब्रवीमि ते
05145015c तच् छ्रुत्वा राजशार्दूल स्वकुलस्य हितं कुरु
05145016a मम तात पिता राजञ् शंतनुर् लोकविश्रुतः
05145016c तस्याहम् एक एवासं पुत्रः पुत्रवतां वरः
05145017a तस्य बुद्धिः समुत्पन्ना द्वितीयः स्यात् कथं सुतः
05145017c एकपुत्रम् अपुत्रं वै प्रवदन्ति मनीषिणः
05145018a न चोच्छेदं कुलं यायाद् विस्तीर्येत कथं यशः
05145018c तस्याहम् ईप्सितं बुद्ध्वा कालीं मातरम् आवहम्
05145019a प्रतिज्ञां दुष्करां कृत्वा पितुर् अर्थे कुलस्य च
05145019c अराजा चोर्ध्वरेताश् च यथा सुविदितं तव
05145019e प्रतीतो निवसाम्य् एष प्रतिज्ञाम् अनुपालयन्
05145020a तस्यां जज्ञे महाबाहुः श्रीमान् कुरुकुलोद्वहः
05145020c विचित्रवीर्यो धर्मात्मा कनीयान् मम पार्थिवः
05145021a स्वर्याते ऽहं पितरि तं स्वराज्ये संन्यवेशयम्
05145021c विचित्रवीर्यं राजानं भृत्यो भूत्वा ह्य् अधश्चरः
05145022a तस्याहं सदृशान् दारान् राजेन्द्र समुदावहम्
05145022c जित्वा पार्थिवसंघातम् अपि ते बहुशः श्रुतम्
05145023a ततो रामेण समरे द्वन्द्वयुद्धम् उपागमम्
05145023c स हि रामभयाद् एभिर् नागरैर् विप्रवासितः
05145023e दारेष्व् अतिप्रसक्तश् च यक्ष्माणं समपद्यत
05145024a यदा त्व् अराजके राष्ट्रे न ववर्ष सुरेश्वरः
05145024c तदाभ्यधावन् माम् एव प्रजाः क्षुद्भयपीडिताः
05145025  प्रजा ऊचुः
05145025a उपक्षीणाः प्रजाः सर्वा राजा भव भवाय नः
05145025c ईतयो नुद भद्रं ते शंतनोः कुलवर्धन
05145026a पीड्यन्ते ते प्रजाः सर्वा व्याधिभिर् भृशदारुणैः
05145026c अल्पावशिष्टा गाङ्गेय ताः परित्रातुम् अर्हसि
05145027a व्याधीन् प्रणुद्य वीर त्वं प्रजा धर्मेण पालय
05145027c त्वयि जीवति मा राष्ट्रं विनाशम् उपगच्छतु
05145028  भीष्म उवाच
05145028a प्रजानां क्रोशतीनां वै नैवाक्षुभ्यत मे मनः
05145028c प्रतिज्ञां रक्षमाणस्य सद्वृत्तं स्मरतस् तथा
05145029a ततः पौरा महाराज माता काली च मे शुभा
05145029c भृत्याः पुरोहिताचार्या ब्राह्मणाश् च बहुश्रुताः
05145029e माम् ऊचुर् भृशसंतप्ता भव राजेति संततम्
05145030a प्रतीपरक्षितं राष्ट्रं त्वां प्राप्य विनशिष्यति
05145030c स त्वम् अस्मद्धितार्थं वै राजा भव महामते
05145031a इत्य् उक्तः प्राञ्जलिर् भूत्वा दुःखितो भृशम् आतुरः
05145031c तेभ्यो न्यवेदयं पुत्र प्रतिज्ञां पितृगौरवात्
05145031e ऊर्ध्वरेता ह्य् अराजा च कुलस्यार्थे पुनः पुनः
05145032a ततो ऽहं प्राञ्जलिर् भूत्वा मातरं संप्रसादयम्
05145032c नाम्ब शंतनुना जातः कौरवं वंशम् उद्वहन्
05145032e प्रतिज्ञां वितथां कुर्याम् इति राजन् पुनः पुनः
05145033a विशेषतस् त्वदर्थं च धुरि मा मां नियोजय
05145033c अहं प्रेष्यश् च दासश् च तवाम्ब सुतवत्सले
05145034a एवं ताम् अनुनीयाहं मातरं जनम् एव च
05145034c अयाचं भ्रातृदारेषु तदा व्यासं महामुनिम्
05145035a सह मात्रा महाराज प्रसाद्य तम् ऋषिं तदा
05145035c अपत्यार्थम् अयाचं वै प्रसादं कृतवांश् च सः
05145035e त्रीन् स पुत्रान् अजनयत् तदा भरतसत्तम
05145036a अन्धः करणहीनेति न वै राजा पिता तव
05145036c राजा तु पाण्डुर् अभवन् महात्मा लोकविश्रुतः
05145037a स राजा तस्य ते पुत्राः पितुर् दायाद्यहारिणः
05145037c मा तात कलहं कार्षी राज्यस्यार्धं प्रदीयताम्
05145038a मयि जीवति राज्यं कः संप्रशासेत् पुमान् इह
05145038c मावमंस्था वचो मह्यं शमम् इच्छामि वः सदा
05145039a न विशेषो ऽस्ति मे पुत्र त्वयि तेषु च पार्थिव
05145039c मतम् एतत् पितुस् तुभ्यं गान्धार्या विदुरस्य च
05145040a श्रोतव्यं यदि वृद्धानां मातिशङ्कीर् वचो मम
05145040c नाशयिष्यसि मा सर्वम् आत्मानं पृथिवीं तथा
05146001  वासुदेव उवाच
05146001a भीष्मेणोक्ते ततो द्रोणो दुर्योधनम् अभाषत
05146001c मध्ये नृपाणां भद्रं ते वचनं वचनक्षमः
05146002a प्रातीपः शंतनुस् तात कुलस्यार्थे यथोत्थितः
05146002c तथा देवव्रतो भीष्मः कुलस्यार्थे स्थितो ऽभवत्
05146003a ततः पाण्डुर् नरपतिः सत्यसंधो जितेन्द्रियः
05146003c राजा कुरूणां धर्मात्मा सुव्रतः सुसमाहितः
05146004a ज्येष्ठाय राज्यम् अददाद् धृतराष्ट्राय धीमते
05146004c यवीयसस् तथा क्षत्तुः कुरुवंशविवर्धनः
05146005a ततः सिंहासने राजन् स्थापयित्वैनम् अच्युतम्
05146005c वनं जगाम कौरव्यो भार्याभ्यां सहितो ऽनघ
05146006a नीचैः स्थित्वा तु विदुर उपास्ते स्म विनीतवत्
05146006c प्रेष्यवत् पुरुषव्याघ्रो वालव्यजनम् उत्क्षिपन्
05146007a ततः सर्वाः प्रजास् तात धृतराष्ट्रं जनेश्वरम्
05146007c अन्वपद्यन्त विधिवद् यथा पाण्डुं नराधिपम्
05146008a विसृज्य धृतराष्ट्राय राज्यं स विदुराय च
05146008c चचार पृथिवीं पाण्डुः सर्वां परपुरंजयः
05146009a कोशसंजनने दाने भृत्यानां चान्ववेक्षणे
05146009c भरणे चैव सर्वस्य विदुरः सत्यसंगरः
05146010a संधिविग्रहसंयुक्तो राज्ञः संवाहनक्रियाः
05146010c अवैक्षत महातेजा भीष्मः परपुरंजयः
05146011a सिंहासनस्थो नृपतिर् धृतराष्ट्रो महाबलः
05146011c अन्वास्यमानः सततं विदुरेण महात्मना
05146012a कथं तस्य कुले जातः कुलभेदं व्यवस्यसि
05146012c संभूय भ्रातृभिः सार्धं भुङ्क्ष्व भोगाञ् जनाधिप
05146013a ब्रवीम्य् अहं न कार्पण्यान् नार्थहेतोः कथं चन
05146013c भीष्मेण दत्तम् अश्नामि न त्वया राजसत्तम
05146014a नाहं त्वत्तो ऽभिकाङ्क्षिष्ये वृत्त्युपायं जनाधिप
05146014c यतो भीष्मस् ततो द्रोणो यद् भीष्मस् त्व् आह तत् कुरु
05146015a दीयतां पाण्डुपुत्रेभ्यो राज्यार्धम् अरिकर्शन
05146015c समम् आचार्यकं तात तव तेषां च मे सदा
05146016a अश्वत्थामा यथा मह्यं तथा श्वेतहयो मम
05146016c बहुना किं प्रलापेन यतो धर्मस् ततो जयः
05146017a एवम् उक्ते महाराज द्रोणेनामिततेजसा
05146017c व्याजहार ततो वाक्यं विदुरः सत्यसंगरः
05146017e पितुर् वदनम् अन्वीक्ष्य परिवृत्य च धर्मवित्
05146018a देवव्रत निबोधेदं वचनं मम भाषतः
05146018c प्रनष्टः कौरवो वंशस् त्वयायं पुनर् उद्धृतः
05146019a तन् मे विलपमानस्य वचनं समुपेक्षसे
05146019c को ऽयं दुर्योधनो नाम कुले ऽस्मिन् कुलपांसनः
05146020a यस्य लोभाभिभूतस्य मतिं समनुवर्तसे
05146020c अनार्यस्याकृतज्ञस्य लोभोपहतचेतसः
05146020e अतिक्रामति यः शास्त्रं पितुर् धर्मार्थदर्शिनः
05146021a एते नश्यन्ति कुरवो दुर्योधनकृतेन वै
05146021c यथा ते न प्रणश्येयुर् महाराज तथा कुरु
05146022a मां चैव धृतराष्ट्रं च पूर्वम् एव महाद्युते
05146022c चित्रकार इवालेख्यं कृत्वा मा स्म विनाशय
05146022e प्रजापतिः प्रजाः सृष्ट्वा यथा संहरते तथा
05146023a नोपेक्षस्व महाबाहो पश्यमानः कुलक्षयम्
05146023c अथ ते ऽद्य मतिर् नष्टा विनाशे प्रत्युपस्थिते
05146023e वनं गच्छ मया सार्धं धृतराष्ट्रेण चैव ह
05146024a बद्ध्वा वा निकृतिप्रज्ञं धार्तराष्ट्रं सुदुर्मतिम्
05146024c साध्व् इदं राज्यम् अद्यास्तु पाण्डवैर् अभिरक्षितम्
05146025a प्रसीद राजशार्दूल विनाशो दृश्यते महान्
05146025c पाण्डवानां कुरूणां च राज्ञां चामिततेजसाम्
05146026a विररामैवम् उक्त्वा तु विदुरो दीनमानसः
05146026c प्रध्यायमानः स तदा निःश्वसंश् च पुनः पुनः
05146027a ततो ऽथ राज्ञः सुबलस्य पुत्री; धर्मार्थयुक्तं कुलनाशभीता
05146027c दुर्योधनं पापमतिं नृशंसं; राज्ञां समक्षं सुतम् आह कोपात्
05146028a ये पार्थिवा राजसभां प्रविष्टा; ब्रह्मर्षयो ये च सभासदो ऽन्ये
05146028c शृण्वन्तु वक्ष्यामि तवापराधं; पापस्य सामात्यपरिच्छदस्य
05146029a राज्यं कुरूणाम् अनुपूर्वभोग्यं; क्रमागतो नः कुलधर्म एषः
05146029c त्वं पापबुद्धे ऽतिनृशंसकर्मन्; राज्यं कुरूणाम् अनयाद् विहंसि
05146030a राज्ये स्थितो धृतराष्ट्रो मनीषी; तस्यानुजो विदुरो दीर्घदर्शी
05146030c एताव् अतिक्रम्य कथं नृपत्वं; दुर्योधन प्रार्थयसे ऽद्य मोहात्
05146031a राजा च क्षत्ता च महानुभावौ; भीष्मे स्थिते परवन्तौ भवेताम्
05146031c अयं तु धर्मज्ञतया महात्मा; न राज्यकामो नृवरो नदीजः
05146032a राज्यं तु पाण्डोर् इदम् अप्रधृष्यं; तस्याद्य पुत्राः प्रभवन्ति नान्ये
05146032c राज्यं तद् एतन् निखिलं पाण्डवानां; पैतामहं पुत्रपौत्रानुगामि
05146033a यद् वै ब्रूते कुरुमुख्यो महात्मा; देवव्रतः सत्यसंधो मनीषी
05146033c सर्वं तद् अस्माभिर् अहत्य धर्मं; ग्राह्यं स्वधर्मं परिपालयद्भिः
05146034a अनुज्ञया चाथ महाव्रतस्य; ब्रूयान् नृपो यद् विदुरस् तथैव
05146034c कार्यं भवेत् तत् सुहृद्भिर् नियुज्य; धर्मं पुरस्कृत्य सुदीर्घकालम्
05146035a न्यायागतं राज्यम् इदं कुरूणां; युधिष्ठिरः शास्तु वै धर्मपुत्रः
05146035c प्रचोदितो धृतराष्ट्रेण राज्ञा; पुरस्कृतः शांतनवेन चैव
05147001  वासुदेव उवाच
05147001a एवम् उक्ते तु गान्धार्या धृतराष्ट्रो जनेश्वरः
05147001c दुर्योधनम् उवाचेदं नृपमध्ये जनाधिप
05147002a दुर्योधन निबोधेदं यत् त्वां वक्ष्यामि पुत्रक
05147002c तथा तत् कुरु भद्रं ते यद्य् अस्ति पितृगौरवम्
05147003a सोमः प्रजापतिः पूर्वं कुरूणां वंशवर्धनः
05147003c सोमाद् बभूव षष्ठो वै ययातिर् नहुषात्मजः
05147004a तस्य पुत्रा बभूवुश् च पञ्च राजर्षिसत्तमाः
05147004c तेषां यदुर् महातेजा ज्येष्ठः समभवत् प्रभुः
05147005a पूरुर् यवीयांश् च ततो यो ऽस्माकं वंशवर्धनः
05147005c शर्मिष्ठायाः संप्रसूतो दुहितुर् वृषपर्वणः
05147006a यदुश् च भरतश्रेष्ठ देवयान्याः सुतो ऽभवत्
05147006c दौहित्रस् तात शुक्रस्य काव्यस्यामिततेजसः
05147007a यादवानां कुलकरो बलवान् वीर्यसंमतः
05147007c अवमेने स तु क्षत्रं दर्पपूर्णः सुमन्दधीः
05147008a न चातिष्ठत् पितुः शास्त्रे बलदर्पविमोहितः
05147008c अवमेने च पितरं भ्रातॄंश् चाप्य् अपराजितः
05147009a पृथिव्यां चतुरन्तायां यदुर् एवाभवद् बली
05147009c वशे कृत्वा स नृपतीन् अवसन् नागसाह्वये
05147010a तं पिता परमक्रुद्धो ययातिर् नहुषात्मजः
05147010c शशाप पुत्रं गान्धारे राज्याच् च व्यपरोपयत्
05147011a य चैनम् अन्ववर्तन्त भ्रातरो बलदर्पितम्
05147011c शशाप तान् अपि क्रुद्धो ययातिस् तनयान् अथ
05147012a यवीयांसं ततः पूरुं पुत्रं स्ववशवर्तिनम्
05147012c राज्ये निवेशयाम् आस विधेयं नृपसत्तमः
05147013a एवं ज्येष्ठो ऽप्य् अथोत्सिक्तो न राज्यम् अभिजायते
05147013c यवीयांसो ऽभिजायन्ते राज्यं वृद्धोपसेवया
05147014a तथैव सर्वधर्मज्ञः पितुर् मम पितामहः
05147014c प्रतीपः पृथिवीपालस् त्रिषु लोकेषु विश्रुतः
05147015a तस्य पार्थिवसिंहस्य राज्यं धर्मेण शासतः
05147015c त्रयः प्रजज्ञिरे पुत्रा देवकल्पा यशस्विनः
05147016a देवापिर् अभवज् ज्येष्ठो बाह्लीकस् तदनन्तरम्
05147016c तृतीयः शंतनुस् तात धृतिमान् मे पितामहः
05147017a देवापिस् तु महातेजास् त्वग्दोषी राजसत्तमः
05147017c धार्मिकः सत्यवादी च पितुः शुश्रूषणे रतः
05147018a पौरजानपदानां च संमतः साधुसत्कृतः
05147018c सर्वेषां बालवृद्धानां देवापिर् हृदयंगमः
05147019a प्राज्ञश् च सत्यसंधश् च सर्वभूतहिते रतः
05147019c वर्तमानः पितुः शास्त्रे ब्राह्मणानां तथैव च
05147020a बाह्लीकस्य प्रियो भ्राता शंतनोश् च महात्मनः
05147020c सौभ्रात्रं च परं तेषां सहितानां महात्मनाम्
05147021a अथ कालस्य पर्याये वृद्धो नृपतिसत्तमः
05147021c संभारान् अभिषेकार्थं कारयाम् आस शास्त्रतः
05147021e मङ्गलानि च सर्वाणि कारयाम् आस चाभिभूः
05147022a तं ब्राह्मणाश् च वृद्धाश् च पौरजानपदैः सह
05147022c सर्वे निवारयाम् आसुर् देवापेर् अभिषेचनम्
05147023a स तच् छ्रुत्वा तु नृपतिर् अभिषेकनिवारणम्
05147023c अश्रुकण्ठो ऽभवद् राजा पर्यशोचत चात्मजम्
05147024a एवं वदान्यो धर्मज्ञः सत्यसंधश् च सो ऽभवत्
05147024c प्रियः प्रजानाम् अपि संस् त्वग्दोषेण प्रदूषितः
05147025a हीनाङ्गं पृथिवीपालं नाभिनन्दन्ति देवताः
05147025c इति कृत्वा नृपश्रेष्ठं प्रत्यषेधन् द्विजर्षभाः
05147026a ततः प्रव्यथितात्मासौ पुत्रशोकसमन्वितः
05147026c ममार तं मृतं दृष्ट्वा देवापिः संश्रितो वनम्
05147027a बाह्लीको मातुलकुले त्यक्त्वा राज्यं व्यवस्थितः
05147027c पितृभ्रातॄन् परित्यज्य प्राप्तवान् पुरम् ऋद्धिमत्
05147028a बाह्लीकेन त्व् अनुज्ञातः शंतनुर् लोकविश्रुतः
05147028c पितर्य् उपरते राजन् राजा राज्यम् अकारयत्
05147029a तथैवाहं मतिमता परिचिन्त्येह पाण्डुना
05147029c ज्येष्ठः प्रभ्रंशितो राज्याद् धीनाङ्ग इति भारत
05147030a पाण्डुस् तु राज्यं संप्राप्तः कनीयान् अपि सन् नृपः
05147030c विनाशे तस्य पुत्राणाम् इदं राज्यम् अरिंदम
05147030e मय्य् अभागिनि राज्याय कथं त्वं राज्यम् इच्छसि
05147031a युधिष्ठिरो राजपुत्रो महात्मा; न्यायागतं राज्यम् इदं च तस्य
05147031c स कौरवस्यास्य जनस्य भर्ता; प्रशासिता चैव महानुभावः
05147032a स सत्यसंधः सतताप्रमत्तः; शास्त्रे स्थितो बन्धुजनस्य साधुः
05147032c प्रियः प्रजानां सुहृदानुकम्पी; जितेन्द्रियः साधुजनस्य भर्ता
05147033a क्षमा तितिक्षा दम आर्जवं च; सत्यव्रतत्वं श्रुतम् अप्रमादः
05147033c भूतानुकम्पा ह्य् अनुशासनं च; युधिष्ठिरे राजगुणाः समस्ताः
05147034a अराजपुत्रस् त्वम् अनार्यवृत्तो; लुब्धस् तथा बन्धुषु पापबुद्धिः
05147034c क्रमागतं राज्यम् इदं परेषां; हर्तुं कथं शक्ष्यसि दुर्विनीतः
05147035a प्रयच्छ राज्यार्धम् अपेतमोहः; सवाहनं त्वं सपरिच्छदं च
05147035c ततो ऽवशेषं तव जीवितस्य; सहानुजस्यैव भवेन् नरेन्द्र
05148001  वासुदेव उवाच
05148001a एवम् उक्ते तु भीष्मेण द्रोणेन विदुरेण च
05148001c गान्धार्या धृतराष्ट्रेण न च मन्दो ऽन्वबुध्यत
05148002a अवधूयोत्थितः क्रुद्धो रोषात् संरक्तलोचनः
05148002c अन्वद्रवन्त तं पश्चाद् राजानस् त्यक्तजीविताः
05148003a अज्ञापयच् च राज्ञस् तान् पार्थिवान् दुष्टचेतसः
05148003c प्रयाध्वं वै कुरुक्षेत्रं पुष्यो ऽद्येति पुनः पुनः
05148004a ततस् ते पृथिवीपालाः प्रययुः सहसैनिकाः
05148004c भीष्मं सेनापतिं कृत्वा संहृष्टाः कालचोदिताः
05148005a अक्षौहिण्यो दशैका च पार्थिवानां समागताः
05148005c तासां प्रमुखतो भीष्मस् तालकेतुर् व्यरोचत
05148005e यद् अत्र युक्तं प्राप्तं च तद् विधत्स्व विशां पते
05148006a उक्तं भीष्मेण यद् वाक्यं द्रोणेन विदुरेण च
05148006c गान्धार्या धृतराष्ट्रेण समक्षं मम भारत
05148006e एतत् ते कथितं राजन् यद्वृत्तं कुरुसंसदि
05148007a साम आदौ प्रयुक्तं मे राजन् सौभ्रात्रम् इच्छता
05148007c अभेदात् कुरुवंशस्य प्रजानां च विवृद्धये
05148008a पुनर् भेदश् च मे युक्तो यदा साम न गृह्यते
05148008c कर्मानुकीर्तनं चैव देवमानुषसंहितम्
05148009a यदा नाद्रियते वाक्यं सामपूर्वं सुयोधनः
05148009c तदा मया समानीय भेदिताः सर्वपार्थिवाः
05148010a अद्भुतानि च घोराणि दारुणानि च भारत
05148010c अमानुषाणि कर्माणि दर्शितानि च मे विभो
05148011a भर्त्सयित्वा तु राज्ञस् तांस् तृणीकृत्य सुयोधनम्
05148011c राधेयं भीषयित्वा च सौबलं च पुनः पुनः
05148012a न्यूनतां धार्तराष्ट्राणां निन्दां चैव पुनः पुनः
05148012c भेदयित्वा नृपान् सर्वान् वाग्भिर् मन्त्रेण चासकृत्
05148013a पुनः सामाभिसंयुक्तं संप्रदानम् अथाब्रुवम्
05148013c अभेदात् कुरुवंशस्य कार्ययोगात् तथैव च
05148014a ते बाला धृतराष्ट्रस्य भीष्मस्य विदुरस्य च
05148014c तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानम् अधश्चराः
05148015a प्रयच्छन्तु च ते राज्यम् अनीशास् ते भवन्तु च
05148015c यथाह राजा गाङ्गेयो विदुरश् च तथास्तु तत्
05148016a सर्वं भवतु ते राज्यं पञ्च ग्रामान् विसर्जय
05148016c अवश्यं भरणीया हि पितुस् ते राजसत्तम
05148017a एवम् उक्तस् तु दुष्टात्मा नैव भावं व्यमुञ्चत
05148017c दण्डं चतुर्थं पश्यामि तेषु पापेषु नान्यथा
05148018a निर्याताश् च विनाशाय कुरुक्षेत्रं नराधिपाः
05148018c एतत् ते कथितं सर्वं यद्वृत्तं कुरुसंसदि
05148019a न ते राज्यं प्रयच्छन्ति विना युद्धेन पाण्डव
05148019c विनाशहेतवः सर्वे प्रत्युपस्थितमृत्यवः
05149001  वैशंपायन उवाच
05149001a जनार्दनवचः श्रुत्वा धर्मराजो युधिष्ठिरः
05149001c भ्रातॄन् उवाच धर्मात्मा समक्षं केशवस्य ह
05149002a श्रुतं भवद्भिर् यद्वृत्तं सभायां कुरुसंसदि
05149002c केशवस्यापि यद् वाक्यं तत् सर्वम् अवधारितम्
05149003a तस्मात् सेनाविभागं मे कुरुध्वं नरसत्तमाः
05149003c अक्षौहिण्यस् तु सप्तैताः समेता विजयाय वै
05149004a तासां मे पतयः सप्त विख्यातास् तान् निबोधत
05149004c द्रुपदश् च विराटश् च धृष्टद्युम्नशिखण्डिनौ
05149005a सात्यकिश् चेकितानश् च भीमसेनश् च वीर्यवान्
05149005c एते सेनाप्रणेतारो वीराः सर्वे तनुत्यजः
05149006a सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः
05149006c ह्रीमन्तो नीतिमन्तश् च सर्वे युद्धविशारदाः
05149006e इष्वस्त्रकुशलाश् चैव तथा सर्वास्त्रयोधिनः
05149007a सप्तानाम् अपि यो नेता सेनानां प्रविभागवित्
05149007c यः सहेत रणे भीष्मं शरार्चिःपावकोपमम्
05149008a त्वं तावत् सहदेवात्र प्रब्रूहि कुरुनन्दन
05149008c स्वमतं पुरुषव्याघ्र को नः सेनापतिः क्षमः
05149009  सहदेव उवाच
05149009a संयुक्त एकदुःखश् च वीर्यवांश् च महीपतिः
05149009c यं समाश्रित्य धर्मज्ञं स्वम् अंशम् अनुयुञ्ज्महे
05149010a मत्स्यो विराटो बलवान् कृतास्त्रो युद्धदुर्मदः
05149010c प्रसहिष्यति संग्रामे भीष्मं तांश् च महारथान्
05149011  वैशंपायन उवाच
05149011a तथोक्ते सहदेवेन वाक्ये वाक्यविशारदः
05149011c नकुलो ऽनन्तरं तस्माद् इदं वचनम् आददे
05149012a वयसा शास्त्रतो धैर्यात् कुलेनाभिजनेन च
05149012c ह्रीमान् कुलान्वितः श्रीमान् सर्वशास्त्रविशारदः
05149013a वेद चास्त्रं भरद्वाजाद् दुर्धर्षः सत्यसंगरः
05149013c यो नित्यं स्पर्धते द्रोणं भीष्मं चैव महाबलम्
05149014a श्लाघ्यः पार्थिवसंघस्य प्रमुखे वाहिनीपतिः
05149014c पुत्रपौत्रैः परिवृतः शतशाख इव द्रुमः
05149015a यस् तताप तपो घोरं सदारः पृथिवीपतिः
05149015c रोषाद् द्रोणविनाशाय वीरः समितिशोभनः
05149016a पितेवास्मान् समाधत्ते यः सदा पार्थिवर्षभः
05149016c श्वशुरो द्रुपदो ऽस्माकं सेनाम् अग्रे प्रकर्षतु
05149017a स द्रोणभीष्माव् आयान्तौ सहेद् इति मतिर् मम
05149017c स हि दिव्यास्त्रविद् राजा सखा चाङ्गिरसो नृपः
05149018a माद्रीसुताभ्याम् उक्ते तु स्वमते कुरुनन्दनः
05149018c वासविर् वासवसमः सव्यसाच्य् अब्रवीद् वचः
05149019a यो ऽयं तपःप्रभावेन ऋषिसंतोषणेन च
05149019c दिव्यः पुरुष उत्पन्नो ज्वालावर्णो महाबलः
05149020a धनुष्मान् कवची खड्गी रथम् आरुह्य दंशितः
05149020c दिव्यैर् हयवरैर् युक्तम् अग्निकुण्डात् समुत्थितः
05149021a गर्जन्न् इव महामेघो रथघोषेण वीर्यवान्
05149021c सिंहसंहननो वीरः सिंहविक्रान्तविक्रमः
05149022a सिंहोरस्को महाबाहुः सिंहवक्षा महाबलः
05149022c सिंहप्रगर्जनो वीरः सिंहस्कन्धो महाद्युतिः
05149023a सुभ्रूः सुदंष्ट्रः सुहनुः सुबाहुः सुमुखो ऽकृशः
05149023c सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः
05149024a अभेद्यः सर्वशस्त्राणां प्रभिन्न इव वारणः
05149024c जज्ञे द्रोणविनाशाय सत्यवादी जितेन्द्रियः
05149025a धृष्टद्युम्नम् अहं मन्ये सहेद् भीष्मस्य सायकान्
05149025c वज्राशनिसमस्पर्शान् दीप्तास्यान् उरगान् इव
05149026a यमदूतसमान् वेगे निपाते पावकोपमान्
05149026c रामेणाजौ विषहितान् वज्रनिष्पेषदारुणान्
05149027a पुरुषं तं न पश्यामि यः सहेत महाव्रतम्
05149027c धृष्टद्युम्नम् ऋते राजन्न् इति मे धीयते मतिः
05149028a क्षिप्रहस्तश् चित्रयोधी मतः सेनापतिर् मम
05149028c अभेद्यकवचः श्रीमान् मातङ्ग इव यूथपः
05149029  भीम उवाच
05149029a वधार्थं यः समुत्पन्नः शिखण्डी द्रुपदात्मजः
05149029c वदन्ति सिद्धा राजेन्द्र ऋषयश् च समागताः
05149030a यस्य संग्राममध्येषु दिव्यम् अस्त्रं विकुर्वतः
05149030c रूपं द्रक्ष्यन्ति पुरुषा रामस्येव महात्मनः
05149031a न तं युद्धेषु पश्यामि यो विभिन्द्याच् छिखण्डिनम्
05149031c शस्त्रेण समरे राजन् संनद्धं स्यन्दने स्थितम्
05149032a द्वैरथे विषहेन् नान्यो भीष्मं राजन् महाव्रतम्
05149032c शिखण्डिनम् ऋते वीरं स मे सेनापतिर् मतः
05149033  युधिष्ठिर उवाच
05149033a सर्वस्य जगतस् तात सारासारं बलाबलम्
05149033c सर्वं जानाति धर्मात्मा गतम् एष्यच् च केशवः
05149034a यम् आह कृष्णो दाशार्हः सो ऽस्तु नो वाहिनीपतिः
05149034c कृतास्त्रो ह्य् अकृतास्त्रो वा वृद्धो वा यदि वा युवा
05149035a एष नो विजये मूलम् एष तात विपर्यये
05149035c अत्र प्राणाश् च राज्यं च भावाभावौ सुखासुखे
05149036a एष धाता विधाता च सिद्धिर् अत्र प्रतिष्ठिता
05149036c यम् आह कृष्णो दाशार्हः स नः सेनापतिः क्षमः
05149036e ब्रवीतु वदतां श्रेष्ठो निशा समतिवर्तते
05149037a ततः सेनापतिं कृत्वा कृष्णस्य वशवर्तिनम्
05149037c रात्रिशेषे व्यतिक्रान्ते प्रयास्यामो रणाजिरम्
05149037e अधिवासितशस्त्राश् च कृतकौतुकमङ्गलाः
05149038  वैशंपायन उवाच
05149038a तस्य तद् वचनं श्रुत्वा धर्मराजस्य धीमतः
05149038c अब्रवीत् पुण्डरीकाक्षो धनंजयम् अवेक्ष्य ह
05149039a ममाप्य् एते महाराज भवद्भिर् य उदाहृताः
05149039c नेतारस् तव सेनायाः शूरा विक्रान्तयोधिनः
05149039e सर्व एते समर्था हि तव शत्रून् प्रमर्दितुम्
05149040a इन्द्रस्यापि भयं ह्य् एते जनयेयुर् महाहवे
05149040c किं पुनर् धार्तराष्ट्राणां लुब्धानां पापचेतसाम्
05149041a मयापि हि महाबाहो त्वत्प्रियार्थम् अरिंदम
05149041c कृतो यत्नो महांस् तत्र शमः स्याद् इति भारत
05149041e धर्मस्य गतम् आनृण्यं न स्म वाच्या विवक्षताम्
05149042a कृतार्थं मन्यते बालः सो ऽऽत्मानम् अविचक्षणः
05149042c धार्तराष्ट्रो बलस्थं च मन्यते ऽऽत्मानम् आतुरः
05149043a युज्यतां वाहिनी साधु वधसाध्या हि ते मताः
05149043c न धार्तराष्ट्राः शक्ष्यन्ति स्थातुं दृष्ट्वा धनंजयम्
05149044a भीमसेनं च संक्रुद्धं यमौ चापि यमोपमौ
05149044c युयुधानद्वितीयं च धृष्टद्युम्नम् अमर्षणम्
05149045a अभिमन्युं द्रौपदेयान् विराटद्रुपदाव् अपि
05149045c अक्षौहिणीपतींश् चान्यान् नरेन्द्रान् दृढविक्रमान्
05149046a सारवद् बलम् अस्माकं दुष्प्रधर्षं दुरासदम्
05149046c धार्तराष्ट्रबलं संख्ये वधिष्यति न संशयः
05149047a एवम् उक्ते तु कृष्णेन संप्रहृष्यन् नरोत्तमाः
05149047c तेषां प्रहृष्टमनसां नादः समभवन् महान्
05149048a योग इत्य् अथ सैन्यानां त्वरतां संप्रधावताम्
05149048c हयवारणशब्दश् च नेमिघोषश् च सर्वशः
05149048e शङ्खदुन्दुभिनिर्घोषस् तुमुलः सर्वतो ऽभवत्
05149049a प्रयास्यतां पाण्डवानां ससैन्यानां समन्ततः
05149049c गङ्गेव पूर्णा दुर्धर्षा समदृश्यत वाहिनी
05149050a अग्रानीके भीमसेनो माद्रीपुत्रौ च दंशितौ
05149050c सौभद्रो द्रौपदेयाश् च धृष्टद्युम्नश् च पार्षतः
05149050e प्रभद्रकाश् च पाञ्चाला भीमसेनमुखा ययुः
05149051a ततः शब्दः समभवत् समुद्रस्येव पर्वणि
05149051c हृष्टानां संप्रयातानां घोषो दिवम् इवास्पृशत्
05149052a प्रहृष्टा दंशिता योधाः परानीकविदारणाः
05149052c तेषां मध्ये ययौ राजा कुन्तीपुत्रो युधिष्ठिरः
05149053a शकटापणवेशाश् च यानयुग्यं च सर्वशः
05149053c कोशयन्त्रायुधं चैव ये च वैद्याश् चिकित्सकाः
05149054a फल्गु यच् च बलं किं चित् तथैव कृशदुर्बलम्
05149054c तत् संगृह्य ययौ राजा ये चापि परिचारकाः
05149055a उपप्लव्ये तु पाञ्चाली द्रौपदी सत्यवादिनी
05149055c सह स्त्रीभिर् निववृते दासीदाससमावृता
05149056a कृत्वा मूलप्रतीकारान् गुल्मैः स्थावरजङ्गमैः
05149056c स्कन्धावारेण महता प्रययुः पाण्डुनन्दनाः
05149057a ददतो गां हिरण्यं च ब्राह्मणैर् अभिसंवृताः
05149057c स्तूयमाना ययू राजन् रथैर् मणिविभूषितैः
05149058a केकया धृष्टकेतुश् च पुत्रः काश्यस्य चाभिभूः
05149058c श्रेणिमान् वसुदानश् च शिखण्डी चापराजितः
05149059a हृष्टास् तुष्टाः कवचिनः सशस्त्राः समलंकृताः
05149059c राजानम् अन्वयुः सर्वे परिवार्य युधिष्ठिरम्
05149060a जघनार्धे विराटश् च यज्ञसेनश् च सोमकिः
05149060c सुधर्मा कुन्तिभोजश् च धृष्टद्युम्नस्य चात्मजाः
05149061a रथायुतानि चत्वारि हयाः पञ्चगुणास् ततः
05149061c पत्तिसैन्यं दशगुणं सादिनाम् अयुतानि षट्
05149062a अनाधृष्टिश् चेकितानश् चेदिराजो ऽथ सात्यकिः
05149062c परिवार्य ययुः सर्वे वासुदेवधनंजयौ
05149063a आसाद्य तु कुरुक्षेत्रं व्यूढानीकाः प्रहारिणः
05149063c पाण्डवाः समदृश्यन्त नर्दन्तो वृषभा इव
05149064a ते ऽवगाह्य कुरुक्षेत्रं शङ्खान् दध्मुर् अरिंदमाः
05149064c तथैव दध्मतुः शङ्खौ वासुदेवधनंजयौ
05149065a पाञ्चजन्यस्य निर्घोषं विस्फूर्जितम् इवाशनेः
05149065c निशम्य सर्वसैन्यानि समहृष्यन्त सर्वशः
05149066a शङ्खदुन्दुभिसंसृष्टः सिंहनादस् तरस्विनाम्
05149066c पृथिवीं चान्तरिक्षं च सागरांश् चान्वनादयत्
05149067a ततो देशे समे स्निग्धे प्रभूतयवसेन्धने
05149067c निवेशयाम् आस तदा सेनां राजा युधिष्ठिरः
05149068a परिहृत्य श्मशानानि देवतायतनानि च
05149068c आश्रमांश् च महर्षीणां तीर्थान्य् आयतनानि च
05149069a मधुरानूषरे देशे शिवे पुण्ये महीपतिः
05149069c निवेशं कारयाम् आस कुन्तीपुत्रो युधिष्ठिरः
05149070a ततश् च पुनर् उत्थाय सुखी विश्रान्तवाहनः
05149070c प्रययौ पृथिवीपालैर् वृतः शतसहस्रशः
05149071a विद्राव्य शतशो गुल्मान् धार्तराष्ट्रस्य सैनिकान्
05149071c पर्यक्रामत् समन्ताच् च पार्थेन सह केशवः
05149072a शिबिरं मापयाम् आस धृष्टद्युम्नश् च पार्षतः
05149072c सात्यकिश् च रथोदारो युयुधानः प्रतापवान्
05149073a आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम्
05149073c सूपतीर्थां शुचिजलां शर्करापङ्कवर्जिताम्
05149074a खानयाम् आस परिखां केशवस् तत्र भारत
05149074c गुप्त्यर्थम् अपि चादिश्य बलं तत्र न्यवेशयत्
05149075a विधिर् यः शिबिरस्यासीत् पाण्डवानां महात्मनाम्
05149075c तद्विधानि नरेन्द्राणां कारयाम् आस केशवः
05149076a प्रभूतजलकाष्ठानि दुराधर्षतराणि च
05149076c भक्ष्यभोज्योपपन्नानि शतशो ऽथ सहस्रशः
05149077a शिबिराणि महार्हाणि राज्ञां तत्र पृथक् पृथक्
05149077c विमानानीव राजेन्द्र निविष्टानि महीतले
05149078a तत्रासञ् शिल्पिनः प्राज्ञाः शतशो दत्तवेतनाः
05149078c सर्वोपकरणैर् युक्ता वैद्याश् च सुविशारदाः
05149079a ज्याधनुर्वर्मशस्त्राणां तथैव मधुसर्पिषोः
05149079c ससर्ज रसपांसूनां राशयः पर्वतोपमाः
05149080a बहूदकं सुयवसं तुषाङ्गारसमन्वितम्
05149080c शिबिरे शिबिरे राजा संचकार युधिष्ठिरः
05149081a महायन्त्राणि नाराचास् तोमरर्ष्टिपरश्वधाः
05149081c धनूंषि कवचादीनि हृद्य् अभूवन् नृणां तदा
05149082a गजाः कङ्कटसंनाहा लोहवर्मोत्तरच्छदाः
05149082c अदृश्यंस् तत्र गिर्याभाः सहस्रशतयोधिनः
05149083a निविष्टान् पाण्डवांस् तत्र ज्ञात्वा मित्राणि भारत
05149083c अभिसस्रुर् यथोद्देशं सबलाः सहवाहनाः
05149084a चरितब्रह्मचर्यास् ते सोमपा भूरिदक्षिणाः
05149084c जयाय पाण्डुपुत्राणां समाजग्मुर् महीक्षितः
05150001  जनमेजय उवाच
05150001a युधिष्ठिरं सहानीकम् उपयान्तं युयुत्सया
05150001c संनिविष्टं कुरुक्षेत्रे वासुदेवेन पालितम्
05150002a विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम्
05150002c केकयैर् वृष्णिभिश् चैव पार्थिवैः शतशो वृतम्
05150003a महेन्द्रम् इव चादित्यैर् अभिगुप्तं महारथैः
05150003c श्रुत्वा दुर्योधनो राजा किं कार्यं प्रत्यपद्यत
05150004a एतद् इच्छाम्य् अहं श्रोतुं विस्तरेण तपोधन
05150004c संभ्रमे तुमुले तस्मिन् यदासीत् कुरुजाङ्गले
05150005a व्यथयेयुर् हि देवानां सेनाम् अपि समागमे
05150005c पाण्डवा वासुदेवश् च विराटद्रुपदौ तथा
05150006a धृष्टद्युम्नश् च पाञ्चाल्यः शिखण्डी च महारथः
05150006c युयुधानश् च विक्रान्तो देवैर् अपि दुरासदः
05150007a एतद् इच्छाम्य् अहं श्रोतुं विस्तरेण तपोधन
05150007c कुरूणां पाण्डवानां च यद् यद् आसीद् विचेष्टितम्
05150008  वैशंपायन उवाच
05150008a प्रतियाते तु दाशार्हे राजा दुर्योधनस् तदा
05150008c कर्णं दुःशासनं चैव शकुनिं चाब्रवीद् इदम्
05150009a अकृतेनैव कार्येण गतः पार्थान् अधोक्षजः
05150009c स एनान् मन्युनाविष्टो ध्रुवं वक्ष्यत्य् असंशयम्
05150010a इष्टो हि वासुदेवस्य पाण्डवैर् मम विग्रहः
05150010c भीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ
05150011a अजातशत्रुर् अप्य् अद्य भीमार्जुनवशानुगः
05150011c निकृतश् च मया पूर्वं सह सर्वैः सहोदरैः
05150012a विराटद्रुपदौ चैव कृतवैरौ मया सह
05150012c तौ च सेनाप्रणेतारौ वासुदेववशानुगौ
05150013a भविता विग्रहः सो ऽयं तुमुलो लोमहर्षणः
05150013c तस्मात् सांग्रामिकं सर्वं कारयध्वम् अतन्द्रिताः
05150014a शिबिराणि कुरुक्षेत्रे क्रियन्तां वसुधाधिपाः
05150014c सुपर्याप्तावकाशानि दुरादेयानि शत्रुभिः
05150015a आसन्नजलकाष्ठानि शतशो ऽथ सहस्रशः
05150015c अच्छेद्याहारमार्गाणि रत्नोच्चयचितानि च
05150015e विविधायुधपूर्णानि पताकाध्वजवन्ति च
05150016a समाश् च तेषां पन्थानः क्रियन्तां नगराद् बहिः
05150016c प्रयाणं घुष्यताम् अद्य श्वोभूत इति माचिरम्
05150017a ते तथेति प्रतिज्ञाय श्वोभूते चक्रिरे तथा
05150017c हृष्टरूपा महात्मानो विनाशाय महीक्षिताम्
05150018a ततस् ते पार्थिवाः सर्वे तच् छ्रुत्वा राजशासनम्
05150018c आसनेभ्यो महार्हेभ्य उदतिष्ठन्न् अमर्षिताः
05150019a बाहून् परिघसंकाशान् संस्पृशन्तः शनैः शनैः
05150019c काञ्चनाङ्गददीप्तांश् च चन्दनागरुभूषितान्
05150020a उष्णीषाणि नियच्छन्तः पुण्डरीकनिभैः करैः
05150020c अन्तरीयोत्तरीयाणि भूषणानि च सर्वशः
05150021a ते रथान् रथिनः श्रेष्ठा हयांश् च हयकोविदाः
05150021c सज्जयन्ति स्म नागांश् च नागशिक्षासु निष्ठिताः
05150022a अथ वर्माणि चित्राणि काञ्चनानि बहूनि च
05150022c विविधानि च शस्त्राणि चक्रुः सज्जानि सर्वशः
05150023a पदातयश् च पुरुषाः शस्त्राणि विविधानि च
05150023c उपजह्रुः शरीरेषु हेमचित्राण्य् अनेकशः
05150024a तद् उत्सव इवोदग्रं संप्रहृष्टनरावृतम्
05150024c नगरं धार्तराष्ट्रस्य भारतासीत् समाकुलम्
05150025a जनौघसलिलावर्तो रथनागाश्वमीनवान्
05150025c शङ्खदुन्दुभिनिर्घोषः कोशसंचयरत्नवान्
05150026a चित्राभरणवर्मोर्मिः शस्त्रनिर्मलफेनवान्
05150026c प्रासादमालाद्रिवृतो रथ्यापणमहाह्रदः
05150027a योधचन्द्रोदयोद्भूतः कुरुराजमहार्णवः
05150027c अदृश्यत तदा राजंश् चन्द्रोदय इवार्णवः
05151001  वैशंपायन उवाच
05151001a वासुदेवस्य तद् वाक्यम् अनुस्मृत्य युधिष्ठिरः
05151001c पुनः पप्रच्छ वार्ष्णेयं कथं मन्दो ऽब्रवीद् इदम्
05151002a अस्मिन्न् अभ्यागते काले किं च नः क्षमम् अच्युत
05151002c कथं च वर्तमाना वै स्वधर्मान् न च्यवेमहि
05151003a दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च
05151003c वासुदेव मतज्ञो ऽसि मम सभ्रातृकस्य च
05151004a विदुरस्यापि ते वाक्यं श्रुतं भीष्मस्य चोभयोः
05151004c कुन्त्याश् च विपुलप्रज्ञ प्रज्ञा कार्त्स्न्येन ते श्रुता
05151005a सर्वम् एतद् अतिक्रम्य विचार्य च पुनः पुनः
05151005c यन् नः क्षमं महाबाहो तद् ब्रवीह्य् अविचारयन्
05151006a श्रुत्वैतद् धर्मराजस्य धर्मार्थसहितं वचः
05151006c मेघदुन्दुभिनिर्घोषः कृष्णो वचनम् अब्रवीत्
05151007a उक्तवान् अस्मि यद् वाक्यं धर्मार्थसहितं हितम्
05151007c न तु तन् निकृतिप्रज्ञे कौरव्ये प्रतितिष्ठति
05151008a न च भीष्मस्य दुर्मेधाः शृणोति विदुरस्य वा
05151008c मम वा भाषितं किं चित् सर्वम् एवातिवर्तते
05151009a न स कामयते धर्मं न स कामयते यशः
05151009c जितं स मन्यते सर्वं दुरात्मा कर्णम् आश्रितः
05151010a बन्धम् आज्ञापयाम् आस मम चापि सुयोधनः
05151010c न च तं लब्धवान् कामं दुरात्मा शासनातिगः
05151011a न च भीष्मो न च द्रोणो युक्तं तत्राहतुर् वचः
05151011c सर्वे तम् अनुवर्तन्ते ऋते विदुरम् अच्युत
05151012a शकुनिः सौबलश् चैव कर्णदुःशासनाव् अपि
05151012c त्वय्य् अयुक्तान्य् अभाषन्त मूढा मूढम् अमर्षणम्
05151013a किं च तेन मयोक्तेन यान्य् अभाषन्त कौरवाः
05151013c संक्षेपेण दुरात्मासौ न युक्तं त्वयि वर्तते
05151014a न पार्थिवेषु सर्वेषु य इमे तव सैनिकाः
05151014c यत् पापं यन् न कल्याणं सर्वं तस्मिन् प्रतिष्ठितम्
05151015a न चापि वयम् अत्यर्थं परित्यागेन कर्हि चित्
05151015c कौरवैः शमम् इच्छामस् तत्र युद्धम् अनन्तरम्
05151016a तच् छ्रुत्वा पार्थिवाः सर्वे वासुदेवस्य भाषितम्
05151016c अब्रुवन्तो मुखं राज्ञः समुदैक्षन्त भारत
05151017a युधिष्ठिरस् त्व् अभिप्रायम् उपलभ्य महीक्षिताम्
05151017c योगम् आज्ञापयाम् आस भीमार्जुनयमैः सह
05151018a ततः किलकिलाभूतम् अनीकं पाण्डवस्य ह
05151018c आज्ञापिते तदा योगे समहृष्यन्त सैनिकाः
05151019a अवध्यानां वधं पश्यन् धर्मराजो युधिष्ठिरः
05151019c निष्टनन् भीमसेनं च विजयं चेदम् अब्रवीत्
05151020a यदर्थं वनवासश् च प्राप्तं दुःखं च यन् मया
05151020c सो ऽयम् अस्मान् उपैत्य् एव परो ऽनर्थः प्रयत्नतः
05151021a यस्मिन् यत्नः कृतो ऽस्माभिः स नो हीनः प्रयत्नतः
05151021c अकृते तु प्रयत्ने ऽस्मान् उपावृत्तः कलिर् महान्
05151022a कथं ह्य् अवध्यैः संग्रामः कार्यः सह भविष्यति
05151022c कथं हत्वा गुरून् वृद्धान् विजयो नो भविष्यति
05151023a तच् छ्रुत्वा धर्मराजस्य सव्यसाची परंतपः
05151023c यद् उक्तं वासुदेवेन श्रावयाम् आस तद् वचः
05151024a उक्तवान् देवकीपुत्रः कुन्त्याश् च विदुरस्य च
05151024c वचनं तत् त्वया राजन् निखिलेनावधारितम्
05151025a न च तौ वक्ष्यतो ऽधर्मम् इति मे नैष्ठिकी मतिः
05151025c न चापि युक्तं कौन्तेय निवर्तितुम् अयुध्यतः
05151026a तच् छ्रुत्वा वासुदेवो ऽपि सव्यसाचिवचस् तदा
05151026c स्मयमानो ऽब्रवीत् पार्थम् एवम् एतद् इति ब्रुवन्
05151027a ततस् ते धृतसंकल्पा युद्धाय सहसैनिकाः
05151027c पाण्डवेया महाराज तां रात्रिं सुखम् आवसन्
05152001  वैशंपायन उवाच
05152001a व्युषितायां रजन्यां तु राजा दुर्योधनस् ततः
05152001c व्यभजत् तान्य् अनीकानि दश चैकं च भारत
05152002a नरहस्तिरथाश्वानां सारं मध्यं च फल्गु च
05152002c सर्वेष्व् एतेष्व् अनीकेषु संदिदेश महीपतिः
05152003a सानुकर्षाः सतूणीराः सवरूथाः सतोमराः
05152003c सोपासङ्गाः सशक्तीकाः सनिषङ्गाः सपोथिकाः
05152004a सध्वजाः सपताकाश् च सशरासनतोमराः
05152004c रज्जुभिश् च विचित्राभिः सपाशाः सपरिस्तराः
05152005a सकचग्रहविक्षेपाः सतैलगुडवालुकाः
05152005c साशीविषघटाः सर्वे ससर्जरसपांसवः
05152006a सघण्टाफलकाः सर्वे वासीवृक्षादनान्विताः
05152006c व्याघ्रचर्मपरीवारा वृताश् च द्वीपिचर्मभिः
05152007a सवस्तयः सशृङ्गाश् च सप्रासविविधायुधाः
05152007c सकुठाराः सकुद्दालाः सतैलक्षौमसर्पिषः
05152008a चित्रानीकाः सुवपुषो ज्वलिता इव पावकाः
05152008c तथा कवचिनः शूराः शस्त्रेषु कृतनिश्रमाः
05152009a कुलीना हययोनिज्ञाः सारथ्ये विनिवेशिताः
05152009c बद्धारिष्टा बद्धकक्ष्या बद्धध्वजपताकिनः
05152010a चतुर्युजो रथाः सर्वे सर्वे शस्त्रसमायुताः
05152010c संहृष्टवाहनाः सर्वे सर्वे शतशरासनाः
05152011a धुर्ययोर् हययोर् एकस् तथान्यौ पार्ष्णिसारथी
05152011c तौ चापि रथिनां श्रेष्ठौ रथी च हयवित् तथा
05152012a नगराणीव गुप्तानि दुरादेयानि शत्रुभिः
05152012c आसन् रथसहस्राणि हेममालीनि सर्वशः
05152013a यथा रथास् तथा नागा बद्धकक्ष्याः स्वलंकृताः
05152013c बभूवुः सप्त पुरुषा रत्नवन्त इवाद्रयः
05152014a द्वाव् अङ्कुशधरौ तेषु द्वाव् उत्तमधनुर्धरौ
05152014c द्वौ वरासिधरौ राजन्न् एकः शक्तिपताकधृक्
05152015a गजैर् मत्तैः समाकीर्णं सवर्मायुधकोशकैः
05152015c तद् बभूव बलं राजन् कौरव्यस्य सहस्रशः
05152016a विचित्रकवचामुक्तैः सपताकैः स्वलंकृतैः
05152016c सादिभिश् चोपसंपन्ना आसन्न् अयुतशो हयाः
05152017a सुसंग्राहाः सुसंतोषा हेमभाण्डपरिच्छदाः
05152017c अनेकशतसाहस्रास् ते च सादिवशे स्थिताः
05152018a नानारूपविकाराश् च नानाकवचशस्त्रिणः
05152018c पदातिनो नरास् तत्र बभूवुर् हेममालिनः
05152019a रथस्यासन् दश गजा गजस्य दश वाजिनः
05152019c नरा दश हयस्यासन् पादरक्षाः समन्ततः
05152020a रथस्य नागाः पञ्चाशन् नागस्यासञ् शतं हयाः
05152020c हयस्य पुरुषाः सप्त भिन्नसंधानकारिणः
05152021a सेना पञ्चशतं नागा रथास् तावन्त एव च
05152021c दशसेना च पृतना पृतना दशवाहिनी
05152022a वाहिनी पृतना सेना ध्वजिनी सादिनी चमूः
05152022c अक्षौहिणीति पर्यायैर् निरुक्ताथ वरूथिनी
05152022e एवं व्यूढान्य् अनीकानि कौरवेयेण धीमता
05152023a अक्षौहिण्यो दशैका च संख्याताः सप्त चैव ह
05152023c अक्षौहिण्यस् तु सप्तैव पाण्डवानाम् अभूद् बलम्
05152023e अक्षौहिण्यो दशैका च कौरवाणाम् अभूद् बलम्
05152024a नराणां पञ्चपञ्चाशद् एषा पत्तिर् विधीयते
05152024c सेनामुखं च तिस्रस् ता गुल्म इत्य् अभिसंज्ञितः
05152025a दश गुल्मा गणस् त्व् आसीद् गणास् त्व् अयुतशो ऽभवन्
05152025c दुर्योधनस्य सेनासु योत्स्यमानाः प्रहारिणः
05152026a तत्र दुर्योधनो राजा शूरान् बुद्धिमतो नरान्
05152026c प्रसमीक्ष्य महाबाहुश् चक्रे सेनापतींस् तदा
05152027a पृथग् अक्षौहिणीनां च प्रणेतॄन् नरसत्तमान्
05152027c विधिपूर्वं समानीय पार्थिवान् अभ्यषेचयत्
05152028a कृपं द्रोणं च शल्यं च सैन्धवं च महारथम्
05152028c सुदक्षिणं च काम्बोजं कृतवर्माणम् एव च
05152029a द्रोणपुत्रं च कर्णं च भूरिश्रवसम् एव च
05152029c शकुनिं सौबलं चैव बाह्लीकं च महारथम्
05152030a दिवसे दिवसे तेषां प्रतिवेलं च भारत
05152030c चक्रे स विविधाः संज्ञाः प्रत्यक्षं च पुनः पुनः
05152031a तथा विनियताः सर्वे ये च तेषां पदानुगाः
05152031c बभूवुः सैनिका राजन् राज्ञः प्रियचिकीर्षवः
05153001  वैशंपायन उवाच
05153001a ततः शांतनवं भीष्मं प्राञ्जलिर् धृतराष्ट्रजः
05153001c सह सर्वैर् महीपालैर् इदं वचनम् अब्रवीत्
05153002a ऋते सेनाप्रणेतारं पृतना सुमहत्य् अपि
05153002c दीर्यते युद्धम् आसाद्य पिपीलिकपुटं यथा
05153003a न हि जातु द्वयोर् बुद्धिः समा भवति कर्हि चित्
05153003c शौर्यं च नाम नेतॄणां स्पर्धते च परस्परम्
05153004a श्रूयते च महाप्राज्ञ हैहयान् अमितौजसः
05153004c अभ्ययुर् ब्राह्मणाः सर्वे समुच्छ्रितकुशध्वजाः
05153005a तान् अन्वयुस् तदा वैश्याः शूद्राश् चैव पितामह
05153005c एकतस् तु त्रयो वर्णा एकतः क्षत्रियर्षभाः
05153006a ते स्म युद्धेष्व् अभज्यन्त त्रयो वर्णाः पुनः पुनः
05153006c क्षत्रियास् तु जयन्त्य् एव बहुलं चैकतो बलम्
05153007a ततस् ते क्षत्रियान् एव पप्रच्छुर् द्विजसत्तमाः
05153007c तेभ्यः शशंसुर् धर्मज्ञा याथातथ्यं पितामह
05153008a वयम् एकस्य शृणुमो महाबुद्धिमतो रणे
05153008c भवन्तस् तु पृथक् सर्वे स्वबुद्धिवशवर्तिनः
05153009a ततस् ते ब्राह्मणाश् चक्रुर् एकं सेनापतिं द्विजम्
05153009c नयेषु कुशलं शूरम् अजयन् क्षत्रियांस् ततः
05153010a एवं ये कुशलं शूरं हिते स्थितम् अकल्मषम्
05153010c सेनापतिं प्रकुर्वन्ति ते जयन्ति रणे रिपून्
05153011a भवान् उशनसा तुल्यो हितैषी च सदा मम
05153011c असंहार्यः स्थितो धर्मे स नः सेनापतिर् भव
05153012a रश्मीवताम् इवादित्यो वीरुधाम् इव चन्द्रमाः
05153012c कुबेर इव यक्षाणां मरुताम् इव वासवः
05153013a पर्वतानां यथा मेरुः सुपर्णः पतताम् इव
05153013c कुमार इव भूतानां वसूनाम् इव हव्यवाट्
05153014a भवता हि वयं गुप्ताः शक्रेणेव दिवौकसः
05153014c अनाधृष्या भविष्यामस् त्रिदशानाम् अपि ध्रुवम्
05153015a प्रयातु नो भवान् अग्रे देवानाम् इव पावकिः
05153015c वयं त्वाम् अनुयास्यामः सौरभेया इवर्षभम्
05153016  भीष्म उवाच
05153016a एवम् एतन् महाबाहो यथा वदसि भारत
05153016c यथैव हि भवन्तो मे तथैव मम पाण्डवाः
05153017a अपि चैव मय श्रेयो वाच्यं तेषां नराधिप
05153017c योद्धव्यं तु तवार्थाय यथा स समयः कृतः
05153018a न तु पश्यामि योद्धारम् आत्मनः सदृशं भुवि
05153018c ऋते तस्मान् नरव्याघ्रात् कुन्तीपुत्राद् धनंजयात्
05153019a स हि वेद महाबाहुर् दिव्यान्य् अस्त्राणि सर्वशः
05153019c न तु मां विवृतो युद्धे जातु युध्येत पाण्डवः
05153020a अहं स च क्षणेनैव निर्मनुष्यम् इदं जगत्
05153020c कुर्यां शस्त्रबलेनैव ससुरासुरराक्षसम्
05153021a न त्व् एवोत्सादनीया मे पाण्डोः पुत्रा नराधिप
05153021c तस्माद् योधान् हनिष्यामि प्रयोगेणायुतं सदा
05153022a एवम् एषां करिष्यामि निधनं कुरुनन्दन
05153022c न चेत् ते मां हनिष्यन्ति पूर्वम् एव समागमे
05153023a सेनापतिस् त्व् अहं राजन् समयेनापरेण ते
05153023c भविष्यामि यथाकामं तन् मे श्रोतुम् इहार्हसि
05153024a कर्णो वा युध्यतां पूर्वम् अहं वा पृथिवीपते
05153024c स्पर्धते हि सदात्यर्थं सूतपुत्रो मया रणे
05153025  कर्ण उवाच
05153025a नाहं जीवति गाङ्गेये योत्स्ये राजन् कथं चन
05153025c हते भीष्मे तु योत्स्यामि सह गाण्डीवधन्वना
05153026  वैशंपायन उवाच
05153026a ततः सेनापतिं चक्रे विधिवद् भूरिदक्षिणम्
05153026c धृतराष्ट्रात्मजो भीष्मं सो ऽभिषिक्तो व्यरोचत
05153027a ततो भेरीश् च शङ्खांश् च शतशश् चैव पुष्करान्
05153027c वादयाम् आसुर् अव्यग्राः पुरुषा राजशासनात्
05153028a सिंहनादाश् च विविधा वाहनानां च निस्वनाः
05153028c प्रादुरासन्न् अनभ्रे च वर्षं रुधिरकर्दमम्
05153029a निर्घाताः पृथिवीकम्पा गजबृंहितनिस्वनाः
05153029c आसंश् च सर्वयोधानां पातयन्तो मनांस्य् उत
05153030a वाचश् चाप्य् अशरीरिण्यो दिवश् चोल्काः प्रपेदिरे
05153030c शिवाश् च भयवेदिन्यो नेदुर् दीप्तस्वरा भृशम्
05153031a सेनापत्ये यदा राजा गाङ्गेयम् अभिषिक्तवान्
05153031c तदैतान्य् उग्ररूपाणि अभवञ् शतशो नृप
05153032a ततः सेनापतिं कृत्वा भीष्मं परबलार्दनम्
05153032c वाचयित्वा द्विजश्रेष्ठान् निष्कैर् गोभिश् च भूरिशः
05153033a वर्धमानो जयाशीर्भिर् निर्ययौ सैनिकैर् वृतः
05153033c आपगेयं पुरस्कृत्य भ्रातृभिः सहितस् तदा
05153033e स्कन्धावारेण महता कुरुक्षेत्रं जगाम ह
05153034a परिक्रम्य कुरुक्षेत्रं कर्णेन सह कौरवः
05153034c शिबिरं मापयाम् आस समे देशे नराधिपः
05153035a मधुरानूषरे देशे प्रभूतयवसेन्धने
05153035c यथैव हास्तिनपुरं तद्वच् छिबिरम् आबभौ
05154001  जनमेजय उवाच
05154001a आपगेयं महात्मानं भीष्मं शस्त्रभृतां वरम्
05154001c पितामहं भारतानां ध्वजं सर्वमहीक्षिताम्
05154002a बृहस्पतिसमं बुद्ध्या क्षमया पृथिवीसमम्
05154002c समुद्रम् इव गाम्भीर्ये हिमवन्तम् इव स्थिरम्
05154003a प्रजापतिम् इवौदार्ये तेजसा भास्करोपमम्
05154003c महेन्द्रम् इव शत्रूणां ध्वंसनं शरवृष्टिभिः
05154004a रणयज्ञे प्रतिभये स्वाभीले लोमहर्षणे
05154004c दीक्षितं चिररात्राय श्रुत्वा राजा युधिष्ठिरः
05154005a किम् अब्रवीन् महाबाहुः सर्वधर्मविशारदः
05154005c भीमसेनार्जुनौ वापि कृष्णो वा प्रत्यपद्यत
05154006  वैशंपायन उवाच
05154006a आपद्धर्मार्थकुशलो महाबुद्धिर् युधिष्ठिरः
05154006c सर्वान् भ्रातॄन् समानीय वासुदेवं च सात्वतम्
05154006e उवाच वदतां श्रेष्ठः सान्त्वपूर्वम् इदं वचः
05154007a पर्याक्रामत सैन्यानि यत्तास् तिष्ठत दंशिताः
05154007c पितामहेन वो युद्धं पूर्वम् एव भविष्यति
05154007e तस्मात् सप्तसु सेनासु प्रणेतॄन् मम पश्यत
05154008  वासुदेव उवाच
05154008a यथार्हति भवान् वक्तुम् अस्मिन् काल उपस्थिते
05154008c तथेदम् अर्थवद् वाक्यम् उक्तं ते भरतर्षभ
05154009a रोचते मे महाबाहो क्रियतां यद् अनन्तरम्
05154009c नायकास् तव सेनायाम् अभिषिच्यन्तु सप्त वै
05154010  वैशंपायन उवाच
05154010a ततो द्रुपदम् आनाय्य विराटं शिनिपुंगवम्
05154010c धृष्टद्युम्नं च पाञ्चाल्यं धृष्टकेतुं च पार्थिवम्
05154010e शिखण्डिनं च पाञ्चाल्यं सहदेवं च मागधम्
05154011a एतान् सप्त महेष्वासान् वीरान् युद्धाभिनन्दिनः
05154011c सेनाप्रणेतॄन् विधिवद् अभ्यषिञ्चद् युधिष्ठिरः
05154012a सर्वसेनापतिं चात्र धृष्टद्युम्नम् उपादिशत्
05154012c द्रोणान्तहेतोर् उत्पन्नो य इद्धाञ् जातवेदसः
05154013a सर्वेषाम् एव तेषां तु समस्तानां महात्मनाम्
05154013c सेनापतिपतिं चक्रे गुडाकेशं धनंजयम्
05154014a अर्जुनस्यापि नेता च संयन्ता चैव वाजिनाम्
05154014c संकर्षणानुजः श्रीमान् महाबुद्धिर् जनार्दनः
05154015a तद् दृष्ट्वोपस्थितं युद्धं समासन्नं महात्ययम्
05154015c प्राविशद् भवनं राज्ञः पाण्डवस्य हलायुधः
05154016a सहाक्रूरप्रभृतिभिर् गदसाम्बोल्मुकादिभिः
05154016c रौक्मिणेयाहुकसुतैश् चारुदेष्णपुरोगमैः
05154017a वृष्णिमुख्यैर् अभिगतैर् व्याघ्रैर् इव बलोत्कटैः
05154017c अभिगुप्तो महाबाहुर् मरुद्भिर् इव वासवः
05154018a नीलकौशेयवसनः कैलासशिखरोपमः
05154018c सिंहखेलगतिः श्रीमान् मदरक्तान्तलोचनः
05154019a तं दृष्ट्वा धर्मराजश् च केशवश् च महाद्युतिः
05154019c उदतिष्ठत् तदा पार्थो भीमकर्मा वृकोदरः
05154020a गाण्डीवधन्वा ये चान्ये राजानस् तत्र के चन
05154020c पूजयां चक्रुर् अभ्येत्य ते स्म सर्वे हलायुधम्
05154021a ततस् तं पाण्डवो राजा करे पस्पर्श पाणिना
05154021c वासुदेवपुरोगास् तु सर्व एवाभ्यवादयन्
05154022a विराटद्रुपदौ वृद्धाव् अभिवाद्य हलायुधः
05154022c युधिष्ठिरेण सहित उपाविशद् अरिंदमः
05154023a ततस् तेषूपविष्टेषु पार्थिवेषु समन्ततः
05154023c वासुदेवम् अभिप्रेक्ष्य रौहिणेयो ऽभ्यभाषत
05154024a भवितायं महारौद्रो दारुणः पुरुषक्षयः
05154024c दिष्टम् एतद् ध्रुवं मन्ये न शक्यम् अतिवर्तितुम्
05154025a अस्माद् युद्धात् समुत्तीर्णान् अपि वः ससुहृज्जनान्
05154025c अरोगान् अक्षतैर् देहैः पश्येयम् इति मे मतिः
05154026a समेतं पार्थिवं क्षत्रं कालपक्वम् असंशयम्
05154026c विमर्दः सुमहान् भावी मांसशोणितकर्दमः
05154027a उक्तो मया वासुदेवः पुनः पुनर् उपह्वरे
05154027c संबन्धिषु समां वृत्तिं वर्तस्व मधुसूदन
05154028a पाण्डवा हि यथास्माकं तथा दुर्योधनो नृपः
05154028c तस्यापि क्रियतां युक्त्या सपर्येति पुनः पुनः
05154029a तच् च मे नाकरोद् वाक्यं त्वदर्थे मधुसूदनः
05154029c निविष्टः सर्वभावेन धनंजयम् अवेक्ष्य च
05154030a ध्रुवो जयः पाण्डवानाम् इति मे निश्चिता मतिः
05154030c तथा ह्य् अभिनिवेशो ऽयं वासुदेवस्य भारत
05154031a न चाहम् उत्सहे कृष्णम् ऋते लोकम् उदीक्षितुम्
05154031c ततो ऽहम् अनुवर्तामि केशवस्य चिकीर्षितम्
05154032a उभौ शिष्यौ हि मे वीरौ गदायुद्धविशारदौ
05154032c तुल्यस्नेहो ऽस्म्य् अतो भीमे तथा दुर्योधने नृपे
05154033a तस्माद् यास्यामि तीर्थानि सरस्वत्या निषेवितुम्
05154033c न हि शक्ष्यामि कौरव्यान् नश्यमानान् उपेक्षितुम्
05154034a एवम् उक्त्वा महाबाहुर् अनुज्ञातश् च पाण्डवैः
05154034c तीर्थयात्रां ययौ रामो निवर्त्य मधुसूदनम्
05155001  वैशंपायन उवाच
05155001a एतस्मिन्न् एव काले तु भीष्मकस्य महात्मनः
05155001c हिरण्यलोम्नो नृपतेः साक्षाद् इन्द्रसखस्य वै
05155002a आहृतीनाम् अधिपतेर् भोजस्यातियशस्विनः
05155002c दाक्षिणात्यपतेः पुत्रो दिक्षु रुक्मीति विश्रुतः
05155003a यः किंपुरुषसिंहस्य गन्धमादनवासिनः
05155003c शिष्यः कृत्स्नं धनुर्वेदं चतुष्पादम् अवाप्तवान्
05155004a यो माहेन्द्रं धनुर् लेभे तुल्यं गाण्डीवतेजसा
05155004c शार्ङ्गेण च महाबाहुः संमितं दिव्यम् अक्षयम्
05155005a त्रीण्य् एवैतानि दिव्यानि धनूंषि दिविचारिणाम्
05155005c वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः
05155006a शार्ङ्गं तु वैष्णवं प्राहुर् दिव्यं तेजोमयं धनुः
05155006c धारयाम् आस यत् कृष्णः परसेनाभयावहम्
05155007a गाण्डीवं पावकाल् लेभे खाण्डवे पाकशासनिः
05155007c द्रुमाद् रुक्मी महातेजा विजयं प्रत्यपद्यत
05155008a संछिद्य मौरवान् पाशान् निहत्य मुरम् ओजसा
05155008c निर्जित्य नरकं भौमम् आहृत्य मणिकुण्डले
05155009a षोडश स्त्रीसहस्राणि रत्नानि विविधानि च
05155009c प्रतिपेदे हृषीकेशः शार्ङ्गं च धनुर् उत्तमम्
05155010a रुक्मी तु विजयं लब्ध्वा धनुर् मेघसमस्वनम्
05155010c विभीषयन्न् इव जगत् पाण्डवान् अभ्यवर्तत
05155011a नामृष्यत पुरा यो ऽसौ स्वबाहुबलदर्पितः
05155011c रुक्मिण्या हरणं वीरो वासुदेवेन धीमता
05155012a कृत्वा प्रतिज्ञां नाहत्वा निवर्तिष्यामि केशवम्
05155012c ततो ऽन्वधावद् वार्ष्णेयं सर्वशस्त्रभृतां वरम्
05155013a सेनया चतुरङ्गिण्या महत्या दूरपातया
05155013c विचित्रायुधवर्मिण्या गङ्गयेव प्रवृद्धया
05155014a स समासाद्य वार्ष्णेयं योगानाम् ईश्वरं प्रभुम्
05155014c व्यंसितो व्रीडितो राजन्न् आजगाम स कुण्डिनम्
05155015a यत्रैव कृष्णेन रणे निर्जितः परवीरहा
05155015c तत्र भोजकटं नाम चक्रे नगरम् उत्तमम्
05155016a सैन्येन महता तेन प्रभूतगजवाजिना
05155016c पुरं तद् भुवि विख्यातं नाम्ना भोजकटं नृप
05155017a स भोजराजः सैन्येन महता परिवारितः
05155017c अक्षौहिण्या महावीर्यः पाण्डवान् समुपागमत्
05155018a ततः स कवची खड्गी शरी धन्वी तली रथी
05155018c ध्वजेनादित्यवर्णेन प्रविवेश महाचमूम्
05155019a विदितः पाण्डवेयानां वासुदेवप्रियेप्सया
05155019c युधिष्ठिरस् तु तं राजा प्रत्युद्गम्याभ्यपूजयत्
05155020a स पूजितः पाण्डुसुतैर् यथान्यायं सुसत्कृतः
05155020c प्रतिपूज्य च तान् सर्वान् विश्रान्तः सहसैनिकः
05155020e उवाच मध्ये वीराणां कुन्तीपुत्रं धनंजयम्
05155021a सहायो ऽस्मि स्थितो युद्धे यदि भीतो ऽसि पाण्डव
05155021c करिष्यामि रणे साह्यम् असह्यं तव शत्रुभिः
05155022a न हि मे विक्रमे तुल्यः पुमान् अस्तीह कश् चन
05155022c निहत्य समरे शत्रूंस् तव दास्यामि फल्गुन
05155023a इत्य् उक्तो धर्मराजस्य केशवस्य च संनिधौ
05155023c शृण्वतां पार्थिवेन्द्राणाम् अन्येषां चैव सर्वशः
05155024a वासुदेवम् अभिप्रेक्ष्य धर्मराजं च पाण्डवम्
05155024c उवाच धीमान् कौन्तेयः प्रहस्य सखिपूर्वकम्
05155025a युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः
05155025c सहायो घोषयात्रायां कस् तदासीत् सखा मम
05155026a तथा प्रतिभये तस्मिन् देवदानवसंकुले
05155026c खाण्डवे युध्यमानस्य कः सहायस् तदाभवत्
05155027a निवातकवचैर् युद्धे कालकेयैश् च दानवैः
05155027c तत्र मे युध्यमानस्य कः सहायस् तदाभवत्
05155028a तथा विराटनगरे कुरुभिः सह संगरे
05155028c युध्यतो बहुभिस् तात कः सहायो ऽभवन् मम
05155029a उपजीव्य रणे रुद्रं शक्रं वैश्रवणं यमम्
05155029c वरुणं पावकं चैव कृपं द्रोणं च माधवम्
05155030a धारयन् गाण्डिवं दिव्यं धनुस् तेजोमयं दृढम्
05155030c अक्षय्यशरसंयुक्तो दिव्यास्त्रपरिबृंहितः
05155031a कौरवाणां कुले जातः पाण्डोः पुत्रो विशेषतः
05155031c द्रोणं व्यपदिशञ् शिष्यो वासुदेवसहायवान्
05155032a कथम् अस्मद्विधो ब्रूयाद् भीतो ऽस्मीत्य् अयशस्करम्
05155032c वचनं नरशार्दूल वज्रायुधम् अपि स्वयम्
05155033a नास्मि भीतो महाबाहो सहायार्थश् च नास्ति मे
05155033c यथाकामं यथायोगं गच्छ वान्यत्र तिष्ठ वा
05155034a विनिवर्त्य ततो रुक्मी सेनां सागरसंनिभाम्
05155034c दुर्योधनम् उपागच्छत् तथैव भरतर्षभ
05155035a तथैव चाभिगम्यैनम् उवाच स नराधिपः
05155035c प्रत्याख्यातश् च तेनापि स तदा शूरमानिना
05155036a द्वाव् एव तु महाराज तस्माद् युद्धाद् व्यपेयतुः
05155036c रौहिणेयश् च वार्ष्णेयो रुक्मी च वसुधाधिपः
05155037a गते रामे तीर्थयात्रां भीष्मकस्य सुते तथा
05155037c उपाविशन् पाण्डवेया मन्त्राय पुनर् एव हि
05155038a समितिर् धर्मराजस्य सा पार्थिवसमाकुला
05155038c शुशुभे तारकाचित्रा द्यौश् चन्द्रेणेव भारत
05156001  जनमेजय उवाच
05156001a तथा व्यूढेष्व् अनीकेषु कुरुक्षेत्रे द्विजर्षभ
05156001c किम् अकुर्वन्त कुरवः कालेनाभिप्रचोदिताः
05156002  वैशंपायन उवाच
05156002a तथा व्यूढेष्व् अनीकेषु यत् तेषु भरतर्षभ
05156002c धृतराष्ट्रो महाराज संजयं वाक्यम् अब्रवीत्
05156003a एहि संजय मे सर्वम् आचक्ष्वानवशेषतः
05156003c सेनानिवेशे यद्वृत्तं कुरुपाण्डवसेनयोः
05156004a दिष्टम् एव परं मन्ये पौरुषं चाप्य् अनर्थकम्
05156004c यद् अहं जानमानो ऽपि युद्धदोषान् क्षयोदयान्
05156005a तथापि निकृतिप्रज्ञं पुत्रं दुर्द्यूतदेविनम्
05156005c न शक्नोमि नियन्तुं वा कर्तुं वा हितम् आत्मनः
05156006a भवत्य् एव हि मे सूत बुद्धिर् दोषानुदर्शिनी
05156006c दुर्योधनं समासाद्य पुनः सा परिवर्तते
05156007a एवं गते वै यद् भावि तद् भविष्यति संजय
05156007c क्षत्रधर्मः किल रणे तनुत्यागो ऽभिपूजितः
05156008  संजय उवाच
05156008a त्वद्युक्तो ऽयम् अनुप्रश्नो महाराज यथार्हसि
05156008c न तु दुर्योधने दोषम् इमम् आसक्तुम् अर्हसि
05156008e शृणुष्वानवशेषेण वदतो मम पार्थिव
05156009a य आत्मनो दुश्चरिताद् अशुभं प्राप्नुयान् नरः
05156009c एनसा न स दैवं वा कालं वा गन्तुम् अर्हति
05156010a महाराज मनुष्येषु निन्द्यं यः सर्वम् आचरेत्
05156010c स वध्यः सर्वलोकस्य निन्दितानि समाचरन्
05156011a निकारा मनुजश्रेष्ठ पाण्डवैस् त्वत्प्रतीक्षया
05156011c अनुभूताः सहामात्यैर् निकृतैर् अधिदेवने
05156012a हयानां च गजानां च राज्ञां चामिततेजसाम्
05156012c वैशसं समरे वृत्तं यत् तन् मे शृणु सर्वशः
05156013a स्थिरो भूत्वा महाराज सर्वलोकक्षयोदयम्
05156013c यथाभूतं महायुद्धे श्रुत्वा मा विमना भव
05156014a न ह्य् एव कर्ता पुरुषः कर्मणोः शुभपापयोः
05156014c अस्वतन्त्रो हि पुरुषः कार्यते दारुयन्त्रवत्
05156015a के चिद् ईश्वरनिर्दिष्टाः के चिद् एव यदृच्छया
05156015c पूर्वकर्मभिर् अप्य् अन्ये त्रैधम् एतद् विकृष्यते
05157001  संजय उवाच
05157001a हिरण्वत्यां निविष्टेषु पाण्डवेषु महात्मसु
05157001c दुर्योधनो महाराज कर्णेन सह भारत
05157002a सौबलेन च राजेन्द्र तथा दुःशासनेन च
05157002c आहूयोपह्वरे राजन्न् उलूकम् इदम् अब्रवीत्
05157003a उलूक गच्छ कैतव्य पाण्डवान् सहसोमकान्
05157003c गत्वा मम वचो ब्रूहि वासुदेवस्य शृण्वतः
05157004a इदं तत् समनुप्राप्तं वर्षपूगाभिचिन्तितम्
05157004c पाण्डवानां कुरूणां च युद्धं लोकभयंकरम्
05157005a यद् एतत् कत्थनावाक्यं संजयो महद् अब्रवीत्
05157005c मध्ये कुरूणां कौन्तेय तस्य कालो ऽयम् आगतः
05157005e यथा वः संप्रतिज्ञातं तत् सर्वं क्रियताम् इति
05157006a अमर्षं राज्यहरणं वनवासं च पाण्डव
05157006c द्रौपद्याश् च परिक्लेशं संस्मरन् पुरुषो भव
05157007a यदर्थं क्षत्रिया सूते गर्भं तद् इदम् आगतम्
05157007c बलं वीर्यं च शौर्यं च परं चाप्य् अस्त्रलाघवम्
05157007e पौरुषं दर्शयन् युद्धे कोपस्य कुरु निष्कृतिम्
05157008a परिक्लिष्टस्य दीनस्य दीर्घकालोषितस्य च
05157008c न स्फुटेद् धृदयं कस्य ऐश्वर्याद् भ्रंशितस्य च
05157009a कुले जातस्य शूरस्य परवित्तेषु गृध्यतः
05157009c आच्छिन्नं राज्यम् आक्रम्य कोपं कस्य न दीपयेत्
05157010a यत् तद् उक्तं महद् वाक्यं कर्मणा तद् विभाव्यताम्
05157010c अकर्मणा कत्थितेन सन्तः कुपुरुषं विदुः
05157011a अमित्राणां वशे स्थानं राज्यस्य च पुनर्भवः
05157011c द्वाव् अर्थौ युध्यमानस्य तस्मात् कुरुत पौरुषम्
05157012a अस्मान् वा त्वं पराजित्य प्रशाधि पृथिवीम् इमाम्
05157012c अथ वा निहतो ऽस्माभिर् वीरलोकं गमिष्यसि
05157013a राष्ट्रात् प्रव्राजनं क्लेशं वनवासं च पाण्डव
05157013c कृष्णायाश् च परिक्लेशं संस्मरन् पुरुषो भव
05157014a अप्रियाणां च वचने प्रव्रजत्सु पुनः पुनः
05157014c अमर्षं दर्शयाद्य त्वम् अमर्षो ह्य् एव पौरुषम्
05157015a क्रोधो बलं तथा वीर्यं ज्ञानयोगो ऽस्त्रलाघवम्
05157015c इह ते पार्थ दृश्यन्तां संग्रामे पुरुषो भव
05157016a तं च तूबरकं मूढं बह्वाशिनम् अविद्यकम्
05157016c उलूक मद्वचो ब्रूया असकृद् भीमसेनकम्
05157017a अशक्तेनैव यच् छप्तं सभामध्ये वृकोदर
05157017c दुःशासनस्य रुधिरं पीयतां यदि शक्यते
05157018a लोहाभिहारो निर्वृत्तः कुरुक्षेत्रम् अकर्दमम्
05157018c पुष्टास् ते ऽश्वा भृता योधाः श्वो युध्यस्व सकेशवः
05158001  संजय उवाच
05158001a सेनानिवेशं संप्राप्य कैतव्यः पाण्डवस्य ह
05158001c समागतः पाण्डवेयैर् युधिष्ठिरम् अभाषत
05158002a अभिज्ञो दूतवाक्यानां यथोक्तं ब्रुवतो मम
05158002c दुर्योधनसमादेशं श्रुत्वा न क्रोद्धुम् अर्हसि
05158003  युधिष्ठिर उवाच
05158003a उलूक न भयं ते ऽस्ति ब्रूहि त्वं विगतज्वरः
05158003c यन् मतं धार्तराष्ट्रस्य लुब्धस्यादीर्घदर्शिनः
05158004  संजय उवाच
05158004a ततो द्युतिमतां मध्ये पाण्डवानां महात्मनाम्
05158004c सृञ्जयानां च सर्वेषां कृष्णस्य च यशस्विनः
05158005a द्रुपदस्य सपुत्रस्य विराटस्य च संनिधौ
05158005c भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह
05158006a इदं त्वाम् अब्रवीद् राजा धार्तराष्ट्रो महामनाः
05158006c शृण्वतां कुरुवीराणां तन् निबोध नराधिप
05158007a पराजितो ऽसि द्यूतेन कृष्णा चानायिता सभाम्
05158007c शक्यो ऽमर्षो मनुष्येण कर्तुं पुरुषमानिना
05158008a द्वादशैव तु वर्षाणि वने धिष्ण्याद् विवासिताः
05158008c संवत्सरं विराटस्य दास्यम् आस्थाय चोषिताः
05158009a अमर्षं राज्यहरणं वनवासं च पाण्डव
05158009c द्रौपद्याश् च परिक्लेशं संस्मरन् पुरुषो भव
05158010a अशक्तेन च यच् छप्तं भीमसेनेन पाण्डव
05158010c दुःशासनस्य रुधिरं पीयतां यदि शक्यते
05158011a लोहाभिहारो निर्वृत्तः कुरुक्षेत्रम् अकर्दमम्
05158011c समः पन्था भृता योधाः श्वो युध्यस्व सकेशवः
05158012a असमागम्य भीष्मेण संयुगे किं विकत्थसे
05158012c आरुरुक्षुर् यथा मन्दः पर्वतं गन्धमादनम्
05158013a द्रोणं च युध्यतां श्रेष्ठं शचीपतिसमं युधि
05158013c अजित्वा संयुगे पार्थ राज्यं कथम् इहेच्छसि
05158014a ब्राह्मे धनुषि चाचार्यं वेदयोर् अन्तरं द्वयोः
05158014c युधि धुर्यम् अविक्षोभ्यम् अनीकधरम् अच्युतम्
05158015a द्रोणं मोहाद् युधा पार्थ यज् जिगीषसि तन् मृषा
05158015c न हि शुश्रुम वातेन मेरुम् उन्मथितं गिरिम्
05158016a अनिलो वा वहेन् मेरुं द्यौर् वापि निपतेन् महीम्
05158016c युगं वा परिवर्तेत यद्य् एवं स्याद् यथात्थ माम्
05158017a को ह्य् आभ्यां जीविताकाङ्क्षी प्राप्यास्त्रम् अरिमर्दनम्
05158017c गजो वाजी नरो वापि पुनः स्वस्ति गृहान् व्रजेत्
05158018a कथम् आभ्याम् अभिध्यातः संसृष्टो दारुणेन वा
05158018c रणे जीवन् विमुच्येत पदा भूमिम् उपस्पृशन्
05158019a किं दर्दुरः कूपशयो यथेमां; न बुध्यसे राजचमूं समेताम्
05158019c दुराधर्षां देवचमूप्रकाशां; गुप्तां नरेन्द्रैस् त्रिदशैर् इव द्याम्
05158020a प्राच्यैः प्रतीच्यैर् अथ दाक्षिणात्यैर्; उदीच्यकाम्बोजशकैः खशैश् च
05158020c शाल्वैः समत्स्यैः कुरुमध्यदेशैर्; म्लेच्छैः पुलिन्दैर् द्रविडान्ध्रकाञ्च्यैः
05158021a नानाजनौघं युधि संप्रवृद्धं; गाङ्गं यथा वेगम् अवारणीयम्
05158021c मां च स्थितं नागबलस्य मध्ये; युयुत्ससे मन्द किम् अल्पबुद्धे
05158022a इत्य् एवम् उक्त्वा राजानं धर्मपुत्रं युधिष्ठिरम्
05158022c अभ्यावृत्य पुनर् जिष्णुम् उलूकः प्रत्यभाषत
05158023a अकत्थमानो युध्यस्व कत्थसे ऽर्जुन किं बहु
05158023c पर्यायात् सिद्धिर् एतस्य नैतत् सिध्यति कत्थनात्
05158024a यदीदं कत्थनात् सिध्येत् कर्म लोके धनंजय
05158024c सर्वे भवेयुः सिद्धार्था बहु कत्थेत दुर्गतः
05158025a जानामि ते वासुदेवं सहायं; जानामि ते गाण्डिवं तालमात्रम्
05158025c जानाम्य् एतत् त्वादृशो नास्ति योद्धा; राज्यं च ते जानमानो हरामि
05158026a न तु पर्यायधर्मेण सिद्धिं प्राप्नोति भूयसीम्
05158026c मनसैव हि भूतानि धाता प्रकुरुते वशे
05158027a त्रयोदश समा भुक्तं राज्यं विलपतस् तव
05158027c भूयश् चैव प्रशासिष्ये निहत्य त्वां सबान्धवम्
05158028a क्व तदा गाण्डिवं ते ऽभूद् यत् त्वं दासपणे जितः
05158028c क्व तदा भीमसेनस्य बलम् आसीच् च फल्गुन
05158029a सगदाद् भीमसेनाच् च पार्थाच् चैव सगाण्डिवात्
05158029c न वै मोक्षस् तदा वो ऽभूद् विना कृष्णाम् अनिन्दिताम्
05158030a सा वो दास्यं समापन्नान् मोक्षयाम् आस भामिनी
05158030c अमानुष्यसमायुक्तान् दास्यकर्मण्य् अवस्थितान्
05158031a अवोचं यत् षण्ढतिलान् अहं वस् तथ्यम् एव तत्
05158031c धृता हि वेणी पार्थेन विराटनगरे तदा
05158032a सूदकर्मणि च श्रान्तं विराटस्य महानसे
05158032c भीमसेनेन कौन्तेय यच् च तन् मम पौरुषम्
05158033a एवम् एव सदा दण्डं क्षत्रियाः क्षत्रिये दधुः
05158033c श्रेण्यां कक्ष्यां च वेण्यां च संयुगे यः पलायते
05158034a न भयाद् वासुदेवस्य न चापि तव फल्गुन
05158034c राज्यं प्रतिप्रदास्यामि युध्यस्व सहकेशवः
05158035a न माया हीन्द्रजालं वा कुहका वा विभीषणी
05158035c आत्तशस्त्रस्य मे युद्धे वहन्ति प्रतिगर्जनाः
05158036a वासुदेवसहस्रं वा फल्गुनानां शतानि वा
05158036c आसाद्य माम् अमोघेषुं द्रविष्यन्ति दिशो दश
05158037a संयुगं गच्छ भीष्मेण भिन्धि त्वं शिरसा गिरिम्
05158037c प्रतरेमं महागाधं बाहुभ्यां पुरुषोदधिम्
05158038a शारद्वतमहीमानं विविंशतिझषाकुलम्
05158038c बृहद्बलसमुच्चालं सौमदत्तितिमिंगिलम्
05158039a दुःशासनौघं शलशल्यमत्स्यं; सुषेणचित्रायुधनागनक्रम्
05158039c जयद्रथाद्रिं पुरुमित्रगाधं; दुर्मर्षणोदं शकुनिप्रपातम्
05158040a शस्त्रौघम् अक्षय्यम् अतिप्रवृद्धं; यदावगाह्य श्रमनष्टचेताः
05158040c भविष्यसि त्वं हतसर्वबान्धवस्; तदा मनस् ते परितापम् एष्यति
05158041a तदा मनस् ते त्रिदिवाद् इवाशुचेर्; निवर्ततां पार्थ महीप्रशासनात्
05158041c राज्यं प्रशास्तुं हि सुदुर्लभं त्वया; बुभूषता स्वर्ग इवातपस्विना
05159001  संजय उवाच
05159001a उलूकस् त्व् अर्जुनं भूयो यथोक्तं वाक्यम् अब्रवीत्
05159001c आशीविषम् इव क्रुद्धं तुदन् वाक्यशलाकया
05159002a तस्य तद् वचनं श्रुत्वा रुषिताः पाण्डवा भृशम्
05159002c प्राग् एव भृशसंक्रुद्धाः कैतव्येन प्रधर्षिताः
05159003a नासनेष्व् अवतिष्ठन्त बाहूंश् चैव विचिक्षिपुः
05159003c आशीविषा इव क्रुद्धा वीक्षां चक्रुः परस्परम्
05159004a अवाक्शिरा भीमसेनः समुदैक्षत केशवम्
05159004c नेत्राभ्यां लोहितान्ताभ्याम् आशीविष इव श्वसन्
05159005a आर्तं वातात्मजं दृष्ट्वा क्रोधेनाभिहतं भृशम्
05159005c उत्स्मयन्न् इव दाशार्हः कैतव्यं प्रत्यभाषत
05159006a प्रयाहि शीघ्रं कैतव्य ब्रूयाश् चैव सुयोधनम्
05159006c श्रुतं वाक्यं गृहीतो ऽर्थो मतं यत् ते तथास्तु तत्
05159007a मद्वचश् चापि भूयस् ते वक्तव्यः स सुयोधनः
05159007c श्व इदानीं प्रदृश्येथाः पुरुषो भव दुर्मते
05159008a मन्यसे यच् च मूढ त्वं न योत्स्यति जनार्दनः
05159008c सारथ्येन वृतः पार्थैर् इति त्वं न बिभेषि च
05159009a जघन्यकालम् अप्य् एतद् भवेद् यत् सर्वपार्थिवान्
05159009c निर्दहेयम् अहं क्रोधात् तृणानीव हुताशनः
05159010a युधिष्ठिरनियोगात् तु फल्गुनस्य महात्मनः
05159010c करिष्ये युध्यमानस्य सारथ्यं विदितात्मनः
05159011a यद्य् उत्पतसि लोकांस् त्रीन् यद्य् आविशसि भूतलम्
05159011c तत्र तत्रार्जुनरथं प्रभाते द्रक्ष्यसे ऽग्रतः
05159012a यच् चापि भीमसेनस्य मन्यसे मोघगर्जितम्
05159012c दुःशासनस्य रुधिरं पीतम् इत्य् अवधार्यताम्
05159013a न त्वां समीक्षते पार्थो नापि राजा युधिष्ठिरः
05159013c न भीमसेनो न यमौ प्रतिकूलप्रभाषिणम्
05160001  संजय उवाच
05160001a दुर्योधनस्य तद् वाक्यं निशम्य भरतर्षभः
05160001c नेत्राभ्याम् अतिताम्राभ्यां कैतव्यं समुदैक्षत
05160002a स केशवम् अभिप्रेक्ष्य गुडाकेशो महायशाः
05160002c अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम्
05160003a स्ववीर्यं यः समाश्रित्य समाह्वयति वै परान्
05160003c अभीतः पूरयञ् शक्तिं स वै पुरुष उच्यते
05160004a परवीर्यं समाश्रित्य यः समाह्वयते परान्
05160004c क्षत्रबन्धुर् अशक्तत्वाल् लोके स पुरुषाधमः
05160005a स त्वं परेषां वीर्येण मन्यसे वीर्यम् आत्मनः
05160005c स्वयं कापुरुषो मूढः परांश् च क्षेप्तुम् इच्छसि
05160006a यस् त्वं वृद्धं सर्वराज्ञां हितबुद्धिं जितेन्द्रियम्
05160006c मरणाय महाबुद्धिं दीक्षयित्वा विकत्थसे
05160007a भावस् ते विदितो ऽस्माभिर् दुर्बुद्धे कुलपांसन
05160007c न हनिष्यन्ति गङ्गेयं पाण्डवा घृणयेति च
05160008a यस्य वीर्यं समाश्रित्य धार्तराष्ट्र विकत्थसे
05160008c हन्तास्मि प्रथमं भीष्मं मिषतां सर्वधन्विनाम्
05160009a कैतव्य गत्वा भरतान् समेत्य; सुयोधनं धार्तराष्ट्रं ब्रवीहि
05160009c तथेत्य् आह अर्जुनः सव्यसाची; निशाव्यपाये भविता विमर्दः
05160010a यद् वो ऽब्रवीद् वाक्यम् अदीनसत्त्वो; मध्ये कुरूणां हर्षयन् सत्यसंधः
05160010c अहं हन्ता पाण्डवानाम् अनीकं; शाल्वेयकांश् चेति ममैष भारः
05160011a हन्याम् अहं द्रोणम् ऋते हि लोकं; न ते भयं विद्यते पाण्डवेभ्यः
05160011c ततो हि ते लब्धतमं च राज्यं; क्षयं गताः पाण्डवाश् चेति भावः
05160012a स दर्पपूर्णो न समीक्षसे त्वम्; अनर्थम् आत्मन्य् अपि वर्तमानम्
05160012c तस्माद् अहं ते प्रथमं समूहे; हन्ता समक्षं कुरुवृद्धम् एव
05160013a सूर्योदये युक्तसेनः प्रतीक्ष्य; ध्वजी रथी रक्ष च सत्यसंधम्
05160013c अहं हि वः पश्यतां द्वीपम् एनं; रथाद् भीष्मं पातयितास्मि बाणैः
05160014a श्वोभूते कत्थनावाक्यं विज्ञास्यति सुयोधनः
05160014c अर्दितं शरजालेन मया दृष्ट्वा पितामहम्
05160015a यद् उक्तश् च सभामध्ये पुरुषो ह्रस्वदर्शनः
05160015c क्रुद्धेन भीमसेनेन भ्राता दुःशासनस् तव
05160016a अधर्मज्ञो नित्यवैरी पापबुद्धिर् नृशंसकृत्
05160016c सत्यां प्रतिज्ञां नचिराद् रक्ष्यसे तां सुयोधन
05160017a अभिमानस्य दर्पस्य क्रोधपारुष्ययोस् तथा
05160017c नैष्ठुर्यस्यावलेपस्य आत्मसंभावनस्य च
05160018a नृशंसतायास् तैक्ष्ण्यस्य धर्मविद्वेषणस्य च
05160018c अधर्मस्यातिवादस्य वृद्धातिक्रमणस्य च
05160019a दर्शनस्य च वक्रस्य कृत्स्नस्यापनयस्य च
05160019c द्रक्ष्यसि त्वं फलं तीव्रम् अचिरेण सुयोधन
05160020a वासुदेवद्वितीये हि मयि क्रुद्धे नराधिप
05160020c आशा ते जीविते मूढ राज्ये वा केन हेतुना
05160021a शान्ते भीष्मे तथा द्रोणे सूतपुत्रे च पातिते
05160021c निराशो जीविते राज्ये पुत्रेषु च भविष्यसि
05160022a भ्रातॄणां निधनं दृष्ट्वा पुत्राणां च सुयोधन
05160022c भीमसेनेन निहतो दुष्कृतानि स्मरिष्यसि
05160023a न द्वितीयां प्रतिज्ञां हि प्रतिज्ञास्यति केशवः
05160023c सत्यं ब्रवीम्य् अहं ह्य् एतत् सर्वं सत्यं भविष्यति
05160024a इत्य् उक्तः कैतवो राजंस् तद् वाक्यम् उपधार्य च
05160024c अनुज्ञातो निववृते पुनर् एव यथागतम्
05160025a उपावृत्य तु पाण्डुभ्यः कैतव्यो धृतराष्ट्रजम्
05160025c गत्वा यथोक्तं तत् सर्वम् उवाच कुरुसंसदि
05160026a केशवार्जुनयोर् वाक्यं निशम्य भरतर्षभः
05160026c दुःशासनं च कर्णं च शकुनिं चाभ्यभाषत
05160027a आज्ञापयत राज्ञश् च बलं मित्रबलं तथा
05160027c यथा प्राग् उदयात् सर्वा युक्ता तिष्ठत्य् अनीकिनी
05160028a ततः कर्णसमादिष्टा दूताः प्रत्वरिता रथैः
05160028c उष्ट्रवामीभिर् अप्य् अन्ये सदश्वैश् च महाजवैः
05160029a तूर्णं परिययुः सेनां कृत्स्नां कर्णस्य शासनात्
05160029c आज्ञापयन्तो राज्ञस् तान् योगः प्राग् उदयाद् इति
05161001  संजय उवाच
05161001a उलूकस्य वचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः
05161001c सेनां निर्यापयाम् आस धृष्टद्युम्नपुरोगमाम्
05161002a पदातिनीं नागवतीं रथिनीम् अश्ववृन्दिनीम्
05161002c चतुर्विधबलां भीमाम् अकम्प्यां पृथिवीम् इव
05161003a भीमसेनादिभिर् गुप्तां सार्जुनैश् च महारथैः
05161003c धृष्टद्युम्नवशां दुर्गां सागरस्तिमितोपमाम्
05161004a तस्यास् त्व् अग्रे महेष्वासः पाञ्चाल्यो युद्धदुर्मदः
05161004c द्रोणप्रेप्सुर् अनीकानि धृष्टद्युम्नः प्रकर्षति
05161005a यथाबलं यथोत्साहं रथिनः समुपादिशत्
05161005c अर्जुनं सूतपुत्राय भीमं दुर्योधनाय च
05161006a अश्वत्थाम्ने च नकुलं शैब्यं च कृतवर्मणे
05161006c सैन्धवाय च वार्ष्णेयं युयुधानम् उपादिशत्
05161007a शिखण्डिनं च भीष्माय प्रमुखे समकल्पयत्
05161007c सहदेवं शकुनये चेकितानं शलाय च
05161008a धृष्टकेतुं च शल्याय गौतमायोत्तमौजसम्
05161008c द्रौपदेयांश् च पञ्चभ्यस् त्रिगर्तेभ्यः समादिशत्
05161009a वृषसेनाय सौभद्रं शेषाणां च महीक्षिताम्
05161009c समर्थं तं हि मेने वै पार्थाद् अभ्यधिकं रणे
05161010a एवं विभज्य योधांस् तान् पृथक् च सह चैव ह
05161010c ज्वालावर्णो महेष्वासो द्रोणम् अंशम् अकल्पयत्
05161011a धृष्टद्युम्नो महेष्वासः सेनापतिपतिस् ततः
05161011c विधिवद् व्यूह्य मेधावी युद्धाय धृतमानसः
05161012a यथादिष्टान्य् अनीकानि पाण्डवानाम् अयोजयत्
05161012c जयाय पाण्डुपुत्राणां यत्तस् तस्थौ रणाजिरे
05162001  धृतराष्ट्र उवाच
05162001a प्रतिज्ञाते फल्गुनेन वधे भीष्मस्य संजय
05162001c किम् अकुर्वन्त मे मन्दाः पुत्रा दुर्योधनादयः
05162002a हतम् एव हि पश्यामि गाङ्गेयं पितरं रणे
05162002c वासुदेवसहायेन पार्थेन दृढधन्वना
05162003a स चापरिमितप्रज्ञस् तच् छ्रुत्वा पार्थभाषितम्
05162003c किम् उक्तवान् महेष्वासो भीष्मः प्रहरतां वरः
05162004a सेनापत्यं च संप्राप्य कौरवाणां धुरंधरः
05162004c किम् अचेष्टत गाङ्गेयो महाबुद्धिपराक्रमः
05162005  वैशंपायन उवाच
05162005a ततस् तत् संजयस् तस्मै सर्वम् एव न्यवेदयत्
05162005c यथोक्तं कुरुवृद्धेन भीष्मेणामिततेजसा
05162006  संजय उवाच
05162006a सेनापत्यम् अनुप्राप्य भीष्मः शांतनवो नृप
05162006c दुर्योधनम् उवाचेदं वचनं हर्षयन्न् इव
05162007a नमस्कृत्वा कुमाराय सेनान्ये शक्तिपाणये
05162007c अहं सेनापतिस् ते ऽद्य भविष्यामि न संशयः
05162008a सेनाकर्मण्य् अभिज्ञो ऽस्मि व्यूहेषु विविधेषु च
05162008c कर्म कारयितुं चैव भृतान् अप्य् अभृतांस् तथा
05162009a यात्रायानेषु युद्धेषु लब्धप्रशमनेषु च
05162009c भृशं वेद महाराज यथा वेद बृहस्पतिः
05162010a व्यूहान् अपि महारम्भान् दैवगान्धर्वमानुषान्
05162010c तैर् अहं मोहयिष्यामि पाण्डवान् व्येतु ते ज्वरः
05162011a सो ऽहं योत्स्यामि तत्त्वेन पालयंस् तव वाहिनीम्
05162011c यथावच् छास्त्रतो राजन् व्येतु ते मानसो ज्वरः
05162012  दुर्योधन उवाच
05162012a न विद्यते मे गाङ्गेय भयं देवासुरेष्व् अपि
05162012c समस्तेषु महाबाहो सत्यम् एतद् ब्रवीमि ते
05162013a किं पुनस् त्वयि दुर्धर्षे सेनापत्ये व्यवस्थिते
05162013c द्रोणे च पुरुषव्याघ्रे स्थिते युद्धाभिनन्दिनि
05162014a भवद्भ्यां पुरुषाग्र्याभ्यां स्थिताभ्यां विजयो मम
05162014c न दुर्लभं कुरुश्रेष्ठ देवराज्यम् अपि ध्रुवम्
05162015a रथसंख्यां तु कार्त्स्न्येन परेषाम् आत्मनस् तथा
05162015c तथैवातिरथानां च वेत्तुम् इच्छामि कौरव
05162016a पितामहो हि कुशलः परेषाम् आत्मनस् तथा
05162016c श्रोतुम् इच्छाम्य् अहं सर्वैः सहैभिर् वसुधाधिपैः
05162017  भीष्म उवाच
05162017a गान्धारे शृणु राजेन्द्र रथसंख्यां स्वके बले
05162017c ये रथाः पृथिवीपाल तथैवातिरथाश् च ये
05162018a बहूनीह सहस्राणि प्रयुतान्य् अर्बुदानि च
05162018c रथानां तव सेनायां यथामुख्यं तु मे शृणु
05162019a भवान् अग्रे रथोदारः सह सर्वैः सहोदरैः
05162019c दुःशासनप्रभृतिभिर् भ्रातृभिः शतसंमितैः
05162020a सर्वे कृतप्रहरणाश् छेद्यभेद्यविशारदाः
05162020c रथोपस्थे गजस्कन्धे गदायुद्धे ऽसिचर्मणि
05162021a संयन्तारः प्रहर्तारः कृतास्त्रा भारसाधनाः
05162021c इष्वस्त्रे द्रोणशिष्याश् च कृपस्य च शरद्वतः
05162022a एते हनिष्यन्ति रणे पाञ्चालान् युद्धदुर्मदान्
05162022c कृतकिल्बिषाः पाण्डवेयैर् धार्तराष्ट्रा मनस्विनः
05162023a ततो ऽहं भरतश्रेष्ठ सर्वसेनापतिस् तव
05162023c शत्रून् विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान्
05162023e न त्व् आत्मनो गुणान् वक्तुम् अर्हामि विदितो ऽस्मि ते
05162024a कृतवर्मा त्व् अतिरथो भोजः प्रहरतां वरः
05162024c अर्थसिद्धिं तव रणे करिष्यति न संशयः
05162025a अस्त्रविद्भिर् अनाधृष्यो दूरपाती दृढायुधः
05162025c हनिष्यति रिपूंस् तुभ्यं महेन्द्रो दानवान् इव
05162026a मद्रराजो महेष्वासः शल्यो मे ऽतिरथो मतः
05162026c स्पर्धते वासुदेवेन यो वै नित्यं रणे रणे
05162027a भागिनेयान् निजांस् त्यक्त्वा शल्यस् ते रथसत्तमः
05162027c एष योत्स्यति संग्रामे कृष्णं चक्रगदाधरम्
05162028a सागरोर्मिसमैर् वेगैः प्लावयन्न् इव शात्रवान्
05162028c भूरिश्रवाः कृतास्त्रश् च तव चापि हितः सुहृत्
05162029a सौमदत्तिर् महेष्वासो रथयूथपयूथपः
05162029c बलक्षयम् अमित्राणां सुमहान्तं करिष्यति
05162030a सिन्धुराजो महाराज मतो मे द्विगुणो रथः
05162030c योत्स्यते समरे राजन् विक्रान्तो रथसत्तमः
05162031a द्रौपदीहरणे पूर्वं परिक्लिष्टः स पाण्डवैः
05162031c संस्मरंस् तं परिक्लेशं योत्स्यते परवीरहा
05162032a एतेन हि तदा राजंस् तप आस्थाय दारुणम्
05162032c सुदुर्लभो वरो लब्धः पाण्डवान् योद्धुम् आहवे
05162033a स एष रथशार्दूलस् तद् वैरं संस्मरन् रणे
05162033c योत्स्यते पाण्डवांस् तात प्राणांस् त्यक्त्वा सुदुस्त्यजान्
05163001  भीष्म उवाच
05163001a सुदक्षिणस् तु काम्बोजो रथ एकगुणो मतः
05163001c तवार्थसिद्धिम् आकाङ्क्षन् योत्स्यते समरे परैः
05163002a एतस्य रथसिंहस्य तवार्थे राजसत्तम
05163002c पराक्रमं यथेन्द्रस्य द्रक्ष्यन्ति कुरवो युधि
05163003a एतस्य रथवंशो हि तिग्मवेगप्रहारिणाम्
05163003c काम्बोजानां महाराज शलभानाम् इवायतिः
05163004a नीलो माहिष्मतीवासी नीलवर्मधरस् तव
05163004c रथवंशेन शत्रूणां कदनं वै करिष्यति
05163005a कृतवैरः पुरा चैव सहदेवेन पार्थिवः
05163005c योत्स्यते सततं राजंस् तवार्थे कुरुसत्तम
05163006a विन्दानुविन्दाव् आवन्त्यौ समेतौ रथसत्तमौ
05163006c कृतिनौ समरे तात दृढवीर्यपराक्रमौ
05163007a एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं प्रधक्ष्यतः
05163007c गदाप्रासासिनाराचैस् तोमरैश् च भुजच्युतैः
05163008a युद्धाभिकामौ समरे क्रीडन्ताव् इव यूथपौ
05163008c यूथमध्ये महाराज विचरन्तौ कृतान्तवत्
05163009a त्रिगर्ता भ्रातरः पञ्च रथोदारा मता मम
05163009c कृतवैराश् च पार्थेन विराटनगरे तदा
05163010a मकरा इव राजेन्द्र समुद्धततरङ्गिणीम्
05163010c गङ्गां विक्षोभयिष्यन्ति पार्थानां युधि वाहिनीम्
05163011a ते रथाः पञ्च राजेन्द्र येषां सत्यरथो मुखम्
05163011c एते योत्स्यन्ति समरे संस्मरन्तः पुरा कृतम्
05163012a व्यलीकं पाण्डवेयेन भीमसेनानुजेन ह
05163012c दिशो विजयता राजञ् श्वेतवाहेन भारत
05163013a ते हनिष्यन्ति पार्थानां समासाद्य महारथान्
05163013c वरान् वरान् महेष्वासान् क्षत्रियाणां धुरंधराः
05163014a लक्ष्मणस् तव पुत्रस् तु तथा दुःशासनस्य च
05163014c उभौ तौ पुरुषव्याघ्रौ संग्रामेष्व् अनिवर्तिनौ
05163015a तरुणौ सुकुमारौ च राजपुत्रौ तरस्विनौ
05163015c युद्धानां च विशेषज्ञौ प्रणेतारौ च सर्वशः
05163016a रथौ तौ रथशार्दूल मतौ मे रथसत्तमौ
05163016c क्षत्रधर्मरतौ वीरौ महत् कर्म करिष्यतः
05163017a दण्डधारो महाराज रथ एको नरर्षभः
05163017c योत्स्यते समरं प्राप्य स्वेन सैन्येन पालितः
05163018a बृहद्बलस् तथा राजा कौसल्यो रथसत्तमः
05163018c रथो मम मतस् तात दृढवेगपराक्रमः
05163019a एष योत्स्यति संग्रामे स्वां चमूं संप्रहर्षयन्
05163019c उग्रायुधो महेष्वासो धार्तराष्ट्रहिते रतः
05163020a कृपः शारद्वतो राजन् रथयूथपयूथपः
05163020c प्रियान् प्राणान् परित्यज्य प्रधक्ष्यति रिपूंस् तव
05163021a गौतमस्य महर्षेर् य आचार्यस्य शरद्वतः
05163021c कार्त्तिकेय इवाजेयः शरस्तम्बात् सुतो ऽभवत्
05163022a एष सेनां बहुविधां विविधायुधकार्मुकाम्
05163022c अग्निवत् समरे तात चरिष्यति विमर्दयन्
05164001  भीष्म उवाच
05164001a शकुनिर् मातुलस् ते ऽसौ रथ एको नराधिप
05164001c प्रसज्य पाण्डवैर् वैरं योत्स्यते नात्र संशयः
05164002a एतस्य सैन्या दुर्धर्षाः समरे ऽप्रतियायिनः
05164002c विकृतायुधभूयिष्ठा वायुवेगसमा जवे
05164003a द्रोणपुत्रो महेष्वासः सर्वेषाम् अति धन्विनाम्
05164003c समरे चित्रयोधी च दृढास्त्रश् च महारथः
05164004a एतस्य हि महाराज यथा गाण्डीवधन्वनः
05164004c शरासनाद् विनिर्मुक्ताः संसक्ता यान्ति सायकाः
05164005a नैष शक्यो मया वीरः संख्यातुं रथसत्तमः
05164005c निर्दहेद् अपि लोकांस् त्रीन् इच्छन्न् एष महायशाः
05164006a क्रोधस् तेजश् च तपसा संभृतो ऽऽश्रमवासिना
05164006c द्रोणेनानुगृहीतश् च दिव्यैर् अस्त्रैर् उदारधीः
05164007a दोषस् त्व् अस्य महान् एको येनैष भरतर्षभ
05164007c न मे रथो नातिरथो मतः पार्थिवसत्तम
05164008a जीवितं प्रियम् अत्यर्थम् आयुष्कामः सदा द्विजः
05164008c न ह्य् अस्य सदृशः कश् चिद् उभयोः सेनयोर् अपि
05164009a हन्याद् एकरथेनैव देवानाम् अपि वाहिनीम्
05164009c वपुष्मांस् तलघोषेण स्फोटयेद् अपि पर्वतान्
05164010a असंख्येयगुणो वीरः प्रहर्ता दारुणद्युतिः
05164010c दण्डपाणिर् इवासह्यः कालवत् प्रचरिष्यति
05164011a युगान्ताग्निसमः क्रोधे सिंहग्रीवो महामतिः
05164011c एष भारत युद्धस्य पृष्ठं संशमयिष्यति
05164012a पिता त्व् अस्य महातेजा वृद्धो ऽपि युवभिर् वरः
05164012c रणे कर्म महत् कर्ता तत्र मे नास्ति संशयः
05164013a अस्त्रवेगानिलोद्धूतः सेनाकक्षेन्धनोत्थितः
05164013c पाण्डुपुत्रस्य सैन्यानि प्रधक्ष्यति जये धृतः
05164014a रथयूथपयूथानां यूथपः स नरर्षभः
05164014c भारद्वाजात्मजः कर्ता कर्म तीव्रं हिताय वः
05164015a सर्वमूर्धाभिषिक्तानाम् आचार्यः स्थविरो गुरुः
05164015c गच्छेद् अन्तं सृञ्जयानां प्रियस् त्व् अस्य धनंजयः
05164016a नैष जातु महेष्वासः पार्थम् अक्लिष्टकारिणम्
05164016c हन्याद् आचार्यकं दीप्तं संस्मृत्य गुणनिर्जितम्
05164017a श्लाघत्य् एष सदा वीरः पार्थस्य गुणविस्तरैः
05164017c पुत्राद् अभ्यधिकं चैव भारद्वाजो ऽनुपश्यति
05164018a हन्याद् एकरथेनैव देवगन्धर्वदानवान्
05164018c एकीभूतान् अपि रणे दिव्यैर् अस्त्रैः प्रतापवान्
05164019a पौरवो राजशार्दूलस् तव राजन् महारथः
05164019c मतो मम रथो वीर परवीररथारुजः
05164020a स्वेन सैन्येन सहितः प्रतपञ् शत्रुवाहिनीम्
05164020c प्रधक्ष्यति स पाञ्चालान् कक्षं कृष्णगतिर् यथा
05164021a सत्यव्रतो रथवरो राजपुत्रो महारथः
05164021c तव राजन् रिपुबले कालवत् प्रचरिष्यति
05164022a एतस्य योधा राजेन्द्र विचित्रकवचायुधाः
05164022c विचरिष्यन्ति संग्रामे निघ्नन्तः शात्रवांस् तव
05164023a वृषसेनो रथाग्र्यस् ते कर्णपुत्रो महारथः
05164023c प्रधक्ष्यति रिपूणां ते बलानि बलिनां वरः
05164024a जलसंधो महातेजा राजन् रथवरस् तव
05164024c त्यक्ष्यते समरे प्राणान् मागधः परवीरहा
05164025a एष योत्स्यति संग्रामे गजस्कन्धविशारदः
05164025c रथेन वा महाबाहुः क्षपयञ् शत्रुवाहिनीम्
05164026a रथ एष महाराज मतो मम नरर्षभः
05164026c त्वदर्थे त्यक्ष्यति प्राणान् सह सैन्यो महारणे
05164027a एष विक्रान्तयोधी च चित्रयोधी च संगरे
05164027c वीतभीश् चापि ते राजञ् शात्रवैः सह योत्स्यते
05164028a बाह्लीको ऽतिरथश् चैव समरे चानिवर्तिता
05164028c मम राजन् मतो युद्धे शूरो वैवस्वतोपमः
05164029a न ह्य् एष समरं प्राप्य निवर्तेत कथं चन
05164029c यथा सततगो राजन् नाभिहत्य परान् रणे
05164030a सेनापतिर् महाराज सत्यवांस् ते महारथः
05164030c रणेष्व् अद्भुतकर्मा च रथः पररथारुजः
05164031a एतस्य समरं दृष्ट्वा न व्यथास्ति कथं चन
05164031c उत्स्मयन्न् अभ्युपैत्य् एष परान् रथपथे स्थितान्
05164032a एष चारिषु विक्रान्तः कर्म सत्पुरुषोचितम्
05164032c कर्ता विमर्दे सुमहत् त्वदर्थे पुरुषोत्तमः
05164033a अलायुधो राक्षसेन्द्रः क्रूरकर्मा महाबलः
05164033c हनिष्यति परान् राजन् पूर्ववैरम् अनुस्मरन्
05164034a एष राक्षससैन्यानां सर्वेषां रथसत्तमः
05164034c मायावी दृढवैरश् च समरे विचरिष्यति
05164035a प्राग्ज्योतिषाधिपो वीरो भगदत्तः प्रतापवान्
05164035c गजाङ्कुशधरश्रेष्ठो रथे चैव विशारदः
05164036a एतेन युद्धम् अभवत् पुरा गाण्डीवधन्वनः
05164036c दिवसान् सुबहून् राजन्न् उभयोर् जयगृद्धिनोः
05164037a ततः सखायं गान्धारे मानयन् पाकशासनम्
05164037c अकरोत् संविदं तेन पाण्डवेन महात्मना
05164038a एष योत्स्यति संग्रामे गजस्कन्धविशारदः
05164038c ऐरावतगतो राजा देवानाम् इव वासवः
05165001  भीष्म उवाच
05165001a अचलो वृषकश् चैव भ्रातरौ सहिताव् उभौ
05165001c रथौ तव दुराधर्षौ शत्रून् विध्वंसयिष्यतः
05165002a बलवन्तौ नरव्याघ्रौ दृढक्रोधौ प्रहारिणौ
05165002c गान्धारमुख्यौ तरुणौ दर्शनीयौ महाबलौ
05165003a सखा ते दयितो नित्यं य एष रणकर्कशः
05165003c प्रोत्साहयति राजंस् त्वां विग्रहे पाण्डवैः सह
05165004a परुषः कत्थनो नीचः कर्णो वैकर्तनस् तव
05165004c मन्त्री नेता च बन्धुश् च मानी चात्यन्तम् उच्छ्रितः
05165005a एष नैव रथः पूर्णो नाप्य् एवातिरथो नृप
05165005c वियुक्तः कवचेनैष सहजेन विचेतनः
05165005e कुण्डलाभ्यां च दिव्याभ्यां वियुक्तः सततं घृणी
05165006a अभिशापाच् च रामस्य ब्राह्मणस्य च भाषणात्
05165006c करणानां वियोगाच् च तेन मे ऽर्धरथो मतः
05165006e नैष फल्गुनम् आसाद्य पुनर् जीवन् विमोक्ष्यते
05165007  संजय उवाच
05165007a ततो ऽब्रवीन् महाबाहुर् द्रोणः शस्त्रभृतां वरः
05165007c एवम् एतद् यथात्थ त्वं न मिथ्यास्तीति किं चन
05165008a रणे रणे ऽतिमानी च विमुखश् चैव दृश्यते
05165008c घृणी कर्णः प्रमादी च तेन मे ऽर्धरथो मतः
05165009a एतच् छ्रुत्वा तु राधेयः क्रोधाद् उत्फुल्ललोचनः
05165009c उवाच भीष्मं राजेन्द्र तुदन् वाग्भिः प्रतोदवत्
05165010a पितामह यथेष्टं मां वाक्शरैर् उपकृन्तसि
05165010c अनागसं सदा द्वेषाद् एवम् एव पदे पदे
05165010e मर्षयामि च तत् सर्वं दुर्योधनकृतेन वै
05165011a त्वं तु मां मन्यसे ऽशक्तं यथा कापुरुषं तथा
05165011c भवान् अर्धरथो मह्यं मतो नास्त्य् अत्र संशयः
05165012a सर्वस्य जगतश् चैव गाङ्गेय न मृषा वदे
05165012c कुरूणाम् अहितो नित्यं न च राजावबुध्यते
05165013a को हि नाम समानेषु राजसूदात्तकर्मसु
05165013c तेजोवधम् इमं कुर्याद् विभेदयिषुर् आहवे
05165013e यथा त्वं गुणनिर्देशाद् अपराधं चिकीर्षसि
05165014a न हायनैर् न पलितैर् न वित्तैर् न च बन्धुभिः
05165014c महारथत्वं संख्यातुं शक्यं क्षत्रस्य कौरव
05165015a बलज्येष्ठं स्मृतं क्षत्रं मन्त्रज्येष्ठा द्विजातयः
05165015c धनज्येष्ठाः स्मृता वैश्याः शूद्रास् तु वयसाधिकाः
05165016a यथेच्छकं स्वयंग्राहाद् रथान् अतिरथांस् तथा
05165016c कामद्वेषसमायुक्तो मोहात् प्रकुरुते भवान्
05165017a दुर्योधन महाबाहो साधु सम्यग् अवेक्ष्यताम्
05165017c त्यज्यतां दुष्टभावो ऽयं भीष्मः किल्बिषकृत् तव
05165018a भिन्ना हि सेना नृपते दुःसंधेया भवत्य् उत
05165018c मौलापि पुरुषव्याघ्र किम् उ नाना समुत्थिता
05165019a एषां द्वैधं समुत्पन्नं योधानां युधि भारत
05165019c तेजोवधो नः क्रियते प्रत्यक्षेण विशेषतः
05165020a रथानां क्व च विज्ञानं क्व च भीष्मो ऽल्पचेतनः
05165020c अहम् आवारयिष्यामि पाण्डवानाम् अनीकिनीम्
05165021a आसाद्य माम् अमोघेषुं गमिष्यन्ति दिशो दश
05165021c पाण्डवाः सहपञ्चालाः शार्दूलं वृषभा इव
05165022a क्व च युद्धविमर्दो वा मन्त्राः सुव्याहृतानि वा
05165022c क्व च भीष्मो गतवया मन्दात्मा कालमोहितः
05165023a स्पर्धते हि सदा नित्यं सर्वेण जगता सह
05165023c न चान्यं पुरुषं कं चिन् मन्यते मोघदर्शनः
05165024a श्रोतव्यं खलु वृद्धानाम् इति शास्त्रनिदर्शनम्
05165024c न त्व् एवाप्य् अतिवृद्धानां पुनर् बाला हि ते मताः
05165025a अहम् एको हनिष्यामि पाण्डवान् नात्र संशयः
05165025c सुयुद्धे राजशार्दूल यशो भीष्मं गमिष्यति
05165026a कृतः सेनापतिस् त्व् एष त्वया भीष्मो नराधिप
05165026c सेनापतिं गुणो गन्ता न तु योधान् कथं चन
05165027a नाहं जीवति गाङ्गेये योत्स्ये राजन् कथं चन
05165027c हते तु भीष्मे योधास्मि सर्वैर् एव महारथैः
05166001  भीष्म उवाच
05166001a समुद्यतो ऽयं भारो मे सुमहान् सागरोपमः
05166001c धार्तराष्ट्रस्य संग्रामे वर्षपूगाभिचिन्तितः
05166002a तस्मिन्न् अभ्यागते काले प्रतप्ते लोमहर्षणे
05166002c मिथोभेदो न मे कार्यस् तेन जीवसि सूतज
05166003a न ह्य् अहं नाद्य विक्रम्य स्थविरो ऽपि शिशोस् तव
05166003c युद्धश्रद्धां रणे छिन्द्यां जीवितस्य च सूतज
05166004a जामदग्न्येन रामेण महास्त्राणि प्रमुञ्चता
05166004c न मे व्यथाभवत् का चित् त्वं तु मे किं करिष्यसि
05166005a कामं नैतत् प्रशंसन्ति सन्तो ऽऽत्मबलसंस्तवम्
05166005c वक्ष्यामि तु त्वां संतप्तो निहीन कुलपांसन
05166006a समेतं पार्थिवं क्षत्रं काशिराज्ञः स्वयंवरे
05166006c निर्जित्यैकरथेनैव यत् कन्यास् तरसा हृताः
05166007a ईदृशानां सहस्राणि विशिष्टानाम् अथो पुनः
05166007c मयैकेन निरस्तानि ससैन्यानि रणाजिरे
05166008a त्वां प्राप्य वैरपुरुषं कुरूणाम् अनयो महान्
05166008c उपस्थितो विनाशाय यतस्व पुरुषो भव
05166009a युध्यस्व पार्थं समरे येन विस्पर्धसे सह
05166009c द्रक्ष्यामि त्वां विनिर्मुक्तम् अस्माद् युद्धात् सुदुर्मते
05166010  संजय उवाच
05166010a तम् उवाच ततो राजा धार्तराष्ट्रो महामनाः
05166010c माम् अवेक्षस्व गाङ्गेय कार्यं हि महद् उद्यतम्
05166011a चिन्त्यताम् इदम् एवाग्रे मम निःश्रेयसं परम्
05166011c उभाव् अपि भवन्तौ मे महत् कर्म करिष्यतः
05166012a भूयश् च श्रोतुम् इच्छामि परेषां रथसत्तमान्
05166012c ये चैवातिरथास् तत्र तथैव रथयूथपाः
05166013a बलाबलम् अमित्राणां श्रोतुम् इच्छामि कौरव
05166013c प्रभातायां रजन्यां वै इदं युद्धं भविष्यति
05166014  भीष्म उवाच
05166014a एते रथास् ते संख्यातास् तथैवातिरथा नृप
05166014c य चाप्य् अर्धरथा राजन् पाण्डवानाम् अतः शृणु
05166015a यदि कौतूहलं ते ऽद्य पाण्डवानां बले नृप
05166015c रथसंख्यां महाबाहो सहैभिर् वसुधाधिपैः
05166016a स्वयं राजा रथोदारः पाण्डवः कुन्तिनन्दनः
05166016c अग्निवत् समरे तात चरिष्यति न संशयः
05166017a भीमसेनस् तु राजेन्द्र रथो ऽष्टगुणसंमितः
05166017c नागायुतबलो मानी तेजसा न स मानुषः
05166018a माद्रीपुत्रौ तु रथिनौ द्वाव् एव पुरुषर्षभौ
05166018c अश्विनाव् इव रूपेण तेजसा च समन्वितौ
05166019a एते चमूमुखगताः स्मरन्तः क्लेशम् आत्मनः
05166019c रुद्रवत् प्रचरिष्यन्ति तत्र मे नास्ति संशयः
05166020a सर्व एव महात्मानः शालस्कन्धा इवोद्गताः
05166020c प्रादेशेनाधिकाः पुम्भिर् अन्यैस् ते च प्रमाणतः
05166021a सिंहसंहननाः सर्वे पाण्डुपुत्रा महाबलाः
05166021c चरितब्रह्मचर्याश् च सर्वे चातितपस्विनः
05166022a ह्रीमन्तः पुरुषव्याघ्रा व्याघ्रा इव बलोत्कटाः
05166022c जवे प्रहारे संमर्दे सर्व एवातिमानुषाः
05166022e सर्वे जितमहीपाला दिग्जये भरतर्षभ
05166023a न चैषां पुरुषाः के चिद् आयुधानि गदाः शरान्
05166023c विषहन्ति सदा कर्तुम् अधिज्यान्य् अपि कौरव
05166023e उद्यन्तुं वा गदां गुर्वीं शरान् वापि प्रकर्षितुम्
05166024a जवे लक्ष्यस्य हरणे भोज्ये पांसुविकर्षणे
05166024c बालैर् अपि भवन्तस् तैः सर्व एव विशेषिताः
05166025a ते ते सैन्यं समासाद्य व्याघ्रा इव बलोत्कटाः
05166025c विध्वंसयिष्यन्ति रणे मा स्म तैः सह संगमः
05166026a एकैकशस् ते संग्रामे हन्युः सर्वान् महीक्षितः
05166026c प्रत्यक्षं तव राजेन्द्र राजसूये यथाभवत्
05166027a द्रौपद्याश् च परिक्लेशं द्यूते च परुषा गिरः
05166027c ते संस्मरन्तः संग्रामे विचरिष्यन्ति कालवत्
05166028a लोहिताक्षो गुडाकेशो नारायणसहायवान्
05166028c उभयोः सेनयोर् वीर रथो नास्तीह तादृशः
05166029a न हि देवेषु वा पूर्वं दानवेषूरगेषु वा
05166029c राक्षसेष्व् अथ यक्षेषु नरेषु कुत एव तु
05166030a भूतो ऽथ वा भविष्यो वा रथः कश् चिन् मया श्रुतः
05166030c समायुक्तो महाराज यथा पार्थस्य धीमतः
05166031a वासुदेवश् च संयन्ता योद्धा चैव धनंजयः
05166031c गाण्डीवं च धनुर् दिव्यं ते चाश्वा वातरंहसः
05166032a अभेद्यं कवचं दिव्यम् अक्षय्यौ च महेषुधी
05166032c अस्त्रग्रामश् च माहेन्द्रो रौद्रः कौबेर एव च
05166033a याम्यश् च वारुणश् चैव गदाश् चोग्रप्रदर्शनाः
05166033c वज्रादीनि च मुख्यानि नानाप्रहरणानि वै
05166034a दानवानां सहस्राणि हिरण्यपुरवासिनाम्
05166034c हतान्य् एकरथेनाजौ कस् तस्य सदृशो रथः
05166035a एष हन्याद् धि संरम्भी बलवान् सत्यविक्रमः
05166035c तव सेनां महाबाहुः स्वां चैव परिपालयन्
05166036a अहं चैनं प्रत्युदियाम् आचार्यो वा धनंजयम्
05166036c न तृतीयो ऽस्ति राजेन्द्र सेनयोर् उभयोर् अपि
05166036e य एनं शरवर्षाणि वर्षन्तम् उदियाद् रथी
05166037a जीमूत इव घर्मान्ते महावातसमीरितः
05166037c समायुक्तस् तु कौन्तेयो वासुदेवसहायवान्
05166037e तरुणश् च कृती चैव जीर्णाव् आवाम् उभाव् अपि
05166038  संजय उवाच
05166038a एतच् छ्रुत्वा तु भीष्मस्य राज्ञां दध्वंसिरे तदा
05166038c काञ्चनाङ्गदिनः पीना भुजाश् चन्दनरूषिताः
05166039a मनोभिः सह सावेगैः संस्मृत्य च पुरातनम्
05166039c सामर्थ्यं पाण्डवेयानां यथाप्रत्यक्षदर्शनात्
05167001  भीष्म उवाच
05167001a द्रौपदेया महाराज सर्वे पञ्च महारथाः
05167001c वैराटिर् उत्तरश् चैव रथो मम महान् मतः
05167002a अभिमन्युर् महाराज रथयूथपयूथपः
05167002c समः पार्थेन समरे वासुदेवेन वा भवेत्
05167003a लघ्व् अस्त्रश् चित्रयोधी च मनस्वी दृढविक्रमः
05167003c संस्मरन् वै परिक्लेशं स्वपितुर् विक्रमिष्यति
05167004a सात्यकिर् माधवः शूरो रथयूथपयूथपः
05167004c एष वृष्णिप्रवीराणाम् अमर्षी जितसाध्वसः
05167005a उत्तमौजास् तथा राजन् रथो मम महान् मतः
05167005c युधामन्युश् च विक्रान्तो रथोदारो नरर्षभः
05167006a एतेषां बहुसाहस्रा रथा नागा हयास् तथा
05167006c योत्स्यन्ते ते तनुं त्यक्त्वा कुन्तीपुत्रप्रियेप्सया
05167007a पाण्डवैः सह राजेन्द्र तव सेनासु भारत
05167007c अग्निमारुतवद् राजन्न् आह्वयन्तः परस्परम्
05167008a अजेयौ समरे वृद्धौ विराटद्रुपदाव् उभौ
05167008c महारथौ महावीर्यौ मतौ मे पुरुषर्षभौ
05167009a वयोवृद्धाव् अपि तु तौ क्षत्रधर्मपरायणौ
05167009c यतिष्येते परं शक्त्या स्थितौ वीरगते पथि
05167010a संबन्धकेन राजेन्द्र तौ तु वीर्यबलान्वयात्
05167010c आर्यवृत्तौ महेष्वासौ स्नेहपाशसिताव् उभौ
05167011a कारणं प्राप्य तु नराः सर्व एव महाभुजाः
05167011c शूरा वा कातरा वापि भवन्ति नरपुंगव
05167012a एकायनगताव् एतौ पार्थेन दृढभक्तिकौ
05167012c त्यक्त्वा प्राणान् परं शक्त्या घटितारौ नराधिप
05167013a पृथग् अक्षौहिणीभ्यां ताव् उभौ संयति दारुणौ
05167013c संबन्धिभावं रक्षन्तौ महत् कर्म करिष्यतः
05167014a लोकवीरौ महेष्वासौ त्यक्तात्मानौ च भारत
05167014c प्रत्ययं परिरक्षन्तौ महत् कर्म करिष्यतः
05168001  भीष्म उवाच
05168001a पाञ्चालराजस्य सुतो राजन् परपुरंजयः
05168001c शिखण्डी रथमुख्यो मे मतः पार्थस्य भारत
05168002a एष योत्स्यति संग्रामे नाशयन् पूर्वसंस्थितिम्
05168002c परं यशो विप्रथयंस् तव सेनासु भारत
05168003a एतस्य बहुलाः सेनाः पाञ्चालाश् च प्रभद्रकाः
05168003c तेनासौ रथवंशेन महत् कर्म करिष्यति
05168004a धृष्टद्युम्नश् च सेनानीः सर्वसेनासु भारत
05168004c मतो मे ऽतिरथो राजन् द्रोणशिष्यो महारथः
05168005a एष योत्स्यति संग्रामे सूदयन् वै परान् रणे
05168005c भगवान् इव संक्रुद्धः पिनाकी युगसंक्षये
05168006a एतस्य तद्रथानीकं कथयन्ति रणप्रियाः
05168006c बहुत्वात् सागरप्रख्यं देवानाम् इव संयुगे
05168007a क्षत्रधर्मा तु राजेन्द्र मतो मे ऽर्धरथो नृप
05168007c धृष्टद्युम्नस्य तनयो बाल्यान् नातिकृतश्रमः
05168008a शिशुपालसुतो वीरश् चेदिराजो महारथः
05168008c धृष्टकेतुर् महेष्वासः संबन्धी पाण्डवस्य ह
05168009a एष चेदिपतिः शूरः सह पुत्रेण भारत
05168009c महारथेनासुकरं महत् कर्म करिष्यति
05168010a क्षत्रधर्मरतो मह्यं मतः परपुरंजयः
05168010c क्षत्रदेवस् तु राजेन्द्र पाण्डवेषु रथोत्तमः
05168010e जयन्तश् चामितौजाश् च सत्यजिच् च महारथः
05168011a महारथा महात्मानः सर्वे पाञ्चालसत्तमाः
05168011c योत्स्यन्ते समरे तात संरब्धा इव कुञ्जराः
05168012a अजो भोजश् च विक्रान्तौ पाण्डवेषु महारथौ
05168012c पाण्डवानां सहायार्थे परं शक्त्या यतिष्यतः
05168012e शीघ्रास्त्रौ चित्रयोद्धारौ कृतिनौ दृढविक्रमौ
05168013a केकयाः पञ्च राजेन्द्र भ्रातरो युद्धदुर्मदाः
05168013c सर्व एते रथोदाराः सर्वे लोहितकध्वजाः
05168014a काशिकः सुकुमारश् च नीलो यश् चापरो नृपः
05168014c सूर्यदत्तश् च शङ्खश् च मदिराश्वश् च नामतः
05168015a सर्व एते रथोदाराः सर्वे चाहवलक्षणाः
05168015c सर्वास्त्रविदुषः सर्वे महात्मानो मता मम
05168016a वार्धक्षेमिर् महाराज रथो मम महान् मतः
05168016c चित्रायुधश् च नृपतिर् मतो मे रथसत्तमः
05168016e स हि संग्रामशोभी च भक्तश् चापि किरीटिनः
05168017a चेकितानः सत्यधृतिः पाण्डवानां महारथौ
05168017c द्वाव् इमौ पुरुषव्याघ्रौ रथोदारौ मतौ मम
05168018a व्याघ्रदत्तश् च राजेन्द्र चन्द्रसेनश् च भारत
05168018c मतौ मम रथोदारौ पाण्डवानां न संशयः
05168019a सेनाबिन्दुश् च राजेन्द्र क्रोधहन्ता च नामतः
05168019c यः समो वासुदेवेन भीमसेनेन चाभिभूः
05168019e स योत्स्यतीह विक्रम्य समरे तव सैनिकैः
05168020a मां द्रोणं च कृपं चैव यथा संमन्यते भवान्
05168020c तथा स समरश्लाघी मन्तव्यो रथसत्तमः
05168021a काश्यः परमशीघ्रास्त्रः श्लाघनीयो रथोत्तमः
05168021c रथ एकगुणो मह्यं मतः परपुरंजयः
05168022a अयं च युधि विक्रान्तो मन्तव्यो ऽष्टगुणो रथः
05168022c सत्यजित् समरश्लाघी द्रुपदस्यात्मजो युवा
05168023a गतः सो ऽतिरथत्वं हि धृष्टद्युम्नेन संमितः
05168023c पाण्डवानां यशस्कामः परं कर्म करिष्यति
05168024a अनुरक्तश् च शूरश् च रथो ऽयम् अपरो महान्
05168024c पाण्ड्यराजो महावीर्यः पाण्डवानां धुरंधरः
05168025a दृढधन्वा महेष्वासः पाण्डवानां रथोत्तमः
05168025c श्रेणिमान् कौरवश्रेष्ठ वसुदानश् च पार्थिवः
05168025e उभाव् एताव् अतिथौ मतौ मम परंतप
05169001  भीष्म उवाच
05169001a रोचमानो महाराज पाण्डवानां महारथः
05169001c योत्स्यते ऽमरवत् संख्ये परसैन्येषु भारत
05169002a पुरुजित् कुन्तिभोजश् च महेष्वासो महाबलः
05169002c मातुलो भीमसेनस्य स च मे ऽतिरथो मतः
05169003a एष वीरो महेष्वासः कृती च निपुणश् च ह
05169003c चित्रयोधी च शक्तश् च मतो मे रथपुंगवः
05169004a स योत्स्यति हि विक्रम्य मघवान् इव दानवैः
05169004c योधाश् चास्य परिख्याताः सर्वे युद्धविशारदाः
05169005a भागिनेयकृते वीरः स करिष्यति संगरे
05169005c सुमहत् कर्म पाण्डूनां स्थितः प्रियहिते नृपः
05169006a भैमसेनिर् महाराज हैडिम्बो राक्षसेश्वरः
05169006c मतो मे बहुमायावी रथयूथपयूथपः
05169007a योत्स्यते समरे तात मायाभिः समरप्रियः
05169007c ये चास्य राक्षसाः शूराः सचिवा वशवर्तिनः
05169008a एते चान्ये च बहवो नानाजनपदेश्वराः
05169008c समेताः पाण्डवस्यार्थे वासुदेवपुरोगमाः
05169009a एते प्राधान्यतो राजन् पाण्डवस्य महात्मनः
05169009c रथाश् चातिरथाश् चैव ये चाप्य् अर्धरथा मताः
05169010a नेष्यन्ति समरे सेनां भीमां यौधिष्ठिरीं नृप
05169010c महेन्द्रेणेव वीरेण पाल्यमानां किरीटिना
05169011a तैर् अहं समरे वीर त्वाम् आयद्भिर् जयैषिभिः
05169011c योत्स्यामि जयम् आकाङ्क्षन्न् अथ वा निधनं रणे
05169012a पार्थं च वासुदेवं च चक्रगाण्डीवधारिणौ
05169012c संध्यागताव् इवार्केन्दू समेष्ये पुरुषोत्तमौ
05169013a ये चैव ते रथोदाराः पाण्डुपुत्रस्य सैनिकाः
05169013c सहसैन्यान् अहं तांश् च प्रतीयां रणमूर्धनि
05169014a एते रथाश् चातिरथाश् च तुभ्यं; यथाप्रधानं नृप कीर्तिता मया
05169014c तथा राजन्न् अर्धरथाश् च के चित्; तथैव तेषाम् अपि कौरवेन्द्र
05169015a अर्जुनं वासुदेवं च ये चान्ये तत्र पार्थिवाः
05169015c सर्वान् आवारयिष्यामि यावद् द्रक्ष्यामि भारत
05169016a पाञ्चाल्यं तु महाबाहो नाहं हन्यां शिखण्डिनम्
05169016c उद्यतेषुम् अभिप्रेक्ष्य प्रतियुध्यन्तम् आहवे
05169017a लोकस् तद् वेद यद् अहं पितुः प्रियचिकीर्षया
05169017c प्राप्तं राज्यं परित्यज्य ब्रह्मचर्ये धृतव्रतः
05169018a चित्राङ्गदं कौरवाणाम् अहं राज्ये ऽभ्यषेचयम्
05169018c विचित्रवीर्यं च शिशुं यौवराज्ये ऽभ्यषेचयम्
05169019a देवव्रतत्वं विख्याप्य पृथिव्यां सर्वराजसु
05169019c नैव हन्यां स्त्रियं जातु न स्त्रीपूर्वं कथं चन
05169020a स हि स्त्रीपूर्वको राजञ् शिखण्डी यदि ते श्रुतः
05169020c कन्या भूत्वा पुमाञ् जातो न योत्स्ये तेन भारत
05169021a सर्वांस् त्व् अन्यान् हनिष्यामि पार्थिवान् भरतर्षभ
05169021c यान् समेष्यामि समरे न तु कुन्तीसुतान् नृप
05170001  दुर्योधन उवाच
05170001a किमर्थं भरतश्रेष्ठ न हन्यास् त्वं शिखण्डिनम्
05170001c उद्यतेषुम् अथो दृष्ट्वा समरेष्व् आततायिनम्
05170002a पूर्वम् उक्त्वा महाबाहो पाण्डवान् सह सोमकैः
05170002c वधिष्यामीति गाङ्गेय तन् मे ब्रूहि पितामह
05170003  भीष्म उवाच
05170003a शृणु दुर्योधन कथां सहैभिर् वसुधाधिपैः
05170003c यदर्थं युधि संप्रेक्ष्य नाहं हन्यां शिखण्डिनम्
05170004a महाराजो मम पिता शंतनुर् भरतर्षभः
05170004c दिष्टान्तं प्राप धर्मात्मा समये पुरुषर्षभ
05170005a ततो ऽहं भरतश्रेष्ठ प्रतिज्ञां परिपालयन्
05170005c चित्राङ्गदं भ्रातरं वै महाराज्ये ऽभ्यषेचयम्
05170006a तस्मिंश् च निधनं प्राप्ते सत्यवत्या मते स्थितः
05170006c विचित्रवीर्यं राजानम् अभ्यषिञ्चं यथाविधि
05170007a मयाभिषिक्तो राजेन्द्र यवीयान् अपि धर्मतः
05170007c विचित्रवीर्यो धर्मात्मा माम् एव समुदैक्षत
05170008a तस्य दारक्रियां तात चिकीर्षुर् अहम् अप्य् उत
05170008c अनुरूपाद् इव कुलाद् इति चिन्त्य मनो दधे
05170009a तथाश्रौषं महाबाहो तिस्रः कन्याः स्वयंवरे
05170009c रूपेणाप्रतिमाः सर्वाः काशिराजसुतास् तदा
05170009e अम्बा चैवाम्बिका चैव तथैवाम्बालिकापरा
05170010a राजानश् च समाहूताः पृथिव्यां भरतर्षभ
05170010c अम्बा ज्येष्ठाभवत् तासाम् अम्बिका त्व् अथ मध्यमा
05170010e अम्बालिका च राजेन्द्र राजकन्या यवीयसी
05170011a सो ऽहम् एकरथेनैव गतः काशिपतेः पुरीम्
05170011c अपश्यं ता महाबाहो तिस्रः कन्याः स्वलंकृताः
05170011e राज्ञश् चैव समावृत्तान् पार्थिवान् पृथिवीपते
05170012a ततो ऽहं तान् नृपान् सर्वान् आहूय समरे स्थितान्
05170012c रथम् आरोपयां चक्रे कन्यास् ता भरतर्षभ
05170013a वीर्यशुल्काश् च ता ज्ञात्वा समारोप्य रथं तदा
05170013c अवोचं पार्थिवान् सर्वान् अहं तत्र समागतान्
05170013e भीष्मः शांतनवः कन्या हरतीति पुनः पुनः
05170014a ते यतध्वं परं शक्त्या सर्वे मोक्षाय पार्थिवाः
05170014c प्रसह्य हि नयाम्य् एष मिषतां वो नराधिपाः
05170015a ततस् ते पृथिवीपालाः समुत्पेतुर् उदायुधाः
05170015c योगो योग इति क्रुद्धाः सारथींश् चाप्य् अचोदयन्
05170016a ते रथैर् मेघसंकाशैर् गजैश् च गजयोधिनः
05170016c पृष्ठ्यैश् चाश्वैर् महीपालाः समुत्पेतुर् उदायुधाः
05170017a ततस् ते मां महीपालाः सर्व एव विशां पते
05170017c रथव्रातेन महता सर्वतः पर्यवारयन्
05170018a तान् अहं शरवर्षेण महता प्रत्यवारयम्
05170018c सर्वान् नृपांश् चाप्य् अजयं देवराड् इव दानवान्
05170019a तेषाम् आपततां चित्रान् ध्वजान् हेमपरिष्कृतान्
05170019c एकैकेन हि बाणेन भूमौ पातितवान् अहम्
05170020a हयांश् चैषां गजांश् चैव सारथींश् चाप्य् अहं रणे
05170020c अपातयं शरैर् दीप्तैः प्रहसन् पुरुषर्षभ
05170021a ते निवृत्ताश् च भग्नाश् च दृष्ट्वा तल् लाघवं मम
05170021c अथाहं हास्तिनपुरम् आयां जित्वा महीक्षितः
05170022a अतो ऽहं ताश् च कन्या वै भ्रातुर् अर्थाय भारत
05170022c तच् च कर्म महाबाहो सत्यवत्यै न्यवेदयम्
05171001  भीष्म उवाच
05171001a ततो ऽहं भरतश्रेष्ठ मातरं वीरमातरम्
05171001c अभिगम्योपसंगृह्य दाशेयीम् इदम् अब्रुवम्
05171002a इमाः काशिपतेः कन्या मया निर्जित्य पार्थिवान्
05171002c विचित्रवीर्यस्य कृते वीर्यशुल्का उपार्जिताः
05171003a ततो मूर्धन्य् उपाघ्राय पर्यश्रुनयना नृप
05171003c आह सत्यवती हृष्टा दिष्ट्या पुत्र जितं त्वया
05171004a सत्यवत्यास् त्व् अनुमते विवाहे समुपस्थिते
05171004c उवाच वाक्यं सव्रीडा ज्येष्ठा काशिपतेः सुता
05171005a भीष्म त्वम् असि धर्मज्ञः सर्वशास्त्रविशारदः
05171005c श्रुत्वा च धर्म्यं वचनं मह्यं कर्तुम् इहार्हसि
05171006a मया शाल्वपतिः पूर्वं मनसाभिवृतो वरः
05171006c तेन चास्मि वृता पूर्वं रहस्य् अविदिते पितुः
05171007a कथं माम् अन्यकामां त्वं राजञ् शास्त्रम् अधीत्य वै
05171007c वासयेथा गृहे भीष्म कौरवः सन् विशेषतः
05171008a एतद् बुद्ध्या विनिश्चित्य मनसा भरतर्षभ
05171008c यत् क्षमं ते महाबाहो तद् इहारब्धुम् अर्हसि
05171009a स मां प्रतीक्षते व्यक्तं शाल्वराजो विशां पते
05171009c कृपां कुरु महाबाहो मयि धर्मभृतां वर
05171009e त्वं हि सत्यव्रतो वीर पृथिव्याम् इति नः श्रुतम्
05172001  भीष्म उवाच
05172001a ततो ऽहं समनुज्ञाप्य कालीं सत्यवतीं तदा
05172001c मन्त्रिणश् च द्विजांश् चैव तथैव च पुरोहितान्
05172001e समनुज्ञासिषं कन्यां ज्येष्ठाम् अम्बां नराधिप
05172002a अनुज्ञाता ययौ सा तु कन्या शाल्वपतेः पुरम्
05172002c वृद्धैर् द्विजातिभिर् गुप्ता धात्र्या चानुगता तदा
05172002e अतीत्य च तम् अध्वानम् आससाद नराधिपम्
05172003a सा तम् आसाद्य राजानं शाल्वं वचनम् अब्रवीत्
05172003c आगताहं महाबाहो त्वाम् उद्दिश्य महाद्युते
05172004a ताम् अब्रवीच् छाल्वपतिः स्मयन्न् इव विशां पते
05172004c त्वयान्यपूर्वया नाहं भार्यार्थी वरवर्णिनि
05172005a गच्छ भद्रे पुनस् तत्र सकाशं भारतस्य वै
05172005c नाहम् इच्छामि भीष्मेण गृहीतां त्वां प्रसह्य वै
05172006a त्वं हि निर्जित्य भीष्मेण नीता प्रीतिमती तदा
05172006c परामृश्य महायुद्धे निर्जित्य पृथिवीपतीन्
05172006e नाहं त्वय्य् अन्यपूर्वायां भार्यार्थी वरवर्णिनि
05172007a कथम् अस्मद्विधो राजा परपूर्वां प्रवेशयेत्
05172007c नारीं विदितविज्ञानः परेषां धर्मम् आदिशन्
05172007e यथेष्टं गम्यतां भद्रे मा ते कालो ऽत्यगाद् अयम्
05172008a अम्बा तम् अब्रवीद् राजन्न् अनङ्गशरपीडिता
05172008c मैवं वद महीपाल नैतद् एवं कथं चन
05172009a नास्मि प्रीतिमती नीता भीष्मेणामित्रकर्शन
05172009c बलान् नीतास्मि रुदती विद्राव्य पृथिवीपतीन्
05172010a भजस्व मां शाल्वपते भक्तां बालाम् अनागसम्
05172010c भक्तानां हि परित्यागो न धर्मेषु प्रशस्यते
05172011a साहम् आमन्त्र्य गाङ्गेयं समरेष्व् अनिवर्तिनम्
05172011c अनुज्ञाता च तेनैव तवैव गृहम् आगता
05172012a न स भीष्मो महाबाहुर् माम् इच्छति विशां पते
05172012c भ्रातृहेतोः समारम्भो भीष्मस्येति श्रुतं मया
05172013a भगिन्यौ मम ये नीते अम्बिकाम्बालिके नृप
05172013c प्रादाद् विचित्रवीर्याय गाङ्गेयो हि यवीयसे
05172014a यथा शाल्वपते नान्यं नरं ध्यामि कथं चन
05172014c त्वाम् ऋते पुरुषव्याघ्र तथा मूर्धानम् आलभे
05172015a न चान्यपूर्वा राजेन्द्र त्वाम् अहं समुपस्थिता
05172015c सत्यं ब्रवीमि शाल्वैतत् सत्येनात्मानम् आलभे
05172016a भजस्व मां विशालाक्ष स्वयं कन्याम् उपस्थिताम्
05172016c अनन्यपूर्वां राजेन्द्र त्वत्प्रसादाभिकाङ्क्षिणीम्
05172017a ताम् एवं भाषमाणां तु शाल्वः काशिपतेः सुताम्
05172017c अत्यजद् भरतश्रेष्ठ त्वचं जीर्णाम् इवोरगः
05172018a एवं बहुविधैर् वाक्यैर् याच्यमानस् तयानघ
05172018c नाश्रद्दधच् छाल्वपतिः कन्याया भरतर्षभ
05172019a ततः सा मन्युनाविष्टा ज्येष्ठा काशिपतेः सुता
05172019c अब्रवीत् साश्रुनयना बाष्पविह्वलया गिरा
05172020a त्वया त्यक्ता गमिष्यामि यत्र यत्र विशां पते
05172020c तत्र मे सन्तु गतयः सन्तः सत्यं यथाब्रुवम्
05172021a एवं संभाषमाणां तु नृशंसः शाल्वराट् तदा
05172021c पर्यत्यजत कौरव्य करुणं परिदेवतीम्
05172022a गच्छ गच्छेति तां शाल्वः पुनः पुनर् अभाषत
05172022c बिभेमि भीष्मात् सुश्रोणि त्वं च भीष्मपरिग्रहः
05172023a एवम् उक्ता तु सा तेन शाल्वेनादीर्घदर्शिना
05172023c निश्चक्राम पुराद् दीना रुदती कुररी यथा
05173001  भीष्म उवाच
05173001a सा निष्क्रमन्ती नगराच् चिन्तयाम् आस भारत
05173001c पृथिव्यां नास्ति युवतिर् विषमस्थतरा मया
05173001e बान्धवैर् विप्रहीनास्मि शाल्वेन च निराकृता
05173002a न च शक्यं पुनर् गन्तुं मया वारणसाह्वयम्
05173002c अनुज्ञातास्मि भीष्मेण शाल्वम् उद्दिश्य कारणम्
05173003a किं नु गर्हाम्य् अथात्मानम् अथ भीष्मं दुरासदम्
05173003c आहोस्वित् पितरं मूढं यो मे ऽकार्षीत् स्वयंवरम्
05173004a ममायं स्वकृतो दोषो याहं भीष्मरथात् तदा
05173004c प्रवृत्ते वैशसे युद्धे शाल्वार्थं नापतं पुरा
05173004e तस्येयं फलनिर्वृत्तिर् यद् आपन्नास्मि मूढवत्
05173005a धिग् भीष्मं धिक् च मे मन्दं पितरं मूढचेतसम्
05173005c येनाहं वीर्यशुल्केन पण्यस्त्रीवत् प्रवेरिता
05173006a धिङ् मां धिक् शाल्वराजानं धिग् धातारम् अथापि च
05173006c येषां दुर्नीतभावेन प्राप्तास्म्य् आपदम् उत्तमाम्
05173007a सर्वथा भागधेयानि स्वानि प्राप्नोति मानवः
05173007c अनयस्यास्य तु मुखं भीष्मः शांतनवो मम
05173008a सा भीष्मे प्रतिकर्तव्यम् अहं पश्यामि सांप्रतम्
05173008c तपसा वा युधा वापि दुःखहेतुः स मे मतः
05173008e को नु भीष्मं युधा जेतुम् उत्सहेत महीपतिः
05173009a एवं सा परिनिश्चित्य जगाम नगराद् बहिः
05173009c आश्रमं पुण्यशीलानां तापसानां महात्मनाम्
05173009e ततस् ताम् अवसद् रात्रिं तापसैः परिवारिता
05173010a आचख्यौ च यथा वृत्तं सर्वम् आत्मनि भारत
05173010c विस्तरेण महाबाहो निखिलेन शुचिस्मिता
05173010e हरणं च विसर्गं च शाल्वेन च विसर्जनम्
05173011a ततस् तत्र महान् आसीद् ब्राह्मणः संशितव्रतः
05173011c शैखावत्यस् तपोवृद्धः शास्त्रे चारण्यके गुरुः
05173012a आर्तां ताम् आह स मुनिः शैखावत्यो महातपाः
05173012c निःश्वसन्तीं सतीं बालां दुःखशोकपरायणाम्
05173013a एवं गते किं नु भद्रे शक्यं कर्तुं तपस्विभिः
05173013c आश्रमस्थैर् महाभागैस् तपोनित्यैर् महात्मभिः
05173014a सा त्व् एनम् अब्रवीद् राजन् क्रियतां मदनुग्रहः
05173014c प्रव्राजितुम् इहेच्छामि तपस् तप्स्यामि दुश्चरम्
05173015a मयैवैतानि कर्माणि पूर्वदेहेषु मूढया
05173015c कृतानि नूनं पापानि तेषाम् एतत् फलं ध्रुवम्
05173016a नोत्सहेयं पुनर् गन्तुं स्वजनं प्रति तापसाः
05173016c प्रत्याख्याता निरानन्दा शाल्वेन च निराकृता
05173017a उपदिष्टम् इहेच्छामि तापस्यं वीतकल्मषाः
05173017c युष्माभिर् देवसंकाशाः कृपा भवतु वो मयि
05173018a स ताम् आश्वासयत् कन्यां दृष्टान्तागमहेतुभिः
05173018c सान्त्वयाम् आस कार्यं च प्रतिजज्ञे द्विजैः सह
05174001  भीष्म उवाच
05174001a ततस् ते तापसाः सर्वे कार्यवन्तो ऽभवंस् तदा
05174001c तां कन्यां चिन्तयन्तो वै किं कार्यम् इति धर्मिणः
05174002a के चिद् आहुः पितुर् वेश्म नीयताम् इति तापसाः
05174002c के चिद् अस्मदुपालम्भे मतिं चक्रुर् द्विजोत्तमाः
05174003a के चिच् छाल्वपतिं गत्वा नियोज्यम् इति मेनिरे
05174003c नेति के चिद् व्यवस्यन्ति प्रत्याख्याता हि तेन सा
05174004a एवं गते किं नु शक्यं भद्रे कर्तुं मनीषिभिः
05174004c पुनर् ऊचुश् च ते सर्वे तापसाः संशितव्रताः
05174005a अलं प्रव्रजितेनेह भद्रे शृणु हितं वचः
05174005c इतो गच्छस्व भद्रं ते पितुर् एव निवेशनम्
05174006a प्रतिपत्स्यति राजा स पिता ते यद् अनन्तरम्
05174006c तत्र वत्स्यसि कल्याणि सुखं सर्वगुणान्विता
05174006e न च ते ऽन्या गतिर् न्याय्या भवेद् भद्रे यथा पिता
05174007a पतिर् वापि गतिर् नार्याः पिता वा वरवर्णिनि
05174007c गतिः पतिः समस्थाया विषमे तु पिता गतिः
05174008a प्रव्रज्या हि सुदुःखेयं सुकुमार्या विशेषतः
05174008c राजपुत्र्याः प्रकृत्या च कुमार्यास् तव भामिनि
05174009a भद्रे दोषा हि विद्यन्ते बहवो वरवर्णिनि
05174009c आश्रमे वै वसन्त्यास् ते न भवेयुः पितुर् गृहे
05174010a ततस् तु ते ऽब्रुवन् वाक्यं ब्राह्मणास् तां तपस्विनीम्
05174010c त्वाम् इहैकाकिनीं दृष्ट्वा निर्जने गहने वने
05174010e प्रार्थयिष्यन्ति राजेन्द्रास् तस्मान् मैवं मनः कृथाः
05174011  अम्बोवाच
05174011a न शक्यं काशिनगरीं पुनर् गन्तुं पितुर् गृहान्
05174011c अवज्ञाता भविष्यामि बान्धवानां न संशयः
05174012a उषिता ह्य् अन्यथा बाल्ये पितुर् वेश्मनि तापसाः
05174012c नाहं गमिष्ये भद्रं वस् तत्र यत्र पिता मम
05174012e तपस् तप्तुम् अभीप्सामि तापसैः परिपालिता
05174013a यथा परे ऽपि मे लोके न स्याद् एवं महात्ययः
05174013c दौर्भाग्यं ब्राह्मणश्रेष्ठास् तस्मात् तप्स्याम्य् अहं तपः
05174014  भीष्म उवाच
05174014a इत्य् एवं तेषु विप्रेषु चिन्तयत्सु तथा तथा
05174014c राजर्षिस् तद् वनं प्राप्तस् तपस्वी होत्रवाहनः
05174015a ततस् ते तापसाः सर्वे पूजयन्ति स्म तं नृपम्
05174015c पूजाभिः स्वागताद्याभिर् आसनेनोदकेन च
05174016a तस्योपविष्टस्य ततो विश्रान्तस्योपशृण्वतः
05174016c पुनर् एव कथां चक्रुः कन्यां प्रति वनौकसः
05174017a अम्बायास् तां कथां श्रुत्वा काशिराज्ञश् च भारत
05174017c स वेपमान उत्थाय मातुर् अस्याः पिता तदा
05174017e तां कन्याम् अङ्कम् आरोप्य पर्याश्वासयत प्रभो
05174018a स ताम् अपृच्छत् कार्त्स्न्येन व्यसनोत्पत्तिम् आदितः
05174018c सा च तस्मै यथावृत्तं विस्तरेण न्यवेदयत्
05174019a ततः स राजर्षिर् अभूद् दुःखशोकसमन्वितः
05174019c कार्यं च प्रतिपेदे तन् मनसा सुमहातपाः
05174020a अब्रवीद् वेपमानश् च कन्याम् आर्तां सुदुःखितः
05174020c मा गाः पितृगृहं भद्रे मातुस् ते जनको ह्य् अहम्
05174021a दुःखं छेत्स्यामि ते ऽहं वै मयि वर्तस्व पुत्रिके
05174021c पर्याप्तं ते मनः पुत्रि यद् एवं परिशुष्यसि
05174022a गच्छ मद्वचनाद् रामं जामदग्न्यं तपस्विनम्
05174022c रामस् तव महद् दुःखं शोकं चापनयिष्यति
05174022e हनिष्यति रणे भीष्मं न करिष्यति चेद् वचः
05174023a तं गच्छ भार्गवश्रेष्ठं कालाग्निसमतेजसम्
05174023c प्रतिष्ठापयिता स त्वां समे पथि महातपाः
05174024a ततस् तु सस्वरं बाष्पम् उत्सृजन्ती पुनः पुनः
05174024c अब्रवीत् पितरं मातुः सा तदा होत्रवाहनम्
05174025a अभिवादयित्वा शिरसा गमिष्ये तव शासनात्
05174025c अपि नामाद्य पश्येयम् आर्यं तं लोकविश्रुतम्
05174026a कथं च तीव्रं दुःखं मे हनिष्यति स भार्गवः
05174026c एतद् इच्छाम्य् अहं श्रोतुम् अथ यास्यामि तत्र वै
05175001  होत्रवाहन उवाच
05175001a रामं द्रक्ष्यसि वत्से त्वं जामदग्न्यं महावने
05175001c उग्रे तपसि वर्तन्तं सत्यसंधं महाबलम्
05175002a महेन्द्रे वै गिरिश्रेष्ठे रामं नित्यम् उपासते
05175002c ऋषयो वेदविदुषो गन्धर्वाप्सरसस् तथा
05175003a तत्र गच्छस्व भद्रं ते ब्रूयाश् चैनं वचो मम
05175003c अभिवाद्य पूर्वं शिरसा तपोवृद्धं दृढव्रतम्
05175004a ब्रूयाश् चैनं पुनर् भद्रे यत् ते कार्यं मनीषितम्
05175004c मयि संकीर्तिते रामः सर्वं तत् ते करिष्यति
05175005a मम रामः सखा वत्से प्रीतियुक्तः सुहृच् च मे
05175005c जमदग्निसुतो वीरः सर्वशस्त्रभृतां वरः
05175006a एवं ब्रुवति कन्यां तु पार्थिवे होत्रवाहने
05175006c अकृतव्रणः प्रादुरासीद् रामस्यानुचरः प्रियः
05175007a ततस् ते मुनयः सर्वे समुत्तस्थुः सहस्रशः
05175007c स च राजा वयोवृद्धः सृञ्जयो होत्रवाहनः
05175008a ततः पृष्ट्वा यथान्यायम् अन्योन्यं ते वनौकसः
05175008c सहिता भरतश्रेष्ठ निषेदुः परिवार्य तम्
05175009a ततस् ते कथयाम् आसुः कथास् तास् ता मनोरमाः
05175009c कान्ता दिव्याश् च राजेन्द्र प्रीतिहर्षमुदा युताः
05175010a ततः कथान्ते राजर्षिर् महात्मा होत्रवाहनः
05175010c रामं श्रेष्ठं महर्षीणाम् अपृच्छद् अकृतव्रणम्
05175011a क्व संप्रति महाबाहो जामदग्न्यः प्रतापवान्
05175011c अकृतव्रण शक्यो वै द्रष्टुं वेदविदां वरः
05175012  अकृतव्रण उवाच
05175012a भवन्तम् एव सततं रामः कीर्तयति प्रभो
05175012c सृञ्जयो मे प्रियसखो राजर्षिर् इति पार्थिव
05175013a इह रामः प्रभाते श्वो भवितेति मतिर् मम
05175013c द्रष्टास्य् एनम् इहायान्तं तव दर्शनकाङ्क्षया
05175014a इयं च कन्या राजर्षे किमर्थं वनम् आगता
05175014c कस्य चेयं तव च का भवतीच्छामि वेदितुम्
05175015  होत्रवाहन उवाच
05175015a दौहित्रीयं मम विभो काशिराजसुता शुभा
05175015c ज्येष्ठा स्वयंवरे तस्थौ भगिनीभ्यां सहानघ
05175016a इयम् अम्बेति विख्याता ज्येष्ठा काशिपतेः सुता
05175016c अम्बिकाम्बालिके त्व् अन्ये यवीयस्यौ तपोधन
05175017a समेतं पार्थिवं क्षत्रं काशिपुर्यां ततो ऽभवत्
05175017c कन्यानिमित्तं ब्रह्मर्षे तत्रासीद् उत्सवो महान्
05175018a ततः किल महावीर्यो भीष्मः शांतनवो नृपान्
05175018c अवाक्षिप्य महातेजास् तिस्रः कन्या जहार ताः
05175019a निर्जित्य पृथिवीपालान् अथ भीष्मो गजाह्वयम्
05175019c आजगाम विशुद्धात्मा कन्याभिः सह भारत
05175020a सत्यवत्यै निवेद्याथ विवाहार्थम् अनन्तरम्
05175020c भ्रातुर् विचित्रवीर्यस्य समाज्ञापयत प्रभुः
05175021a ततो वैवाहिकं दृष्ट्वा कन्येयं समुपार्जितम्
05175021c अब्रवीत् तत्र गाङ्गेयं मन्त्रिमध्ये द्विजर्षभ
05175022a मया शाल्वपतिर् वीर मनसाभिवृतः पतिः
05175022c न माम् अर्हसि धर्मज्ञ परचित्तां प्रदापितुम्
05175023a तच् छ्रुत्वा वचनं भीष्मः संमन्त्र्य सह मन्त्रिभिः
05175023c निश्चित्य विससर्जेमां सत्यवत्या मते स्थितः
05175024a अनुज्ञाता तु भीष्मेण शाल्वं सौभपतिं ततः
05175024c कन्येयं मुदिता विप्र काले वचनम् अब्रवीत्
05175025a विसर्जितास्मि भीष्मेण धर्मं मां प्रतिपादय
05175025c मनसाभिवृतः पूर्वं मया त्वं पार्थिवर्षभ
05175026a प्रत्याचख्यौ च शाल्वो ऽपि चारित्रस्याभिशङ्कितः
05175026c सेयं तपोवनं प्राप्ता तापस्ये ऽभिरता भृशम्
05175027a मया च प्रत्यभिज्ञाता वंशस्य परिकीर्तनात्
05175027c अस्य दुःखस्य चोत्पत्तिं भीष्मम् एवेह मन्यते
05175028  अम्बोवाच
05175028a भगवन्न् एवम् एवैतद् यथाह पृथिवीपतिः
05175028c शरीरकर्ता मातुर् मे सृञ्जयो होत्रवाहनः
05175029a न ह्य् उत्सहे स्वनगरं प्रतियातुं तपोधन
05175029c अवमानभयाच् चैव व्रीडया च महामुने
05175030a यत् तु मां भगवान् रामो वक्ष्यति द्विजसत्तम
05175030c तन् मे कार्यतमं कार्यम् इति मे भगवन् मतिः
05176001  अकृतव्रण उवाच
05176001a दुःखद्वयम् इदं भद्रे कतरस्य चिकीर्षसि
05176001c प्रतिकर्तव्यम् अबले तत् त्वं वत्से ब्रवीहि मे
05176002a यदि सौभपतिर् भद्रे नियोक्तव्यो मते तव
05176002c नियोक्ष्यति महात्मा तं रामस् त्वद्धितकाम्यया
05176003a अथापगेयं भीष्मं तं रामेणेच्छसि धीमता
05176003c रणे विनिर्जितं द्रष्टुं कुर्यात् तद् अपि भार्गवः
05176004a सृञ्जयस्य वचः श्रुत्वा तव चैव शुचिस्मिते
05176004c यद् अत्रानन्तरं कार्यं तद् अद्यैव विचिन्त्यताम्
05176005  अम्बोवाच
05176005a अपनीतास्मि भीष्मेण भगवन्न् अविजानता
05176005c न हि जानाति मे भीष्मो ब्रह्मञ् शाल्वगतं मनः
05176006a एतद् विचार्य मनसा भवान् एव विनिश्चयम्
05176006c विचिनोतु यथान्यायं विधानं क्रियतां तथा
05176007a भीष्मे वा कुरुशार्दूले शाल्वराजे ऽथ वा पुनः
05176007c उभयोर् एव वा ब्रह्मन् यद् युक्तं तत् समाचर
05176008a निवेदितं मया ह्य् एतद् दुःखमूलं यथातथम्
05176008c विधानं तत्र भगवन् कर्तुम् अर्हसि युक्तितः
05176009  अकृतव्रण उवाच
05176009a उपपन्नम् इदं भद्रे यद् एवं वरवर्णिनि
05176009c धर्मं प्रति वचो ब्रूयाः शृणु चेदं वचो मम
05176010a यदि त्वाम् आपगेयो वै न नयेद् गजसाह्वयम्
05176010c शाल्वस् त्वां शिरसा भीरु गृह्णीयाद् रामचोदितः
05176011a तेन त्वं निर्जिता भद्रे यस्मान् नीतासि भामिनि
05176011c संशयः शाल्वराजस्य तेन त्वयि सुमध्यमे
05176012a भीष्मः पुरुषमानी च जितकाशी तथैव च
05176012c तस्मात् प्रतिक्रिया युक्ता भीष्मे कारयितुं त्वया
05176013  अम्बोवाच
05176013a ममाप्य् एष महान् ब्रह्मन् हृदि कामो ऽभिवर्तते
05176013c घातयेयं यदि रणे भीष्मम् इत्य् एव नित्यदा
05176014a भीष्मं वा शाल्वराजं वा यं वा दोषेण गच्छसि
05176014c प्रशाधि तं महाबाहो यत्कृते ऽहं सुदुःखिता
05176015  भीष्म उवाच
05176015a एवं कथयताम् एव तेषां स दिवसो गतः
05176015c रात्रिश् च भरतश्रेष्ठ सुखशीतोष्णमारुता
05176016a ततो रामः प्रादुरासीत् प्रज्वलन्न् इव तेजसा
05176016c शिष्यैः परिवृतो राजञ् जटाचीरधरो मुनिः
05176017a धनुष्पाणिर् अदीनात्मा खड्गं बिभ्रत् परश्वधी
05176017c विरजा राजशार्दूल सो ऽभ्ययात् सृञ्जयं नृपम्
05176018a ततस् तं तापसा दृष्ट्वा स च राजा महातपाः
05176018c तस्थुः प्राञ्जलयः सर्वे सा च कन्या तपस्विनी
05176019a पूजयाम् आसुर् अव्यग्रा मधुपर्केण भार्गवम्
05176019c अर्चितश् च यथायोगं निषसाद सहैव तैः
05176020a ततः पूर्वव्यतीतानि कथयेते स्म ताव् उभौ
05176020c सृञ्जयश् च स राजर्षिर् जामदग्न्यश् च भारत
05176021a ततः कथान्ते राजर्षिर् भृगुश्रेष्ठं महाबलम्
05176021c उवाच मधुरं काले रामं वचनम् अर्थवत्
05176022a रामेयं मम दौहित्री काशिराजसुता प्रभो
05176022c अस्याः शृणु यथातत्त्वं कार्यं कार्यविशारद
05176023a परमं कथ्यतां चेति तां रामः प्रत्यभाषत
05176023c ततः साभ्यगमद् रामं ज्वलन्तम् इव पावकम्
05176024a सा चाभिवाद्य चरणौ रामस्य शिरसा शुभा
05176024c स्पृष्ट्वा पद्मदलाभाभ्यां पाणिभ्याम् अग्रतः स्थिता
05176025a रुरोद सा शोकवती बाष्पव्याकुललोचना
05176025c प्रपेदे शरणं चैव शरण्यं भृगुनन्दनम्
05176026  राम उवाच
05176026a यथासि सृञ्जयस्यास्य तथा मम नृपात्मजे
05176026c ब्रूहि यत् ते मनोदुःखं करिष्ये वचनं तव
05176027  अम्बोवाच
05176027a भगवञ् शरणं त्वाद्य प्रपन्नास्मि महाव्रत
05176027c शोकपङ्कार्णवाद् घोराद् उद्धरस्व च मां विभो
05176028  भीष्म उवाच
05176028a तस्याश् च दृष्ट्वा रूपं च वयश् चाभिनवं पुनः
05176028c सौकुमार्यं परं चैव रामश् चिन्तापरो ऽभवत्
05176029a किम् इयं वक्ष्यतीत्य् एवं विमृशन् भृगुसत्तमः
05176029c इति दध्यौ चिरं रामः कृपयाभिपरिप्लुतः
05176030a कथ्यताम् इति सा भूयो रामेणोक्ता शुचिस्मिता
05176030c सर्वम् एव यथातत्त्वं कथयाम् आस भार्गवे
05176031a तच् छ्रुत्वा जामदग्न्यस् तु राजपुत्र्या वचस् तदा
05176031c उवाच तां वरारोहां निश्चित्यार्थविनिश्चयम्
05176032a प्रेषयिष्यामि भीष्माय कुरुश्रेष्ठाय भामिनि
05176032c करिष्यति वचो धर्म्यं श्रुत्वा मे स नराधिपः
05176033a न चेत् करिष्यति वचो मयोक्तं जाह्नवीसुतः
05176033c धक्ष्याम्य् एनं रणे भद्रे सामात्यं शस्त्रतेजसा
05176034a अथ वा ते मतिस् तत्र राजपुत्रि निवर्तते
05176034c तावच् छाल्वपतिं वीरं योजयाम्य् अत्र कर्मणि
05176035  अम्बोवाच
05176035a विसर्जितास्मि भीष्मेण श्रुत्वैव भृगुनन्दन
05176035c शाल्वराजगतं चेतो मम पूर्वं मनीषितम्
05176036a सौभराजम् उपेत्याहम् अब्रुवं दुर्वचं वचः
05176036c न च मां प्रत्यगृह्णात् स चारित्रपरिशङ्कितः
05176037a एतत् सर्वं विनिश्चित्य स्वबुद्ध्या भृगुनन्दन
05176037c यद् अत्रौपयिकं कार्यं तच् चिन्तयितुम् अर्हसि
05176038a ममात्र व्यसनस्यास्य भीष्मो मूलं महाव्रतः
05176038c येनाहं वशम् आनीता समुत्क्षिप्य बलात् तदा
05176039a भीष्मं जहि महाबाहो यत्कृते दुःखम् ईदृशम्
05176039c प्राप्ताहं भृगुशार्दूल चराम्य् अप्रियम् उत्तमम्
05176040a स हि लुब्धश् च मानी च जितकाशी च भार्गव
05176040c तस्मात् प्रतिक्रिया कर्तुं युक्ता तस्मै त्वयानघ
05176041a एष मे ह्रियमाणाया भारतेन तदा विभो
05176041c अभवद् धृदि संकल्पो घातयेयं महाव्रतम्
05176042a तस्मात् कामं ममाद्येमं राम संवर्तयानघ
05176042c जहि भीष्मं महाबाहो यथा वृत्रं पुरंदरः
05177001  भीष्म उवाच
05177001a एवम् उक्तस् तदा रामो जहि भीष्मम् इति प्रभो
05177001c उवाच रुदतीं कन्यां चोदयन्तीं पुनः पुनः
05177002a काश्ये कामं न गृह्णामि शस्त्रं वै वरवर्णिनि
05177002c ऋते ब्रह्मविदां हेतोः किम् अन्यत् करवाणि ते
05177003a वाचा भीष्मश् च शाल्वश् च मम राज्ञि वशानुगौ
05177003c भविष्यतो ऽनवद्याङ्गि तत् करिष्यामि मा शुचः
05177004a न तु शस्त्रं ग्रहीष्यामि कथं चिद् अपि भामिनि
05177004c ऋते नियोगाद् विप्राणाम् एष मे समयः कृतः
05177005  अम्बोवाच
05177005a मम दुःखं भगवता व्यपनेयं यतस् ततः
05177005c तत् तु भीष्मप्रसूतं मे तं जहीश्वर माचिरम्
05177006  राम उवाच
05177006a काशिकन्ये पुनर् ब्रूहि भीष्मस् ते चरणाव् उभौ
05177006c शिरसा वन्दनार्हो ऽपि ग्रहीष्यति गिरा मम
05177007  अम्बोवाच
05177007a जहि भीष्मं रणे राम मम चेद् इच्छसि प्रियम्
05177007c प्रतिश्रुतं च यदि तत् सत्यं कर्तुम् इहार्हसि
05177008  भीष्म उवाच
05177008a तयोः संवदतोर् एवं राजन् रामाम्बयोस् तदा
05177008c अकृतव्रणो जामदग्न्यम् इदं वचनम् अब्रवीत्
05177009a शरणागतां महाबाहो कन्यां न त्यक्तुम् अर्हसि
05177009c जहि भीष्मं रणे राम गर्जन्तम् असुरं यथा
05177010a यदि भीष्मस् त्वयाहूतो रणे राम महामुने
05177010c निर्जितो ऽस्मीति वा ब्रूयात् कुर्याद् वा वचनं तव
05177011a कृतम् अस्या भवेत् कार्यं कन्याया भृगुनन्दन
05177011c वाक्यं सत्यं च ते वीर भविष्यति कृतं विभो
05177012a इयं चापि प्रतिज्ञा ते तदा राम महामुने
05177012c जित्वा वै क्षत्रियान् सर्वान् ब्राह्मणेषु प्रतिश्रुतम्
05177013a ब्राह्मणः क्षत्रियो वैश्यः शूद्रश् चैव रणे यदि
05177013c ब्रह्मद्विड् भविता तं वै हनिष्यामीति भार्गव
05177014a शरणं हि प्रपन्नानां भीतानां जीवितार्थिनाम्
05177014c न शक्ष्यामि परित्यागं कर्तुं जीवन् कथं चन
05177015a यश् च क्षत्रं रणे कृत्स्नं विजेष्यति समागतम्
05177015c दृप्तात्मानम् अहं तं च हनिष्यामीति भार्गव
05177016a स एवं विजयी राम भीष्मः कुरुकुलोद्वहः
05177016c तेन युध्यस्व संग्रामे समेत्य भृगुनन्दन
05177017  राम उवाच
05177017a स्मराम्य् अहं पूर्वकृतां प्रतिज्ञाम् ऋषिसत्तम
05177017c तथैव च करिष्यामि यथा साम्नैव लप्स्यते
05177018a कार्यम् एतन् महद् ब्रह्मन् काशिकन्यामनोगतम्
05177018c गमिष्यामि स्वयं तत्र कन्याम् आदाय यत्र सः
05177019a यदि भीष्मो रणश्लाघी न करिष्यति मे वचः
05177019c हनिष्याम्य् एनम् उद्रिक्तम् इति मे निश्चिता मतिः
05177020a न हि बाणा मयोत्सृष्टाः सज्जन्तीह शरीरिणाम्
05177020c कायेषु विदितं तुभ्यं पुरा क्षत्रियसंगरे
05177021  भीष्म उवाच
05177021a एवम् उक्त्वा ततो रामः सह तैर् ब्रह्मवादिभिः
05177021c प्रयाणाय मतिं कृत्वा समुत्तस्थौ महामनाः
05177022a ततस् ते ताम् उषित्वा तु रजनीं तत्र तापसाः
05177022c हुताग्नयो जप्तजप्याः प्रतस्थुर् मज्जिघांसया
05177023a अभ्यगच्छत् ततो रामः सह तैर् ब्राह्मणर्षभैः
05177023c कुरुक्षेत्रं महाराज कन्यया सह भारत
05177024a न्यविशन्त ततः सर्वे परिगृह्य सरस्वतीम्
05177024c तापसास् ते महात्मानो भृगुश्रेष्ठपुरस्कृताः
05178001  भीष्म उवाच
05178001a ततस् तृतीये दिवसे समे देशे व्यवस्थितः
05178001c प्रेषयाम् आस मे राजन् प्राप्तो ऽस्मीति महाव्रतः
05178002a तम् आगतम् अहं श्रुत्वा विषयान्तं महाबलम्
05178002c अभ्यगच्छं जवेनाशु प्रीत्या तेजोनिधिं प्रभुम्
05178003a गां पुरस्कृत्य राजेन्द्र ब्राह्मणैः परिवारितः
05178003c ऋत्विग्भिर् देवकल्पैश् च तथैव च पुरोहितैः
05178004a स माम् अभिगतं दृष्ट्वा जामदग्न्यः प्रतापवान्
05178004c प्रतिजग्राह तां पूजां वचनं चेदम् अब्रवीत्
05178005a भीष्म कां बुद्धिम् आस्थाय काशिराजसुता त्वया
05178005c अकामेयम् इहानीता पुनश् चैव विसर्जिता
05178006a विभ्रंशिता त्वया हीयं धर्मावाप्तेः परावरात्
05178006c परामृष्टां त्वया हीमां को हि गन्तुम् इहार्हति
05178007a प्रत्याख्याता हि शाल्वेन त्वया नीतेति भारत
05178007c तस्माद् इमां मन्नियोगात् प्रतिगृह्णीष्व भारत
05178008a स्वधर्मं पुरुषव्याघ्र राजपुत्री लभत्व् इयम्
05178008c न युक्तम् अवमानो ऽयं कर्तुं राज्ञा त्वयानघ
05178009a ततस् तं नातिमनसं समुदीक्ष्याहम् अब्रुवम्
05178009c नाहम् एनां पुनर् दद्यां भ्रात्रे ब्रह्मन् कथं चन
05178010a शाल्वस्याहम् इति प्राह पुरा माम् इह भार्गव
05178010c मया चैवाभ्यनुज्ञाता गता सौभपुरं प्रति
05178011a न भयान् नाप्य् अनुक्रोशान् न लोभान् नार्थकाम्यया
05178011c क्षत्रधर्मम् अहं जह्याम् इति मे व्रतम् आहितम्
05178012a अथ माम् अब्रवीद् रामः क्रोधपर्याकुलेक्षणः
05178012c न करिष्यसि चेद् एतद् वाक्यं मे कुरुपुंगव
05178013a हनिष्यामि सहामात्यं त्वाम् अद्येति पुनः पुनः
05178013c संरम्भाद् अब्रवीद् रामः क्रोधपर्याकुलेक्षणः
05178014a तम् अहं गीर्भिर् इष्टाभिः पुनः पुनर् अरिंदमम्
05178014c अयाचं भृगुशार्दूलं न चैव प्रशशाम सः
05178015a तम् अहं प्रणम्य शिरसा भूयो ब्राह्मणसत्तमम्
05178015c अब्रुवं कारणं किं तद् यत् त्वं योद्धुम् इहेच्छसि
05178016a इष्वस्त्रं मम बालस्य भवतैव चतुर्विधम्
05178016c उपदिष्टं महाबाहो शिष्यो ऽस्मि तव भार्गव
05178017a ततो माम् अब्रवीद् रामः क्रोधसंरक्तलोचनः
05178017c जानीषे मां गुरुं भीष्म न चेमां प्रतिगृह्णसे
05178017e सुतां काश्यस्य कौरव्य मत्प्रियार्थं महीपते
05178018a न हि ते विद्यते शान्तिर् अन्यथा कुरुनन्दन
05178018c गृहाणेमां महाबाहो रक्षस्व कुलम् आत्मनः
05178018e त्वया विभ्रंशिता हीयं भर्तारं नाभिगच्छति
05178019a तथा ब्रुवन्तं तम् अहं रामं परपुरंजयम्
05178019c नैतद् एवं पुनर् भावि ब्रह्मर्षे किं श्रमेण ते
05178020a गुरुत्वं त्वयि संप्रेक्ष्य जामदग्न्य पुरातनम्
05178020c प्रसादये त्वां भगवंस् त्यक्तैषा हि पुरा मया
05178021a को जातु परभावां हि नारीं व्यालीम् इव स्थिताम्
05178021c वासयेत गृहे जानन् स्त्रीणां दोषान् महात्ययान्
05178022a न भयाद् वासवस्यापि धर्मं जह्यां महाद्युते
05178022c प्रसीद मा वा यद् वा ते कार्यं तत् कुरु माचिरम्
05178023a अयं चापि विशुद्धात्मन् पुराणे श्रूयते विभो
05178023c मरुत्तेन महाबुद्धे गीतः श्लोको महात्मना
05178024a गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः
05178024c उत्पथप्रतिपन्नस्य कार्यं भवति शासनम्
05178025a स त्वं गुरुर् इति प्रेम्णा मया संमानितो भृशम्
05178025c गुरुवृत्तं न जानीषे तस्माद् योत्स्याम्य् अहं त्वया
05178026a गुरुं न हन्यां समरे ब्राह्मणं च विशेषतः
05178026c विशेषतस् तपोवृद्धम् एवं क्षान्तं मया तव
05178027a उद्यतेषुम् अथो दृष्ट्वा ब्राह्मणं क्षत्रबन्धुवत्
05178027c यो हन्यात् समरे क्रुद्धो युध्यन्तम् अपलायिनम्
05178027e ब्रह्महत्या न तस्य स्याद् इति धर्मेषु निश्चयः
05178028a क्षत्रियाणां स्थितो धर्मे क्षत्रियो ऽस्मि तपोधन
05178028c यो यथा वर्तते यस्मिंस् तथा तस्मिन् प्रवर्तयन्
05178028e नाधर्मं समवाप्नोति नरः श्रेयश् च विन्दति
05178029a अर्थे वा यदि वा धर्मे समर्थो देशकालवित्
05178029c अनर्थसंशयापन्नः श्रेयान् निःसंशयेन च
05178030a यस्मात् संशयिते ऽर्थे ऽस्मिन् यथान्यायं प्रवर्तसे
05178030c तस्माद् योत्स्यामि सहितस् त्वया राम महाहवे
05178030e पश्य मे बाहुवीर्यं च विक्रमं चातिमानुषम्
05178031a एवं गते ऽपि तु मया यच् छक्यं भृगुनन्दन
05178031c तत् करिष्ये कुरुक्षेत्रे योत्स्ये विप्र त्वया सह
05178031e द्वंद्वे राम यथेष्टं ते सज्जो भव महामुने
05178032a तत्र त्वं निहतो राम मया शरशताचितः
05178032c लप्स्यसे निर्जिताल्ँ लोकाञ् शस्त्रपूतो महारणे
05178033a स गच्छ विनिवर्तस्व कुरुक्षेत्रं रणप्रिय
05178033c तत्रैष्यामि महाबाहो युद्धाय त्वां तपोधन
05178034a अपि यत्र त्वया राम कृतं शौचं पुरा पितुः
05178034c तत्राहम् अपि हत्वा त्वां शौचं कर्तास्मि भार्गव
05178035a तत्र गच्छस्व राम त्वं त्वरितं युद्धदुर्मद
05178035c व्यपनेष्यामि ते दर्पं पौराणं ब्राह्मणब्रुव
05178036a यच् चापि कत्थसे राम बहुशः परिषत्सु वै
05178036c निर्जिताः क्षत्रिया लोके मयैकेनेति तच् छृणु
05178037a न तदा जायते भीष्मो मद्विधः क्षत्रियो ऽपि वा
05178037c यस् ते युद्धमयं दर्पं कामं च व्यपनाशयेत्
05178038a सो ऽहं जातो महाबाहो भीष्मः परपुरंजयः
05178038c व्यपनेष्यामि ते दर्पं युद्धे राम न संशयः
05179001  भीष्म उवाच
05179001a ततो माम् अब्रवीद् रामः प्रहसन्न् इव भारत
05179001c दिष्ट्या भीष्म मया सार्धं योद्धुम् इच्छसि संगरे
05179002a अयं गच्छामि कौरव्य कुरुक्षेत्रं त्वया सह
05179002c भाषितं तत् करिष्यामि तत्रागच्छेः परंतप
05179003a तत्र त्वां निहतं माता मया शरशताचितम्
05179003c जाह्नवी पश्यतां भीष्म गृध्रकङ्कबडाशनम्
05179004a कृपणं त्वाम् अभिप्रेक्ष्य सिद्धचारणसेविता
05179004c मया विनिहतं देवी रोदताम् अद्य पार्थिव
05179005a अतदर्हा महाभागा भगीरथसुता नदी
05179005c या त्वाम् अजीजनन् मन्दं युद्धकामुकम् आतुरम्
05179006a एहि गच्छ मया भीष्म युद्धम् अद्यैव वर्तताम्
05179006c गृहाण सर्वं कौरव्य रथादि भरतर्षभ
05179007a इति ब्रुवाणं तम् अहं रामं परपुरंजयम्
05179007c प्रणम्य शिरसा राजन्न् एवम् अस्त्व् इत्य् अथाब्रुवम्
05179008a एवम् उक्त्वा ययौ रामः कुरुक्षेत्रं युयुत्सया
05179008c प्रविश्य नगरं चाहं सत्यवत्यै न्यवेदयम्
05179009a ततः कृतस्वस्त्ययनो मात्रा प्रत्यभिनन्दितः
05179009c द्विजातीन् वाच्य पुण्याहं स्वस्ति चैव महाद्युते
05179010a रथम् आस्थाय रुचिरं राजतं पाण्डुरैर् हयैः
05179010c सूपस्करं स्वधिष्ठानं वैयाघ्रपरिवारणम्
05179011a उपपन्नं महाशस्त्रैः सर्वोपकरणान्वितम्
05179011c तत् कुलीनेन वीरेण हयशास्त्रविदा नृप
05179012a युक्तं सूतेन शिष्टेन बहुशो दृष्टकर्मणा
05179012c दंशितः पाण्डुरेणाहं कवचेन वपुष्मता
05179013a पाण्डुरं कार्मुकं गृह्य प्रायां भरतसत्तम
05179013c पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
05179014a पाण्डुरैश् चामरैश् चापि वीज्यमानो नराधिप
05179014c शुक्लवासाः सितोष्णीषः सर्वशुक्लविभूषणः
05179015a स्तूयमानो जयाशीर्भिर् निष्क्रम्य गजसाह्वयात्
05179015c कुरुक्षेत्रं रणक्षेत्रम् उपायां भरतर्षभ
05179016a ते हयाश् चोदितास् तेन सूतेन परमाहवे
05179016c अवहन् मां भृशं राजन् मनोमारुतरंहसः
05179017a गत्वाहं तत् कुरुक्षेत्रं स च रामः प्रतापवान्
05179017c युद्धाय सहसा राजन् पराक्रान्तौ परस्परम्
05179018a ततः संदर्शने ऽतिष्ठं रामस्यातितपस्विनः
05179018c प्रगृह्य शङ्खप्रवरं ततः प्राधमम् उत्तमम्
05179019a ततस् तत्र द्विजा राजंस् तापसाश् च वनौकसः
05179019c अपश्यन्त रणं दिव्यं देवाः सर्षिगणास् तदा
05179020a ततो दिव्यानि माल्यानि प्रादुरासन् मुहुर् मुहुः
05179020c वादित्राणि च दिव्यानि मेघवृन्दानि चैव ह
05179021a ततस् ते तापसाः सर्वे भार्गवस्यानुयायिनः
05179021c प्रेक्षकाः समपद्यन्त परिवार्य रणाजिरम्
05179022a ततो माम् अब्रवीद् देवी सर्वभूतहितैषिणी
05179022c माता स्वरूपिणी राजन् किम् इदं ते चिकीर्षितम्
05179023a गत्वाहं जामदग्न्यं तं प्रयाचिष्ये कुरूद्वह
05179023c भीष्मेण सह मा योत्सीः शिष्येणेति पुनः पुनः
05179024a मा मैवं पुत्र निर्बन्धं कुरु विप्रेण पार्थिव
05179024c जामदग्न्येन समरे योद्धुम् इत्य् अवभर्त्सयत्
05179025a किं न वै क्षत्रियहरो हरतुल्यपराक्रमः
05179025c विदितः पुत्र रामस् ते यतस् त्वं योद्धुम् इच्छसि
05179026a ततो ऽहम् अब्रुवं देवीम् अभिवाद्य कृताञ्जलिः
05179026c सर्वं तद् भरतश्रेष्ठ यथावृत्तं स्वयंवरे
05179027a यथा च रामो राजेन्द्र मया पूर्वं प्रसादितः
05179027c काशिराजसुतायाश् च यथा कामः पुरातनः
05179028a ततः सा रामम् अभ्येत्य जननी मे महानदी
05179028c मदर्थं तम् ऋषिं देवी क्षमयाम् आस भार्गवम्
05179028e भीष्मेण सह मा योत्सीः शिष्येणेति वचो ऽब्रवीत्
05179029a स च ताम् आह याचन्तीं भीष्मम् एव निवर्तय
05179029c न हि मे कुरुते कामम् इत्य् अहं तम् उपागमम्
05179030  संजय उवाच
05179030a ततो गङ्गा सुतस्नेहाद् भीष्मं पुनर् उपागमत्
05179030c न चास्याः सो ऽकरोद् वाक्यं क्रोधपर्याकुलेक्षणः
05179031a अथादृश्यत धर्मात्मा भृगुश्रेष्ठो महातपाः
05179031c आह्वयाम् आस च पुनर् युद्धाय द्विजसत्तमः
05180001  भीष्म उवाच
05180001a तम् अहं स्मयन्न् इव रणे प्रत्यभाषं व्यवस्थितम्
05180001c भूमिष्ठं नोत्सहे योद्धुं भवन्तं रथम् आस्थितः
05180002a आरोह स्यन्दनं वीर कवचं च महाभुज
05180002c बधान समरे राम यदि योद्धुं मयेच्छसि
05180003a ततो माम् अब्रवीद् रामः स्मयमानो रणाजिरे
05180003c रथो मे मेदिनी भीष्म वाहा वेदाः सदश्ववत्
05180004a सूतो मे मातरिश्वा वै कवचं वेदमातरः
05180004c सुसंवीतो रणे ताभिर् योत्स्ये ऽहं कुरुनन्दन
05180005a एवं ब्रुवाणो गान्धारे रामो मां सत्यविक्रमः
05180005c शरव्रातेन महता सर्वतः पर्यवारयत्
05180006a ततो ऽपश्यं जामदग्न्यं रथे दिव्ये व्यवस्थितम्
05180006c सर्वायुधधरे श्रीमत्य् अद्भुतोपमदर्शने
05180007a मनसा विहिते पुण्ये विस्तीर्णे नगरोपमे
05180007c दिव्याश्वयुजि संनद्धे काञ्चनेन विभूषिते
05180008a ध्वजेन च महाबाहो सोमालंकृतलक्ष्मणा
05180008c धनुर्धरो बद्धतूणो बद्धगोधाङ्गुलित्रवान्
05180009a सारथ्यं कृतवांस् तत्र युयुत्सोर् अकृतव्रणः
05180009c सखा वेदविद् अत्यन्तं दयितो भार्गवस्य ह
05180010a आह्वयानः स मां युद्धे मनो हर्षयतीव मे
05180010c पुनः पुनर् अभिक्रोशन्न् अभियाहीति भार्गवः
05180011a तम् आदित्यम् इवोद्यन्तम् अनाधृष्यं महाबलम्
05180011c क्षत्रियान्तकरं रामम् एकम् एकः समासदम्
05180012a ततो ऽहं बाणपातेषु त्रिषु वाहान् निगृह्य वै
05180012c अवतीर्य धनुर् न्यस्य पदातिर् ऋषिसत्तमम्
05180013a अभ्यगच्छं तदा रामम् अर्चिष्यन् द्विजसत्तमम्
05180013c अभिवाद्य चैनं विधिवद् अब्रुवं वाक्यम् उत्तमम्
05180014a योत्स्ये त्वया रणे राम विशिष्टेनाधिकेन च
05180014c गुरुणा धर्मशीलेन जयम् आशास्स्व मे विभो
05180015  राम उवाच
05180015a एवम् एतत् कुरुश्रेष्ठ कर्तव्यं भूतिम् इच्छता
05180015c धर्मो ह्य् एष महाबाहो विशिष्टैः सह युध्यताम्
05180016a शपेयं त्वां न चेद् एवम् आगच्छेथा विशां पते
05180016c युध्यस्व त्वं रणे यत्तो धैर्यम् आलम्ब्य कौरव
05180017a न तु ते जयम् आशासे त्वां हि जेतुम् अहं स्थितः
05180017c गच्छ युध्यस्व धर्मेण प्रीतो ऽस्मि चरितेन ते
05180018  भीष्म उवाच
05180018a ततो ऽहं तं नमस्कृत्य रथम् आरुह्य सत्वरः
05180018c प्राध्मापयं रणे शङ्खं पुनर् हेमविभूषितम्
05180019a ततो युद्धं समभवन् मम तस्य च भारत
05180019c दिवसान् सुबहून् राजन् परस्परजिगीषया
05180020a स मे तस्मिन् रणे पूर्वं प्राहरत् कङ्कपत्रिभिः
05180020c षष्ट्या शतैश् च नवभिः शराणाम् अग्निवर्चसाम्
05180021a चत्वारस् तेन मे वाहाः सूतश् चैव विशां पते
05180021c प्रतिरुद्धास् तथैवाहं समरे दंशितः स्थितः
05180022a नमस्कृत्य च देवेभ्यो ब्राह्मणेभ्यश् च भारत
05180022c तम् अहं स्मयन्न् इव रणे प्रत्यभाषं व्यवस्थितम्
05180023a आचार्यता मानिता मे निर्मर्यादे ह्य् अपि त्वयि
05180023c भूयस् तु शृणु मे ब्रह्मन् संपदं धर्मसंग्रहे
05180024a ये ते वेदाः शरीरस्था ब्राह्मण्यं यच् च ते महत्
05180024c तपश् च सुमहत् तप्तं न तेभ्यः प्रहराम्य् अहम्
05180025a प्रहरे क्षत्रधर्मस्य यं त्वं राम समास्थितः
05180025c ब्राह्मणः क्षत्रियत्वं हि याति शस्त्रसमुद्यमात्
05180026a पश्य मे धनुषो वीर्यं पश्य बाह्वोर् बलं च मे
05180026c एष ते कार्मुकं वीर द्विधा कुर्मि ससायकम्
05180027a तस्याहं निशितं भल्लं प्राहिण्वं भरतर्षभ
05180027c तेनास्य धनुषः कोटिश् छिन्ना भूमिम् अथागमत्
05180028a नव चापि पृषत्कानां शतानि नतपर्वणाम्
05180028c प्राहिण्वं कङ्कपत्राणां जामदग्न्यरथं प्रति
05180029a काये विषक्तास् तु तदा वायुनाभिसमीरिताः
05180029c चेलुः क्षरन्तो रुधिरं नागा इव च ते शराः
05180030a क्षतजोक्षितसर्वाङ्गः क्षरन् स रुधिरं व्रणैः
05180030c बभौ रामस् तदा राजन् मेरुर् धातून् इवोत्सृजन्
05180031a हेमन्तान्ते ऽशोक इव रक्तस्तबकमण्डितः
05180031c बभौ रामस् तदा राजन् क्व चित् किंशुकसंनिभः
05180032a ततो ऽन्यद् धनुर् आदाय रामः क्रोधसमन्वितः
05180032c हेमपुङ्खान् सुनिशिताञ् शरांस् तान् हि ववर्ष सः
05180033a ते समासाद्य मां रौद्रा बहुधा मर्मभेदिनः
05180033c अकम्पयन् महावेगाः सर्पानलविषोपमाः
05180034a ततो ऽहं समवष्टभ्य पुनर् आत्मानम् आहवे
05180034c शतसंख्यैः शरैः क्रुद्धस् तदा रामम् अवाकिरम्
05180035a स तैर् अग्न्यर्कसंकाशैः शरैर् आशीविषोपमैः
05180035c शितैर् अभ्यर्दितो रामो मन्दचेता इवाभवत्
05180036a ततो ऽहं कृपयाविष्टो विनिन्द्यात्मानम् आत्मना
05180036c धिग् धिग् इत्य् अब्रुवं युद्धं क्षत्रं च भरतर्षभ
05180037a असकृच् चाब्रुवं राजञ् शोकवेगपरिप्लुतः
05180037c अहो बत कृतं पापं मयेदं क्षत्रकर्मणा
05180038a गुरुर् द्विजातिर् धर्मात्मा यद् एवं पीडितः शरैः
05180038c ततो न प्राहरं भूयो जामदग्न्याय भारत
05180039a अथावताप्य पृथिवीं पूषा दिवससंक्षये
05180039c जगामास्तं सहस्रांशुस् ततो युद्धम् उपारमत्
05181001  भीष्म उवाच
05181001a आत्मनस् तु ततः सूतो हयानां च विशां पते
05181001c मम चापनयाम् आस शल्यान् कुशलसंमतः
05181002a स्नातोपवृत्तैस् तुरगैर् लब्धतोयैर् अविह्वलैः
05181002c प्रभात उदिते सूर्ये ततो युद्धम् अवर्तत
05181003a दृष्ट्वा मां तूर्णम् आयान्तं दंशितं स्यन्दने स्थितम्
05181003c अकरोद् रथम् अत्यर्थं रामः सज्जं प्रतापवान्
05181004a ततो ऽहं रामम् आयान्तं दृष्ट्वा समरकाङ्क्षिणम्
05181004c धनुःश्रेष्ठं समुत्सृज्य सहसावतरं रथात्
05181005a अभिवाद्य तथैवाहं रथम् आरुह्य भारत
05181005c युयुत्सुर् जामदग्न्यस्य प्रमुखे वीतभीः स्थितः
05181006a ततो मां शरवर्षेण महता समवाकिरत्
05181006c अहं च शरवर्षेण वर्षन्तं समवाकिरम्
05181007a संक्रुद्धो जामदग्न्यस् तु पुनर् एव पतत्रिणः
05181007c प्रेषयाम् आस मे राजन् दीप्तास्यान् उरगान् इव
05181008a तान् अहं निशितैर् भल्लैः शतशो ऽथ सहस्रशः
05181008c अच्छिदं सहसा राजन्न् अन्तरिक्षे पुनः पुनः
05181009a ततस् त्व् अस्त्राणि दिव्यानि जामदग्न्यः प्रतापवान्
05181009c मयि प्रचोदयाम् आस तान्य् अहं प्रत्यषेधयम्
05181010a अस्त्रैर् एव महाबाहो चिकीर्षन्न् अधिकां क्रियाम्
05181010c ततो दिवि महान् नादः प्रादुरासीत् समन्ततः
05181011a ततो ऽहम् अस्त्रं वायव्यं जामदग्न्ये प्रयुक्तवान्
05181011c प्रत्याजघ्ने च तद् रामो गुह्यकास्त्रेण भारत
05181012a ततो ऽस्त्रम् अहम् आग्नेयम् अनुमन्त्र्य प्रयुक्तवान्
05181012c वारुणेनैव रामस् तद् वारयाम् आस मे विभुः
05181013a एवम् अस्त्राणि दिव्यानि रामस्याहम् अवारयम्
05181013c रामश् च मम तेजस्वी दिव्यास्त्रविद् अरिंदमः
05181014a ततो मां सव्यतो राजन् रामः कुर्वन् द्विजोत्तमः
05181014c उरस्य् अविध्यत् संक्रुद्धो जामदग्न्यो महाबलः
05181015a ततो ऽहं भरतश्रेष्ठ संन्यषीदं रथोत्तमे
05181015c अथ मां कश्मलाविष्टं सूतस् तूर्णम् अपावहत्
05181015e गोरुतं भरतश्रेष्ठ रामबाणप्रपीडितम्
05181016a ततो माम् अपयातं वै भृशं विद्धम् अचेतसम्
05181016c रामस्यानुचरा हृष्टाः सर्वे दृष्ट्वा प्रचुक्रुशुः
05181016e अकृतव्रणप्रभृतयः काशिकन्या च भारत
05181017a ततस् तु लब्धसंज्ञो ऽहं ज्ञात्वा सूतम् अथाब्रुवम्
05181017c याहि सूत यतो रामः सज्जो ऽहं गतवेदनः
05181018a ततो माम् अवहत् सूतो हयैः परमशोभितैः
05181018c नृत्यद्भिर् इव कौरव्य मारुतप्रतिमैर् गतौ
05181019a ततो ऽहं रामम् आसाद्य बाणजालेन कौरव
05181019c अवाकिरं सुसंरब्धः संरब्धं विजिगीषया
05181020a तान् आपतत एवासौ रामो बाणान् अजिह्मगान्
05181020c बाणैर् एवाच्छिनत् तूर्णम् एकैकं त्रिभिर् आहवे
05181021a ततस् ते मृदिताः सर्वे मम बाणाः सुसंशिताः
05181021c रामबाणैर् द्विधा छिन्नाः शतशो ऽथ महाहवे
05181022a ततः पुनः शरं दीप्तं सुप्रभं कालसंमितम्
05181022c असृजं जामदग्न्याय रामायाहं जिघांसया
05181023a तेन त्व् अभिहतो गाढं बाणच्छेदवशं गतः
05181023c मुमोह सहसा रामो भूमौ च निपपात ह
05181024a ततो हाहाकृतं सर्वं रामे भूतलम् आश्रिते
05181024c जगद् भारत संविग्नं यथार्कपतने ऽभवत्
05181025a तत एनं सुसंविग्नाः सर्व एवाभिदुद्रुवुः
05181025c तपोधनास् ते सहसा काश्या च भृगुनन्दनम्
05181026a त एनं संपरिष्वज्य शनैर् आश्वासयंस् तदा
05181026c पाणिभिर् जलशीतैश् च जयाशीर्भिश् च कौरव
05181027a ततः स विह्वलो वाक्यं राम उत्थाय माब्रवीत्
05181027c तिष्ठ भीष्म हतो ऽसीति बाणं संधाय कार्मुके
05181028a स मुक्तो न्यपतत् तूर्णं पार्श्वे सव्ये महाहवे
05181028c येनाहं भृशसंविग्नो व्याघूर्णित इव द्रुमः
05181029a हत्वा हयांस् ततो राजञ् शीघ्रास्त्रेण महाहवे
05181029c अवाकिरन् मां विश्रब्धो बाणैस् तैर् लोमवाहिभिः
05181030a ततो ऽहम् अपि शीघ्रास्त्रं समरे ऽप्रतिवारणम्
05181030c अवासृजं महाबाहो ते ऽन्तराधिष्ठिताः शराः
05181030e रामस्य मम चैवाशु व्योमावृत्य समन्ततः
05181031a न स्म सूर्यः प्रतपति शरजालसमावृतः
05181031c मातरिश्वान्तरे तस्मिन् मेघरुद्ध इवानदत्
05181032a ततो वायोः प्रकम्पाच् च सूर्यस्य च मरीचिभिः
05181032c अभितापात् स्वभावाच् च पावकः समजायत
05181033a ते शराः स्वसमुत्थेन प्रदीप्ताश् चित्रभानुना
05181033c भूमौ सर्वे तदा राजन् भस्मभूताः प्रपेदिरे
05181034a तदा शतसहस्राणि प्रयुतान्य् अर्बुदानि च
05181034c अयुतान्य् अथ खर्वाणि निखर्वाणि च कौरव
05181034e रामः शराणां संक्रुद्धो मयि तूर्णम् अपातयत्
05181035a ततो ऽहं तान् अपि रणे शरैर् आशीविषोपमैः
05181035c संछिद्य भूमौ नृपते ऽपातयं पन्नगान् इव
05181036a एवं तद् अभवद् युद्धं तदा भरतसत्तम
05181036c संध्याकाले व्यतीते तु व्यपायात् स च मे गुरुः
05182001  भीष्म उवाच
05182001a समागतस्य रामेण पुनर् एवातिदारुणम्
05182001c अन्येद्युस् तुमुलं युद्धं तदा भरतसत्तम
05182002a ततो दिव्यास्त्रविच् छूरो दिव्यान्य् अस्त्राण्य् अनेकशः
05182002c अयोजयत धर्मात्मा दिवसे दिवसे विभुः
05182003a तान्य् अहं तत्प्रतीघातैर् अस्त्रैर् अस्त्राणि भारत
05182003c व्यधमं तुमुले युद्धे प्राणांस् त्यक्त्वा सुदुस्त्यजान्
05182004a अस्त्रैर् अस्त्रेषु बहुधा हतेष्व् अथ च भार्गवः
05182004c अक्रुध्यत महातेजास् त्यक्तप्राणः स संयुगे
05182005a ततः शक्तिं प्राहिणोद् घोररूपाम्; अस्त्रै रुद्धो जामदग्न्यो महात्मा
05182005c कालोत्सृष्टां प्रज्वलिताम् इवोल्कां; संदीप्ताग्रां तेजसावृत्य लोकान्
05182006a ततो ऽहं ताम् इषुभिर् दीप्यमानैः; समायान्तीम् अन्तकालार्कदीप्ताम्
05182006c छित्त्वा त्रिधा पातयाम् आस भूमौ; ततो ववौ पवनः पुण्यगन्धिः
05182007a तस्यां छिन्नायां क्रोधदीप्तो ऽथ रामः; शक्तीर् घोराः प्राहिणोद् द्वादशान्याः
05182007c तासां रूपं भारत नोत शक्यं; तेजस्वित्वाल् लाघवाच् चैव वक्तुम्
05182008a किं त्व् एवाहं विह्वलः संप्रदृश्य; दिग्भ्यः सर्वास् ता महोल्का इवाग्नेः
05182008c नानारूपास् तेजसोग्रेण दीप्ता; यथादित्या द्वादश लोकसंक्षये
05182009a ततो जालं बाणमयं विवृत्य; संदृश्य भित्त्वा शरजालेन राजन्
05182009c द्वादशेषून् प्राहिणवं रणे ऽहं; ततः शक्तीर् व्यधमं घोररूपाः
05182010a ततो ऽपरा जामदग्न्यो महात्मा; शक्तीर् घोराः प्राक्षिपद् धेमदण्डाः
05182010c विचित्रिताः काञ्चनपट्टनद्धा; यथा महोल्का ज्वलितास् तथा ताः
05182011a ताश् चाप्य् उग्राश् चर्मणा वारयित्वा; खड्गेनाजौ पातिता मे नरेन्द्र
05182011c बाणैर् दिव्यैर् जामदग्न्यस्य संख्ये; दिव्यांश् चाश्वान् अभ्यवर्षं ससूतान्
05182012a निर्मुक्तानां पन्नगानां सरूपा; दृष्ट्वा शक्तीर् हेमचित्रा निकृत्ताः
05182012c प्रादुश्चक्रे दिव्यम् अस्त्रं महात्मा; क्रोधाविष्टो हैहयेशप्रमाथी
05182013a ततः श्रेण्यः शलभानाम् इवोग्राः; समापेतुर् विशिखानां प्रदीप्ताः
05182013c समाचिनोच् चापि भृशं शरीरं; हयान् सूतं सरथं चैव मह्यम्
05182014a रथः शरैर् मे निचितः सर्वतो ऽभूत्; तथा हयाः सारथिश् चैव राजन्
05182014c युगं रथेषा च तथैव चक्रे; तथैवाक्षः शरकृत्तो ऽथ भग्नः
05182015a ततस् तस्मिन् बाणवर्षे व्यतीते; शरौघेण प्रत्यवर्षं गुरुं तम्
05182015c स विक्षतो मार्गणैर् ब्रह्मराशिर्; देहाद् अजस्रं मुमुचे भूरि रक्तम्
05182016a यथा रामो बाणजालाभितप्तस्; तथैवाहं सुभृशं गाढविद्धः
05182016c ततो युद्धं व्यरमच् चापराह्णे; भानाव् अस्तं प्रार्थयाने महीध्रम्
05183001  भीष्म उवाच
05183001a ततः प्रभाते राजेन्द्र सूर्ये विमल उद्गते
05183001c भार्गवस्य मया सार्धं पुनर् युद्धम् अवर्तत
05183002a ततो भ्रान्ते रथे तिष्ठन् रामः प्रहरतां वरः
05183002c ववर्ष शरवर्षाणि मयि शक्र इवाचले
05183003a तेन सूतो मम सुहृच् छरवर्षेण ताडितः
05183003c निपपात रथोपस्थे मनो मम विषादयन्
05183004a ततः सूतः स मे ऽत्यर्थं कश्मलं प्राविशन् महत्
05183004c पृथिव्यां च शराघातान् निपपात मुमोह च
05183005a ततः सूतो ऽजहात् प्राणान् रामबाणप्रपीडितः
05183005c मुहूर्ताद् इव राजेन्द्र मां च भीर् आविशत् तदा
05183006a ततः सूते हते राजन् क्षिपतस् तस्य मे शरान्
05183006c प्रमत्तमनसो रामः प्राहिणोन् मृत्युसंमितान्
05183007a ततः सूतव्यसनिनं विप्लुतं मां स भार्गवः
05183007c शरेणाभ्यहनद् गाढं विकृष्य बलवद् धनुः
05183008a स मे जत्र्वन्तरे राजन् निपत्य रुधिराशनः
05183008c मयैव सह राजेन्द्र जगाम वसुधातलम्
05183009a मत्वा तु निहतं रामस् ततो मां भरतर्षभ
05183009c मेघवद् व्यनदच् चोच्चैर् जहृषे च पुनः पुनः
05183010a तथा तु पतिते राजन् मयि रामो मुदा युतः
05183010c उदक्रोशन् महानादं सह तैर् अनुयायिभिः
05183011a मम तत्राभवन् ये तु कौरवाः पार्श्वतः स्थिताः
05183011c आगता ये च युद्धं तज् जनास् तत्र दिदृक्षवः
05183011e आर्तिं परमिकां जग्मुस् ते तदा मयि पातिते
05183012a ततो ऽपश्यं पातितो राजसिंह; द्विजान् अष्टौ सूर्यहुताशनाभान्
05183012c ते मां समन्तात् परिवार्य तस्थुः; स्वबाहुभिः परिगृह्याजिमध्ये
05183013a रक्ष्यमाणश् च तैर् विप्रैर् नाहं भूमिम् उपास्पृशम्
05183013c अन्तरिक्षे स्थितो ह्य् अस्मि तैर् विप्रैर् बान्धवैर् इव
05183013e स्वपन्न् इवान्तरिक्षे च जलबिन्दुभिर् उक्षितः
05183014a ततस् ते ब्राह्मणा राजन्न् अब्रुवन् परिगृह्य माम्
05183014c मा भैर् इति समं सर्वे स्वस्ति ते ऽस्त्व् इति चासकृत्
05183015a ततस् तेषाम् अहं वाग्भिस् तर्पितः सहसोत्थितः
05183015c मातरं सरितां श्रेष्ठाम् अपश्यं रथम् आस्थिताम्
05183016a हयाश् च मे संगृहीतास् तया वै; महानद्या संयति कौरवेन्द्र
05183016c पादौ जनन्याः प्रतिपूज्य चाहं; तथार्ष्टिषेणं रथम् अभ्यरोहम्
05183017a ररक्ष सा मम रथं हयांश् चोपस्कराणि च
05183017c ताम् अहं प्राञ्जलिर् भूत्वा पुनर् एव व्यसर्जयम्
05183018a ततो ऽहं स्वयम् उद्यम्य हयांस् तान् वातरंहसः
05183018c अयुध्यं जामदग्न्येन निवृत्ते ऽहनि भारत
05183019a ततो ऽहं भरतश्रेष्ठ वेगवन्तं महाबलम्
05183019c अमुञ्चं समरे बाणं रामाय हृदयच्छिदम्
05183020a ततो जगाम वसुधां बाणवेगप्रपीडितः
05183020c जानुभ्यां धनुर् उत्सृज्य रामो मोहवशं गतः
05183021a ततस् तस्मिन् निपतिते रामे भूरिसहस्रदे
05183021c आवव्रुर् जलदा व्योम क्षरन्तो रुधिरं बहु
05183022a उल्काश् च शतशः पेतुः सनिर्घाताः सकम्पनाः
05183022c अर्कं च सहसा दीप्तं स्वर्भानुर् अभिसंवृणोत्
05183023a ववुश् च वाताः परुषाश् चलिता च वसुंधरा
05183023c गृध्रा बडाश् च कङ्काश् च परिपेतुर् मुदा युताः
05183024a दीप्तायां दिशि गोमायुर् दारुणं मुहुर् उन्नदत्
05183024c अनाहता दुन्दुभयो विनेदुर् भृशनिस्वनाः
05183025a एतद् औत्पातिकं घोरम् आसीद् भरतसत्तम
05183025c विसंज्ञकल्पे धरणीं गते रामे महात्मनि
05183026a ततो रविर् मन्दमरीचिमण्डलो; जगामास्तं पांसुपुञ्जावगाढः
05183026c निशा व्यगाहत् सुखशीतमारुता; ततो युद्धं प्रत्यवहारयावः
05183027a एवं राजन्न् अवहारो बभूव; ततः पुनर् विमले ऽभूत् सुघोरम्
05183027c काल्यं काल्यं विंशतिं वै दिनानि; तथैव चान्यानि दिनानि त्रीणि
05184001  भीष्म उवाच
05184001a ततो ऽहं निशि राजेन्द्र प्रणम्य शिरसा तदा
05184001c ब्राह्मणानां पितॄणां च देवतानां च सर्वशः
05184002a नक्तंचराणां भूतानां रजन्याश् च विशां पते
05184002c शयनं प्राप्य रहिते मनसा समचिन्तयम्
05184003a जामदग्न्येन मे युद्धम् इदं परमदारुणम्
05184003c अहानि सुबहून्य् अद्य वर्तते सुमहात्ययम्
05184004a न च रामं महावीर्यं शक्नोमि रणमूर्धनि
05184004c विजेतुं समरे विप्रं जामदग्न्यं महाबलम्
05184005a यदि शक्यो मया जेतुं जामदग्न्यः प्रतापवान्
05184005c दैवतानि प्रसन्नानि दर्शयन्तु निशां मम
05184006a ततो ऽहं निशि राजेन्द्र प्रसुप्तः शरविक्षतः
05184006c दक्षिणेनैव पार्श्वेन प्रभातसमये इव
05184007a ततो ऽहं विप्रमुख्यैस् तैर् यैर् अस्मि पतितो रथात्
05184007c उत्थापितो धृतश् चैव मा भैर् इति च सान्त्वितः
05184008a त एव मां महाराज स्वप्नदर्शनम् एत्य वै
05184008c परिवार्याब्रुवन् वाक्यं तन् निबोध कुरूद्वह
05184009a उत्तिष्ठ मा भैर् गाङ्गेय भयं ते नास्ति किं चन
05184009c रक्षामहे नरव्याघ्र स्वशरीरं हि नो भवान्
05184010a न त्वां रामो रणे जेता जामदग्न्यः कथं चन
05184010c त्वम् एव समरे रामं विजेता भरतर्षभ
05184011a इदम् अस्त्रं सुदयितं प्रत्यभिज्ञास्यते भवान्
05184011c विदितं हि तवाप्य् एतत् पूर्वस्मिन् देहधारणे
05184012a प्राजापत्यं विश्वकृतं प्रस्वापं नाम भारत
05184012c न हीदं वेद रामो ऽपि पृथिव्यां वा पुमान् क्व चित्
05184013a तत् स्मरस्व महाबाहो भृशं संयोजयस्व च
05184013c न च रामः क्षयं गन्ता तेनास्त्रेण नराधिप
05184014a एनसा च न योगं त्वं प्राप्स्यसे जातु मानद
05184014c स्वप्स्यते जामदग्न्यो ऽसौ त्वद्बाणबलपीडितः
05184015a ततो जित्वा त्वम् एवैनं पुनर् उत्थापयिष्यसि
05184015c अस्त्रेण दयितेनाजौ भीष्म संबोधनेन वै
05184016a एवं कुरुष्व कौरव्य प्रभाते रथम् आस्थितः
05184016c प्रसुप्तं वा मृतं वापि तुल्यं मन्यामहे वयम्
05184017a न च रामेण मर्तव्यं कदा चिद् अपि पार्थिव
05184017c ततः समुत्पन्नम् इदं प्रस्वापं युज्यताम् इति
05184018a इत्य् उक्त्वान्तर्हिता राजन् सर्व एव द्विजोत्तमाः
05184018c अष्टौ सदृशरूपास् ते सर्वे भास्वरमूर्तयः
05185001  भीष्म उवाच
05185001a ततो रात्र्यां व्यतीतायां प्रतिबुद्धो ऽस्मि भारत
05185001c तं च संचिन्त्य वै स्वप्नम् अवापं हर्षम् उत्तमम्
05185002a ततः समभवद् युद्धं मम तस्य च भारत
05185002c तुमुलं सर्वभूतानां लोमहर्षणम् अद्भुतम्
05185003a ततो बाणमयं वर्षं ववर्ष मयि भार्गवः
05185003c न्यवारयम् अहं तं च शरजालेन भारत
05185004a ततः परमसंक्रुद्धः पुनर् एव महातपाः
05185004c ह्यस्तनेनैव कोपेन शक्तिं वै प्राहिणोन् मयि
05185005a इन्द्राशनिसमस्पर्शां यमदण्डोपमप्रभाम्
05185005c ज्वलन्तीम् अग्निवत् संख्ये लेलिहानां समन्ततः
05185006a ततो भरतशार्दूल धिष्ण्यम् आकाशगं यथा
05185006c सा माम् अभ्यहनत् तूर्णम् अंसदेशे च भारत
05185007a अथासृङ् मे ऽस्रवद् घोरं गिरेर् गैरिकधातुवत्
05185007c रामेण सुमहाबाहो क्षतस्य क्षतजेक्षण
05185008a ततो ऽहं जामदग्न्याय भृशं क्रोधसमन्वितः
05185008c प्रेषयं मृत्युसंकाशं बाणं सर्पविषोपमम्
05185009a स तेनाभिहतो वीरो ललाटे द्विजसत्तमः
05185009c अशोभत महाराज सशृङ्ग इव पर्वतः
05185010a स संरब्धः समावृत्य बाणं कालान्तकोपमम्
05185010c संदधे बलवत् कृष्य घोरं शत्रुनिबर्हणम्
05185011a स वक्षसि पपातोग्रः शरो व्याल इव श्वसन्
05185011c महीं राजंस् ततश् चाहम् अगच्छं रुधिराविलः
05185012a अवाप्य तु पुनः संज्ञां जामदग्न्याय धीमते
05185012c प्राहिण्वं विमलां शक्तिं ज्वलन्तीम् अशनीम् इव
05185013a सा तस्य द्विजमुख्यस्य निपपात भुजान्तरे
05185013c विह्वलश् चाभवद् राजन् वेपथुश् चैनम् आविशत्
05185014a तत एनं परिष्वज्य सखा विप्रो महातपाः
05185014c अकृतव्रणः शुभैर् वाक्यैर् आश्वासयद् अनेकधा
05185015a समाश्वस्तस् तदा रामः क्रोधामर्षसमन्वितः
05185015c प्रादुश्चक्रे तदा ब्राह्मं परमास्त्रं महाव्रतः
05185016a ततस् तत्प्रतिघातार्थं ब्राह्मम् एवास्त्रम् उत्तमम्
05185016c मया प्रयुक्तं जज्वाल युगान्तम् इव दर्शयत्
05185017a तयोर् ब्रह्मास्त्रयोर् आसीद् अन्तरा वै समागमः
05185017c असंप्राप्यैव रामं च मां च भारतसत्तम
05185018a ततो व्योम्नि प्रादुरभूत् तेज एव हि केवलम्
05185018c भूतानि चैव सर्वाणि जग्मुर् आर्तिं विशां पते
05185019a ऋषयश् च सगन्धर्वा देवताश् चैव भारत
05185019c संतापं परमं जग्मुर् अस्त्रतेजोभिपीडिताः
05185020a ततश् चचाल पृथिवी सपर्वतवनद्रुमा
05185020c संतप्तानि च भूतानि विषादं जग्मुर् उत्तमम्
05185021a प्रजज्वाल नभो राजन् धूमायन्ते दिशो दश
05185021c न स्थातुम् अन्तरिक्षे च शेकुर् आकाशगास् तदा
05185022a ततो हाहाकृते लोके सदेवासुरराक्षसे
05185022c इदम् अन्तरम् इत्य् एव योक्तुकामो ऽस्मि भारत
05185023a प्रस्वापम् अस्त्रं दयितं वचनाद् ब्रह्मवादिनाम्
05185023c चिन्तितं च तद् अस्त्रं मे मनसि प्रत्यभात् तदा
05186001  भीष्म उवाच
05186001a ततो हलहलाशब्दो दिवि राजन् महान् अभूत्
05186001c प्रस्वापं भीष्म मा स्राक्षीर् इति कौरवनन्दन
05186002a अयुञ्जम् एव चैवाहं तद् अस्त्रं भृगुनन्दने
05186002c प्रस्वापं मां प्रयुञ्जानं नारदो वाक्यम् अब्रवीत्
05186003a एते वियति कौरव्य दिवि देवगणाः स्थिताः
05186003c ते त्वां निवारयन्त्य् अद्य प्रस्वापं मा प्रयोजय
05186004a रामस् तपस्वी ब्रह्मण्यो ब्राह्मणश् च गुरुश् च ते
05186004c तस्यावमानं कौरव्य मा स्म कार्षीः कथं चन
05186005a ततो ऽपश्यं दिविष्ठान् वै तान् अष्टौ ब्रह्मवादिनः
05186005c ते मां स्मयन्तो राजेन्द्र शनकैर् इदम् अब्रुवन्
05186006a यथाह भरतश्रेष्ठ नारदस् तत् तथा कुरु
05186006c एतद् धि परमं श्रेयो लोकानां भरतर्षभ
05186007a ततश् च प्रतिसंहृत्य तद् अस्त्रं स्वापनं मृधे
05186007c ब्रह्मास्त्रं दीपयां चक्रे तस्मिन् युधि यथाविधि
05186008a ततो रामो रुषितो राजपुत्र; दृष्ट्वा तद् अस्त्रं विनिवर्तितं वै
05186008c जितो ऽस्मि भीष्मेण सुमन्दबुद्धिर्; इत्य् एव वाक्यं सहसा व्यमुञ्चत्
05186009a ततो ऽपश्यत् पितरं जामदग्न्यः; पितुस् तथा पितरं तस्य चान्यम्
05186009c त एवैनं संपरिवार्य तस्थुर्; ऊचुश् चैनं सान्त्वपूर्वं तदानीम्
05186010a मा स्मैवं साहसं वत्स पुनः कार्षीः कथं चन
05186010c भीष्मेण संयुगं गन्तुं क्षत्रियेण विशेषतः
05186011a क्षत्रियस्य तु धर्मो ऽयं यद् युद्धं भृगुनन्दन
05186011c स्वाध्यायो व्रतचर्या च ब्राह्मणानां परं धनम्
05186012a इदं निमित्ते कस्मिंश् चिद् अस्माभिर् उपमन्त्रितम्
05186012c शस्त्रधारणम् अत्युग्रं तच् च कार्यं कृतं त्वया
05186013a वत्स पर्याप्तम् एतावद् भीष्मेण सह संयुगे
05186013c विमर्दस् ते महाबाहो व्यपयाहि रणाद् इतः
05186014a पर्याप्तम् एतद् भद्रं ते तव कार्मुकधारणम्
05186014c विसर्जयैतद् दुर्धर्ष तपस् तप्यस्व भार्गव
05186015a एष भीष्मः शांतनवो देवैः सर्वैर् निवारितः
05186015c निवर्तस्व रणाद् अस्माद् इति चैव प्रचोदितः
05186016a रामेण सह मा योत्सीर् गुरुणेति पुनः पुनः
05186016c न हि रामो रणे जेतुं त्वया न्याय्यः कुरूद्वह
05186016e मानं कुरुष्व गाङ्गेय ब्राह्मणस्य रणाजिरे
05186017a वयं तु गुरवस् तुभ्यं ततस् त्वां वारयामहे
05186017c भीष्मो वसूनाम् अन्यतमो दिष्ट्या जीवसि पुत्रक
05186018a गाङ्गेयः शंतनोः पुत्रो वसुर् एष महायशाः
05186018c कथं त्वया रणे जेतुं राम शक्यो निवर्त वै
05186019a अर्जुनः पाण्डवश्रेष्ठः पुरंदरसुतो बली
05186019c नरः प्रजापतिर् वीरः पूर्वदेवः सनातनः
05186020a सव्यसाचीति विख्यातस् त्रिषु लोकेषु वीर्यवान्
05186020c भीष्ममृत्युर् यथाकालं विहितो वै स्वयंभुवा
05186021a एवम् उक्तः स पितृभिः पितॄन् रामो ऽब्रवीद् इदम्
05186021c नाहं युधि निवर्तेयम् इति मे व्रतम् आहितम्
05186022a न निवर्तितपूर्वं च कदा चिद् रणमूर्धनि
05186022c निवर्त्यताम् आपगेयः कामं युद्धात् पितामहाः
05186022e न त्व् अहं विनिवर्तिष्ये युद्धाद् अस्मात् कथं चन
05186023a ततस् ते मुनयो राजन्न् ऋचीकप्रमुखास् तदा
05186023c नारदेनैव सहिताः समागम्येदम् अब्रुवन्
05186024a निवर्तस्व रणात् तात मानयस्व द्विजोत्तमान्
05186024c नेत्य् अवोचम् अहं तांश् च क्षत्रधर्मव्यपेक्षया
05186025a मम व्रतम् इदं लोके नाहं युद्धात् कथं चन
05186025c विमुखो विनिवर्तेयं पृष्ठतो ऽभ्याहतः शरैः
05186026a नाहं लोभान् न कार्पण्यान् न भयान् नार्थकारणात्
05186026c त्यजेयं शाश्वतं धर्मम् इति मे निश्चिता मतिः
05186027a ततस् ते मुनयः सर्वे नारदप्रमुखा नृप
05186027c भागीरथी च मे माता रणमध्यं प्रपेदिरे
05186028a तथैवात्तशरो धन्वी तथैव दृढनिश्चयः
05186028c स्थितो ऽहम् आहवे योद्धुं ततस् ते रामम् अब्रुवन्
05186028e समेत्य सहिता भूयः समरे भृगुनन्दनम्
05186029a नावनीतं हि हृदयं विप्राणां शाम्य भार्गव
05186029c राम राम निवर्तस्व युद्धाद् अस्माद् द्विजोत्तम
05186029e अवध्यो हि त्वया भीष्मस् त्वं च भीष्मस्य भार्गव
05186030a एवं ब्रुवन्तस् ते सर्वे प्रतिरुध्य रणाजिरम्
05186030c न्यासयां चक्रिरे शस्त्रं पितरो भृगुनन्दनम्
05186031a ततो ऽहं पुनर् एवाथ तान् अष्टौ ब्रह्मवादिनः
05186031c अद्राक्षं दीप्यमानान् वै ग्रहान् अष्टाव् इवोदितान्
05186032a ते मां सप्रणयं वाक्यम् अब्रुवन् समरे स्थितम्
05186032c प्रैहि रामं महाबाहो गुरुं लोकहितं कुरु
05186033a दृष्ट्वा निवर्तितं रामं सुहृद्वाक्येन तेन वै
05186033c लोकानां च हितं कुर्वन्न् अहम् अप्य् आददे वचः
05186034a ततो ऽहं रामम् आसाद्य ववन्दे भृशविक्षतः
05186034c रामश् चाभ्युत्स्मयन् प्रेम्णा माम् उवाच महातपाः
05186035a त्वत्समो नास्ति लोके ऽस्मिन् क्षत्रियः पृथिवीचरः
05186035c गम्यतां भीष्म युद्धे ऽस्मिंस् तोषितो ऽहं भृशं त्वया
05186036a मम चैव समक्षं तां कन्याम् आहूय भार्गवः
05186036c उवाच दीनया वाचा मध्ये तेषां तपस्विनाम्
05187001  राम उवाच
05187001a प्रत्यक्षम् एतल् लोकानां सर्वेषाम् एव भामिनि
05187001c यथा मया परं शक्त्या कृतं वै पौरुषं महत्
05187002a न चैव युधि शक्नोमि भीष्मं शस्त्रभृतां वरम्
05187002c विशेषयितुम् अत्यर्थम् उत्तमास्त्राणि दर्शयन्
05187003a एषा मे परमा शक्तिर् एतन् मे परमं बलम्
05187003c यथेष्टं गम्यतां भद्रे किम् अन्यद् वा करोमि ते
05187004a भीष्मम् एव प्रपद्यस्व न ते ऽन्या विद्यते गतिः
05187004c निर्जितो ह्य् अस्मि भीष्मेण महास्त्राणि प्रमुञ्चता
05187005  भीष्म उवाच
05187005a एवम् उक्त्वा ततो रामो विनिःश्वस्य महामनाः
05187005c तूष्णीम् आसीत् तदा कन्या प्रोवाच भृगुनन्दनम्
05187006a भगवन्न् एवम् एवैतद् यथाह भगवांस् तथा
05187006c अजेयो युधि भीष्मो ऽयम् अपि देवैर् उदारधीः
05187007a यथाशक्ति यथोत्साहं मम कार्यं कृतं त्वया
05187007c अनिधाय रणे वीर्यम् अस्त्राणि विविधानि च
05187008a न चैष शक्यते युद्धे विशेषयितुम् अन्ततः
05187008c न चाहम् एनं यास्यामि पुनर् भीष्मं कथं चन
05187009a गमिष्यामि तु तत्राहं यत्र भीष्मं तपोधन
05187009c समरे पातयिष्यामि स्वयम् एव भृगूद्वह
05187010a एवम् उक्त्वा ययौ कन्या रोषव्याकुललोचना
05187010c तपसे धृतसंकल्पा मम चिन्तयती वधम्
05187011a ततो महेन्द्रं सह तैर् मुनिभिर् भृगुसत्तमः
05187011c यथागतं ययौ रामो माम् उपामन्त्र्य भारत
05187012a ततो ऽहं रथम् आरुह्य स्तूयमानो द्विजातिभिः
05187012c प्रविश्य नगरं मात्रे सत्यवत्यै न्यवेदयम्
05187012e यथावृत्तं महाराज सा च मां प्रत्यनन्दत
05187013a पुरुषांश् चादिशं प्राज्ञान् कन्यावृत्तान्तकर्मणि
05187013c दिवसे दिवसे ह्य् अस्या गतजल्पितचेष्टितम्
05187013e प्रत्याहरंश् च मे युक्ताः स्थिताः प्रियहिते मम
05187014a यदैव हि वनं प्रायात् कन्या सा तपसे धृता
05187014c तदैव व्यथितो दीनो गतचेता इवाभवम्
05187015a न हि मां क्षत्रियः कश् चिद् वीर्येण विजयेद् युधि
05187015c ऋते ब्रह्मविदस् तात तपसा संशितव्रतात्
05187016a अपि चैतन् मया राजन् नारदे ऽपि निवेदितम्
05187016c व्यासे चैव भयात् कार्यं तौ चोभौ माम् अवोचताम्
05187017a न विषादस् त्वया कार्यो भीष्म काशिसुतां प्रति
05187017c दैवं पुरुषकारेण को निवर्तितुम् उत्सहेत्
05187018a सा तु कन्या महाराज प्रविश्याश्रममण्डलम्
05187018c यमुनातीरम् आश्रित्य तपस् तेपे ऽतिमानुषम्
05187019a निराहारा कृशा रूक्षा जटिला मलपङ्किनी
05187019c षण् मासान् वायुभक्षा च स्थाणुभूता तपोधना
05187020a यमुनातीरम् आसाद्य संवत्सरम् अथापरम्
05187020c उदवासं निराहारा पारयाम् आस भामिनी
05187021a शीर्णपर्णेन चैकेन पारयाम् आस चापरम्
05187021c संवत्सरं तीव्रकोपा पादाङ्गुष्ठाग्रधिष्ठिता
05187022a एवं द्वादश वर्षाणि तापयाम् आस रोदसी
05187022c निवर्त्यमानापि तु सा ज्ञातिभिर् नैव शक्यते
05187023a ततो ऽगमद् वत्सभूमिं सिद्धचारणसेविताम्
05187023c आश्रमं पुण्यशीलानां तापसानां महात्मनाम्
05187024a तत्र पुण्येषु देशेषु साप्लुताङ्गी दिवानिशम्
05187024c व्यचरत् काशिकन्या सा यथाकामविचारिणी
05187025a नन्दाश्रमे महाराज ततोलूकाश्रमे शुभे
05187025c च्यवनस्याश्रमे चैव ब्रह्मणः स्थान एव च
05187026a प्रयागे देवयजने देवारण्येषु चैव ह
05187026c भोगवत्यां तथा राजन् कौशिकस्याश्रमे तथा
05187027a माण्डव्यस्याश्रमे राजन् दिलीपस्याश्रमे तथा
05187027c रामह्रदे च कौरव्य पैलगार्ग्यस्य चाश्रमे
05187028a एतेषु तीर्थेषु तदा काशिकन्या विशां पते
05187028c आप्लावयत गात्राणि तीव्रम् आस्थाय वै तपः
05187029a ताम् अब्रवीत् कौरवेय मम माता जलोत्थिता
05187029c किमर्थं क्लिश्यसे भद्रे तथ्यम् एतद् ब्रवीहि मे
05187030a सैनाम् अथाब्रवीद् राजन् कृताञ्जलिर् अनिन्दिता
05187030c भीष्मो रामेण समरे न जितश् चारुलोचने
05187031a को ऽन्यस् तम् उत्सहेज् जेतुम् उद्यतेषुं महीपतिम्
05187031c साहं भीष्मविनाशाय तपस् तप्स्ये सुदारुणम्
05187032a चरामि पृथिवीं देवि यथा हन्याम् अहं नृपम्
05187032c एतद् व्रतफलं देहे परस्मिन् स्याद् यथा हि मे
05187033a ततो ऽब्रवीत् सागरगा जिह्मं चरसि भामिनि
05187033c नैष कामो ऽनवद्याङ्गि शक्यः प्राप्तुं त्वयाबले
05187034a यदि भीष्मविनाशाय काश्ये चरसि वै व्रतम्
05187034c व्रतस्था च शरीरं त्वं यदि नाम विमोक्ष्यसि
05187034e नदी भविष्यसि शुभे कुटिला वार्षिकोदका
05187035a दुस्तीर्था चानभिज्ञेया वार्षिकी नाष्टमासिकी
05187035c भीमग्राहवती घोरा सर्वभूतभयंकरी
05187036a एवम् उक्त्वा ततो राजन् काशिकन्यां न्यवर्तत
05187036c माता मम महाभागा स्मयमानेव भामिनी
05187037a कदा चिद् अष्टमे मासि कदा चिद् दशमे तथा
05187037c न प्राश्नीतोदकम् अपि पुनः सा वरवर्णिनी
05187038a सा वत्सभूमिं कौरव्य तीर्थलोभात् ततस् ततः
05187038c पतिता परिधावन्ती पुनः काशिपतेः सुता
05187039a सा नदी वत्सभूम्यां तु प्रथिताम्बेति भारत
05187039c वार्षिकी ग्राहबहुला दुस्तीर्था कुटिला तथा
05187040a सा कन्या तपसा तेन भागार्धेन व्यजायत
05187040c नदी च राजन् वत्सेषु कन्या चैवाभवत् तदा
05188001  भीष्म उवाच
05188001a ततस् ते तापसाः सर्वे तपसे धृतनिश्चयाम्
05188001c दृष्ट्वा न्यवर्तयंस् तात किं कार्यम् इति चाब्रुवन्
05188002a तान् उवाच ततः कन्या तपोवृद्धान् ऋषींस् तदा
05188002c निराकृतास्मि भीष्मेण भ्रंशिता पतिधर्मतः
05188003a वधार्थं तस्य दीक्षा मे न लोकार्थं तपोधनाः
05188003c निहत्य भीष्मं गच्छेयं शान्तिम् इत्य् एव निश्चयः
05188004a यत्कृते दुःखवसतिम् इमां प्राप्तास्मि शाश्वतीम्
05188004c पतिलोकाद् विहीना च नैव स्त्री न पुमान् इह
05188005a नाहत्वा युधि गाङ्गेयं निवर्तेयं तपोधनाः
05188005c एष मे हृदि संकल्पो यदर्थम् इदम् उद्यतम्
05188006a स्त्रीभावे परिनिर्विण्णा पुंस्त्वार्थे कृतनिश्चया
05188006c भीष्मे प्रतिचिकीर्षामि नास्मि वार्येति वै पुनः
05188007a तां देवो दर्शयाम् आस शूलपाणिर् उमापतिः
05188007c मध्ये तेषां महर्षीणां स्वेन रूपेण भामिनीम्
05188008a छन्द्यमाना वरेणाथ सा वव्रे मत्पराजयम्
05188008c वधिष्यसीति तां देवः प्रत्युवाच मनस्विनीम्
05188009a ततः सा पुनर् एवाथ कन्या रुद्रम् उवाच ह
05188009c उपपद्येत् कथं देव स्त्रियो मम जयो युधि
05188009e स्त्रीभावेन च मे गाढं मनः शान्तम् उमापते
05188010a प्रतिश्रुतश् च भूतेश त्वया भीष्मपराजयः
05188010c यथा स सत्यो भवति तथा कुरु वृषध्वज
05188010e यथा हन्यां समागम्य भीष्मं शांतनवं युधि
05188011a ताम् उवाच महादेवः कन्यां किल वृषध्वजः
05188011c न मे वाग् अनृतं भद्रे प्राह सत्यं भविष्यति
05188012a वधिष्यसि रणे भीष्मं पुरुषत्वं च लप्स्यसे
05188012c स्मरिष्यसि च तत् सर्वं देहम् अन्यं गता सती
05188013a द्रुपदस्य कुले जाता भविष्यसि महारथः
05188013c शीघ्रास्त्रश् चित्रयोधी च भविष्यसि सुसंमतः
05188014a यथोक्तम् एव कल्याणि सर्वम् एतद् भविष्यति
05188014c भविष्यसि पुमान् पश्चात् कस्माच् चित् कालपर्ययात्
05188015a एवम् उक्त्वा महातेजाः कपर्दी वृषभध्वजः
05188015c पश्यताम् एव विप्राणां तत्रैवान्तरधीयत
05188016a ततः सा पश्यतां तेषां महर्षीणाम् अनिन्दिता
05188016c समाहृत्य वनात् तस्मात् काष्ठानि वरवर्णिनी
05188017a चितां कृत्वा सुमहतीं प्रदाय च हुताशनम्
05188017c प्रदीप्ते ऽग्नौ महाराज रोषदीप्तेन चेतसा
05188018a उक्त्वा भीष्मवधायेति प्रविवेश हुताशनम्
05188018c ज्येष्ठा काशिसुता राजन् यमुनाम् अभितो नदीम्
05189001  दुर्योधन उवाच
05189001a कथं शिखण्डी गाङ्गेय कन्या भूत्वा सती तदा
05189001c पुरुषो ऽभवद् युधि श्रेष्ठ तन् मे ब्रूहि पितामह
05189002  भीष्म उवाच
05189002a भार्या तु तस्य राजेन्द्र द्रुपदस्य महीपतेः
05189002c महिषी दयिता ह्य् आसीद् अपुत्रा च विशां पते
05189003a एतस्मिन्न् एव काले तु द्रुपदो वै महीपतिः
05189003c अपत्यार्थं महाराज तोषयाम् आस शंकरम्
05189004a अस्मद्वधार्थं निश्चित्य तपो घोरं समास्थितः
05189004c लेभे कन्यां महादेवात् पुत्रो मे स्याद् इति ब्रुवन्
05189005a भगवन् पुत्रम् इच्छामि भीष्मं प्रतिचिकीर्षया
05189005c इत्य् उक्तो देवदेवेन स्त्रीपुमांस् ते भविष्यति
05189006a निवर्तस्व महीपाल नैतज् जात्व् अन्यथा भवेत्
05189006c स तु गत्वा च नगरं भार्याम् इदम् उवाच ह
05189007a कृतो यत्नो मया देवि पुत्रार्थे तपसा महान्
05189007c कन्या भूत्वा पुमान् भावी इति चोक्तो ऽस्मि शंभुना
05189008a पुनः पुनर् याच्यमानो दिष्टम् इत्य् अब्रवीच् छिवः
05189008c न तद् अन्यद् धि भविता भवितव्यं हि तत् तथा
05189009a ततः सा नियता भूत्वा ऋतुकाले मनस्विनी
05189009c पत्नी द्रुपदराजस्य द्रुपदं संविवेश ह
05189010a लेभे गर्भं यथाकालं विधिदृष्टेन हेतुना
05189010c पार्षतात् सा महीपाल यथा मां नारदो ऽब्रवीत्
05189011a ततो दधार तं गर्भं देवी राजीवलोचना
05189011c तां स राजा प्रियां भार्यां द्रुपदः कुरुनन्दन
05189011e पुत्रस्नेहान् महाबाहुः सुखं पर्यचरत् तदा
05189012a अपुत्रस्य ततो राज्ञो द्रुपदस्य महीपतेः
05189012c कन्यां प्रवररूपां तां प्राजायत नराधिप
05189013a अपुत्रस्य तु राज्ञः सा द्रुपदस्य यशस्विनी
05189013c ख्यापयाम् आस राजेन्द्र पुत्रो जातो ममेति वै
05189014a ततः स राजा द्रुपदः प्रच्छन्नाया नराधिप
05189014c पुत्रवत् पुत्रकार्याणि सर्वाणि समकारयत्
05189015a रक्षणं चैव मन्त्रस्य महिषी द्रुपदस्य सा
05189015c चकार सर्वयत्नेन ब्रुवाणा पुत्र इत्य् उत
05189015e न हि तां वेद नगरे कश् चिद् अन्यत्र पार्षतात्
05189016a श्रद्दधानो हि तद् वाक्यं देवस्याद्भुततेजसः
05189016c छादयाम् आस तां कन्यां पुमान् इति च सो ऽब्रवीत्
05189017a जातकर्माणि सर्वाणि कारयाम् आस पार्थिवः
05189017c पुंवद् विधानयुक्तानि शिखण्डीति च तां विदुः
05189018a अहम् एकस् तु चारेण वचनान् नारदस्य च
05189018c ज्ञातवान् देववाक्येन अम्बायास् तपसा तथा
05190001  भीष्म उवाच
05190001a चकार यत्नं द्रुपदः सर्वस्मिन् स्वजने महत्
05190001c ततो लेख्यादिषु तथा शिल्पेषु च परं गता
05190001e इष्वस्त्रे चैव राजेन्द्र द्रोणशिष्यो बभूव ह
05190002a तस्य माता महाराज राजानं वरवर्णिनी
05190002c चोदयाम् आस भार्यार्थं कन्यायाः पुत्रवत् तदा
05190003a ततस् तां पार्षतो दृष्ट्वा कन्यां संप्राप्तयौवनाम्
05190003c स्त्रियं मत्वा तदा चिन्तां प्रपेदे सह भार्यया
05190004  द्रुपद उवाच
05190004a कन्या ममेयं संप्राप्ता यौवनं शोकवर्धिनी
05190004c मया प्रच्छादिता चेयं वचनाच् छूलपाणिनः
05190005a न तन् मिथ्या महाराज्ञि भविष्यति कथं चन
05190005c त्रैलोक्यकर्ता कस्माद् धि तन् मृषा कर्तुम् अर्हति
05190006  भार्योवाच
05190006a यदि ते रोचते राजन् वक्ष्यामि शृणु मे वचः
05190006c श्रुत्वेदानीं प्रपद्येथाः स्वकार्यं पृषतात्मज
05190007a क्रियताम् अस्य नृपते विधिवद् दारसंग्रहः
05190007c सत्यं भवति तद् वाक्यम् इति मे निश्चिता मतिः
05190008  भीष्म उवाच
05190008a ततस् तौ निश्चयं कृत्वा तस्मिन् कार्ये ऽथ दम्पती
05190008c वरयां चक्रतुः कन्यां दशार्णाधिपतेः सुताम्
05190009a ततो राजा द्रुपदो राजसिंहः; सर्वान् राज्ञः कुलतः संनिशाम्य
05190009c दाशार्णकस्य नृपतेस् तनूजां; शिखण्डिने वरयाम् आस दारान्
05190010a हिरण्यवर्मेति नृपो यो ऽसौ दाशार्णकः स्मृतः
05190010c स च प्रादान् महीपालः कन्यां तस्मै शिखण्डिने
05190011a स च राजा दशार्णेषु महान् आसीन् महीपतिः
05190011c हिरण्यवर्मा दुर्धर्षो महासेनो महामनाः
05190012a कृते विवाहे तु तदा सा कन्या राजसत्तम
05190012c यौवनं समनुप्राप्ता सा च कन्या शिखण्डिनी
05190013a कृतदारः शिखण्डी तु काम्पिल्यं पुनर् आगमत्
05190013c न च सा वेद तां कन्यां कं चित् कालं स्त्रियं किल
05190014a हिरण्यवर्मणः कन्या ज्ञात्वा तां तु शिखण्डिनीम्
05190014c धात्रीणां च सखीनां च व्रीडमाना न्यवेदयत्
05190014e कन्यां पञ्चालराजस्य सुतां तां वै शिखण्डिनीम्
05190015a ततस् ता राजशार्दूल धात्र्यो दाशार्णिकास् तदा
05190015c जग्मुर् आर्तिं परां दुःखात् प्रेषयाम् आसुर् एव च
05190016a ततो दशार्णाधिपतेः प्रेष्याः सर्वं न्यवेदयन्
05190016c विप्रलम्भं यथावृत्तं स च चुक्रोध पार्थिवः
05190017a शिखण्ड्य् अपि महाराज पुंवद् राजकुले तदा
05190017c विजहार मुदा युक्तः स्त्रीत्वं नैवातिरोचयन्
05190018a ततः कतिपयाहस्य तच् छ्रुत्वा भरतर्षभ
05190018c हिरण्यवर्मा राजेन्द्र रोषाद् आर्तिं जगाम ह
05190019a ततो दाशार्णको राजा तीव्रकोपसमन्वितः
05190019c दूतं प्रस्थापयाम् आस द्रुपदस्य निवेशने
05190020a ततो द्रुपदम् आसाद्य दूतः काञ्चनवर्मणः
05190020c एक एकान्तम् उत्सार्य रहो वचनम् अब्रवीत्
05190021a दशार्णराजो राजंस् त्वाम् इदं वचनम् अब्रवीत्
05190021c अभिषङ्गात् प्रकुपितो विप्रलब्धस् त्वयानघ
05190022a अवमन्यसे मां नृपते नूनं दुर्मन्त्रितं तव
05190022c यन् मे कन्यां स्वकन्यार्थे मोहाद् याचितवान् असि
05190023a तस्याद्य विप्रलम्भस्य फलं प्राप्नुहि दुर्मते
05190023c एष त्वां सजनामात्यम् उद्धरामि स्थिरो भव
05191001  भीष्म उवाच
05191001a एवम् उक्तस्य दूतेन द्रुपदस्य तदा नृप
05191001c चोरस्येव गृहीतस्य न प्रावर्तत भारती
05191002a स यत्नम् अकरोत् तीव्रं संबन्धैर् अनुसान्त्वनैः
05191002c दूतैर् मधुरसंभाषैर् नैतद् अस्तीति संदिशन्
05191003a स राजा भूय एवाथ कृत्वा तत्त्वत आगमम्
05191003c कन्येति पाञ्चालसुतां त्वरमाणो ऽभिनिर्ययौ
05191004a ततः संप्रेषयाम् आस मित्राणाम् अमितौजसाम्
05191004c दुहितुर् विप्रलम्भं तं धात्रीणां वचनात् तदा
05191005a ततः समुदयं कृत्वा बलानां राजसत्तमः
05191005c अभियाने मतिं चक्रे द्रुपदं प्रति भारत
05191006a ततः संमन्त्रयाम् आस मित्रैः सह महीपतिः
05191006c हिरण्यवर्मा राजेन्द्र पाञ्चाल्यं पार्थिवं प्रति
05191007a तत्र वै निश्चितं तेषाम् अभूद् राज्ञां महात्मनाम्
05191007c तथ्यं चेद् भवति ह्य् एतत् कन्या राजञ् शिखण्डिनी
05191007e बद्ध्वा पाञ्चालराजानम् आनयिष्यामहे गृहान्
05191008a अन्यं राजानम् आधाय पाञ्चालेषु नरेश्वरम्
05191008c घातयिष्याम नृपतिं द्रुपदं सशिखण्डिनम्
05191009a स तदा दूतम् आज्ञाय पुनः क्षत्तारम् ईश्वरः
05191009c प्रास्थापयत् पार्षताय हन्मीति त्वां स्थिरो भव
05191010a स प्रकृत्या च वै भीरुः किल्बिषी च नराधिपः
05191010c भयं तीव्रम् अनुप्राप्तो द्रुपदः पृथिवीपतिः
05191011a विसृज्य दूतं दाशार्णं द्रुपदः शोककर्शितः
05191011c समेत्य भार्यां रहिते वाक्यम् आह नराधिपः
05191012a भयेन महताविष्टो हृदि शोकेन चाहतः
05191012c पाञ्चालराजो दयितां मातरं वै शिखण्डिनः
05191013a अभियास्यति मां कोपात् संबन्धी सुमहाबलः
05191013c हिरण्यवर्मा नृपतिः कर्षमाणो वरूथिनीम्
05191014a किम् इदानीं करिष्यामि मूढः कन्याम् इमां प्रति
05191014c शिखण्डी किल पुत्रस् ते कन्येति परिशङ्कितः
05191015a इति निश्चित्य तत्त्वेन समित्रः सबलानुगः
05191015c वञ्चितो ऽस्मीति मन्वानो मां किलोद्धर्तुम् इच्छति
05191016a किम् अत्र तथ्यं सुश्रोणि किं मिथ्या ब्रूहि शोभने
05191016c श्रुत्वा त्वत्तः शुभे वाक्यं संविधास्याम्य् अहं तथा
05191017a अहं हि संशयं प्राप्तो बाला चेयं शिखण्डिनी
05191017c त्वं च राज्ञि महत् कृच्छ्रं संप्राप्ता वरवर्णिनि
05191018a सा त्वं सर्वविमोक्षाय तत्त्वम् आख्याहि पृच्छतः
05191018c तथा विदध्यां सुश्रोणि कृत्यस्यास्य शुचिस्मिते
05191018e शिखण्डिनि च मा भैस् त्वं विधास्ये तत्र तत्त्वतः
05191019a क्रिययाहं वरारोहे वञ्चितः पुत्रधर्मतः
05191019c मया दाशार्णको राजा वञ्चितश् च महीपतिः
05191019e तद् आचक्ष्व महाभागे विधास्ये तत्र यद् धितम्
05191020a जानतापि नरेन्द्रेण ख्यापनार्थं परस्य वै
05191020c प्रकाशं चोदिता देवी प्रत्युवाच महीपतिम्
05192001  भीष्म उवाच
05192001a ततः शिखण्डिनो माता यथातत्त्वं नराधिप
05192001c आचचक्षे महाबाहो भर्त्रे कन्यां शिखण्डिनीम्
05192002a अपुत्रया मया राजन् सपत्नीनां भयाद् इदम्
05192002c कन्या शिखण्डिनी जाता पुरुषो वै निवेदितः
05192003a त्वया चैव नरश्रेष्ठ तन् मे प्रीत्यानुमोदितम्
05192003c पुत्रकर्म कृतं चैव कन्यायाः पार्थिवर्षभ
05192003e भार्या चोढा त्वया राजन् दशार्णाधिपतेः सुता
05192004a त्वया च प्राग् अभिहितं देववाक्यार्थदर्शनात्
05192004c कन्या भूत्वा पुमान् भावीत्य् एवं चैतद् उपेक्षितम्
05192005a एतच् छ्रुत्वा द्रुपदो यज्ञसेनः; सर्वं तत्त्वं मन्त्रविद्भ्यो निवेद्य
05192005c मन्त्रं राजा मन्त्रयाम् आस राजन्; यद् यद् युक्तं रक्षणे वै प्रजानाम्
05192006a संबन्धकं चैव समर्थ्य तस्मिन्; दाशार्णके वै नृपतौ नरेन्द्र
05192006c स्वयं कृत्वा विप्रलम्भं यथावन्; मन्त्रैकाग्रो निश्चयं वै जगाम
05192007a स्वभावगुप्तं नगरम् आपत्काले तु भारत
05192007c गोपयाम् आस राजेन्द्र सर्वतः समलंकृतम्
05192008a आर्तिं च परमां राजा जगाम सह भार्यया
05192008c दशार्णपतिना सार्धं विरोधे भरतर्षभ
05192009a कथं संबन्धिना सार्धं न मे स्याद् विग्रहो महान्
05192009c इति संचिन्त्य मनसा दैवतान्य् अर्चयत् तदा
05192010a तं तु दृष्ट्वा तदा राजन् देवी देवपरं तथा
05192010c अर्चां प्रयुञ्जानम् अथो भार्या वचनम् अब्रवीत्
05192011a देवानां प्रतिपत्तिश् च सत्या साधुमता सदा
05192011c सा तु दुःखार्णवं प्राप्य नः स्याद् अर्चयतां भृशम्
05192012a दैवतानि च सर्वाणि पूज्यन्तां भूरिदक्षिणैः
05192012c अग्नयश् चापि हूयन्तां दाशार्णप्रतिषेधने
05192013a अयुद्धेन निवृत्तिं च मनसा चिन्तयाभिभो
05192013c देवतानां प्रसादेन सर्वम् एतद् भविष्यति
05192014a मन्त्रिभिर् मन्त्रितं सार्धं त्वया यत् पृथुलोचन
05192014c पुरस्यास्याविनाशाय तच् च राजंस् तथा कुरु
05192015a दैवं हि मानुषोपेतं भृशं सिध्यति पार्थिव
05192015c परस्परविरोधात् तु नानयोः सिद्धिर् अस्ति वै
05192016a तस्माद् विधाय नगरे विधानं सचिवैः सह
05192016c अर्चयस्व यथाकामं दैवतानि विशां पते
05192017a एवं संभाषमाणौ तौ दृष्ट्वा शोकपरायणौ
05192017c शिखण्डिनी तदा कन्या व्रीडितेव मनस्विनी
05192018a ततः सा चिन्तयाम् आस मत्कृते दुःखिताव् उभौ
05192018c इमाव् इति ततश् चक्रे मतिं प्राणविनाशने
05192019a एवं सा निश्चयं कृत्वा भृशं शोकपरायणा
05192019c जगाम भवनं त्यक्त्वा गहनं निर्जनं वनम्
05192020a यक्षेणर्द्धिमता राजन् स्थूणाकर्णेन पालितम्
05192020c तद्भयाद् एव च जनो विसर्जयति तद् वनम्
05192021a तत्र स्थूणस्य भवनं सुधामृत्तिकलेपनम्
05192021c लाजोल्लापिकधूमाढ्यम् उच्चप्राकारतोरणम्
05192022a तत् प्रविश्य शिखण्डी सा द्रुपदस्यात्मजा नृप
05192022c अनश्नती बहुतिथं शरीरम् उपशोषयत्
05192023a दर्शयाम् आस तां यक्षः स्थूणो मध्वक्षसंयुतः
05192023c किमर्थो ऽयं तवारम्भः करिष्ये ब्रूहि माचिरम्
05192024a अशक्यम् इति सा यक्षं पुनः पुनर् उवाच ह
05192024c करिष्यामीति चैनां स प्रत्युवाचाथ गुह्यकः
05192025a धनेश्वरस्यानुचरो वरदो ऽस्मि नृपात्मजे
05192025c अदेयम् अपि दास्यामि ब्रूहि यत् ते विवक्षितम्
05192026a ततः शिखण्डी तत् सर्वम् अखिलेन न्यवेदयत्
05192026c तस्मै यक्षप्रधानाय स्थूणाकर्णाय भारत
05192027a आपन्नो मे पिता यक्ष नचिराद् विनशिष्यति
05192027c अभियास्यति संक्रुद्धो दशार्णाधिपतिर् हि तम्
05192028a महाबलो महोत्साहः स हेमकवचो नृपः
05192028c तस्माद् रक्षस्व मां यक्ष पितरं मातरं च मे
05192029a प्रतिज्ञातो हि भवता दुःखप्रतिनयो मम
05192029c भवेयं पुरुषो यक्ष त्वत्प्रसादाद् अनिन्दितः
05192030a यावद् एव स राजा वै नोपयाति पुरं मम
05192030c तावद् एव महायक्ष प्रसादं कुरु गुह्यक
05193001  भीष्म उवाच
05193001a शिखण्डिवाक्यं श्रुत्वाथ स यक्षो भरतर्षभ
05193001c प्रोवाच मनसा चिन्त्य दैवेनोपनिपीडितः
05193001e भवितव्यं तथा तद् धि मम दुःखाय कौरव
05193002a भद्रे कामं करिष्यामि समयं तु निबोध मे
05193002c किं चित् कालान्तरं दास्ये पुंलिङ्गं स्वम् इदं तव
05193002e आगन्तव्यं त्वया काले सत्यम् एतद् ब्रवीमि ते
05193003a प्रभुः संकल्पसिद्धो ऽस्मि कामरूपी विहंगमः
05193003c मत्प्रसादात् पुरं चैव त्राहि बन्धूंश् च केवलान्
05193004a स्त्रीलिङ्गं धारयिष्यामि त्वदीयं पार्थिवात्मजे
05193004c सत्यं मे प्रतिजानीहि करिष्यामि प्रियं तव
05193005  शिखण्ड्य् उवाच
05193005a प्रतिदास्यामि भगवल्ँ लिङ्गं पुनर् इदं तव
05193005c किं चित् कालान्तरं स्त्रीत्वं धारयस्व निशाचर
05193006a प्रतिप्रयाते दाशार्णे पार्थिवे हेमवर्मणि
05193006c कन्यैवाहं भविष्यामि पुरुषस् त्वं भविष्यसि
05193007  भीष्म उवाच
05193007a इत्य् उक्त्वा समयं तत्र चक्राते ताव् उभौ नृप
05193007c अन्योन्यस्यानभिद्रोहे तौ संक्रामयतां ततः
05193008a स्त्रीलिङ्गं धारयाम् आस स्थूणो यक्षो नराधिप
05193008c यक्षरूपं च तद् दीप्तं शिखण्डी प्रत्यपद्यत
05193009a ततः शिखण्डी पाञ्चाल्यः पुंस्त्वम् आसाद्य पार्थिव
05193009c विवेश नगरं हृष्टः पितरं च समासदत्
05193009e यथावृत्तं तु तत् सर्वम् आचख्यौ द्रुपदस्य च
05193010a द्रुपदस् तस्य तच् छ्रुत्वा हर्षम् आहारयत् परम्
05193010c सभार्यस् तच् च सस्मार महेश्वरवचस् तदा
05193011a ततः संप्रेषयाम् आस दशार्णाधिपतेर् नृप
05193011c पुरुषो ऽयं मम सुतः श्रद्धत्तां मे भवान् इति
05193012a अथ दाशार्णको राजा सहसाभ्यागमत् तदा
05193012c पाञ्चालराजं द्रुपदं दुःखामर्षसमन्वितः
05193013a ततः काम्पिल्यम् आसाद्य दशार्णाधिपतिस् तदा
05193013c प्रेषयाम् आस सत्कृत्य दूतं ब्रह्मविदां वरम्
05193014a ब्रूहि मद्वचनाद् दूत पाञ्चाल्यं तं नृपाधमम्
05193014c यद् वै कन्यां स्वकन्यार्थे वृतवान् असि दुर्मते
05193014e फलं तस्यावलेपस्य द्रक्ष्यस्य् अद्य न संशयः
05193015a एवम् उक्तस् तु तेनासौ ब्राह्मणो राजसत्तम
05193015c दूतः प्रयातो नगरं दाशार्णनृपचोदितः
05193016a तत आसादयाम् आस पुरोधा द्रुपदं पुरे
05193016c तस्मै पाञ्चालको राजा गाम् अर्घ्यं च सुसत्कृतम्
05193016e प्रापयाम् आस राजेन्द्र सह तेन शिखण्डिना
05193017a तां पूजां नाभ्यनन्दत् स वाक्यं चेदम् उवाच ह
05193017c यद् उक्तं तेन वीरेण राज्ञा काञ्चनवर्मणा
05193018a यत् ते ऽहम् अधमाचार दुहित्रर्थे ऽस्मि वञ्चितः
05193018c तस्य पापस्य करणात् फलं प्राप्नुहि दुर्मते
05193019a देहि युद्धं नरपते ममाद्य रणमूर्धनि
05193019c उद्धरिष्यामि ते सद्यः सामात्यसुतबान्धवम्
05193020a तद् उपालम्भसंयुक्तं श्रावितः किल पार्थिवः
05193020c दशार्णपतिदूतेन मन्त्रिमध्ये पुरोधसा
05193021a अब्रवीद् भरतश्रेष्ठ द्रुपदः प्रणयानतः
05193021c यद् आह मां भवान् ब्रह्मन् संबन्धिवचनाद् वचः
05193021e तस्योत्तरं प्रतिवचो दूत एव वदिष्यति
05193022a ततः संप्रेषयाम् आस द्रुपदो ऽपि महात्मने
05193022c हिरण्यवर्मणे दूतं ब्राह्मणं वेदपारगम्
05193023a समागम्य तु राज्ञा स दशार्णपतिना तदा
05193023c तद् वाक्यम् आददे राजन् यद् उक्तं द्रुपदेन ह
05193024a आगमः क्रियतां व्यक्तं कुमारो वै सुतो मम
05193024c मिथ्यैतद् उक्तं केनापि तन् न श्रद्धेयम् इत्य् उत
05193025a ततः स राजा द्रुपदस्य श्रुत्वा; विमर्शयुक्तो युवतीर् वरिष्ठाः
05193025c संप्रेषयाम् आस सुचारुरूपाः; शिखण्डिनं स्त्री पुमान् वेति वेत्तुम्
05193026a ताः प्रेषितास् तत्त्वभावं विदित्वा; प्रीत्या राज्ञे तच् छशंसुर् हि सर्वम्
05193026c शिखण्डिनं पुरुषं कौरवेन्द्र; दशार्णराजाय महानुभावम्
05193027a ततः कृत्वा तु राजा स आगमं प्रीतिमान् अथ
05193027c संबन्धिना समागम्य हृष्टो वासम् उवास ह
05193028a शिखण्डिने च मुदितः प्रादाद् वित्तं जनेश्वरः
05193028c हस्तिनो ऽश्वांश् च गाश् चैव दास्यो बहुशतास् तथा
05193028e पूजितश् च प्रतिययौ निवर्त्य तनयां किल
05193029a विनीतकिल्बिषे प्रीते हेमवर्मणि पार्थिवे
05193029c प्रतियाते तु दाशार्णे हृष्टरूपा शिखण्डिनी
05193030a कस्य चित् त्व् अथ कालस्य कुबेरो नरवाहनः
05193030c लोकानुयात्रां कुर्वाणः स्थूणस्यागान् निवेशनम्
05193031a स तद्गृहस्योपरि वर्तमान; आलोकयाम् आस धनाधिगोप्ता
05193031c स्थूणस्य यक्षस्य निशाम्य वेश्म; स्वलंकृतं माल्यगुणैर् विचित्रम्
05193032a लाजैश् च गन्धैश् च तथा वितानैर्; अभ्यर्चितं धूपनधूपितं च
05193032c ध्वजैः पताकाभिर् अलंकृतं च; भक्ष्यान्नपेयामिषदत्तहोमम्
05193033a तत् स्थानं तस्य दृष्ट्वा तु सर्वतः समलंकृतम्
05193033c अथाब्रवीद् यक्षपतिस् तान् यक्षान् अनुगांस् तदा
05193034a स्वलंकृतम् इदं वेश्म स्थूणस्यामितविक्रमाः
05193034c नोपसर्पति मां चापि कस्माद् अद्य सुमन्दधीः
05193035a यस्माज् जानन् सुमन्दात्मा माम् असौ नोपसर्पति
05193035c तस्मात् तस्मै महादण्डो धार्यः स्याद् इति मे मतिः
05193036  यक्षा ऊचुः
05193036a द्रुपदस्य सुता राजन् राज्ञो जाता शिखण्डिनी
05193036c तस्यै निमित्ते कस्मिंश् चित् प्रादात् पुरुषलक्षणम्
05193037a अग्रहील् लक्षणं स्त्रीणां स्त्रीभूतस् तिष्ठते गृहे
05193037c नोपसर्पति तेनासौ सव्रीडः स्त्रीस्वरूपवान्
05193038a एतस्मात् कारणाद् राजन् स्थूणो न त्वाद्य पश्यति
05193038c श्रुत्वा कुरु यथान्यायं विमानम् इह तिष्ठताम्
05193039  भीष्म उवाच
05193039a आनीयतां स्थूण इति ततो यक्षाधिपो ऽब्रवीत्
05193039c कर्तास्मि निग्रहं तस्येत्य् उवाच स पुनः पुनः
05193040a सो ऽभ्यगच्छत यक्षेन्द्रम् आहूतः पृथिवीपते
05193040c स्त्रीस्वरूपो महाराज तस्थौ व्रीडासमन्वितः
05193041a तं शशाप सुसंक्रुद्धो धनदः कुरुनन्दन
05193041c एवम् एव भवत्व् अस्य स्त्रीत्वं पापस्य गुह्यकाः
05193042a ततो ऽब्रवीद् यक्षपतिर् महात्मा; यस्माद् अदास् त्व् अवमन्येह यक्षान्
05193042c शिखण्डिने लक्षणं पापबुद्धे; स्त्रीलक्षणं चाग्रहीः पापकर्मन्
05193043a अप्रवृत्तं सुदुर्बुद्धे यस्माद् एतत् कृतं त्वया
05193043c तस्माद् अद्य प्रभृत्य् एव त्वं स्त्री स पुरुषस् तथा
05193044a ततः प्रसादयाम् आसुर् यक्षा वैश्रवणं किल
05193044c स्थूणस्यार्थे कुरुष्वान्तं शापस्येति पुनः पुनः
05193045a ततो महात्मा यक्षेन्द्रः प्रत्युवाचानुगामिनः
05193045c सर्वान् यक्षगणांस् तात शापस्यान्तचिकीर्षया
05193046a हते शिखण्डिनि रणे स्वरूपं प्रतिपत्स्यते
05193046c स्थूणो यक्षो निरुद्वेगो भवत्व् इति महामनाः
05193047a इत्य् उक्त्वा भगवान् देवो यक्षराक्षसपूजितः
05193047c प्रययौ सह तैः सर्वैर् निमेषान्तरचारिभिः
05193048a स्थूणस् तु शापं संप्राप्य तत्रैव न्यवसत् तदा
05193048c समये चागमत् तं वै शिखण्डी स क्षपाचरम्
05193049a सो ऽभिगम्याब्रवीद् वाक्यं प्राप्तो ऽस्मि भगवन्न् इति
05193049c तम् अब्रवीत् ततः स्थूणः प्रीतो ऽस्मीति पुनः पुनः
05193050a आर्जवेनागतं दृष्ट्वा राजपुत्रं शिखण्डिनम्
05193050c सर्वम् एव यथावृत्तम् आचचक्षे शिखण्डिने
05193051  यक्ष उवाच
05193051a शप्तो वैश्रवणेनास्मि त्वत्कृते पार्थिवात्मज
05193051c गच्छेदानीं यथाकामं चर लोकान् यथासुखम्
05193052a दिष्टम् एतत् पुरा मन्ये न शक्यम् अतिवर्तितुम्
05193052c गमनं तव चेतो हि पौलस्त्यस्य च दर्शनम्
05193053  भीष्म उवाच
05193053a एवम् उक्तः शिखण्डी तु स्थूणयक्षेण भारत
05193053c प्रत्याजगाम नगरं हर्षेण महतान्वितः
05193054a पूजयाम् आस विविधैर् गन्धमाल्यैर् महाधनैः
05193054c द्विजातीन् देवताश् चापि चैत्यान् अथ चतुष्पथान्
05193055a द्रुपदः सह पुत्रेण सिद्धार्थेन शिखण्डिना
05193055c मुदं च परमां लेभे पाञ्चाल्यः सह बान्धवैः
05193056a शिष्यार्थं प्रददौ चापि द्रोणाय कुरुपुंगव
05193056c शिखण्डिनं महाराज पुत्रं स्त्रीपूर्विणं तथा
05193057a प्रतिपेदे चतुष्पादं धनुर्वेदं नृपात्मजः
05193057c शिखण्डी सह युष्माभिर् धृष्टद्युम्नश् च पार्षतः
05193058a मम त्व् एतच् चरास् तात यथावत् प्रत्यवेदयन्
05193058c जडान्धबधिराकारा ये युक्ता द्रुपदे मया
05193059a एवम् एष महाराज स्त्रीपुमान् द्रुपदात्मजः
05193059c संभूतः कौरवश्रेष्ठ शिखण्डी रथसत्तमः
05193060a ज्येष्ठा काशिपतेः कन्या अम्बा नामेति विश्रुता
05193060c द्रुपदस्य कुले जाता शिखण्डी भरतर्षभ
05193061a नाहम् एनं धनुष्पाणिं युयुत्सुं समुपस्थितम्
05193061c मुहूर्तम् अपि पश्येयं प्रहरेयं न चाप्य् उत
05193062a व्रतम् एतन् मम सदा पृथिव्याम् अपि विश्रुतम्
05193062c स्त्रियां स्त्रीपूर्वके चापि स्त्रीनाम्नि स्त्रीस्वरूपिणि
05193063a न मुञ्चेयम् अहं बाणान् इति कौरवनन्दन
05193063c न हन्याम् अहम् एतेन कारणेन शिखण्डिनम्
05193064a एतत् तत्त्वम् अहं वेद जन्म तात शिखण्डिनः
05193064c ततो नैनं हनिष्यामि समरेष्व् आततायिनम्
05193065a यदि भीष्मः स्त्रियं हन्याद् धन्याद् आत्मानम् अप्य् उत
05193065c नैनं तस्माद् धनिष्यामि दृष्ट्वापि समरे स्थितम्
05193066  संजय उवाच
05193066a एतच् छ्रुत्वा तु कौरव्यो राजा दुर्योधनस् तदा
05193066c मुहूर्तम् इव स ध्यात्वा भीष्मे युक्तम् अमन्यत
05194001  संजय उवाच
05194001a प्रभातायां तु शर्वर्यां पुनर् एव सुतस् तव
05194001c मध्ये सर्वस्य सैन्यस्य पितामहम् अपृच्छत
05194002a पाण्डवेयस्य गाङ्गेय यद् एतत् सैन्यम् उत्तमम्
05194002c प्रभूतनरनागाश्वं महारथसमाकुलम्
05194003a भीमार्जुनप्रभृतिभिर् महेष्वासैर् महाबलैः
05194003c लोकपालोपमैर् गुप्तं धृष्टद्युम्नपुरोगमैः
05194004a अप्रधृष्यम् अनावार्यम् उद्वृत्तम् इव सागरम्
05194004c सेनासागरम् अक्षोभ्यम् अपि देवैर् महाहवे
05194005a केन कालेन गाङ्गेय क्षपयेथा महाद्युते
05194005c आचार्यो वा महेष्वासः कृपो वा सुमहाबलः
05194006a कर्णो वा समरश्लाघी द्रौणिर् वा द्विजसत्तमः
05194006c दिव्यास्त्रविदुषः सर्वे भवन्तो हि बले मम
05194007a एतद् इच्छाम्य् अहं ज्ञातुं परं कौतूहलं हि मे
05194007c हृदि नित्यं महाबाहो वक्तुम् अर्हसि तन् मम
05194008  भीष्म उवाच
05194008a अनुरूपं कुरुश्रेष्ठ त्वय्य् एतत् पृथिवीपते
05194008c बलाबलम् अमित्राणां स्वेषां च यदि पृच्छसि
05194009a शृणु राजन् मम रणे या शक्तिः परमा भवेत्
05194009c अस्त्रवीर्यं रणे यच् च भुजयोश् च महाभुज
05194010a आर्जवेनैव युद्धेन योद्धव्य इतरो जनः
05194010c मायायुद्धेन मायावी इत्य् एतद् धर्मनिश्चयः
05194011a हन्याम् अहं महाबाहो पाण्डवानाम् अनीकिनीम्
05194011c दिवसे दिवसे कृत्वा भागं प्रागाह्निकं मम
05194012a योधानां दशसाहस्रं कृत्वा भागं महाद्युते
05194012c सहस्रं रथिनाम् एकम् एष भागो मतो मम
05194013a अनेनाहं विधानेन संनद्धः सततोत्थितः
05194013c क्षपयेयं महत् सैन्यं कालेनानेन भारत
05194014a यदि त्व् अस्त्राणि मुञ्चेयं महान्ति समरे स्थितः
05194014c शतसाहस्रघातीनि हन्यां मासेन भारत
05194015  संजय उवाच
05194015a श्रुत्वा भीष्मस्य तद् वाक्यं राजा दुर्योधनस् तदा
05194015c पर्यपृच्छत राजेन्द्र द्रोणम् अङ्गिरसां वरम्
05194016a आचार्य केन कालेन पाण्डुपुत्रस्य सैनिकान्
05194016c निहन्या इति तं द्रोणः प्रत्युवाच हसन्न् इव
05194017a स्थविरो ऽस्मि कुरुश्रेष्ठ मन्दप्राणविचेष्टितः
05194017c अस्त्राग्निना निर्दहेयं पाण्डवानाम् अनीकिनीम्
05194018a यथा भीष्मः शांतनवो मासेनेति मतिर् मम
05194018c एषा मे परमा शक्तिर् एतन् मे परमं बलम्
05194019a द्वाभ्याम् एव तु मासाभ्यां कृपः शारद्वतो ऽब्रवीत्
05194019c द्रौणिस् तु दशरात्रेण प्रतिजज्ञे बलक्षयम्
05194019e कर्णस् तु पञ्चरात्रेण प्रतिजज्ञे महास्त्रवित्
05194020a तच् छ्रुत्वा सूतपुत्रस्य वाक्यं सागरगासुतः
05194020c जहास सस्वनं हासं वाक्यं चेदम् उवाच ह
05194021a न हि तावद् रणे पार्थं बाणखड्गधनुर्धरम्
05194021c वासुदेवसमायुक्तं रथेनोद्यन्तम् अच्युतम्
05194022a समागच्छसि राधेय तेनैवम् अभिमन्यसे
05194022c शक्यम् एवं च भूयश् च त्वया वक्तुं यथेष्टतः
05195001  वैशंपायन उवाच
05195001a एतच् छ्रुत्वा तु कौन्तेयः सर्वान् भ्रातॄन् उपह्वरे
05195001c आहूय भरतश्रेष्ठ इदं वचनम् अब्रवीत्
05195002a धार्तराष्ट्रस्य सैन्येषु ये चारपुरुषा मम
05195002c ते प्रवृत्तिं प्रयच्छन्ति ममेमां व्युषितां निशाम्
05195003a दुर्योधनः किलापृच्छद् आपगेयं महाव्रतम्
05195003c केन कालेन पाण्डूनां हन्याः सैन्यम् इति प्रभो
05195004a मासेनेति च तेनोक्तो धार्तराष्ट्रः सुदुर्मतिः
05195004c तावता चापि कालेन द्रोणो ऽपि प्रत्यजानत
05195005a गौतमो द्विगुणं कालम् उक्तवान् इति नः श्रुतम्
05195005c द्रौणिस् तु दशरात्रेण प्रतिजज्ञे महास्त्रवित्
05195006a तथा दिव्यास्त्रवित् कर्णः संपृष्टः कुरुसंसदि
05195006c पञ्चभिर् दिवसैर् हन्तुं स सैन्यं प्रतिजज्ञिवान्
05195007a तस्माद् अहम् अपीच्छामि श्रोतुम् अर्जुन ते वचः
05195007c कालेन कियता शत्रून् क्षपयेर् इति संयुगे
05195008a एवम् उक्तो गुडाकेशः पार्थिवेन धनंजयः
05195008c वासुदेवम् अवेक्ष्येदं वचनं प्रत्यभाषत
05195009a सर्व एते महात्मानः कृतास्त्राश् चित्रयोधिनः
05195009c असंशयं महाराज हन्युर् एव बलं तव
05195010a अपैतु ते मनस्तापो यथासत्यं ब्रवीम्य् अहम्
05195010c हन्याम् एकरथेनाहं वासुदेवसहायवान्
05195011a सामरान् अपि लोकांस् त्रीन् सहस्थावरजङ्गमान्
05195011c भूतं भव्यं भविष्यच् च निमेषाद् इति मे मतिः
05195012a यत् तद् घोरं पशुपतिः प्रादाद् अस्त्रं महन् मम
05195012c कैराते द्वन्द्वयुद्धे वै तद् इदं मयि वर्तते
05195013a यद् युगान्ते पशुपतिः सर्वभूतानि संहरन्
05195013c प्रयुङ्क्ते पुरुषव्याघ्र तद् इदं मयि वर्तते
05195014a तन् न जानाति गाङ्गेयो न द्रोणो न च गौतमः
05195014c न च द्रोणसुतो राजन् कुत एव तु सूतजः
05195015a न तु युक्तं रणे हन्तुं दिव्यैर् अस्त्रैः पृथग्जनम्
05195015c आर्जवेनैव युद्धेन विजेष्यामो वयं परान्
05195016a तथेमे पुरुषव्याघ्राः सहायास् तव पार्थिव
05195016c सर्वे दिव्यास्त्रविदुषः सर्वे युद्धाभिनन्दिनः
05195017a वेदान्तावभृथस्नाताः सर्व एते ऽपराजिताः
05195017c निहन्युः समरे सेनां देवानाम् अपि पाण्डव
05195018a शिखण्डी युयुधानश् च धृष्टद्युम्नश् च पार्षतः
05195018c भीमसेनो यमौ चोभौ युधामन्यूत्तमौजसौ
05195019a विराटद्रुपदौ चोभौ भीष्मद्रोणसमौ युधि
05195019c स्वयं चापि समर्थो ऽसि त्रैलोक्योत्सादने अपि
05195020a क्रोधाद् यं पुरुषं पश्येस् त्वं वासवसमद्युते
05195020c क्षिप्रं न स भवेद् व्यक्तम् इति त्वां वेद्मि कौरव
05196001  वैशंपायन उवाच
05196001a ततः प्रभाते विमले धार्तराष्ट्रेण चोदिताः
05196001c दुर्योधनेन राजानः प्रययुः पाण्डवान् प्रति
05196002a आप्लाव्य शुचयः सर्वे स्रग्विणः शुक्लवाससः
05196002c गृहीतशस्त्रा ध्वजिनः स्वस्ति वाच्य हुताग्नयः
05196003a सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः
05196003c सर्वे कर्मकृतश् चैव सर्वे चाहवलक्षणाः
05196004a आहवेषु पराल्ँ लोकाञ् जिगीषन्तो महाबलाः
05196004c एकाग्रमनसः सर्वे श्रद्दधानाः परस्य च
05196005a विन्दानुविन्दाव् आवन्त्यौ केकया बाह्लिकैः सह
05196005c प्रययुः सर्व एवैते भारद्वाजपुरोगमाः
05196006a अश्वत्थामा शांतनवः सैन्धवो ऽथ जयद्रथः
05196006c दाक्षिणात्याः प्रतीच्याश् च पार्वतीयाश् च ये रथाः
05196007a गान्धारराजः शकुनिः प्राच्योदीच्याश् च सर्वशः
05196007c शकाः किराता यवनाः शिबयो ऽथ वसातयः
05196008a स्वैः स्वैर् अनीकैः सहिताः परिवार्य महारथम्
05196008c एते महारथाः सर्वे द्वितीये निर्ययुर् बले
05196009a कृतवर्मा सहानीकस् त्रिगर्ताश् च महाबलाः
05196009c दुर्योधनश् च नृपतिर् भ्रातृभिः परिवारितः
05196010a शलो भूरिश्रवाः शल्यः कौसल्यो ऽथ बृहद्बलः
05196010c एते पश्चाद् अवर्तन्त धार्तराष्ट्रपुरोगमाः
05196011a ते समेन पथा यात्वा योत्स्यमाना महारथाः
05196011c कुरुक्षेत्रस्य पश्चार्धे व्यवतिष्ठन्त दंशिताः
05196012a दुर्योधनस् तु शिबिरं कारयाम् आस भारत
05196012c यथैव हास्तिनपुरं द्वितीयं समलंकृतम्
05196013a न विशेषं विजानन्ति पुरस्य शिबिरस्य वा
05196013c कुशला अपि राजेन्द्र नरा नगरवासिनः
05196014a तादृशान्य् एव दुर्गाणि राज्ञाम् अपि महीपतिः
05196014c कारयाम् आस कौरव्यः शतशो ऽथ सहस्रशः
05196015a पञ्चयोजनम् उत्सृज्य मण्डलं तद् रणाजिरम्
05196015c सेनानिवेशास् ते राजन्न् आविशञ् शतसंघशः
05196016a तत्र ते पृथिवीपाला यथोत्साहं यथाबलम्
05196016c विविशुः शिबिराण्य् आशु द्रव्यवन्ति सहस्रशः
05196017a तेषां दुर्योधनो राजा ससैन्यानां महात्मनाम्
05196017c व्यादिदेश सबाह्यानां भक्ष्यभोज्यम् अनुत्तमम्
05196018a सगजाश्वमनुष्याणां ये च शिल्पोपजीविनः
05196018c ये चान्ये ऽनुगतास् तत्र सूतमागधबन्दिनः
05196019a वणिजो गणिका वारा ये चैव प्रेक्षका जनाः
05196019c सर्वांस् तान् कौरवो राजा विधिवत् प्रत्यवैक्षत
05197001  वैशंपायन उवाच
05197001a तथैव राजा कौन्तेयो धर्मपुत्रो युधिष्ठिरः
05197001c धृष्टद्युम्नमुखान् वीरांश् चोदयाम् आस भारत
05197002a चेदिकाशिकरूषाणां नेतारं दृढविक्रमम्
05197002c सेनापतिम् अमित्रघ्नं धृष्टकेतुम् अथादिशत्
05197003a विराटं द्रुपदं चैव युयुधानं शिखण्डिनम्
05197003c पाञ्चाल्यौ च महेष्वासौ युधामन्यूत्तमौजसौ
05197004a ते शूराश् चित्रवर्माणस् तप्तकुण्डलधारिणः
05197004c आज्यावसिक्ता ज्वलिता धिष्ण्येष्व् इव हुताशनाः
05197004e अशोभन्त महेष्वासा ग्रहाः प्रज्वलिता इव
05197005a सो ऽथ सैन्यं यथायोगं पूजयित्वा नरर्षभः
05197005c दिदेश तान्य् अनीकानि प्रयाणाय महीपतिः
05197006a अभिमन्युं बृहन्तं च द्रौपदेयांश् च सर्वशः
05197006c धृष्टद्युम्नमुखान् एतान् प्राहिणोत् पाण्डुनन्दनः
05197007a भीमं च युयुधानं च पाण्डवं च धनंजयम्
05197007c द्वितीयं प्रेषयाम् आस बलस्कन्धं युधिष्ठिरः
05197008a भाण्डं समारोपयतां चरतां संप्रधावताम्
05197008c हृष्टानां तत्र योधानां शब्दो दिवम् इवास्पृशत्
05197009a स्वयम् एव ततः पश्चाद् विराटद्रुपदान्वितः
05197009c तथान्यैः पृथिवीपालैः सह प्रायान् महीपतिः
05197010a भीमधन्वायनी सेना धृष्टद्युम्नपुरस्कृता
05197010c गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत
05197011a ततः पुनर् अनीकानि व्ययोजयत बुद्धिमान्
05197011c मोहयन् धृतराष्ट्रस्य पुत्राणां बुद्धिनिस्रवम्
05197012a द्रौपदेयान् महेष्वासान् अभिमन्युं च पाण्डवः
05197012c नकुलं सहदेवं च सर्वांश् चैव प्रभद्रकान्
05197013a दश चाश्वसहस्राणि द्विसाहस्रं च दन्तिनः
05197013c अयुतं च पदातीनां रथाः पञ्चशतास् तथा
05197014a भीमसेनं च दुर्धर्षं प्रथमं प्रादिशद् बलम्
05197014c मध्यमे तु विराटं च जयत्सेनं च मागधम्
05197015a महारथौ च पाञ्चाल्यौ युधामन्यूत्तमौजसौ
05197015c वीर्यवन्तौ महात्मानौ गदाकार्मुकधारिणौ
05197015e अन्वयातां ततो मध्ये वासुदेवधनंजयौ
05197016a बभूवुर् अतिसंरब्धाः कृतप्रहरणा नराः
05197016c तेषां विंशतिसाहस्रा ध्वजाः शूरैर् अधिष्ठिताः
05197017a पञ्च नागसहस्राणि रथवंशाश् च सर्वशः
05197017c पदातयश् च ये शूराः कार्मुकासिगदाधराः
05197017e सहस्रशो ऽन्वयुः पश्चाद् अग्रतश् च सहस्रशः
05197018a युधिष्ठिरो यत्र सैन्ये स्वयम् एव बलार्णवे
05197018c तत्र ते पृथिवीपाला भूयिष्ठं पर्यवस्थिताः
05197019a तत्र नागसहस्राणि हयानाम् अयुतानि च
05197019c तथा रथसहस्राणि पदातीनां च भारत
05197019e यद् आश्रित्याभियुयुधे धार्तराष्ट्रं सुयोधनम्
05197020a ततो ऽन्ये शतशः पश्चात् सहस्रायुतशो नराः
05197020c नदन्तः प्रययुस् तेषाम् अनीकानि सहस्रशः
05197021a तत्र भेरीसहस्राणि शङ्खानाम् अयुतानि च
05197021c वादयन्ति स्म संहृष्टाः सहस्रायुतशो नराः