The Sanskrit Library
Reference Works/referenceWorks
Grammatical systems
K.4.1.18: hlAdo hrasvaH
{p}ARini:
{k}Atantra
K.4.1.18: hlAdo hrasvaH
{c}Andra
C.6.1.58: CAder Ge
C.6.1.59: prAdAv ekasmin
{j}Enendra
J.4.4.90: CAder Ge
J.4.4.91: nAnekageH
{s}Arasvata
S.7.1.73 (S.7.1.71): CAder Ge 'dvyAdyupasargasya
{k}Atantra
K.4.1.18: hlAdo hrasvaH
{c}Andra
C.6.1.60: ismantrankvizu
{j}Enendra
J.4.4.92: mantreskvizu
{s}Arasvata
S.7.1.74 (S.7.1.72): ismantrankvizu
{c}Andra:
{p}ARini
A.6.4.96: CAder Ge 'dvyupasargasya
{k}Atantra
K.4.1.18: hlAdo hrasvaH
{j}Enendra
J.4.4.90: CAder Ge
{s}Arasvata
S.7.1.73 (S.7.1.71): CAder Ge 'dvyAdyupasargasya
{p}ARini
A.6.4.96: CAder Ge 'dvyupasargasya
{k}Atantra
K.4.1.18: hlAdo hrasvaH
{j}Enendra
J.4.4.91: nAnekageH
{s}Arasvata
S.7.1.73 (S.7.1.71): CAder Ge 'dvyAdyupasargasya
{p}ARini
A.6.4.97: ismantrankvizu ca
{k}Atantra
K.4.1.18: hlAdo hrasvaH
{j}Enendra
J.4.4.92: mantreskvizu
{s}Arasvata
S.7.1.74 (S.7.1.72): ismantrankvizu
{j}Enendra:
{p}ARini
A.6.4.96: CAder Ge 'dvyupasargasya
{k}Atantra
K.4.1.18: hlAdo hrasvaH
{c}Andra
C.6.1.58: CAder Ge
{s}Arasvata
S.7.1.73 (S.7.1.71): CAder Ge 'dvyAdyupasargasya
{p}ARini
A.6.4.96: CAder Ge 'dvyupasargasya
{k}Atantra
K.4.1.18: hlAdo hrasvaH
{c}Andra
C.6.1.59: prAdAv ekasmin
{s}Arasvata
S.7.1.73 (S.7.1.71): CAder Ge 'dvyAdyupasargasya
{p}ARini
A.6.4.97: ismantrankvizu ca
{k}Atantra
K.4.1.18: hlAdo hrasvaH
{c}Andra
C.6.1.60: ismantrankvizu
{s}Arasvata
S.7.1.74 (S.7.1.72): ismantrankvizu
{s}Arasvata:
{p}ARini
A.6.4.96: CAder Ge 'dvyupasargasya
{p}ataYjali
A.6.4.96-Bh.III.213.6-9: advipraBftyupasargasya iti vaktavyam iha api yaTA syAt; samupABicCAdaH iti. tat tarhi vaktavyam. na vaktavyam. yatra tripraBftayaH santi dvO api tatra staH. tatra advyupasargasya iti eva sidDam. na vE ezaH loke sampratyayaH. na hi dviputraH AnIyatAm iti ukte triputraH AnIyate. tasmAt advipraBftyupasargasya iti vaktavyam.
{k}Atantra
K.4.1.18: hlAdo hrasvaH
{c}Andra
C.6.1.58: CAder Ge
C.6.1.59: prAdAv ekasmin
{j}Enendra
J.4.4.90: CAder Ge
J.4.4.91: nAnekageH
{p}ARini
A.6.4.97: ismantrankvizu ca
{k}Atantra
K.4.1.18: hlAdo hrasvaH
{c}Andra
C.6.1.60: ismantrankvizu
{j}Enendra
J.4.4.92: mantreskvizu