The Sanskrit Library
Reference Works/referenceWorks
Grammatical systems
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{p}ARini:
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.1.2: lAkzArocanAw Wak
C.3.1.3: SakalakardamAd vA
{j}Enendra
J.3.2.3: lAkzArocanASakalakardamAw WaR
{s}Arasvata
S.4.2.2 (S.4.2.2): lAkzArocanAByAM Wak
S.4.2.3 (S.4.2.3): SakalakardamAByAM vA
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.1.5: nakzatrEr induyuktEH kAlaH
{j}Enendra
J.3.2.4: BAdyuktaH kAlaH
{s}Arasvata
S.4.2.7 (S.4.2.7): candravftter nakzatrAd yuktaH kAlaH
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.1.21: devatA
{j}Enendra
J.3.2.19: sAsya devatA
{s}Arasvata
S.4.2.28 (S.4.2.28): sAsya devatA
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.1.37: tad aDIte tad veda
{j}Enendra
J.3.2.51: tadvetty aDIte
{s}Arasvata
S.4.2.44 (S.4.2.44): tadaDIte tadveda
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.1.43: tasya samUhaH
{j}Enendra
J.3.2.32: tasya samUhaH
{s}Arasvata
S.4.2.60 (S.4.2.58): tasya samUhaH
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.3.1: tatra jAte prAvfzaz Wap
{j}Enendra
J.3.3.1: tatra jAtaH
{s}Arasvata
S.4.3.122 (S.4.3.122): tatra jAtaH
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.3.17: digAdiByo Bave yat
{j}Enendra
J.3.3.28: tatra BavaH
{s}Arasvata
S.4.3.148 (S.4.3.148): tatra BavaH
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.3.47: AyasTAnAd Agate
{j}Enendra
J.3.3.48: tata AgataH
{s}Arasvata
S.4.3.191 (S.4.3.191): tata AgataH
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.3.69: tena proktaM vedaM vetty aDIte
{j}Enendra
J.3.3.76: tena proktam
{s}Arasvata
S.4.3.224 (S.4.3.223): tena proktam
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.3.85: tasya svaM raTAd yat
{j}Enendra
J.3.3.88: tasyedam
{s}Arasvata
S.4.3.251 (S.4.3.247): kulAlakumBakArakarmAravaruqanizAdacaRqAlaSvapAkAnaqudbrAhmaRaparizaddevarAjakurusenAsEranDrIbanDuByo vuY
S.4.3.252 (S.4.3.248): tasyedam
{c}Andra:
{p}ARini
A.4.2.2: lAkzArocanAw Wak [kASikA: lAkzArocanASakalakardamAw Wak]
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{j}Enendra
J.3.2.3: lAkzArocanASakalakardamAw WaR
{s}Arasvata
S.4.2.2 (S.4.2.2): lAkzArocanAByAM Wak
{p}ARini
A.4.2.2: lAkzArocanAw Wak [kASikA: lAkzArocanASakalakardamAw Wak]
{k}AtyAyana
A.4.2.2-vt.1 (K.II.271.7) (R.III.629): WakprakaraRe SakalakardamAByAm upasaMKyAnam.
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{j}Enendra
J.3.2.3: lAkzArocanASakalakardamAw WaR
{s}Arasvata
S.4.2.3 (S.4.2.3): SakalakardamAByAM vA
{p}ARini
A.4.2.3: nakzatreRa yuktaH kAlaH
{k}AtyAyana
A.4.2.3-vt.1 (K.II.272.3) (R.III.630): nakzatreRa candramasaH yogAt tadyuktAt kAle pratyayaviDAnam.
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{j}Enendra
J.3.2.4: BAdyuktaH kAlaH
{s}Arasvata
S.4.2.7 (S.4.2.7): candravftter nakzatrAd yuktaH kAlaH
{p}ARini
A.4.2.24: sAsya devatA
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{j}Enendra
J.3.2.19: sAsya devatA
{s}Arasvata
S.4.2.28 (S.4.2.28): sAsya devatA
{p}ARini
A.4.2.59: tad aDIte tad veda
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{j}Enendra
J.3.2.51: tadvetty aDIte
{s}Arasvata
S.4.2.44 (S.4.2.44): tadaDIte tadveda
{p}ARini
A.4.2.37: tasya samUhaH
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{j}Enendra
J.3.2.32: tasya samUhaH
{s}Arasvata
S.4.2.60 (S.4.2.58): tasya samUhaH
{p}ARini
A.4.3.25: tatra jAtaH
A.4.3.26: prAvfzazWap
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{j}Enendra
J.3.3.1: tatra jAtaH
J.3.3.2: prAvfzazWaH
{s}Arasvata
S.4.3.122 (S.4.3.122): tatra jAtaH
S.4.3.123 (S.4.3.123): prAvfzazWap
{p}ARini
A.4.3.53: tatra BavaH
A.4.3.54: digAdiByo yat
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{j}Enendra
J.3.3.28: tatra BavaH
J.3.3.29: digAder yaH
{s}Arasvata
S.4.3.148 (S.4.3.148): tatra BavaH
S.4.3.149 (S.4.3.149): digvargapUgagaRoKAmuKajaGanavaMSAnuvaMSadeSakAlAkASapakzasAkziByo yat
S.4.3.150 (S.4.3.150): AdyantAntararahaHpaTyalIkayUTanyAyamitrameGameDADAryAdByaS ca
S.4.3.151 (S.4.3.151): udakAd saMjYAyAm
{p}ARini
A.4.3.74: tata AgataH
A.4.3.75: Wag AyasTAneByaH
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{j}Enendra
J.3.3.48: tata AgataH
J.3.3.49: AyasTAneByaz WaR
{s}Arasvata
S.4.3.191 (S.4.3.191): tata AgataH
S.4.3.192 (S.4.3.192): AyasTAneByaz Wak
{p}ARini
A.4.3.101: tena proktam
A.4.2.66: CandobrAhmaRAni ca tadvizayARi
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{j}Enendra
J.3.3.76: tena proktam
J.3.2.56: Cando brAhmaRAni cAtrEva
{s}Arasvata
S.4.3.224 (S.4.3.223): tena proktam
{p}ARini
A.4.3.120: tasyedam
A.4.3.121: raTAdyat
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{j}Enendra
J.3.3.88: tasyedam
J.3.3.89: raTAdyaH
{s}Arasvata
S.4.3.251 (S.4.3.247): kulAlakumBakArakarmAravaruqanizAdacaRqAlaSvapAkAnaqudbrAhmaRaparizaddevarAjakurusenAsEranDrIbanDuByo vuY
S.4.3.252 (S.4.3.248): tasyedam
S.4.3.253 (S.4.3.249): raTAd voQari yat
{j}Enendra:
{p}ARini
A.4.2.2: lAkzArocanAw Wak [kASikA: lAkzArocanASakalakardamAw Wak]
{k}AtyAyana
A.4.2.2-vt.1 (K.II.271.7) (R.III.629): WakprakaraRe SakalakardamAByAm upasaMKyAnam.
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.1.2: lAkzArocanAw Wak
C.3.1.3: SakalakardamAd vA
{s}Arasvata
S.4.2.2 (S.4.2.2): lAkzArocanAByAM Wak
S.4.2.3 (S.4.2.3): SakalakardamAByAM vA
{p}ARini
A.4.2.3: nakzatreRa yuktaH kAlaH
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.1.5: nakzatrEr induyuktEH kAlaH
{s}Arasvata
S.4.2.7 (S.4.2.7): candravftter nakzatrAd yuktaH kAlaH
{p}ARini
A.4.2.24: sAsya devatA
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.1.21: devatA
{s}Arasvata
S.4.2.28 (S.4.2.28): sAsya devatA
{p}ARini
A.4.2.59: tad aDIte tad veda
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.1.37: tad aDIte tad veda
{s}Arasvata
S.4.2.44 (S.4.2.44): tadaDIte tadveda
{p}ARini
A.4.2.37: tasya samUhaH
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.1.43: tasya samUhaH
{s}Arasvata
S.4.2.60 (S.4.2.58): tasya samUhaH
{p}ARini
A.4.3.25: tatra jAtaH
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.3.1: tatra jAte prAvfzaz Wap
{s}Arasvata
S.4.3.122 (S.4.3.122): tatra jAtaH
{p}ARini
A.4.3.53: tatra BavaH
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.3.17: digAdiByo Bave yat
{s}Arasvata
S.4.3.148 (S.4.3.148): tatra BavaH
{p}ARini
A.4.3.74: tata AgataH
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.3.47: AyasTAnAd Agate
{s}Arasvata
S.4.3.191 (S.4.3.191): tata AgataH
{p}ARini
A.4.3.101: tena proktam
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.3.69: tena proktaM vedaM vetty aDIte
{s}Arasvata
S.4.3.224 (S.4.3.223): tena proktam
{p}ARini
A.4.3.120: tasyedam
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.3.85: tasya svaM raTAd yat
{s}Arasvata
S.4.3.251 (S.4.3.247): kulAlakumBakArakarmAravaruqanizAdacaRqAlaSvapAkAnaqudbrAhmaRaparizaddevarAjakurusenAsEranDrIbanDuByo vuY
S.4.3.252 (S.4.3.248): tasyedam
{s}Arasvata:
{p}ARini
A.4.2.2: lAkzArocanAw Wak [kASikA: lAkzArocanASakalakardamAw Wak]
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.1.2: lAkzArocanAw Wak
{j}Enendra
J.3.2.3: lAkzArocanASakalakardamAw WaR
{p}ARini
A.4.2.2: lAkzArocanAw Wak [kASikA: lAkzArocanASakalakardamAw Wak]
{k}AtyAyana
A.4.2.2-vt.1 (K.II.271.7) (R.III.629): WakprakaraRe SakalakardamAByAm upasaMKyAnam.
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.1.3: SakalakardamAd vA
{j}Enendra
J.3.2.3: lAkzArocanASakalakardamAw WaR
{p}ARini
A.4.2.3: nakzatreRa yuktaH kAlaH
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.1.5: nakzatrEr induyuktEH kAlaH
{j}Enendra
J.3.2.4: BAdyuktaH kAlaH
{p}ARini
A.4.2.24: sAsya devatA
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.1.21: devatA
{j}Enendra
J.3.2.19: sAsya devatA
{p}ARini
A.4.2.59: tad aDIte tad veda
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.1.37: tad aDIte tad veda
{j}Enendra
J.3.2.51: tadvetty aDIte
{p}ARini
A.4.2.37: tasya samUhaH
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.1.43: tasya samUhaH
{j}Enendra
J.3.2.32: tasya samUhaH
{p}ARini
A.4.3.25: tatra jAtaH
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.3.1: tatra jAte prAvfzaz Wap
{j}Enendra
J.3.3.1: tatra jAtaH
{p}ARini
A.4.3.53: tatra BavaH
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.3.17: digAdiByo Bave yat
{j}Enendra
J.3.3.28: tatra BavaH
{p}ARini
A.4.3.74: tata AgataH
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.3.47: AyasTAnAd Agate
{j}Enendra
J.3.3.48: tata AgataH
{p}ARini
A.4.3.101: tena proktam
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.3.69: tena proktaM vedaM vetty aDIte
{j}Enendra
J.3.3.76: tena proktam
{p}ARini
A.4.3.118: kulAlAdiByo vuY
A.4.3.120: tasyedam
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.3.84: kulAlAdiByo vuY
C.3.3.85: tasya svaM raTAd yat
{j}Enendra
J.3.3.87: kulAlAder vuY
J.3.3.88: tasyedam
{p}ARini
A.4.3.118: kulAlAdiByo vuY
A.4.3.120: tasyedam
{k}Atantra
K.2.6.7: rAgAnnakzatrayogAc ca samUhAt sAsya devatA. tad vetty aDIte tasyedam evamAder aR izyate..
{c}Andra
C.3.3.84: kulAlAdiByo vuY
C.3.3.85: tasya svaM raTAd yat
{j}Enendra
J.3.3.87: kulAlAder vuY
J.3.3.88: tasyedam