The Sanskrit Library
Reference Works/referenceWorks
Grammatical systems
K.2.5.28: hrasvasya dIrGatA
{p}ARini:
{k}Atantra
K.2.2.49: ancer alopaH pUrvasya ca dIrGaH
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.146: cO
{j}Enendra
J.4.3.233: ci
{s}Arasvata
S.6.2.184 (S.6.2.179): cO
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.129: viSvasya vasurAwor dIrGaH
{j}Enendra
J.4.3.229: viSvasya vasurAwoH
{s}Arasvata
S.6.2.166 (S.6.2.162): viSvasya vasurAwor dIrGaH
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.130: nare nAmni
{j}Enendra
J.4.3.230: nare KO
{s}Arasvata
S.6.2.167 (S.6.2.163): nare saMjYAyAm
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.131: fzO mitre
{j}Enendra
J.4.3.231: fzO mitre
{s}Arasvata
S.6.2.168 (S.6.2.164): fzO mitre
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.132: vanagiryoH kowarAYjanAdInAm
{j}Enendra
J.4.3.220: girivane kiMSulukakowarAdyoH KO
{s}Arasvata
S.6.2.169 (S.6.2.165): kowaramiSrakasiDrakapuragaSArikARAM vane
S.6.2.170 (S.6.2.166): aYjanaBaYjanakiMSukakiMlukasAlvalohitakukkuwaKaqUnanalapiNgalAnAM girO
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.133: matO bahvaco 'najirAdInAm
{j}Enendra
J.4.3.222: matO bahvacCarAder anajirAdeH
{s}Arasvata
S.6.2.171 (S.6.2.167): matO bahvaconajiraKadiraKapurasTavirapulinamalayakAraRqavacakravAkAdInAm [matO bahvaconajiraKadiraKapurasTavirapulinamalayakAraRqavacakravAkAdInAm SavaMSaSucikuSaDUmAhikavihanumunyAdInAM ca]
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.135: vale
{j}Enendra
J.4.3.221: vale
{s}Arasvata
S.6.2.173 (S.6.2.168): valacyanutsAhaBrAtfpitFRAm
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.136: citeH kapi
{j}Enendra
J.4.3.228: citeH kapi
{s}Arasvata
S.6.2.174 (S.6.2.169): citeH kapiH
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.139: karRe cihnasyAvizwAzwapaYcaBinnacCinnacCidrasruvasvastikasya
{j}Enendra
J.4.3.218: karRe lakzaRasyAvizwAzwapaYcaBinnaCinnaCidrasruvasvastikasya
{s}Arasvata
S.6.2.177 (S.6.2.172): karRe cihnasyAvizwAzwapaYcaBinnacCinnacCidrasruvasvastikasya
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.140: nahivftivfzivyaDirucisahitanizu kvO
{j}Enendra
J.4.3.219: nahivftivfzivyaDirucisahitanizu kvO
{s}Arasvata
S.6.2.178 (S.6.2.173): nahivftivfzivyaDirucisahitanizu kvO
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.141: prAdInAM GaYi bahulam
{j}Enendra
J.4.3.226: GaYy amanuzye prAyaH
{s}Arasvata
S.6.2.179 (S.6.2.174): upasargasya GaYi bahulam
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.142: ikaH kASe
{j}Enendra
J.4.3.224: geH kAse
{s}Arasvata
S.6.2.180 (S.6.2.175): ikaH kASe
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.143: das ti
{j}Enendra
J.4.3.225: dasti
{s}Arasvata
S.6.2.181 (S.6.2.176): dasti
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.144: vahe
{j}Enendra
J.4.3.223: iko vahe 'pIloH
{s}Arasvata
S.6.2.182 (S.6.2.177): apIludArvAder vahe
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.147: yaRa ikaH
{j}Enendra
J.4.3.234: jeH
{s}Arasvata
S.6.2.185 (S.6.2.180): samprasAraRasya
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
n/a
{j}Enendra
n/a
{s}Arasvata
S.8.2.37 (S.8.2.37): azwano dIrGaH
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
n/a
{j}Enendra
n/a
{s}Arasvata
S.8.2.38 (S.8.2.38): mantre somASvendriyaviSvadevyasya matO
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
n/a
{j}Enendra
n/a
{s}Arasvata
S.8.2.39 (S.8.2.39): ozaDer viBaktAvapraTamAyAm
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
n/a
{j}Enendra
n/a
{s}Arasvata
S.8.2.41 (S.8.2.41): fci tunuGamakzutaNkutroruzyARAm
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
n/a
{j}Enendra
n/a
{s}Arasvata
S.8.2.42 (S.8.2.42): ikaH suYi
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
n/a
{j}Enendra
n/a
{s}Arasvata
S.8.2.43 (S.8.2.43): dvyaco 'tastiNaH
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
n/a
{j}Enendra
n/a
{s}Arasvata
S.8.2.44 (S.8.2.44): nipAtasya ca
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.134: SarAdInAm
{j}Enendra
J.4.3.222: matO bahvacCarAder anajirAdeH
{s}Arasvata
S.6.2.172 (S.6.2.167X): SaravaMSaSucikuSaDUmAhikavihanumunyAdInAM ca
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.49: nAmny azwanaH
{j}Enendra
J.4.3.227: KAv azwanaH
{s}Arasvata
S.6.2.65 (S.6.2.65): azwanaH saMjYAyAm
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
K.4.1.53: vaH kvO
{c}Andra
C.5.2.48: ici
C.5.2.145: anyezAm api
{j}Enendra
J.4.3.232: anyasyApi
{s}Arasvata
S.6.2.183 (S.6.2.178): anyezAm api dfSyate
{c}Andra:
{p}ARini
A.6.3.138: cO
{k}Atantra
K.2.2.49: ancer alopaH pUrvasya ca dIrGaH
K.2.5.28: hrasvasya dIrGatA
{j}Enendra
J.4.3.233: ci
{s}Arasvata
S.6.2.184 (S.6.2.179): cO
{p}ARini
A.6.3.128: viSvasya vasurAwoH
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{j}Enendra
J.4.3.229: viSvasya vasurAwoH
{s}Arasvata
S.6.2.166 (S.6.2.162): viSvasya vasurAwor dIrGaH
{p}ARini
A.6.3.129: nare saMjYAyAm
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{j}Enendra
J.4.3.230: nare KO
{s}Arasvata
S.6.2.167 (S.6.2.163): nare saMjYAyAm
{p}ARini
A.6.3.130: mitre carzO
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{j}Enendra
J.4.3.231: fzO mitre
{s}Arasvata
S.6.2.168 (S.6.2.164): fzO mitre
{p}ARini
A.6.3.117: vanagiryoH saMjYAyAM kowarakiMSulakAdInAm
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{j}Enendra
J.4.3.220: girivane kiMSulukakowarAdyoH KO
{s}Arasvata
S.6.2.169 (S.6.2.165): kowaramiSrakasiDrakapuragaSArikARAM vane
S.6.2.170 (S.6.2.166): aYjanaBaYjanakiMSukakiMlukasAlvalohitakukkuwaKaqUnanalapiNgalAnAM girO
{p}ARini
A.6.3.119: matO bahvaco 'najirAdInAm
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{j}Enendra
J.4.3.222: matO bahvacCarAder anajirAdeH
{s}Arasvata
S.6.2.171 (S.6.2.167): matO bahvaconajiraKadiraKapurasTavirapulinamalayakAraRqavacakravAkAdInAm [matO bahvaconajiraKadiraKapurasTavirapulinamalayakAraRqavacakravAkAdInAm SavaMSaSucikuSaDUmAhikavihanumunyAdInAM ca]
S.6.2.172 (S.6.2.167X): SaravaMSaSucikuSaDUmAhikavihanumunyAdInAM ca
{p}ARini
A.6.3.118: vale
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{j}Enendra
J.4.3.221: vale
{s}Arasvata
S.6.2.173 (S.6.2.168): valacyanutsAhaBrAtfpitFRAm
{p}ARini
A.6.3.127: citeH kapi
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{j}Enendra
J.4.3.228: citeH kapi
{s}Arasvata
S.6.2.174 (S.6.2.169): citeH kapiH
{p}ARini
A.6.3.115: karRe lakzaRasyAvizwAzwapaYcamaRiBinnacCinnacCidrasruvasvastikasya
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{j}Enendra
J.4.3.218: karRe lakzaRasyAvizwAzwapaYcaBinnaCinnaCidrasruvasvastikasya
{s}Arasvata
S.6.2.177 (S.6.2.172): karRe cihnasyAvizwAzwapaYcaBinnacCinnacCidrasruvasvastikasya
{p}ARini
A.6.3.116: nahivftivfzivyaDirucisahitanizu kvO
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{j}Enendra
J.4.3.219: nahivftivfzivyaDirucisahitanizu kvO
{s}Arasvata
S.6.2.178 (S.6.2.173): nahivftivfzivyaDirucisahitanizu kvO
{p}ARini
A.6.3.122: upasargasya GaYyamanuzye bahulam
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{j}Enendra
J.4.3.226: GaYy amanuzye prAyaH
{s}Arasvata
S.6.2.179 (S.6.2.174): upasargasya GaYi bahulam
{p}ARini
A.6.3.123: ikaH kASe
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{j}Enendra
J.4.3.224: geH kAse
{s}Arasvata
S.6.2.180 (S.6.2.175): ikaH kASe
{p}ARini
A.6.3.124: das ti
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{j}Enendra
J.4.3.225: dasti
{s}Arasvata
S.6.2.181 (S.6.2.176): dasti
{p}ARini
A.6.3.121: iko vahe 'pIloH
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{j}Enendra
J.4.3.223: iko vahe 'pIloH
{s}Arasvata
S.6.2.182 (S.6.2.177): apIludArvAder vahe
{p}ARini
A.6.3.139: samprasAraRasya
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{j}Enendra
J.4.3.234: jeH
{s}Arasvata
S.6.2.185 (S.6.2.180): samprasAraRasya
{p}ARini
A.6.3.120: SarAdInAm ca
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{j}Enendra
J.4.3.222: matO bahvacCarAder anajirAdeH
{s}Arasvata
S.6.2.172 (S.6.2.167X): SaravaMSaSucikuSaDUmAhikavihanumunyAdInAM ca
{p}ARini
A.6.3.125: azwanaH saMjYAyAm
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{j}Enendra
J.4.3.227: KAv azwanaH
{s}Arasvata
S.6.2.65 (S.6.2.65): azwanaH saMjYAyAm
{p}ARini
A.6.3.137: anyezAm api dfSyate
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
K.4.1.53: vaH kvO
{j}Enendra
J.4.3.232: anyasyApi
{s}Arasvata
S.6.2.183 (S.6.2.178): anyezAm api dfSyate
{p}ARini
A.6.3.137: anyezAm api dfSyate
{k}ASikAvftti
A.1.1.30-KV.730: SunaH dantadaMzwrAkarRakundavarAhapucCapadezu.
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
K.4.1.53: vaH kvO
{j}Enendra
J.4.3.232: anyasyApi
{s}Arasvata
S.6.2.183 (S.6.2.178): anyezAm api dfSyate
{j}Enendra:
{p}ARini
A.6.3.115: karRe lakzaRasyAvizwAzwapaYcamaRiBinnacCinnacCidrasruvasvastikasya
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.139: karRe cihnasyAvizwAzwapaYcaBinnacCinnacCidrasruvasvastikasya
{s}Arasvata
S.6.2.177 (S.6.2.172): karRe cihnasyAvizwAzwapaYcaBinnacCinnacCidrasruvasvastikasya
{p}ARini
A.6.3.116: nahivftivfzivyaDirucisahitanizu kvO
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.140: nahivftivfzivyaDirucisahitanizu kvO
{s}Arasvata
S.6.2.178 (S.6.2.173): nahivftivfzivyaDirucisahitanizu kvO
{p}ARini
A.6.3.117: vanagiryoH saMjYAyAM kowarakiMSulakAdInAm
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.132: vanagiryoH kowarAYjanAdInAm
{s}Arasvata
S.6.2.169 (S.6.2.165): kowaramiSrakasiDrakapuragaSArikARAM vane
S.6.2.170 (S.6.2.166): aYjanaBaYjanakiMSukakiMlukasAlvalohitakukkuwaKaqUnanalapiNgalAnAM girO
{p}ARini
A.6.3.118: vale
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.135: vale
{s}Arasvata
S.6.2.173 (S.6.2.168): valacyanutsAhaBrAtfpitFRAm
{p}ARini
A.6.3.119: matO bahvaco 'najirAdInAm
A.6.3.120: SarAdInAm ca
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.133: matO bahvaco 'najirAdInAm
C.5.2.134: SarAdInAm
{s}Arasvata
S.6.2.171 (S.6.2.167): matO bahvaconajiraKadiraKapurasTavirapulinamalayakAraRqavacakravAkAdInAm [matO bahvaconajiraKadiraKapurasTavirapulinamalayakAraRqavacakravAkAdInAm SavaMSaSucikuSaDUmAhikavihanumunyAdInAM ca]
S.6.2.172 (S.6.2.167X): SaravaMSaSucikuSaDUmAhikavihanumunyAdInAM ca
{p}ARini
A.6.3.121: iko vahe 'pIloH
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.144: vahe
{s}Arasvata
S.6.2.182 (S.6.2.177): apIludArvAder vahe
{p}ARini
A.6.3.123: ikaH kASe
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.142: ikaH kASe
{s}Arasvata
S.6.2.180 (S.6.2.175): ikaH kASe
{p}ARini
A.6.3.124: das ti
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.143: das ti
{s}Arasvata
S.6.2.181 (S.6.2.176): dasti
{p}ARini
A.6.3.122: upasargasya GaYyamanuzye bahulam
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.141: prAdInAM GaYi bahulam
{s}Arasvata
S.6.2.179 (S.6.2.174): upasargasya GaYi bahulam
{p}ARini
A.6.3.125: azwanaH saMjYAyAm
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.49: nAmny azwanaH
{s}Arasvata
S.6.2.65 (S.6.2.65): azwanaH saMjYAyAm
{p}ARini
A.6.3.127: citeH kapi
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.136: citeH kapi
{s}Arasvata
S.6.2.174 (S.6.2.169): citeH kapiH
{p}ARini
A.6.3.128: viSvasya vasurAwoH
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.129: viSvasya vasurAwor dIrGaH
{s}Arasvata
S.6.2.166 (S.6.2.162): viSvasya vasurAwor dIrGaH
{p}ARini
A.6.3.129: nare saMjYAyAm
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.130: nare nAmni
{s}Arasvata
S.6.2.167 (S.6.2.163): nare saMjYAyAm
{p}ARini
A.6.3.130: mitre carzO
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.131: fzO mitre
{s}Arasvata
S.6.2.168 (S.6.2.164): fzO mitre
{p}ARini
A.6.3.137: anyezAm api dfSyate
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
K.4.1.53: vaH kvO
{c}Andra
C.5.2.48: ici
C.5.2.145: anyezAm api
{s}Arasvata
S.6.2.183 (S.6.2.178): anyezAm api dfSyate
{p}ARini
A.6.3.138: cO
{k}Atantra
K.2.2.49: ancer alopaH pUrvasya ca dIrGaH
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.146: cO
{s}Arasvata
S.6.2.184 (S.6.2.179): cO
{p}ARini
A.6.3.139: samprasAraRasya
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.147: yaRa ikaH
{s}Arasvata
S.6.2.185 (S.6.2.180): samprasAraRasya
{s}Arasvata:
{p}ARini
A.6.3.125: azwanaH saMjYAyAm
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.49: nAmny azwanaH
{j}Enendra
J.4.3.227: KAv azwanaH
{p}ARini
A.6.3.128: viSvasya vasurAwoH
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.129: viSvasya vasurAwor dIrGaH
{j}Enendra
J.4.3.229: viSvasya vasurAwoH
{p}ARini
A.6.3.129: nare saMjYAyAm
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.130: nare nAmni
{j}Enendra
J.4.3.230: nare KO
{p}ARini
A.6.3.130: mitre carzO
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.131: fzO mitre
{j}Enendra
J.4.3.231: fzO mitre
{p}ARini
A.6.3.117: vanagiryoH saMjYAyAM kowarakiMSulakAdInAm
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.132: vanagiryoH kowarAYjanAdInAm
{j}Enendra
J.4.3.220: girivane kiMSulukakowarAdyoH KO
{p}ARini
A.6.3.117: vanagiryoH saMjYAyAM kowarakiMSulakAdInAm
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.132: vanagiryoH kowarAYjanAdInAm
{j}Enendra
J.4.3.220: girivane kiMSulukakowarAdyoH KO
{p}ARini
A.6.3.119: matO bahvaco 'najirAdInAm
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.133: matO bahvaco 'najirAdInAm
{j}Enendra
J.4.3.222: matO bahvacCarAder anajirAdeH
{p}ARini
A.6.3.120: SarAdInAm ca
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.134: SarAdInAm
{j}Enendra
J.4.3.222: matO bahvacCarAder anajirAdeH
{p}ARini
A.6.3.118: vale
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.135: vale
{j}Enendra
J.4.3.221: vale
{p}ARini
A.6.3.127: citeH kapi
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.136: citeH kapi
{j}Enendra
J.4.3.228: citeH kapi
{p}ARini
A.6.3.115: karRe lakzaRasyAvizwAzwapaYcamaRiBinnacCinnacCidrasruvasvastikasya
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.139: karRe cihnasyAvizwAzwapaYcaBinnacCinnacCidrasruvasvastikasya
{j}Enendra
J.4.3.218: karRe lakzaRasyAvizwAzwapaYcaBinnaCinnaCidrasruvasvastikasya
{p}ARini
A.6.3.116: nahivftivfzivyaDirucisahitanizu kvO
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.140: nahivftivfzivyaDirucisahitanizu kvO
{j}Enendra
J.4.3.219: nahivftivfzivyaDirucisahitanizu kvO
{p}ARini
A.6.3.122: upasargasya GaYyamanuzye bahulam
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.141: prAdInAM GaYi bahulam
{j}Enendra
J.4.3.226: GaYy amanuzye prAyaH
{p}ARini
A.6.3.123: ikaH kASe
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.142: ikaH kASe
{j}Enendra
J.4.3.224: geH kAse
{p}ARini
A.6.3.124: das ti
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.143: das ti
{j}Enendra
J.4.3.225: dasti
{p}ARini
A.6.3.121: iko vahe 'pIloH
{p}ataYjali
A.6.3.121-Bh.III.173.13: apIlvAdInAm iti vaktavyam. iha mA BUt. rucivaham, cAruvaham.
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.144: vahe
{j}Enendra
J.4.3.223: iko vahe 'pIloH
{p}ARini
A.6.3.137: anyezAm api dfSyate
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
K.4.1.53: vaH kvO
{c}Andra
C.5.2.48: ici
C.5.2.145: anyezAm api
{j}Enendra
J.4.3.232: anyasyApi
{p}ARini
A.6.3.139: samprasAraRasya
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
C.5.2.147: yaRa ikaH
{j}Enendra
J.4.3.234: jeH
{p}ARini
A.6.3.126: Candasi ca
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
n/a
{j}Enendra
n/a
{p}ARini
A.6.3.131: mantre somASvendriyaviSvadevyasya matO
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
n/a
{j}Enendra
n/a
{p}ARini
A.6.3.132: ozaDeS ca viBaktAv apraTamAyAm
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
n/a
{j}Enendra
n/a
{p}ARini
A.6.3.133: fci tunuGamakzutaNkutroruzyARAm
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
n/a
{j}Enendra
n/a
{p}ARini
A.6.3.134: ikaH suYi
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
n/a
{j}Enendra
n/a
{p}ARini
A.6.3.135: dvyaco 'tastiNaH
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
n/a
{j}Enendra
n/a
{p}ARini
A.6.3.136: nipAtasya ca
{k}Atantra
K.2.5.28: hrasvasya dIrGatA
{c}Andra
n/a
{j}Enendra
n/a