The Sanskrit Library
Reference Works/referenceWorks
Grammatical systems
J.4.2.70: fkpUrabDUHpaTo 'nakze
{p}ARini:
{k}Atantra
K.2.6.41: samAsAntagatAnAM vA rAjAdInAmadantatA
{c}Andra
C.4.4.57: purabDuraS cAnakzasyAc
C.4.4.58: fcaH
{j}Enendra
J.4.2.70: fkpUrabDUHpaTo 'nakze
{s}Arasvata
S.5.4.86 (S.5.4.86): purappaTiByo 'c
S.5.4.87 (S.5.4.87): Duro 'nakzasya
S.5.4.88 (S.5.4.88): fcaH
S.5.4.89 (S.5.4.89): naYbahuByAM mARavacaraRayoH
{k}Atantra:
{p}ARini
A.5.4.68: samAsAntAH
A.5.4.69: na pUjanAt
A.5.4.70: kimaH kzepe
A.5.4.71: naYas tatpuruzAt
A.5.4.72: paTo viBAzA
A.5.4.73: bahuvrIhO saMKyeye qaj abahugaRAt
A.5.4.74: fkpUrabDUHpaTAm Anakze
A.5.4.75: ac pratyanvavapUrvAt sAmalomnaH
A.5.4.76: akzRo 'darSanAt
A.5.4.77: acaturavicaturasucaturastrIpuMsaDenvanaquharksAmavANmanasAkziBruvadAragavorvazWIvapadazWIvanaktaMdivarAtriMdivAhardivasarajasaniHSreyasapuruzAyuzadvyAyuzatryAyuzargyajuzajAtokzamahokzavfdDokzopaSunagozWaSvAH
A.5.4.78: brahmahastiByAM varcasaH
A.5.4.79: avasamanDeByas tamasaH
A.5.4.80: Svaso vasIyaHSreyasaH
A.5.4.81: anvavataptAd rahasaH
A.5.4.82: prater urasaH saptamIsTAt
A.5.4.83: anugavam AyAme
A.5.4.84: dvistAvA tristAvA vediH
A.5.4.85: upasargAd aDvanaH
A.5.4.86: tatpuruzasyANguleH saMKyAvyayAdeH
A.5.4.87: ahaHsarvEkadeSasaMKyAtapuRyAc ca rAtreH
A.5.4.88: ahno 'hna eteByaH
A.5.4.89: na saMKyAdeH samAhAre
A.5.4.90: uttamEkAByAM ca
A.5.4.91: rAjAhaHsaKiByaz wac
A.5.4.92: gor atadDitaluki
A.5.4.93: agrAKyAyAm urasaH
A.5.4.94: anoSmAyassarasAM jAtisaMjYAyoH
A.5.4.95: grAmakOwAByAM ca takzRaH
A.5.4.96: ateH SunaH
A.5.4.97: upamAnAd aprARizu
A.5.4.98: uttaramfgapUrvAc ca sakTnaH
A.5.4.99: nAvo dvigoH
A.5.4.100: arDAc ca
A.5.4.101: KAryAH prAcAm
A.5.4.102: dvitriByAm aYjaleH
A.5.4.103: anasantAn napuMsakAc Candasi
A.5.4.104: brahmaRo jAnapadAKyAyAm
A.5.4.105: kumahadByAm anyatarasyAm
A.5.4.106: dvandvAc cudazahAntAt samAhAre
A.5.4.107: avyayIBAve SaratpraBftiByaH
A.5.4.108: anaS ca
A.5.4.109: napuMsakAd anyatarasyAm
A.5.4.110: nadIpOrRamAsyAgrahAyaRIByaH
A.5.4.111: JayaH
A.5.4.112: gireS ca senakasya
A.5.4.113: bahuvrIhO sakTyakzRoH svANgAt zac
A.5.4.114: aNguler dAruRi
A.5.4.115: dvitriByAM za mUrDnaH
A.5.4.116: ap pUraRIpramARyoH
A.5.4.117: antarbahirByAM ca lomnaH
A.5.4.118: aY nAsikAyAH saMjYAyAM nasaM cAsTUlAt
A.5.4.119: upasargAc ca
A.5.4.120: suprAtasuSvasudivaSArikukzacaturaSrERIpadAjapadaprozWapadAH
A.5.4.121: naYduHsuByo halisakTyor anyatarasyAm
A.5.4.122: nityam asic prajAmeDayoH
A.5.4.123: bahuprajAS Candasi
A.5.4.124: DarmAd anic kevalAt
A.5.4.125: jamBA suharitatfRasomeByaH
A.5.4.126: dakziRermA lubDayoge
A.5.4.127: ic karmavyatihAre
A.5.4.128: dvidaRqyAdiByaS ca
A.5.4.129: prasaMByAM jAnunor jYuH
A.5.4.130: UrDvAd viBAzA
A.5.4.131: UDaso 'naN
A.5.4.132: DanuzaS ca
A.5.4.133: vA saMjYAyAm
A.5.4.134: jAyAyA niN
A.5.4.135: ganDasyed utpUtisusuraBiByaH
A.5.4.136: alpAKyAyAm
A.5.4.137: upamAnAc ca
A.5.4.138: pAdasya lopo 'hastyAdiByaH
A.5.4.139: kumBapadIzu ca
A.5.4.140: saMKyAsupUrvasya
A.5.4.141: vayasi dantasya datf
A.5.4.142: Candasi ca
A.5.4.143: striyAM saMjYAyAm
A.5.4.144: viBAzA SyAvArokAByAm
A.5.4.145: agrAntaSudDaSuBravfzavarAheByaS ca
A.5.4.146: kakudasyAvasTAyAM lopaH
A.5.4.147: trikakut parvate
A.5.4.148: udviByAM kAkudasya
A.5.4.149: pUrRAd viBAzA
A.5.4.150: suhfddurhfdO mitrAmitrayoH
A.5.4.151: uraHpraBftiByaH kap
A.5.4.152: inaH striyAm
A.5.4.153: nadyftaS ca
A.5.4.154: SezAd viBAzA
A.5.4.155: na saMjYAyAm
A.5.4.156: IyasaS ca
A.5.4.157: vandite BrAtuH
A.5.4.158: ftaS Candasi
A.5.4.159: nAqItantryoH svANge
A.5.4.160: nizpravARiS ca
{c}Andra
C.2.3.9: UDaso naS ca
C.4.4.52: samAsAntaH
C.4.4.53: na kimaH kzepe
C.4.4.54: pUjAyAM svateH prAg anyArTAt
C.4.4.55: naYo 'nanyArTe
C.4.4.56: paTo vA
C.4.4.57: purabDuraS cAnakzasyAc
C.4.4.58: fcaH
C.4.4.60: pratyanvavAt sAmalomnaH
C.4.4.61: akzRo 'cakzuzaH
C.4.4.62: DenvanaquhargyajuzAkziBruvadAragavorvazWIvapadazWIvanaktaMdivarAtriMdivAhardivasarajasapuruzAyuzadvyAyuzatryAyuzajAtokzamahokzavfdDokzopaSunagozWaSvAH
C.4.4.66: nisaS ca SreyasaH
C.4.4.103: naYsuvyupatreS caturo 'c
C.4.4.63: brahmahastirAjapalyAd varcasaH
C.4.4.64: samavAnDAt tamasaH
C.4.4.65: Svaso vasIyasaH
C.4.4.66: nisaS ca SreyasaH
C.4.4.67: taptAnvavAd rahasaH
C.4.4.68: prater urasa ADArAt
C.4.4.69: anugavam AyAme
C.4.4.70: dvistAvA tristAvA vediH
C.4.4.71: prAdiByo 'DvanaH
C.4.4.74: asaMKyAc cANguler ananyAsaMKyArTe
C.4.4.75: ahaHsarvEkadeSasaMKyAtapuRyavarzAdIrGAc ca rAtreH
C.4.4.76: saKyahorAjYAM wac
C.4.4.77: gor aluky acArTe
C.4.4.78: uraso 'gre
C.4.4.79: ano'SmAyaHsarasAM jAtinAmnoH
C.4.4.80: grAmakOwAt takzRaH
C.4.4.81: ateH SunaH
C.4.4.82: upamAnAd aprARini
C.4.4.83: mfgapUrvottarAc ca sakTnaH
C.4.4.84: saMKyArDAn nAva ekArTAt
C.4.4.85: KAryA vA
C.4.4.86: dvitriByAm aYjaleH
C.4.4.87: kumahadByAM brahmaRaH
C.4.4.88: janapadAt
C.4.4.89: cArTe cudazahaH samAhAre
C.4.4.90: SaradAdiByo 'saMKyArTe
C.4.4.91: anaH
C.4.4.92: napuMsakAd vA
C.4.4.93: girinadIpOrRamAsyAgrahAyaRIJayaH
C.4.4.95: saMKyAyA abahor anyArTe
C.4.4.96: sakTyakzRaH svANgAt zac
C.4.4.97: aNguler dAruRi
C.4.4.98: dvitriByAM mUrDnaH
C.4.4.99: ap pUraRyAs tAsu
C.4.4.100: pramARyAH
C.4.4.101: antarbahirByAM lomnaH
C.4.4.105: suprAtasuSvasudivaSArikukzacaturaSrAH
C.4.4.106: naYsudurByaH sakTno vA
C.4.4.107: prajAyA asic
C.4.4.108: mandAlpAc ca meDAyAH
C.4.4.109: nAmni nAsAyA naso 'sTUlAt
C.4.4.110: prAdiByaH
C.4.4.113: DarmAd anic kevalAt
C.4.4.114: suharitatfRasomAj jamBAt
C.4.4.115: dakziRermA lubDayoge
C.4.4.116: ij vyatihAre
C.4.4.117: dvidaRqyAdIni
C.4.4.119: saMprAj jAnuno jYaH
C.4.4.120: UrDvAd vA
C.4.4.121: Danur nAmni
C.4.4.122: jAyAyA niN
C.4.4.123: sUtpUtisuraBer ganDasyet
C.4.4.125: alpe
C.4.4.126: upamAnAt
C.4.4.127: pAdasya pAd ahastyAdiByaH
C.4.4.128: kumBapadyAdayaH
C.4.4.129: susaMKyAdeH
C.4.4.130: vayasi dantasya datf
C.4.4.132: strInAmni
C.4.4.133: agrAntaSudDaSuBravfzavarAhAhimUzikaSyAvaSiKarArokAd vA
C.4.4.134: kakut kakudasyAvasTAyAm
C.4.4.135: trikakut parvate
C.4.4.136: vyudaH kAkut kAkudasya
C.4.4.137: pUrRAd vA
C.4.4.138: suhfddurhfdO mitrAmitrayoH
C.4.4.139: uroByaH kap
C.4.4.140: inaH striyAm
C.4.4.141: NyUNfto 'BruvaH
C.4.4.142: SezAd vA
C.4.4.143: na nAmni
C.4.4.144: IyasaH
C.4.4.146: stutO BrAtuH
C.4.4.147: nAqItantrynH svANge
C.4.4.148: nizpravARiH
C.5.3.142: asarvAsaMKyEkadeSAw we
C.5.3.143: samAhAre
C.5.3.144: ekAt
{j}Enendra
J.4.2.65: sAntAH
J.4.2.66: na svatikimaH
J.4.2.67: naYaH
J.4.2.68: paTo vA
J.4.2.69: saMKyAbAq qo 'bahugaRAt
J.4.2.70: fkpUrabDUHpaTo 'nakze
J.4.2.71: pratyanvavAt sAmalomnaH
J.4.2.72: ajIve 'kzRaH
J.4.2.73: stroDenuvAgdArAt puMsanaqunmanogoByaH
J.4.2.74: fcaH sAmayajurByAm
J.4.2.75: naYvisUpatriByaS caturaH
J.4.2.76: naktaMrAtrimahoByo divam
J.4.2.77: dvitripuruzAd AyuzaH
J.4.2.78: jAtamahadvfdDAd ukzaH
J.4.2.79: sarajasorvazWIvapadazWIvAkziBruvadAragavo paSunagozWaSvAH [sarajasorvazWIvapadazWIvAkziBruvo paSunagozWaSvAH]
J.4.2.80: palyarAjahastiByo varcasaH
J.4.2.81: tamaso 'vasamanDAt
J.4.2.82: nisaH SreyasaH
J.4.2.83: Svaso vasIyasaS ca
J.4.2.84: taptAnvavAd rahasaH
J.4.2.85: prater urasa IpaH
J.4.2.86: dvistAvAtristAvAnugavam
J.4.2.87: ger aDvanaH
J.4.2.88: ze 'Nguler JisaMKyAdeH
J.4.2.89: ahassarvEkadeSasaMKyAtapuRyAc ca rAtreH
J.4.2.90: eByo 'hno 'hnaH
J.4.2.91: na samAhAre
J.4.2.92: puRyEkAByAm
J.4.2.93: rAjAhaHsaKiByaz waH
J.4.2.94: gor ahfdupi
J.4.2.95: uraso 'gre
J.4.2.96: saro 'no 'SmAyasaH KujAtyoH
J.4.2.97: grAmakOwAByAM takzRaH
J.4.2.98: Suno 'teH
J.4.2.99: upamAnAt
J.4.2.100: ajIve
J.4.2.101: mfgottarapUrvAt sakTnaH
J.4.2.102: nAvo rAt
J.4.2.103: arDAc ca
J.4.2.104: KAryA vA
J.4.2.105: dvitriByAm aYjaleH
J.4.2.106: brahmaRo rAzwreByaH
J.4.2.107: kumahadByAM vA
J.4.2.108: dvandvAc cudahazo rArTe
J.4.2.109: he SaradAdeH
J.4.2.110: anaH
J.4.2.111: napo vA
J.4.2.112: girinadIpOrRamAsyAgrahAyaRIJayaH
J.4.2.113: svANgAd ve 'kzisakTnaH
J.4.2.114: druRyaNguleH
J.4.2.115: dvitriByAM mUrDnaH
J.4.2.116: qawstrIpramARyor aH
J.4.2.117: lomno 'ntarbahirByAm
J.4.2.118: nAsikAyA naS cAsTUlAt KO
J.4.2.119: geH
J.4.2.120: soH prAtardivASvasaH
J.4.2.121: prozwERyajAt padaH
J.4.2.122: catuSSArer asrikukzeH
J.4.2.123: naYdussoH sakTihaler vA
J.4.2.124: prajAmeDAd as
J.4.2.125: DarmAt kevalAd an
J.4.2.126: suharitatfRasomAj jamBAt
J.4.2.127: dakziRer mA lubDayoge
J.4.2.128: Ya ic
J.4.2.129: dvidaRqyAdiH
J.4.2.130: samprAj jAnuno jYaH
J.4.2.131: vo 'rDvAt
J.4.2.132: UDaso 'naN
J.4.2.133: DanuzaH
J.4.2.134: vA KO
J.4.2.135: jAyAyA niN
J.4.2.136: ganDasyer utpUtisusuraBiByaH
J.4.2.137: alpAKyAyAm
J.4.2.138: upamAnAt
J.4.2.139: KaM pAdasyAhastyAdeH
J.4.2.140: susaMKyAdeH
J.4.2.141: kumBapadyAdiH
J.4.2.142: vayasi dantasya datf
J.4.2.143: striyAM KO
J.4.2.144: vA SyAvArokAt
J.4.2.145: SudDAgrAntaSuBravfzavarAhAt
J.4.2.146: kakudasyAvasTAyAM Kam
J.4.2.147: adrO trikakud
J.4.2.148: vyudaH kAkudAntAt
J.4.2.149: pUrRAd vA
J.4.2.150: suhfduhfdO mitrAmitrayoH
J.4.2.151: uraHpraBftiByaH kap
J.4.2.152: inaH striyAm
J.4.2.153: fnmoH
J.4.2.154: SezAd vA
J.4.2.155: na KO
J.4.2.156: IyasaS ca
J.4.2.157: stute BrAtuH
J.4.2.158: nAqItantryoH svANge
J.4.2.159: nizpravARiH
{s}Arasvata
S.3.4.23 (S.3.4.23): UDaso naS ca
S.5.4.81 (S.5.4.81): samAsAntAH
S.5.4.82 (S.5.4.82): na kimaH kzepe
S.5.4.83 (S.5.4.83): pUjAsvatiByAM prAg bahuvrIheH
S.5.4.84 (S.5.4.84): naYastatpuruze
S.5.4.85 (S.5.4.85): paTo vA
S.5.4.86 (S.5.4.86): purappaTiByo 'c
S.5.4.87 (S.5.4.87): Duro 'nakzasya
S.5.4.88 (S.5.4.88): fcaH
S.5.4.89 (S.5.4.89): naYbahuByAM mARavacaraRayoH
S.5.4.90 (S.5.4.90): pratyanvaveByaH sAmalomaByAm
S.5.4.91 (S.5.4.91): akzRo 'cakzuzaH
S.5.4.92 (S.5.4.92): strIpuMsaDenvanaquhargyajuzarksAmavANmanasAkziBruvadAragavorvazWIvapadazWIvAhorAtrarAtrindivanaktandivAhardivasarajasapuruzAyuzadvyAyuzatryAyuzajAtokzamahokzavfdDokzopaSunagozWaSvAH
S.5.4.138 (S.5.4.138): naYsuvyupatriByaS caturo 'c
S.5.4.93 (S.5.4.93): brahmahastirAjapallyeByo varcasaH
S.5.4.94 (S.5.4.94): avasamanDeByas tamasaH
S.5.4.95 (S.5.4.95): Svaso vasIyasaH
S.5.4.96 (S.5.4.96): nisaS ca SreyasaH
S.5.4.97 (S.5.4.97): anvavatapteByo rahasaH
S.5.4.98 (S.5.4.98): prater urasaH saptamIsTAt
S.5.4.99 (S.5.4.99): anugavamAyAme
S.5.4.100 (S.5.4.100): dvistAvA tristAvA vediH
S.5.4.101 (S.5.4.101): upasargAd aDvanaH
S.5.4.104 (S.5.4.104): avyayAc cANgulestatpuruze
S.5.4.105 (S.5.4.105): sarvEkadeSasaMKyAtapuRyavarzAdIrGeByaS ca rAtreH
S.5.4.106 (S.5.4.106): saKyahoByAM wac
S.5.4.108 (S.5.4.108): gor atadDitaluki
S.5.4.109 (S.5.4.109): uraso 'grye
S.5.4.110 (S.5.4.110): anoSmAyassarasAM jAtisaMjYayoH
S.5.4.111 (S.5.4.111): grAmakOwAByAM takzRaH
S.5.4.112 (S.5.4.112): ateH SunaH
S.5.4.113 (S.5.4.113): upamAnAd aprARini
S.5.4.114 (S.5.4.114): pUrvottaramfgeByaS ca sakTnaH
S.5.4.115 (S.5.4.115): nAvo dvigoH
S.5.4.116 (S.5.4.116): arDAc ca
S.5.4.117 (S.5.4.117): KAryA vA
S.5.4.118 (S.5.4.118): dvitriByAm aYjaleH
S.5.4.119 (S.5.4.119): kumahadByAM brahmaRaH
S.5.4.120 (S.5.4.120): janapadeByo nityam
S.5.4.121 (S.5.4.121): dvandvAc cudazahAntAt samAhAre
S.5.4.122 (S.5.4.122): SaradvipASnasmanasupAnadDimavadanaqutpaTidyudigdfgyattaccaturByo 'vyayIBAve
S.5.4.123 (S.5.4.123): pratiparassamanuByo 'kzRaH
S.5.4.124 (S.5.4.124): jarAyA jaraS ca
S.5.4.125 (S.5.4.125): anaH
S.5.4.126 (S.5.4.126): napuMskAd vA
S.5.4.127 (S.5.4.127): girinadIpOrRamAsyAgrahAyaRIByaH
S.5.4.128 (S.5.4.128): JayaH
S.5.4.130 (S.5.4.130): abahoH saMKyeyabahuvrIheH
S.5.4.131 (S.5.4.131): sakTyakzRaH svANgAt zac
S.5.4.132 (S.5.4.132): aNguler dAruRi
S.5.4.133 (S.5.4.133): dvitriByAM mUrDnaH
S.5.4.134 (S.5.4.134): appUraRyAstatprADAnye
S.5.4.135 (S.5.4.135): pramARyAH
S.5.4.136 (S.5.4.136): antarbahirByAM lomnaH
S.5.4.140 (S.5.4.140): suprAtasuSvasudivaSArikukzacaturaSrERIpadAjapadaprozWapadaBadrapadAH
S.5.4.141 (S.5.4.141): naYdussuByaH sakTno vA
S.5.4.142 (S.5.4.142): haliSaktyoS ca
S.5.4.143 (S.5.4.143): nityam asic prajAyAH
S.5.4.144 (S.5.4.144): madAlpAByAM ca meDAyAH
S.5.4.145 (S.5.4.145): nAmni nAsikAyA naso 'sTUlAt
S.5.4.146 (S.5.4.146): upasargAc ca
S.5.4.149 (S.5.4.149): DarmAd anic kevalAt
S.5.4.150 (S.5.4.150): suharitatfRasomeByo jamBAt
S.5.4.151 (S.5.4.151): dakziRer mA lubDayoge
S.5.4.152 (S.5.4.152): ic kriyAvyatihAre
S.5.4.153 (S.5.4.153): kriyAyAM dve daRqamusalAByAm
S.5.4.154 (S.5.4.154): uBoBayAByAm aYjalipARihastadantakarReByaH
S.5.4.155 (S.5.4.155): bAhor luk
S.5.4.156 (S.5.4.156): saMhatapucCyekapadyAQyapadyAdayaH
S.5.4.157 (S.5.4.157): prohyapadinikucyakarRi ca
S.5.4.159 (S.5.4.159): prasaMByAM jAnunor jYuH
S.5.4.160 (S.5.4.160): UrDvAd vA
S.5.4.161 (S.5.4.161): Danuzo 'naN
S.5.4.162 (S.5.4.162): vA saMjYAyAm
S.5.4.163 (S.5.4.162X): jAyAyA niN
S.5.4.164 (S.5.4.162X): sUtpUtisuraBer ganDasyet
S.5.4.166 (S.5.4.162X): alpe
S.5.4.167 (S.5.4.163): upamAnAt
S.5.4.168 (S.5.4.164): pAdasya pAdahastyaSvAjadAsImahelAgaRikAkusUlajAlakawolagaRqolakeByaH
S.5.4.169 (S.5.4.165): kumBajAlaSatasUtrasTURAmuniSityArdragoDAkalaSIdAsIByaH
S.5.4.170 (S.5.4.166): vizRukfzRakuRiguRadroRISakftsUkarasUcISucivinaYnirazwAByaS ca
S.5.4.171 (S.5.4.167): saMKyAdeH
S.5.4.172 (S.5.4.168): vayasi dantasya datf
S.5.4.174 (S.5.4.170): striyAM saMjYAyAm
S.5.4.175 (S.5.4.171): agrAntaSudDaSuBravfzavarAhAhimUzikaSyAvaSiKarArokeByo vA
S.5.4.176 (S.5.4.172): kakut kakudasyAvasTAyAm
S.5.4.177 (S.5.4.173): trikakut parvate
S.5.4.178 (S.5.4.174): udviByAM kAkut kAkudasya
S.5.4.179 (S.5.4.175): pUrRAd vA
S.5.4.180 (S.5.4.176): suhfddurhfdO mitrAmitrayoH
S.5.4.181 (S.5.4.177): uraHsarpirdaDimaDUpAnacCAliByaH kap
S.5.4.182 (S.5.4.178): pumanaqunnOpayolakzmIBya ekatve
S.5.4.183 (S.5.4.179): naYo 'rTAt
S.5.4.184 (S.5.4.180): inaH striyAm
S.5.4.185 (S.5.4.181): NyUNftaH
S.8.1.176 (S.8.1.174): nartaH kap
S.5.4.186 (S.5.4.182): SezAd vA
S.5.4.187 (S.5.4.183): na suBrvAdiByaH
S.5.4.188 (S.5.4.184): saMjYAyAm
S.5.4.189 (S.5.4.185): IyasaH
S.5.4.191 (S.5.4.187): stutO BrAtuH
S.5.4.192 (S.5.4.188): nAqItantryoH svANge
S.5.4.193 (S.5.4.189): nizpravARiH
S.8.1.171 (S.8.1.168): anasor napuMskAw waj vA
S.8.1.172 (S.8.1.169): arcaSityahiByo nas nAsikAyAH
S.8.1.174 (S.8.1.171): bahor asic prajAyAH [bahor asi]
S.8.1.174 (S.8.1.171): bahor asic prajAyAH [bahor asi]
S.8.1.174X (S.8.1.172): [prajAyAH]
S.8.1.174X (S.8.1.172): [prajAyAH]
S.8.1.175 (S.8.1.173): dantasya datf
S.8.4.1 (S.8.4.1): samAsasyAntaH
{c}Andra:
{p}ARini
A.5.4.74: fkpUrabDUHpaTAm Anakze
{k}ASikAvftti
A.5.4.74-KV.575: sAmarTyAt DuraH etat viSezaRam fgAdInAm na Bavati. akzasambanDinI yA DUH tadantasya na Bavati.
{k}Atantra
K.2.6.41: samAsAntagatAnAM vA rAjAdInAmadantatA
{j}Enendra
J.4.2.70: fkpUrabDUHpaTo 'nakze
{s}Arasvata
S.5.4.86 (S.5.4.86): purappaTiByo 'c
S.5.4.87 (S.5.4.87): Duro 'nakzasya
{p}ARini
A.5.4.74: fkpUrabDUHpaTAm Anakze
{k}ASikAvftti
A.5.4.74-KV.575: sAmarTyAt DuraH etat viSezaRam fgAdInAm na Bavati. akzasambanDinI yA DUH tadantasya na Bavati.
{k}Atantra
K.2.6.41: samAsAntagatAnAM vA rAjAdInAmadantatA
{j}Enendra
J.4.2.70: fkpUrabDUHpaTo 'nakze
{s}Arasvata
S.5.4.88 (S.5.4.88): fcaH
{s}Arasvata:
{p}ARini
A.5.4.74: fkpUrabDUHpaTAm Anakze
{k}ASikAvftti
A.5.4.74-KV.575: sAmarTyAt DuraH etat viSezaRam fgAdInAm na Bavati. akzasambanDinI yA DUH tadantasya na Bavati.
{k}Atantra
K.2.6.41: samAsAntagatAnAM vA rAjAdInAmadantatA
{c}Andra
C.4.4.57: purabDuraS cAnakzasyAc
{j}Enendra
J.4.2.70: fkpUrabDUHpaTo 'nakze
{p}ARini
A.5.4.74: fkpUrabDUHpaTAm Anakze
{k}ASikAvftti
A.5.4.74-KV.575: sAmarTyAt DuraH etat viSezaRam fgAdInAm na Bavati. akzasambanDinI yA DUH tadantasya na Bavati.
{k}Atantra
K.2.6.41: samAsAntagatAnAM vA rAjAdInAmadantatA
{c}Andra
C.4.4.57: purabDuraS cAnakzasyAc
{j}Enendra
J.4.2.70: fkpUrabDUHpaTo 'nakze
{p}ARini
A.5.4.74: fkpUrabDUHpaTAm Anakze
{p}ataYjali
A.5.4.154-Bh.II.444.2-11: kim punaH idam SezagrahaRam kabapekzam yasmAt bahuvrIheH kap iti Ahosvit samAsAntApekzam yasmAt bahuvrIheH samAsAntaH na vihitaH iti. kim ca ataH. yadi vijYAyate kabapekzam anfcaH bahvfcaH iti atra api prApnoti. aTa samAsAntApekzam anfkkam bahvfkkam sUktam iti na siDyati. astu kabapekzam. kaTam anfcaH bahvfcaH iti. viSeze etat vaktavyam. anfcaH mARave bahvfcaH caraRaSAKAyAm iti. idam tarhi UDasaH anaNi strIgrahaRam coditam. tasmin kriyamARe api prApnoti. evam tarhi na eva kabapekzam SezagrahaRam na api samAsAntApekzam. kim tarhi anantaraH yaH bahuvrIhyaDikAraH saH apekzyate. anantare bahuvrIhyaDikAre yasmAt bahuvrIheH samAsAntaH na vihitaH iti. kaTam anfcaH bahvfcaH iti. vaktavyam eva anfcaH mARave bahvfcaH caraRaSAKAyAm iti.
{k}ASikAvftti
A.5.4.74-KV.575: sAmarTyAt DuraH etat viSezaRam fgAdInAm na Bavati. akzasambanDinI yA DUH tadantasya na Bavati.
A.5.4.74-KV.575: anfcaH mARavakaH jYeyaH bahvfcaH caraRAKyAyAm.
{k}Atantra
K.2.6.41: samAsAntagatAnAM vA rAjAdInAmadantatA
{c}Andra
C.4.4.58: fcaH
{j}Enendra
J.4.2.70: fkpUrabDUHpaTo 'nakze
{p}ARini
A.5.4.74: fkpUrabDUHpaTAm Anakze
{p}ataYjali
A.5.4.154-Bh.II.444.2-11: kim punaH idam SezagrahaRam kabapekzam yasmAt bahuvrIheH kap iti Ahosvit samAsAntApekzam yasmAt bahuvrIheH samAsAntaH na vihitaH iti. kim ca ataH. yadi vijYAyate kabapekzam anfcaH bahvfcaH iti atra api prApnoti. aTa samAsAntApekzam anfkkam bahvfkkam sUktam iti na siDyati. astu kabapekzam. kaTam anfcaH bahvfcaH iti. viSeze etat vaktavyam. anfcaH mARave bahvfcaH caraRaSAKAyAm iti. idam tarhi UDasaH anaNi strIgrahaRam coditam. tasmin kriyamARe api prApnoti. evam tarhi na eva kabapekzam SezagrahaRam na api samAsAntApekzam. kim tarhi anantaraH yaH bahuvrIhyaDikAraH saH apekzyate. anantare bahuvrIhyaDikAre yasmAt bahuvrIheH samAsAntaH na vihitaH iti. kaTam anfcaH bahvfcaH iti. vaktavyam eva anfcaH mARave bahvfcaH caraRaSAKAyAm iti.
{k}ASikAvftti
A.5.4.74-KV.575: anfcaH mARavakaH jYeyaH bahvfcaH caraRAKyAyAm.
{k}Atantra
K.2.6.41: samAsAntagatAnAM vA rAjAdInAmadantatA
{c}Andra
C.4.4.59: naYbahor mARavacaraRayoH
{j}Enendra
J.4.2.70: fkpUrabDUHpaTo 'nakze