The Sanskrit Library
Reference Works/referenceWorks
Grammatical systems
J.4.1.130: JisarvanAmno 'k prAk weH ko daH
{p}ARini:
{k}Atantra
K.2.2.64: avyayasarvanAmnaH svarAd antyAt pUrvo 'k kaH
{c}Andra
C.4.3.56: tiNasaMKyAnAm aco 'ntyAt pUrvo 'kac
C.4.3.60: sarvAdInAm
{j}Enendra
J.4.1.130: JisarvanAmno 'k prAk weH ko daH
{s}Arasvata
S.5.3.95 (S.5.3.94): tiNAm akac prAk weH
S.5.3.96 (S.5.3.95): sarvanAmnAmasOBAdisupAM ca
{k}Atantra
n/a
{c}Andra
C.4.3.57: kaS ca daH
{j}Enendra
J.4.1.130: JisarvanAmno 'k prAk weH ko daH
{s}Arasvata
S.5.3.97 (S.5.3.96): avyayAnAM kaS ca daH
{k}Atantra:
{p}ARini
A.5.3.71: avyayasarvanAmnAm akac prAk weH
A.5.3.73: ajYAte
A.5.3.74: kutsite
A.5.3.75: saMjYAyAM kan
A.5.3.76: anukampAyAm
A.5.3.77: nItO ca tadyuktAt
{c}Andra
C.4.3.56: tiNasaMKyAnAm aco 'ntyAt pUrvo 'kac
C.4.3.60: sarvAdInAm
C.4.3.62: ajYAtakutsaMyoH
C.4.3.63: dayAyAm
{j}Enendra
J.4.1.130: JisarvanAmno 'k prAk weH ko daH
J.4.1.131: kutsAjYAtayoH
J.4.1.132: anukampAyAm
J.4.1.133: nItO ca tadyuktAt
{s}Arasvata
S.5.3.95 (S.5.3.94): tiNAm akac prAk weH
S.5.3.96 (S.5.3.95): sarvanAmnAmasOBAdisupAM ca
S.5.3.100 (S.5.3.99): ajYAte
S.5.3.101 (S.5.3.100): kutsite
S.5.3.102 (S.5.3.101): saMjYAyAM kan
S.5.3.104 (S.5.3.103): anukampAyAm
S.5.3.105 (S.5.3.104): nItO ca tadyuktAyAm
{c}Andra:
{p}ARini
A.5.3.71: avyayasarvanAmnAm akac prAk weH
{k}ASikAvftti
A.5.3.71-KV.543: tiNaH ca iti prakftam atra sambaDyate.
{k}Atantra
K.2.2.64: avyayasarvanAmnaH svarAd antyAt pUrvo 'k kaH
{j}Enendra
J.4.1.130: JisarvanAmno 'k prAk weH ko daH
{s}Arasvata
S.5.3.95 (S.5.3.94): tiNAm akac prAk weH
{p}ARini
A.5.3.71: avyayasarvanAmnAm akac prAk weH
{k}Atantra
K.2.2.64: avyayasarvanAmnaH svarAd antyAt pUrvo 'k kaH
{j}Enendra
J.4.1.130: JisarvanAmno 'k prAk weH ko daH
{s}Arasvata
S.5.3.96 (S.5.3.95): sarvanAmnAmasOBAdisupAM ca
{p}ARini
A.5.3.72: kasya ca daH
{k}Atantra
n/a
{j}Enendra
J.4.1.130: JisarvanAmno 'k prAk weH ko daH
{s}Arasvata
S.5.3.97 (S.5.3.96): avyayAnAM kaS ca daH
{s}Arasvata:
{p}ARini
A.5.3.71: avyayasarvanAmnAm akac prAk weH
{k}ASikAvftti
A.5.3.71-KV.543: tiNaH ca iti prakftam atra sambaDyate.
{k}Atantra
K.2.2.64: avyayasarvanAmnaH svarAd antyAt pUrvo 'k kaH
{c}Andra
C.4.3.56: tiNasaMKyAnAm aco 'ntyAt pUrvo 'kac
{j}Enendra
J.4.1.130: JisarvanAmno 'k prAk weH ko daH
{p}ARini
A.5.3.71: avyayasarvanAmnAm akac prAk weH
{p}ataYjali
A.5.3.71-A.5.3.72-Bh.II.422.16-21: kim ayam subantasya prAk weH Bavati Ahosvit NyApprAtipadikasya. kutaH sandehaH. uBayam prakftam. anyatarat Sakyam viSezayitum. kim ca ataH. yadi subantasya yuzmakABiH asmakABiH yuzmakAsu asmakAsu yuvakayoH AvakayoH iti na siDyati. aTa prAtipadikasya tvayakA mayakA tvayaki mayaki iti atra api prApnoti. astu subantasya. kaTam yuzmakABiH asmakABiH yuzmakAsu asmakAsu yuvakayoH AvakayoH iti. anokArasakAraBakArAdO iti vaktavyam.
{k}Atantra
K.2.2.64: avyayasarvanAmnaH svarAd antyAt pUrvo 'k kaH
{c}Andra
C.4.3.60: sarvAdInAm
C.4.3.61: supaH
{j}Enendra
J.4.1.130: JisarvanAmno 'k prAk weH ko daH
{p}ARini
A.5.3.72: kasya ca daH
{k}Atantra
n/a
{c}Andra
C.4.3.57: kaS ca daH
{j}Enendra
J.4.1.130: JisarvanAmno 'k prAk weH ko daH