J.4.1.130: JisarvanAmno 'k prAk weH ko daH

{p}ARini:

{k}Atantra

K.2.2.64: avyayasarvanAmnaH svarAd antyAt pUrvo 'k kaH

{c}Andra

C.4.3.56: tiNasaMKyAnAm aco 'ntyAt pUrvo 'kac

C.4.3.60: sarvAdInAm

{j}Enendra

J.4.1.130: JisarvanAmno 'k prAk weH ko daH

{s}Arasvata

S.5.3.95 (S.5.3.94): tiNAm akac prAk weH

S.5.3.96 (S.5.3.95): sarvanAmnAmasOBAdisupAM ca

View data

{k}Atantra

n/a

{c}Andra

C.4.3.57: kaS ca daH

{j}Enendra

J.4.1.130: JisarvanAmno 'k prAk weH ko daH

{s}Arasvata

S.5.3.97 (S.5.3.96): avyayAnAM kaS ca daH

View data

{k}Atantra:

{p}ARini

A.5.3.71: avyayasarvanAmnAm akac prAk weH

A.5.3.73: ajYAte

A.5.3.74: kutsite

A.5.3.75: saMjYAyAM kan

A.5.3.76: anukampAyAm

A.5.3.77: nItO ca tadyuktAt

{c}Andra

C.4.3.56: tiNasaMKyAnAm aco 'ntyAt pUrvo 'kac

C.4.3.60: sarvAdInAm

C.4.3.62: ajYAtakutsaMyoH

C.4.3.63: dayAyAm

{j}Enendra

J.4.1.130: JisarvanAmno 'k prAk weH ko daH

J.4.1.131: kutsAjYAtayoH

J.4.1.132: anukampAyAm

J.4.1.133: nItO ca tadyuktAt

{s}Arasvata

S.5.3.95 (S.5.3.94): tiNAm akac prAk weH

S.5.3.96 (S.5.3.95): sarvanAmnAmasOBAdisupAM ca

S.5.3.100 (S.5.3.99): ajYAte

S.5.3.101 (S.5.3.100): kutsite

S.5.3.102 (S.5.3.101): saMjYAyAM kan

S.5.3.104 (S.5.3.103): anukampAyAm

S.5.3.105 (S.5.3.104): nItO ca tadyuktAyAm

View data

{c}Andra:

{p}ARini

A.5.3.71: avyayasarvanAmnAm akac prAk weH

{k}ASikAvftti

A.5.3.71-KV.543: tiNaH ca iti prakftam atra sambaDyate.

{k}Atantra

K.2.2.64: avyayasarvanAmnaH svarAd antyAt pUrvo 'k kaH

{j}Enendra

J.4.1.130: JisarvanAmno 'k prAk weH ko daH

{s}Arasvata

S.5.3.95 (S.5.3.94): tiNAm akac prAk weH

View data

{p}ARini

A.5.3.71: avyayasarvanAmnAm akac prAk weH

{k}Atantra

K.2.2.64: avyayasarvanAmnaH svarAd antyAt pUrvo 'k kaH

{j}Enendra

J.4.1.130: JisarvanAmno 'k prAk weH ko daH

{s}Arasvata

S.5.3.96 (S.5.3.95): sarvanAmnAmasOBAdisupAM ca

View data

{p}ARini

A.5.3.72: kasya ca daH

{k}Atantra

n/a

{j}Enendra

J.4.1.130: JisarvanAmno 'k prAk weH ko daH

{s}Arasvata

S.5.3.97 (S.5.3.96): avyayAnAM kaS ca daH

View data

{s}Arasvata:

{p}ARini

A.5.3.71: avyayasarvanAmnAm akac prAk weH

{k}ASikAvftti

A.5.3.71-KV.543: tiNaH ca iti prakftam atra sambaDyate.

{k}Atantra

K.2.2.64: avyayasarvanAmnaH svarAd antyAt pUrvo 'k kaH

{c}Andra

C.4.3.56: tiNasaMKyAnAm aco 'ntyAt pUrvo 'kac

{j}Enendra

J.4.1.130: JisarvanAmno 'k prAk weH ko daH

View data

{p}ARini

A.5.3.71: avyayasarvanAmnAm akac prAk weH

{p}ataYjali

A.5.3.71-A.5.3.72-Bh.II.422.16-21: kim ayam subantasya prAk weH Bavati Ahosvit NyApprAtipadikasya. kutaH sandehaH. uBayam prakftam. anyatarat Sakyam viSezayitum. kim ca ataH. yadi subantasya yuzmakABiH asmakABiH yuzmakAsu asmakAsu yuvakayoH AvakayoH iti na siDyati. aTa prAtipadikasya tvayakA mayakA tvayaki mayaki iti atra api prApnoti. astu subantasya. kaTam yuzmakABiH asmakABiH yuzmakAsu asmakAsu yuvakayoH AvakayoH iti. anokArasakAraBakArAdO iti vaktavyam.

{k}Atantra

K.2.2.64: avyayasarvanAmnaH svarAd antyAt pUrvo 'k kaH

{c}Andra

C.4.3.60: sarvAdInAm

C.4.3.61: supaH

{j}Enendra

J.4.1.130: JisarvanAmno 'k prAk weH ko daH

View data

{p}ARini

A.5.3.72: kasya ca daH

{k}Atantra

n/a

{c}Andra

C.4.3.57: kaS ca daH

{j}Enendra

J.4.1.130: JisarvanAmno 'k prAk weH ko daH

View data