The Sanskrit Library
Reference Works/referenceWorks
Grammatical systems
J.3.4.26: rAd ub aKO
{p}ARini:
{k}Atantra
n/a
{c}Andra
C.4.1.38: saMKyADyarDAdeH saMKyeyAl lug adviH
{j}Enendra
J.3.4.26: rAd ub aKO
{s}Arasvata
S.5.1.15 (S.5.1.15): dvigor lug adviH
{k}AtyAyana:
{k}Atantra
n/a
{c}Andra
n/a
{j}Enendra
J.3.4.26: rAd ub aKO
{s}Arasvata
S.5.1.15 (S.5.1.15): dvigor lug adviH
{k}Atantra:
n/a
{c}Andra:
{p}ARini
A.5.1.28: aDyarDapUrvadvigor lug asaMjYAyAm
{k}AtyAyana
A.5.1.28-vt.2 (K.II.348.23) (R.IV.36): saMjYApratizeDAnarTakyam ca tannimittatvAt lopasya.
{p}ataYjali
A.5.1.28-Bh.II.348.1-12: dvigoH nimittam yaH tadDitaH tasya luk Bavati iti vaktavyam. iha mA BUt. dvAByAm SUrpAByAm krItam dviSUrpam. triSUrpam. dviSUrpeRa krItam dvESOrpikam. trESOrpikam. arTaviSezAsampratyaye atannimittAt api. arTaviSezasya asampratyaye atannimittAt api vaktavyam. kim prayojanam. dvayoH SUrpayoH samAhAraH dviSUrpI. dviSUrpyA krItam iti vigfhya dviSUrpam iti eva yaTA syAt. aTa kriyamARe api tannimittagrahaRe kaTam idam vijYAyate. tasya nimittam tannimittam tannimittAt iti Ahosvit saH nimittam asya saH ayam tannimittaH tannimittAt iti. kim ca ataH. yadi vijYAyate tasya nimittam tannimittam tannimittAt iti kriyamARe api tannimittagrahaRe atra prApnoti. dvAByAm SUrpAByAm krItam dviSUrpam. triSUrpam. dviSUrpeRa krItam dvESOrpikam. trESOrpikam. aTa vijYAyate saH nimittam asya saH ayam tannimittaH tannimittAt iti na dozaH Bavati. yaTa na dozaH taTA astu. saH nimittam asya saH ayam tannimittaH tannimittAt iti vijYAyate. kutaH etat. yat ayam Aha arTaviSezAsampratyaye atannimittAt api iti.
{k}Atantra
n/a
{j}Enendra
J.3.4.26: rAd ub aKO
{s}Arasvata
S.5.1.15 (S.5.1.15): dvigor lug adviH
{s}Arasvata:
{p}ARini
A.5.1.28: aDyarDapUrvadvigor lug asaMjYAyAm
{k}AtyAyana
A.5.1.28-vt.3 (K.II.348.1) (R.IV.37): uktam saMKyAtve prayojanam tasmAt iha aDyarDagrahaRAnarTakyam.
A.5.1.28-vt.2 (K.II.348.23) (R.IV.36): saMjYApratizeDAnarTakyam ca tannimittatvAt lopasya.
{p}ataYjali
A.5.1.28-Bh.II.348.1-12: dvigoH nimittam yaH tadDitaH tasya luk Bavati iti vaktavyam. iha mA BUt. dvAByAm SUrpAByAm krItam dviSUrpam. triSUrpam. dviSUrpeRa krItam dvESOrpikam. trESOrpikam. arTaviSezAsampratyaye atannimittAt api. arTaviSezasya asampratyaye atannimittAt api vaktavyam. kim prayojanam. dvayoH SUrpayoH samAhAraH dviSUrpI. dviSUrpyA krItam iti vigfhya dviSUrpam iti eva yaTA syAt. aTa kriyamARe api tannimittagrahaRe kaTam idam vijYAyate. tasya nimittam tannimittam tannimittAt iti Ahosvit saH nimittam asya saH ayam tannimittaH tannimittAt iti. kim ca ataH. yadi vijYAyate tasya nimittam tannimittam tannimittAt iti kriyamARe api tannimittagrahaRe atra prApnoti. dvAByAm SUrpAByAm krItam dviSUrpam. triSUrpam. dviSUrpeRa krItam dvESOrpikam. trESOrpikam. aTa vijYAyate saH nimittam asya saH ayam tannimittaH tannimittAt iti na dozaH Bavati. yaTa na dozaH taTA astu. saH nimittam asya saH ayam tannimittaH tannimittAt iti vijYAyate. kutaH etat. yat ayam Aha arTaviSezAsampratyaye atannimittAt api iti.
{k}Atantra
n/a
{c}Andra
C.4.1.38: saMKyADyarDAdeH saMKyeyAl lug adviH
{j}Enendra
J.3.4.26: rAd ub aKO