The Sanskrit Library
Reference Works/referenceWorks
Grammatical systems
C.4.2.98: tad asyAsty atreti matup
{p}ARini:
{k}Atantra
K.2.6.15: tad asyAstIti mantvantvIn
{c}Andra
C.4.2.98: tad asyAsty atreti matup
{j}Enendra
J.4.1.23: tadasyAstyasminniti matuH
{s}Arasvata
S.5.2.127 (S.5.2.124): tadasyAstyasminniti matup
{k}Atantra
K.2.6.15: tad asyAstIti mantvantvIn
{c}Andra
C.4.2.98: tad asyAsty atreti matup
{j}Enendra
n/a
{s}Arasvata
S.5.2.128 (S.5.2.125): rasarUpavarRaganDasparSaSabdasneheByo guReByaH
{k}Atantra:
{p}ARini
A.5.2.94: tad asyAsty asminn iti matup
A.5.2.95: rasAdiByaS ca
A.5.2.102: tapaHsahasrAByAM vinInI
A.5.2.116: vrIhyAdiByaS ca
A.5.2.115: ata iniWanO
{c}Andra
C.4.2.98: tad asyAsty atreti matup
C.4.2.119: vrIhyAdyata iniS ca
C.4.2.137: asmAyAmeDAsrajo viniH
{j}Enendra
J.4.1.23: tadasyAstyasminniti matuH
J.4.1.29: tapaHsahasrAByAM vininO
J.4.1.42: vrIhyAdeH
J.4.1.41: WenAvataH
{s}Arasvata
S.5.2.127 (S.5.2.124): tadasyAstyasminniti matup
S.5.2.128 (S.5.2.125): rasarUpavarRaganDasparSaSabdasneheByo guReByaH
S.5.2.150 (S.5.2.147): tapassahasrAByAm aR
S.5.2.168 (S.5.2.165): vrIhiSAliSIrzamAyABya iniS ca
{j}Enendra:
{p}ARini
A.5.2.94: tad asyAsty asminn iti matup
{k}Atantra
K.2.6.15: tad asyAstIti mantvantvIn
{c}Andra
C.4.2.98: tad asyAsty atreti matup
{s}Arasvata
S.5.2.127 (S.5.2.124): tadasyAstyasminniti matup
{s}Arasvata:
{p}ARini
A.5.2.94: tad asyAsty asminn iti matup
{k}Atantra
K.2.6.15: tad asyAstIti mantvantvIn
{c}Andra
C.4.2.98: tad asyAsty atreti matup
{j}Enendra
J.4.1.23: tadasyAstyasminniti matuH
{p}ARini
A.5.2.95: rasAdiByaS ca
{k}Atantra
K.2.6.15: tad asyAstIti mantvantvIn
{c}Andra
C.4.2.98: tad asyAsty atreti matup
{j}Enendra
n/a