The Sanskrit Library
Reference Works/referenceWorks
Grammatical systems
C.1.1.53: kAsaMyadayAsaH
{p}ARini:
{k}Atantra
K.3.2.17: cakAskAspratyayAnteBya Am parokzAyAm [cakAsakAsapratyayAnteBya Am parokzAyAm]
{c}Andra
C.1.1.51: anekAco liwa Am kfBvastiliw cAnu
C.1.1.53: kAsaMyadayAsaH
{j}Enendra
J.2.1.31: kAsy anekActyAl liwy Am
{s}Arasvata
S.1.3.70 (S.1.3.71): dayAyAskAsByaS ca
{k}Atantra
K.3.2.18: dayayAsaS ca
{c}Andra
C.1.1.53: kAsaMyadayAsaH
{j}Enendra
J.2.1.33: dayAyAsaH
{s}Arasvata
S.1.3.70 (S.1.3.71): dayAyAskAsByaS ca
{k}Atantra:
{p}ARini
A.3.1.35: kAspratyayAd Am amantre liwi
{c}Andra
C.1.1.51: anekAco liwa Am kfBvastiliw cAnu
C.1.1.53: kAsaMyadayAsaH
{j}Enendra
J.2.1.31: kAsy anekActyAl liwy Am
{s}Arasvata
S.1.3.70 (S.1.3.71): dayAyAskAsByaS ca
{p}ARini
A.3.1.37: dayAyAsaS ca
{c}Andra
C.1.1.53: kAsaMyadayAsaH
{j}Enendra
J.2.1.33: dayAyAsaH
{s}Arasvata
S.1.3.70 (S.1.3.71): dayAyAskAsByaS ca
{j}Enendra:
{p}ARini
A.3.1.35: kAspratyayAd Am amantre liwi
{p}ataYjali
A.3.1.35-Bh.II.44.17: evam tarhi kAsi anekAcaH iti vaktavyam.
{k}Atantra
K.3.2.17: cakAskAspratyayAnteBya Am parokzAyAm [cakAsakAsapratyayAnteBya Am parokzAyAm]
{c}Andra
C.1.1.51: anekAco liwa Am kfBvastiliw cAnu
C.1.1.53: kAsaMyadayAsaH
{s}Arasvata
S.1.3.68 (S.1.3.69): anekAco liwa Am kfBvastInAM ca liwyanuprayogaH
S.1.3.70 (S.1.3.71): dayAyAskAsByaS ca
{p}ARini
A.3.1.37: dayAyAsaS ca
{k}Atantra
K.3.2.18: dayayAsaS ca
{c}Andra
C.1.1.53: kAsaMyadayAsaH
{s}Arasvata
S.1.3.70 (S.1.3.71): dayAyAskAsByaS ca
{s}Arasvata:
{p}ARini
A.3.1.35: kAspratyayAd Am amantre liwi
A.3.1.37: dayAyAsaS ca
{k}Atantra
K.3.2.17: cakAskAspratyayAnteBya Am parokzAyAm [cakAsakAsapratyayAnteBya Am parokzAyAm]
K.3.2.18: dayayAsaS ca
{c}Andra
C.1.1.51: anekAco liwa Am kfBvastiliw cAnu
C.1.1.53: kAsaMyadayAsaH
{j}Enendra
J.2.1.31: kAsy anekActyAl liwy Am
J.2.1.33: dayAyAsaH