The Sanskrit Library
Reference Works/referenceWorks
Grammatical systems
C.1.1.35: suKAdIni vedayate
{p}ARini:
{k}Atantra
n/a
{c}Andra
C.1.1.35: suKAdIni vedayate
{j}Enendra
J.2.1.15: suKAdeH svaBoge
{s}Arasvata
S.1.3.22 (S.1.3.23): suKaduHKatfprakfcCrAsrAlIkakaruRakfpaRasoQapratIpeByo 'nuBave
{k}Atantra:
n/a
{j}Enendra:
{p}ARini
A.3.1.18: suKAdiByaH kartfvedanAyAm
{k}Atantra
n/a
{c}Andra
C.1.1.35: suKAdIni vedayate
{s}Arasvata
S.1.3.22 (S.1.3.23): suKaduHKatfprakfcCrAsrAlIkakaruRakfpaRasoQapratIpeByo 'nuBave
{s}Arasvata:
{p}ARini
A.3.1.18: suKAdiByaH kartfvedanAyAm
{p}ataYjali
A.3.1.18-Bh.II.26.10-14: kartfvedanAyAm iti kimarTam. iha mA BUt. suKam vedayate prasADakaH devadattasya. kartfvedanAyAm iti ucyamAne api atra prApnoti. kim kAraRam. kartuH iti iyam kartari zazWI. vedanAyAm iti ca anaH BAve. saH yadi eva AtmanaH vedayate aTa api parasya kartfvedanA eva asO Bavati. na kartfgrahaRena vedanA aBisambaDyate. kim tarhi. suKAdIni aBisambaDyante. kartuH yAni suKAdIni.
{k}Atantra
n/a
{c}Andra
C.1.1.35: suKAdIni vedayate
{j}Enendra
J.2.1.15: suKAdeH svaBoge