The Sanskrit Library
Reference Works/referenceWorks
Grammatical systems
A.6.3.47: dvyazwanaH saMKyAyAm abahuvrIhyaSItyoH
{k}Atantra:
n/a
{c}Andra:
{p}ARini
A.6.3.47: dvyazwanaH saMKyAyAm abahuvrIhyaSItyoH
{p}ataYjali
A.6.3.47-Bh.III.161.17-18: prAk SatAt iti vaktavyam iha mA BUt. dviSatam, dvisahasram, aztaSatam, azwasahasram.
{k}Atantra
n/a
{j}Enendra
J.4.3.159: dvyazwanaH saMKyAyAm avASItyoH prAk CatAt tres trayaH
{s}Arasvata
S.6.2.68 (S.6.2.68): dvaS ca saMKyAyAM prAk CatAd abahuvrIhyaSItyoH
{j}Enendra:
{p}ARini
A.6.3.47: dvyazwanaH saMKyAyAm abahuvrIhyaSItyoH
A.6.3.48: tres trayaH
{p}ataYjali
A.6.3.47-Bh.III.161.17-18: prAk SatAt iti vaktavyam iha mA BUt. dviSatam, dvisahasram, aztaSatam, azwasahasram.
{k}Atantra
n/a
{c}Andra
C.5.2.52: dveS ca saMKyAyAM prAk CatAd ananyArTASItyoH
C.5.2.53: tres trayas
{s}Arasvata
S.6.2.68 (S.6.2.68): dvaS ca saMKyAyAM prAk CatAd abahuvrIhyaSItyoH
S.6.2.70 (S.6.2.70): trestayastadvat
{s}Arasvata:
{p}ARini
A.6.3.47: dvyazwanaH saMKyAyAm abahuvrIhyaSItyoH
{p}ataYjali
A.6.3.47-Bh.III.161.17-18: prAk SatAt iti vaktavyam iha mA BUt. dviSatam, dvisahasram, aztaSatam, azwasahasram.
{k}Atantra
n/a
{c}Andra
C.5.2.52: dveS ca saMKyAyAM prAk CatAd ananyArTASItyoH
{j}Enendra
J.4.3.159: dvyazwanaH saMKyAyAm avASItyoH prAk CatAt tres trayaH