The Sanskrit Library
Reference Works/referenceWorks
Grammatical systems
A.5.3.71-A.5.3.72-Bh.II.422.16-21: kim ayam subantasya prAk weH Bavati Ahosvit NyApprAtipadikasya. kutaH sandehaH. uBayam prakftam. anyatarat Sakyam viSezayitum. kim ca ataH. yadi subantasya yuzmakABiH asmakABiH yuzmakAsu asmakAsu yuvakayoH AvakayoH iti na siDyati. aTa prAtipadikasya tvayakA mayakA tvayaki mayaki iti atra api prApnoti. astu subantasya. kaTam yuzmakABiH asmakABiH yuzmakAsu asmakAsu yuvakayoH AvakayoH iti. anokArasakAraBakArAdO iti vaktavyam.
{k}Atantra:
n/a
{c}Andra:
{p}ARini
n/a
{p}ataYjali
A.5.3.71-A.5.3.72-Bh.II.422.16-21: kim ayam subantasya prAk weH Bavati Ahosvit NyApprAtipadikasya. kutaH sandehaH. uBayam prakftam. anyatarat Sakyam viSezayitum. kim ca ataH. yadi subantasya yuzmakABiH asmakABiH yuzmakAsu asmakAsu yuvakayoH AvakayoH iti na siDyati. aTa prAtipadikasya tvayakA mayakA tvayaki mayaki iti atra api prApnoti. astu subantasya. kaTam yuzmakABiH asmakABiH yuzmakAsu asmakAsu yuvakayoH AvakayoH iti. anokArasakAraBakArAdO iti vaktavyam.
{k}Atantra
n/a
{j}Enendra
n/a
{s}Arasvata
S.5.3.96 (S.5.3.95): sarvanAmnAmasOBAdisupAM ca
{j}Enendra:
n/a
{s}Arasvata:
{p}ARini
A.5.3.71: avyayasarvanAmnAm akac prAk weH
{p}ataYjali
A.5.3.71-A.5.3.72-Bh.II.422.16-21: kim ayam subantasya prAk weH Bavati Ahosvit NyApprAtipadikasya. kutaH sandehaH. uBayam prakftam. anyatarat Sakyam viSezayitum. kim ca ataH. yadi subantasya yuzmakABiH asmakABiH yuzmakAsu asmakAsu yuvakayoH AvakayoH iti na siDyati. aTa prAtipadikasya tvayakA mayakA tvayaki mayaki iti atra api prApnoti. astu subantasya. kaTam yuzmakABiH asmakABiH yuzmakAsu asmakAsu yuvakayoH AvakayoH iti. anokArasakAraBakArAdO iti vaktavyam.
{k}Atantra
K.2.2.64: avyayasarvanAmnaH svarAd antyAt pUrvo 'k kaH
{c}Andra
C.4.3.60: sarvAdInAm
C.4.3.61: supaH
{j}Enendra
J.4.1.130: JisarvanAmno 'k prAk weH ko daH