The Sanskrit Library
Reference Works/referenceWorks
Grammatical systems
A.5.3.14: itarAByo 'pi dfSyante
{k}Atantra:
n/a
{c}Andra:
{p}ARini
A.5.3.14: itarAByo 'pi dfSyante
{k}AtyAyana
A.6.3.21-vt.3 (K.III.147.1) (R.IV.594): devAnAmpriyaH iti ca.
{p}ataYjali
A.5.3.14-Bh.II.405.14-22: iha kasmAt na Bavati. saH. tO. te. BavadAdiBiH yoge iti vaktavyam. ke punaH BavadAdayaH. BavAn. dIrGAyuH. devAnAmpriyaH. AyuzmAn iti. saH BavAn. tatra BavAn. tataH BavAn. tam Bavantam. tatra Bavantam. tataH Bavantam. tena BavatA. tatra BavatA tataH BavatA. tasmE Bavate. tatra Bavate. tataH Bavate. tasmAt BavataH. tatra BavataH. tataH BavataH. tasmin Bavati. tatra Bavati. tataH Bavati. saH dIrGAyuH. tatra dIrGAyuH. tataH dIrGAyuH. tam dIrGAyuzam. tatra dIrGAyuzam. tataH dIrGAyuzam. saH devAnAmpriyaH. tatra devAnAmpriyaH. tataH devAnAmpriyaH. tam devAnAmpriyam. tatra devAnAmpriyam. tataH devAnAmpriyam. saH AyuzmAn. tatra AyuzmAn. tataH AyuzmAn. tam Ayuzmantam. tatra Ayuzmantam. tataH Ayuzmantam.
{k}Atantra
n/a
{j}Enendra
J.4.1.79: dfSyante 'nyato 'pi
{s}Arasvata
S.5.3.14 (S.5.3.14): BavaddIrGAyurAyuzmaddevAnAMpriyEste 'nyAByaS ca
S.6.2.27 (S.6.2.27): devAnAM priyaH
{j}Enendra:
{p}ARini
A.5.3.14: itarAByo 'pi dfSyante
{k}Atantra
n/a
{c}Andra
C.4.3.12: BavaddIrGAyurAyuzmaddevAnAMpriyEs te 'nyAByaS ca
{s}Arasvata
S.5.3.14 (S.5.3.14): BavaddIrGAyurAyuzmaddevAnAMpriyEste 'nyAByaS ca
{s}Arasvata:
{p}ARini
A.5.3.14: itarAByo 'pi dfSyante
{p}ataYjali
A.5.3.14-Bh.II.405.14-22: iha kasmAt na Bavati. saH. tO. te. BavadAdiBiH yoge iti vaktavyam. ke punaH BavadAdayaH. BavAn. dIrGAyuH. devAnAmpriyaH. AyuzmAn iti. saH BavAn. tatra BavAn. tataH BavAn. tam Bavantam. tatra Bavantam. tataH Bavantam. tena BavatA. tatra BavatA tataH BavatA. tasmE Bavate. tatra Bavate. tataH Bavate. tasmAt BavataH. tatra BavataH. tataH BavataH. tasmin Bavati. tatra Bavati. tataH Bavati. saH dIrGAyuH. tatra dIrGAyuH. tataH dIrGAyuH. tam dIrGAyuzam. tatra dIrGAyuzam. tataH dIrGAyuzam. saH devAnAmpriyaH. tatra devAnAmpriyaH. tataH devAnAmpriyaH. tam devAnAmpriyam. tatra devAnAmpriyam. tataH devAnAmpriyam. saH AyuzmAn. tatra AyuzmAn. tataH AyuzmAn. tam Ayuzmantam. tatra Ayuzmantam. tataH Ayuzmantam.
{k}Atantra
n/a
{c}Andra
C.4.3.12: BavaddIrGAyurAyuzmaddevAnAMpriyEs te 'nyAByaS ca
{j}Enendra
J.4.1.79: dfSyante 'nyato 'pi