The Sanskrit Library
Reference Works/referenceWorks
Grammatical systems
A.4.1.22-Bh.II.211.16-19: imO dvO pratizeDO ucyete. tatra ekaH SakyaH avaktum. kaTam. evam vakzyAmi. parimARAntAt tadDitaluki NIp Bavati iti. tat niyamArTam Bavizyati. parimARAntAt eva tadDitaluki NIp Bavati na anyataH iti. tataH bistAcitakambalyeByaH na iti. tadDitaluki iti eva.
{k}Atantra:
n/a
{c}Andra:
{p}ARini
A.4.1.22: aparimARabistAcitakambalyeByo na tadDitaluki
{p}ataYjali
A.4.1.22-Bh.II.211.16-19: imO dvO pratizeDO ucyete. tatra ekaH SakyaH avaktum. kaTam. evam vakzyAmi. parimARAntAt tadDitaluki NIp Bavati iti. tat niyamArTam Bavizyati. parimARAntAt eva tadDitaluki NIp Bavati na anyataH iti. tataH bistAcitakambalyeByaH na iti. tadDitaluki iti eva.
{k}Atantra
K.2.4.50: nadAdyancivAhvyansyantfsaKinAnteBya I
{j}Enendra
J.3.1.26: parimARAdDfdupi
J.3.1.27: na bistAcitakambalyAt
{s}Arasvata
S.3.4.40 (S.3.4.40): parimARAt tadDitaluky asaMKyAkAlavistAcitakambalyAt
{j}Enendra:
n/a
{s}Arasvata:
{p}ARini
A.4.1.22: aparimARabistAcitakambalyeByo na tadDitaluki
{p}ataYjali
A.4.1.22-Bh.II.211.16-19: imO dvO pratizeDO ucyete. tatra ekaH SakyaH avaktum. kaTam. evam vakzyAmi. parimARAntAt tadDitaluki NIp Bavati iti. tat niyamArTam Bavizyati. parimARAntAt eva tadDitaluki NIp Bavati na anyataH iti. tataH bistAcitakambalyeByaH na iti. tadDitaluki iti eva.
{k}Atantra
K.2.4.50: nadAdyancivAhvyansyantfsaKinAnteBya I
{c}Andra
C.2.3.24: parimARAl luky asaMKyAkAlavistAcitakambalyAt
{j}Enendra
J.3.1.26: parimARAdDfdupi
J.3.1.27: na bistAcitakambalyAt