The Sanskrit Library
Reference Works/referenceWorks
Grammatical systems
A.3.1.8: supa AtmanaH kyac
{k}Atantra:
{p}ARini
A.3.1.8: supa AtmanaH kyac
{c}Andra
C.1.1.24: sasaMKyAd amaH kyaj vA
{j}Enendra
J.2.1.6: svepaH kyac
{s}Arasvata
S.1.3.10 (S.1.3.10): supaH karmaRaH kAmyac
S.8.1.8 (S.8.1.9): kyac parecCAyAm
{c}Andra:
{p}ARini
A.3.1.8: supa AtmanaH kyac
{k}AtyAyana
A.3.1.8-vt.1 (K.II.19.18) (R.III.55): kyaci mAntAvyayapratizeDaH.
{k}Atantra
K.3.2.5: nAmna AtmecCAyAM yin
{j}Enendra
J.2.1.6: svepaH kyac
{s}Arasvata
S.1.3.10 (S.1.3.10): supaH karmaRaH kAmyac
S.1.3.11 (S.1.3.11): anavyayAdamaH kyaj vA
S.8.1.8 (S.8.1.9): kyac parecCAyAm
{j}Enendra:
{p}ARini
A.3.1.8: supa AtmanaH kyac
{k}Atantra
K.3.2.5: nAmna AtmecCAyAM yin
{c}Andra
C.1.1.24: sasaMKyAd amaH kyaj vA
{s}Arasvata
S.1.3.10 (S.1.3.10): supaH karmaRaH kAmyac
S.8.1.8 (S.8.1.9): kyac parecCAyAm
{s}Arasvata:
{p}ARini
A.3.1.8: supa AtmanaH kyac
{k}AtyAyana
A.3.1.8-śvt.1a (K.II.17.16) (R.III.48): samAnADikaraRAnAm sarvatra avfttiH ayogAt ekenA.
{k}Atantra
K.3.2.5: nAmna AtmecCAyAM yin
{c}Andra
C.1.1.24: sasaMKyAd amaH kyaj vA
{j}Enendra
J.2.1.6: svepaH kyac
{p}ARini
A.3.1.8: supa AtmanaH kyac
{p}ataYjali
A.3.1.8-Bh.II.16.9-20: aTa AtmangrahaRam kimarTam. AtmecCAyAm yaTA syAt. parecCAyAm mA BUt iti. rAjYaH putram icCati iti. kriyamARe api AtmagrahaRe parecCAyAm prApnoti. kim kAraRam. AtmanaH iti iyam kartari zazWI. icCA iti akAraH BAve. saH yadi eva AtmanaH icCA aTa api parasya AtmecCA eva asO Bavati. na AtmagrahaRena icCA aBisambaDyate. kim tarhi. subantam aBisambaDyate. AtmanaH yat subantam iti. yadi AtmagrahaRam kriyate Candasi parecCAyAm na prApnoti. mA tvA vfkAH aGAyavaH vidan. tasmAt na arTaH AtmagrahaRena. iha kasmAt na Bavati; rAjYaH putram icCati iti. asAmarTyAt. kaTam asAmarTyam. sApekzam asamarTam Bavati iti. Candasi api tarhi na prApnoti. mA tvA vfkAH aGAyavaH vidan. asti atra viSezaH. antareRa api atra tftIyasya padasya prayogam parecCA gamyate. kaTam punaH antareRa api atra tftIyasya padasya prayogam parecCA gamyate. te ca eva vfkAH evamAtmakaH hiṃsrAH. kaH ca AtmanaH aGam ezitum arhati. ataH antareRa api atra tftIyasya padasya prayogam parecCA gamyate.
{k}Atantra
K.3.2.5: nAmna AtmecCAyAM yin
{c}Andra
C.1.1.24: sasaMKyAd amaH kyaj vA
{j}Enendra
J.2.1.6: svepaH kyac