The Sanskrit Library
Reference Works/referenceWorks
Grammatical systems
A.3.1.15-Bh.II.25.13-15: romanTe iti ucyate. kaH romanTaH nAma. udgIrRasya vA avagIrRasya vA manTaH romanTaH iti. yadi evam hanucalane iti vaktavyam. iha mA BUt. kIwaH romaTam vartayati.
{k}Atantra:
n/a
{c}Andra:
{p}ARini
A.3.1.15: karmaRo romanTatapoByAM varticaroH
{p}ataYjali
A.3.1.15-Bh.II.25.13-15: romanTe iti ucyate. kaH romanTaH nAma. udgIrRasya vA avagIrRasya vA manTaH romanTaH iti. yadi evam hanucalane iti vaktavyam. iha mA BUt. kIwaH romaTam vartayati.
{k}Atantra
n/a
{j}Enendra
J.2.1.14: romanTatapaHSabdavErakalahABrakaRavameGAt kfYi
{s}Arasvata
S.1.3.20 (S.1.3.21): taM vartayati romanTAdDanucalane
{j}Enendra:
n/a
{s}Arasvata:
{p}ARini
A.3.1.15: karmaRo romanTatapoByAM varticaroH
{p}ataYjali
A.3.1.15-Bh.II.25.13-15: romanTe iti ucyate. kaH romanTaH nAma. udgIrRasya vA avagIrRasya vA manTaH romanTaH iti. yadi evam hanucalane iti vaktavyam. iha mA BUt. kIwaH romaTam vartayati.
{k}Atantra
n/a
{c}Andra
C.1.1.33: romanTaM vartayati hanucAle
{j}Enendra
J.2.1.14: romanTatapaHSabdavErakalahABrakaRavameGAt kfYi