The Sanskrit Library
Reference Works/referenceWorks
Grammatical systems
A.3.1.14-Bh.II.7.-11: [aparaH Aha] sattrAdiByaH caturTyanteByaH kramaRe anArjave kyaN vaktavyaH. etAni eva udAharaRAni. sattrAdiByaH iti kimarTam. kuwilAya krAmati anuvAkAya. caturTyanteByaH iti kimarTam. ajaH kazwam krAmati. tat tarhi vaktavyam. na vaktavyam. na etat pratyayAntanipAtanam. kim tarhi. tAdarTye ezA caturTI. kazwAya yat prAtipadikam. kazwArTe yat prAtipadikam iti.
{k}Atantra:
n/a
{c}Andra:
n/a
{j}Enendra:
n/a
{s}Arasvata:
{p}ARini
A.3.1.14: kazwAya kramaRe
{k}AtyAyana
A.3.1.14-vt.1 (K.II.25.4) (R.III.67): sattrakakzakazwagahaneByaH kaRvacikIrzAyAm.
{p}ataYjali
A.3.1.14-Bh.II.7.-11: [aparaH Aha] sattrAdiByaH caturTyanteByaH kramaRe anArjave kyaN vaktavyaH. etAni eva udAharaRAni. sattrAdiByaH iti kimarTam. kuwilAya krAmati anuvAkAya. caturTyanteByaH iti kimarTam. ajaH kazwam krAmati. tat tarhi vaktavyam. na vaktavyam. na etat pratyayAntanipAtanam. kim tarhi. tAdarTye ezA caturTI. kazwAya yat prAtipadikam. kazwArTe yat prAtipadikam iti.
{k}Atantra
n/a
{c}Andra
C.1.1.32: kazwakakzasattragahanAya pApe kramaRe
{j}Enendra
J.2.1.12: kazwAya