A.2.4.23: saBA rAjAmanuzyapUrvA

{k}Atantra:

n/a

{c}Andra:

{p}ARini

A.2.4.23: saBA rAjAmanuzyapUrvA

{k}AtyAyana

A.1.1.68-vt.7 (K.I.177.7) (R.I.524): jit paryAyavacanasya eva rAjAdyarTam.

{p}ataYjali

A.1.1.68-Bh.I.177.8-11: jinnirdeSaH kartavyaH. tataH vaktavyam paryAyavacanasya eva grahaRam Bavati. kim prayojanam. rAjAdyarTam. saBA rAjAmanuzyapUrvA; inasaBam ISvarasaBam. tasya eva na Bavati; rAjasaBA. tadviSezARAm ca na Bavati; puzyamitrasaBA candraguptasaBA.

{k}ASikAvftti

A.2.4.23-KV.159: iha kasmAt na Bavati rAjasaBA. paryAyavacanasya eva izyate. tat uktam jitparyAyasya eva rAjAdyarTam iti.

{k}Atantra

n/a

{j}Enendra

J.1.4.99: saBArAjAmanuzyAt

{s}Arasvata

S.3.3.127 (S.3.3.125): ISvarArTAd arAjYaH saBA

View data

{p}ARini

A.2.4.23: saBA rAjAmanuzyapUrvA

{k}Atantra

n/a

{j}Enendra

J.1.4.99: saBArAjAmanuzyAt

{s}Arasvata

S.3.3.127 (S.3.3.125): ISvarArTAd arAjYaH saBA

S.3.3.128 (S.3.3.126): yakzarAkzasapiSAcAdiByaS ca

View data

{j}Enendra:

{p}ARini

A.2.4.23: saBA rAjAmanuzyapUrvA

{k}AtyAyana

A.1.1.68-vt.7 (K.I.177.7) (R.I.524): jit paryAyavacanasya eva rAjAdyarTam.

{p}ataYjali

A.1.1.68-Bh.I.177.8-11: jinnirdeSaH kartavyaH. tataH vaktavyam paryAyavacanasya eva grahaRam Bavati. kim prayojanam. rAjAdyarTam. saBA rAjAmanuzyapUrvA; inasaBam ISvarasaBam. tasya eva na Bavati; rAjasaBA. tadviSezARAm ca na Bavati; puzyamitrasaBA candraguptasaBA.

{k}ASikAvftti

A.2.4.23-KV.159: iha kasmAt na Bavati rAjasaBA. paryAyavacanasya eva izyate. tat uktam jitparyAyasya eva rAjAdyarTam iti.

{k}Atantra

n/a

{c}Andra

C.2.2.69: ISvarArTAd arAjYaH saBA

C.2.2.70: amanuzyAt

{s}Arasvata

S.3.3.127 (S.3.3.125): ISvarArTAd arAjYaH saBA

S.3.3.128 (S.3.3.126): yakzarAkzasapiSAcAdiByaS ca

View data

{s}Arasvata:

{p}ARini

A.2.4.23: saBA rAjAmanuzyapUrvA

{k}AtyAyana

A.1.1.68-vt.7 (K.I.177.7) (R.I.524): jit paryAyavacanasya eva rAjAdyarTam.

{p}ataYjali

A.1.1.68-Bh.I.177.8-11: jinnirdeSaH kartavyaH. tataH vaktavyam paryAyavacanasya eva grahaRam Bavati. kim prayojanam. rAjAdyarTam. saBA rAjAmanuzyapUrvA; inasaBam ISvarasaBam. tasya eva na Bavati; rAjasaBA. tadviSezARAm ca na Bavati; puzyamitrasaBA candraguptasaBA.

{k}ASikAvftti

A.2.4.23-KV.159: iha kasmAt na Bavati rAjasaBA. paryAyavacanasya eva izyate. tat uktam jitparyAyasya eva rAjAdyarTam iti.

{k}Atantra

n/a

{c}Andra

C.2.2.69: ISvarArTAd arAjYaH saBA

{j}Enendra

J.1.4.99: saBArAjAmanuzyAt

View data

{p}ARini

A.2.4.23: saBA rAjAmanuzyapUrvA

{k}Atantra

n/a

{c}Andra

C.2.2.70: amanuzyAt

{j}Enendra

J.1.4.99: saBArAjAmanuzyAt

View data