The Sanskrit Library
Reference Works/referenceWorks
Grammatical systems
A.1.4.52-Bh.I.337.16-19: [aparaH Aha] sarvam eva pratyavasAnakAryam adeH na Bavati iti vaktavyam, parasmEpadam api. idam ekam izyate; ktaH aDikaraRe ca drOvyagatipratyavasAnArTeByaH; idam ezAm jagDam. KAdi. KAdati devadattaH. KAdayati devadattena. nI. nayati devadattaH. nAyayati devadattena. vaheraniyantfkartfkasya.
{k}Atantra:
n/a
{c}Andra:
{p}ARini
n/a
{k}AtyAyana
A.1.4.52-vt.5 (K.I.337.14) (R.II.431): adiKAdinIvahInAm pratizeDaH.
A.1.4.52-vt.1 (K.I.336.21) (R.II.429): SabdakarmanirdeSe SabdakriyARAm iti cet hvayatyAdInAm pratizeDaH.
{p}ataYjali
A.1.4.52-Bh.I.337.16-19: [aparaH Aha] sarvam eva pratyavasAnakAryam adeH na Bavati iti vaktavyam, parasmEpadam api. idam ekam izyate; ktaH aDikaraRe ca drOvyagatipratyavasAnArTeByaH; idam ezAm jagDam. KAdi. KAdati devadattaH. KAdayati devadattena. nI. nayati devadattaH. nAyayati devadattena. vaheraniyantfkartfkasya.
{k}Atantra
n/a
{j}Enendra
n/a
{s}Arasvata
S.1.1.45 (S.1.1.45): na nIKAdyAdihvAyaSabdAyakrandAm
{j}Enendra:
n/a
{s}Arasvata:
n/a