The Sanskrit Library
Reference Works/referenceWorks
Grammatical systems
A.1.1.30-Bh.I.92.6-9: samAse iti vartamAne punaH samAsagrahaRam kimarTam. ayam tftIyAsamAsaH asti eva prATamakalpikaH yasmin Ekapadyam Ekasvaryam EkaviBaktikatvam ca. asti tAdarTyAt tAcCabdyam; tftIyAsamAsArTAni padAni tftIyAsamAsaH iti. tat yat tAdarTyAt tAcCabdyam tasya idam grahaRam.
{k}Atantra:
n/a
{c}Andra:
{p}ARini
A.1.1.30: tftIyAsamAse
{p}ataYjali
A.1.1.30-Bh.I.92.6-9: samAse iti vartamAne punaH samAsagrahaRam kimarTam. ayam tftIyAsamAsaH asti eva prATamakalpikaH yasmin Ekapadyam Ekasvaryam EkaviBaktikatvam ca. asti tAdarTyAt tAcCabdyam; tftIyAsamAsArTAni padAni tftIyAsamAsaH iti. tat yat tAdarTyAt tAcCabdyam tasya idam grahaRam.
{k}Atantra
K.2.1.34: tftIyAsamAse ca
{j}Enendra
J.1.1.38: BAse
{s}Arasvata
S.3.1.169 (S.3.1.166): tftIyAsamAsavAkyayoH
{j}Enendra:
n/a
{s}Arasvata:
n/a