The Sanskrit Library
Reference Works/referenceWorks
Grammatical systems
A.1.1.23-Bh.I.81.4-9: AtaH ca arTAt prakaraRAt vA. aNga hi BavAn grAmyam pAMsurapAdam aprakaraRajYam Agatam bravItu gopAlakam Anaya kawajakam Anaya iti. uBayagatiH tasya Bavati sADIyaH vA yazwihastam gamizyati. yaTA eva tarhi arTAt prakaraRAt vA loke kftrimAkftrimayoH kftrime sampratyayaH Bavati evam iha api prApnoti. jAnAti hi asO bahvAdInAm iyam saMjYA kftA iti. na yaTA loke taTA vyAkaraRe. uBayagatiH punaH iha Bavati. anyatra api na avaSyam iha eva. tat yaTA...
{k}Atantra:
n/a
{c}Andra:
n/a
{j}Enendra:
n/a
{s}Arasvata:
{p}ARini
n/a
{p}ataYjali
A.1.1.23-Bh.I.81.4-9: AtaH ca arTAt prakaraRAt vA. aNga hi BavAn grAmyam pAMsurapAdam aprakaraRajYam Agatam bravItu gopAlakam Anaya kawajakam Anaya iti. uBayagatiH tasya Bavati sADIyaH vA yazwihastam gamizyati. yaTA eva tarhi arTAt prakaraRAt vA loke kftrimAkftrimayoH kftrime sampratyayaH Bavati evam iha api prApnoti. jAnAti hi asO bahvAdInAm iyam saMjYA kftA iti. na yaTA loke taTA vyAkaraRe. uBayagatiH punaH iha Bavati. anyatra api na avaSyam iha eva. tat yaTA...
{k}Atantra
n/a
{c}Andra
n/a
{j}Enendra
n/a
pariBAzA
VPBh.5b: kftrimAkftrimayor uBayagatir Bavati.