The Sanskrit Library | Vyakarana | Dhatupatha

Dwarikadas Shastri's Mādhavīyā Dhātuvṛtti Index

help
about (pdf)
about (html)
  a  ā  i  ī  u  ū      e  o  k  kh  g  gh    c  ch  j  jh        t  th  d  dh  n  p  ph  b  bh  m  y  r  l  v  ś    s  h
full root root marker sense class class name sutra page variant
aṃsa aṃsa samāghāte 10 curādi 304 573
aka ak a kuṭilāyāṃ gatau 1 bhvādi 523 195
aki ak i lakṣaṇe 1 bhvādi 71 77-78
akṣū akṣ ū vyāptau 1 bhvādi 425 169-170
aga ag a kuṭilāyāṃ gatau 1 bhvādi 523 195
agi ag i gatyarthaḥ 1 bhvādi 91 82-84
aghi agh i gatyākṣepe 1 bhvādi 78 80
aṅka aṅka pade lakṣaṇe ca 10 curādi 313 574
aṅga aṅga pade lakṣaṇe ca 10 curādi 314 574
aca ac a pūjāyām 1 bhvādi 123 94 pā°
acu ac u gatau yācane ca 1 bhvādi 595 221 pā°
aja aj a gatikṣepaṇayoḥ 1 bhvādi 142 98-100
aji aj i bhāṣārthaḥ 10 curādi 196 562-563
aṭa aṭ a gatau 1 bhvādi 196 108
aṭṭa aṭṭ a atikramaṇahiṃsanayoḥ 1 bhvādi 159 103
aṭṭa aṭṭ a anādare 10 curādi 25 541
aṭha aṭh a gatau 1 bhvādi 225 114 pā°
aṭhi aṭh i gatau 1 bhvādi 165 103
aḍa aḍ a udyamane 1 bhvādi 244 116
aḍḍa (adḍa) adḍ a abhiyoge 1 bhvādi 237 115
aṇa aṇ a prāṇane 4 divādi 70 424
aṇa aṇ a śabdārthaḥ 1 bhvādi 297 130-131
ata at a sātatyagamane 1 bhvādi 33 64-65
ati at i bandhane 1 bhvādi 52 73-74
ada ad a bhakṣaṇe 2 adādi 1 309-311
adi ad i bandhane 1 bhvādi 52 73-74
ana an a prāṇane 2 adādi 77 376
ana an a prāṇane 4 divādi 70 424 pā°
anci anc i gatau 1 bhvādi 595 221-222 pā°
ancu anc u gatipūjanayoḥ 1 bhvādi 118 90-92
ancu anc u gatau yācane ca 1 bhvādi 595 221-222
ancu anc u viśeṣaṇe 10 curādi 185 560
ancū anc ū gatau yācane ca 1 bhvādi 595 221-222 pā°
anjū anj ū vyaktibhramaṇakāntigatiṣu 7 rudhādi 27 504
andha andha upasaṃhāre 10 curādi 311 574 pā°
andha andha dṛṣṭyupaghāte 10 curādi 311 574
abi ab i śabde 1 bhvādi 257 118-119
abhi abh i śabde 1 bhvādi 264 119 pā°
abhra abhr a gatyarthaḥ 1 bhvādi 364 151
ama am a gatyādiṣu 1 bhvādi 307 133-134
ama am a roge 10 curādi 163 557
aya ay a gatau 1 bhvādi 312 137-138
aya ay a gatau 1 bhvādi 611 227 pā°
arka ark a stavane 10 curādi 94 549
arca arc a pūjāyām 1 bhvādi 123 94
arca arc a pūjāyām 10 curādi 202 563
arja arj a arjane 1 bhvādi 137 98
arja arj a pratiyatne 10 curādi 168 558
artha artha upayācñāyām 10 curādi 287 571
arda ard a gatau yācane ca 1 bhvādi 47 72-73
arda ard a hiṃsāyām 10 curādi 221 565
arba arb a gatau 1 bhvādi 282 124-125
arva arv a hiṃsāyām 1 bhvādi 377 158
arha arh a pūjāyām 1 bhvādi 476 184
arha arh a pūjāyām 10 curādi 174 559
ala al a bhūṣaṇaparyāptivāraṇeṣu 1 bhvādi 336 146
ava av a rakṣaṇagatikāntiprītitṛptyava° 1 bhvādi 384 160
aśa a bhojane 9 kryādi 56 532-533
aśū ū vyāptau saṅghāte ca 5 svādi 19 454-456
aṣa aṣ a gatidīptyādāneṣu 1 bhvādi 614 228 pā°
asa as a gatidīptyādāneṣu 1 bhvādi 614 228
asa as a bhuvi 2 adādi 70 371-372
asu as u kṣepaṇe 4 divādi 108 436-437
asta ast a saṅghāte 10 curādi 84 549
aha ah a vyāptau 5 svādi 27 458
ahi ah i bhāṣārthaḥ 10 curādi 196 562-563
āchi āch i āyāme 1 bhvādi 127 95
āpḷ āp lambhane 10 curādi 230 566
āpḷ āp vyāptau 5 svādi 15 452-453
āsa ās a upaveśane 2 adādi 14 330-331
ik i k smaraṇe 2 adādi 50 359-360
ikha ikh a gatyarthaḥ 1 bhvādi 91 82-83
ikhi ikh i gatyarthaḥ 1 bhvādi 91 82-83
igi ig i gatyarthaḥ 1 bhvādi 91 82-83
iṅ i adhyayane 2 adādi 49 357-359
iṭa iṭ a gatau 1 bhvādi 215 111-112
iṇ i gatau 2 adādi 48 351-537
idi id i paramaiśvarye 1 bhvādi 53 74
(ñi) indhī indh ī dīptidevanayoḥ 7 rudhādi 14 499
ila il a preraṇe 10 curādi 108 551
ila il a svapnakṣepaṇayoḥ 6 tudādi 64 474
ivi iv i vyāptau 1 bhvādi 378 158
iṣa iṣ a ābhīkṣṇye 9 kryādi 58 533
iṣa iṣ a icchāyām 6 tudādi 58 473
iṣa iṣ a gatau 4 divādi 18 406-407
ī ī gatiprajanakāntyasanakhādaneṣu 2 adādi 51 360
ī ī gatau 1 bhvādi 215 111-113 pā°
īkṣa īkṣ a darśane 1 bhvādi 394 162
īkhi īkh i gatyarthaḥ 1 bhvādi 91 82-83
īṅ ī gatau 4 divādi 35 413
īja īj a gatikutsanayoḥ 1 bhvādi 112 89
īḍa īḍ a stutau 2 adādi 12 330
īḍa īḍ a stutau 10 curādi 114 552
īra īr a kṣepe 10 curādi 204 563
īra īr a gatau yācane ca 2 adādi 11 329-330
īrkṣya īrkṣy a śabdārthaḥ 1 bhvādi 332 144-145
īrṣya īrṣy a śabdārthaḥ 1 bhvādi 332 144-145
īśa īś a aiśvarye 2 adādi 13 330
īṣa īṣ a uñche 1 bhvādi 446 173
īṣa īṣ a gatihiṃsādarśaneṣu 1 bhvādi 395 162-163
īha īh a ceṣṭāyām 1 bhvādi 409 165
ukṣa ukṣ a secane 1 bhvādi 427 171
ukha ukh a gatyarthaḥ 1 bhvādi 91 82
ukhi ukh i gatyarthaḥ 1 bhvādi 91 82
uṅ u śabde 1 bhvādi 672 267
uca uc a samavāye 4 divādi 122 439
uchi uch i uñche 1 bhvādi 133 96-97
uchi uch i uñche 6 tudādi 16 465
uchī uch ī vivāse 1 bhvādi 134 97
uchī uch ī vivāse 6 tudādi 17 466
uṭha uṭh a upaghāte 1 bhvādi 228 115
udjha (ujjha) udjh a utsarge 6 tudādi 24 468
udhrasa udhras a uñche 9 kryādi 57 533 pā°
udhrasa udhras a uñche 10 curādi 189 560
undī und ī kledane 7 rudhādi 26 503-504
unbha unbh a pūraṇe 6 tudādi 32 469
ubja ubj a ārjave 6 tudādi 23 467-468
ubha ubh a pūraṇe 6 tudādi 32 469
urda urd a māne krīḍāyāṃ ca 1 bhvādi 19 61
urvī urv ī hiṃsārthaḥ 1 bhvādi 370 155
uṣa uṣ a dāhe 1 bhvādi 449 175
uhir uh ir ardane 1 bhvādi 475 183-184
ūna ūna parihāṇe 10 curādi 275 570
ūyī ūy ī tantusantāne 1 bhvādi 315 139
ūrja ūrj a balaprāṇanayoḥ 10 curādi 16 540
ūrṇuñ ūrṇu ñ ācchādane 2 adādi 37 345-347
ūṣa ūṣ a rujāyām 1 bhvādi 445 173
ūha ūh a vitarke 1 bhvādi 419 167
gatiprāpaṇayoḥ 1 bhvādi 657 257-260
gatau 3 juhotyādi 26 397-398
ṛca ṛc a stutau 6 tudādi 22 466-467
ṛcha ṛch a gatīndriyapralayamūrtibhāveṣu 6 tudādi 18 466
ṛja ṛj a gatisthānārjanopārjaneṣu 1 bhvādi 109 87-88
ṛji ṛj i bharjane 1 bhvādi 110 88
ṛṇu ṛṇ u gatau 8 tanādi 5 508-509
ṛdhu ṛdh u vṛddhau 4 divādi 139 442-443
ṛdhu ṛdh u vṛddhau 5 svādi 25 458
ṛnpha ṛnph a hiṃsāyām 6 tudādi 30 469
ṛpha ṛph a hiṃsāyām 6 tudādi 30 469
ṛṣī ṛṣ ī gatau 6 tudādi 8 462-463
gatau 9 kryādi 28 525-526
ejṛ ej kampane 1 bhvādi 146 100-101
ejṛ ej dīptau 1 bhvādi 111 88
eṭha eṭh a [vibādhāyām] 1 bhvādi 170 104
edha edh a vṛddhau 1 bhvādi 3 47-48
evṛ ev secane 1 bhvādi 328 143 pā°
eṣṛ eṣ gatau 1 bhvādi 400 163
eṣṛ eṣ prayatne 1 bhvādi 399 163
okhṛ okh śoṣaṇālamarthayoḥ 1 bhvādi 89 81
oṇṛ oṇ apanayane 1 bhvādi 298 131-132
olaḍi olaḍ i utkṣepaṇe 10 curādi 9 539-540
kaka kak a laulye 1 bhvādi 74 78
kaki kak i gatyarthe 1 bhvādi 77 79-80
kakha kakh a hasane 1 bhvādi 88 81
kakhe kakh e hasane 1 bhvādi 518 195
kage kag e nocyate 1 bhvādi 522 195
kaca kac a bandhane 1 bhvādi 103 86
kaci kac i dīptibandhanayoḥ 1 bhvādi 104 86
kaṭī kaṭ ī gatau 1 bhvādi 215 111-112
kaṭe kaṭ e varṣāvaraṇayoḥ 1 bhvādi 195 107-108
kaṭha kaṭh a kṛcchrajīvane 1 bhvādi 225 114 pā°
kaṭha kaṭh a madanivāsayoḥ 1 bhvādi 225 114
kaṭhi kaṭh i śoke 1 bhvādi 167 104
kaṭhi kaṭh i śoke 10 curādi 238 567
kaḍa kaḍ a bhedane 10 curādi 40 543 pā°
kaḍa kaḍ a made 1 bhvādi 246 116
kaḍa kaḍ a made 6 tudādi 85 477
kaḍi kaḍ i bhedane 10 curādi 40 543
kaḍi kaḍ i made 1 bhvādi 185 106
kaḍi kaḍ i made 1 bhvādi 246 116 pā°
kaḍḍa (kadḍa) kaḍḍ a kārkaśye 1 bhvādi 238 115
kaṇa kaṇ a gatau 1 bhvādi 524 196
kaṇa kaṇ a nimīlane 10 curādi 158 557
kaṇa kaṇ a śabdārthaḥ 1 bhvādi 297 130-131
kattha katth a ślāghāyām 1 bhvādi 31 64
katra katra śaithilye 10 curādi 295 572
katha katha vākyaprabandhe 10 curādi 242 567
katha kath a vaiklavye 1 bhvādi 507 193 pā°
kadi kad i āhvāne rodane ca 1 bhvādi 60 75
kadi kad i vaiklavye (vaikalye) 1 bhvādi 507 193
kanī kan ī dīptikāntigatiṣu 1 bhvādi 304 132
kapi kap i calane 1 bhvādi 256 118
kabṛ kab varṇe 1 bhvādi 259 119
kamu kam u kāntau 1 bhvādi 295 129-130
karja karj a vyathane 1 bhvādi 140 98
karṇa karṇa bhedane 10 curādi 310 574 pā°
karta karta śaithilye 10 curādi 295 572 pā°
karda kard a kutsite śabde 1 bhvādi 50 73
karba karb a gatau 1 bhvādi 282 124-125
karva karv a darpe 1 bhvādi 376 158
kala kal a kṣepe 10 curādi 59 545
kala kala gatau saṅkhyāne ca 10 curādi 254 569
kala kal a śabdasaṅkhyānayoḥ 1 bhvādi 325 142
kalla kall a avyakte śabde 1 bhvādi 326 142
kaśa kaś a gatiśāsanayoḥ 2 adādi 17 333-335 pā°
kaṣa kaṣ a hiṃsārthaḥ 1 bhvādi 447 173-174
kasa kas a gatiśāsanayoḥ 2 adādi 17 333-335 pā°
kasa kas a gatau 1 bhvādi 590 221
kasi kas i gatiśāsanayoḥ 2 adādi 17 333-335
kākṣi kākṣ i kāṅkṣāyām 1 bhvādi 435 172
kāci kāc i dīptibandhanayoḥ 1 bhvādi 104 86
kāla kāla upadeśe 10 curādi 267 570 pā°
kāśṛ kāś dīptau 1 bhvādi 418 167
kāśṛ kāś dīptau 4 divādi 54 419
kāsṛ kās śabdakutsāyām 1 bhvādi 402 163-164
ki ki jñāne 3 juhotyādi 29 398-399
kiṭa kiṭ a gatau 1 bhvādi 215 111-112
kiṭa kiṭ a trāse 1 bhvādi 201 109
kita kit a nivāse rogāpanayane ca 1 bhvādi 713 289
kila kil a śvaityakrīḍanayoḥ 6 tudādi 60 473 pā°
kila kil a śvaityakrīḍanayoḥ 10 curādi 59 545 pā°
kila kil a śvaitye 6 tudādi 60 473
kiṣka kiṣk a hiṃsāyām 10 curādi 130 553 pā°
kīṭa kīṭ a varṇe 10 curādi 91 549
kīla kīl a bandhane 1 bhvādi 342 147
ku ku śabde 2 adādi 42 347
kuka kuk a ādāne 1 bhvādi 75 78
kuṅ ku śabde 1 bhvādi 672 267
kuṅ ku śabde 6 tudādi 104 479
kuca kuc a śabde tāre 1 bhvādi 115 89
kuca kuc a saṅkocane 6 tudādi 74 476
kuca kuc a samparcanakauṭilyapratiṣṭambhavi° 1 bhvādi 587 220
kuju kuj u steyakaraṇe 1 bhvādi 120 93
kuṭa kuṭ a kauṭilye 6 tudādi 72 475-476
kuṭa kuṭ a pratāpane 10 curādi 145 554 pā°
kuṭi kuṭ i rakṣaṇe 10 curādi 41 543 pā°
kuṭumba kuṭumb a dhāraṇe 10 curādi 125 553 pā°
kuṭṭa kuṭṭ a chedanabhartsanayoḥ 10 curādi 23 541
kuṭṭa kuṭṭ a pratāpane 10 curādi 146 554
kuṭhi kuṭh i gatipratighāte 1 bhvādi 232 115
kuḍa kuḍ a bālye 6 tudādi 88 477
kuḍa kuḍ a saṅghāte 6 tudādi 92 477 pā°
kuḍi kuḍ i dāhe 1 bhvādi 173 104
kuḍi kuḍ i rakṣaṇe 10 curādi 41 543
kuḍi kuḍ i vaikalye 1 bhvādi 217 113
kuṇa kuṇa āmantraṇe 10 curādi 278 571
kuṇa kuṇ a śabdopakaraṇayoḥ 6 tudādi 45 471
kuṇa kuṇ a saṅkocane 10 curādi 133 553 pā°
kutsa kuts a avakṣepaṇe 10 curādi 141 554
kutha kuth a pūtībhāve 4 divādi 11 405
kutha kuth a saṃśleṣaṇe 9 kryādi 48 531 pā°
kuthi kuth i hiṃsāsaṅkleśanayoḥ 1 bhvādi 38 68
kudri kudr i anṛtabhāṣaṇe 10 curādi 6 539
kunca kunc a kauṭilyālpībhāvayoḥ 1 bhvādi 116 89
kuntha kunth a saṃśleṣaṇe 9 kryādi 48 531
kuntha kunth a saṅkleśe 9 kryādi 48 531 pā°
kupa kup a krodhe 4 divādi 130 441
kupa kup a bhāṣārthaḥ 10 curādi 195 561-562
kubi kub i chādane 1 bhvādi 283 125
kubi kub i chādane 10 curādi 104 551
kubhi kubh i chādane 10 curādi 104 551 pā°
kumāra kumāra krīḍāyām 10 curādi 264 570
kura kur a śabde 6 tudādi 50 471
kurda kurd a krīḍāyām (gudakrīḍāyām) 1 bhvādi 20 61
kula kul a saṃstyāne (santāne) bandhuṣu ca 1 bhvādi 569 208-209
kuśa kuś a śleṣaṇe 4 divādi 117 438 pā°
kuśi kuś i bhāṣārthaḥ 10 curādi 195 561-562
kuṣa kuṣ a niṣkarṣe 9 kryādi 52 531
kusa kus a śleṣaṇe 4 divādi 117 438
kusi kus i bhāṣārthaḥ 10 curādi 195 561-562
kusma kusm a kutsitasmayane 10 curādi 155 556
kuha kuha vismāpane 10 curādi 284 571
kūja kūj a avyakte śabde 1 bhvādi 136 98
kūṭa kūṭa paritāpe 10 curādi 277 570
kūṭa kūṭa paridāhe 10 curādi 277 570 pā°
kūṇa kūṇ a saṅkocane 10 curādi 133 553
kūla kūl a āvaraṇe 1 bhvādi 343 148
(ḍu) kṛñ kṛ ñ karaṇe 8 tanādi 12 510-518
kṛñ kṛ ñ hiṃsāyām 5 svādi 7 448
kṛḍa kṛḍ a ghanatve 6 tudādi 87 477
kṛḍa kṛḍ a ghasane 6 tudādi 87 477 pā°
kṛtī kṛt ī chedane 6 tudādi 144 493
kṛtī kṛt ī veṣṭane 7 rudhādi 12 499
kṛpa kṛpa daurbalye 10 curādi 257 569
kṛpū kṛp ū sāmarthye 1 bhvādi 495 189
kṛvi kṛv i hiṃsākaraṇayośca 1 bhvādi 382 159
kṛśa kṛś a tanūkaraṇe 4 divādi 125 440
kṛṣa kṛṣ a vilekhane 1 bhvādi 709 288-289
kṛṣa kṛṣ a vilekhane 6 tudādi 6 462
kṝ kṝ vikṣepe 6 tudādi 114 482-484
kṝ kṝ hiṃsāyām 9 kryādi 27 525
kṝñ kṝ ñ hiṃsāyām 9 kryādi 14 522
kṝta kṝt a saṃśabdane 10 curādi 102 550-551
keta keta srāvaṇe nimantraṇe ca 10 curādi 278 571 pā°
kepṛ kep kampane 1 bhvādi 253 117
kelṛ kel calane 1 bhvādi 352 149
kai kai śabde 1 bhvādi 642 243
knasu knas u hvaraṇadīptyoḥ 4 divādi 6 403-404
knūñ knū ñ śabde 9 kryādi 9 521
knūyī knūy ī śabda undane ca 1 bhvādi 317 139
kmara kmar a hūrchane 1 bhvādi 363 151
kratha krath a hiṃsāyām 10 curādi 218 565 pā°
kratha krath a hiṃsārthaḥ 1 bhvādi 526 196
krada krad a vaiklavye 1 bhvādi 507 193 pā°
kradi krad i āhvāne rodane ca 1 bhvādi 60 75-76
kradi krad i vaikalye 1 bhvādi 507 193 pā°
kradi krad i vaiklavye 1 bhvādi 507 193
[āṅaḥ] kranda krand a sātatye 10 curādi 170 559
krapa krap a kṛpāyāṃ gatau 1 bhvādi 506 192
kramu kram u pādavikṣepe 1 bhvādi 310 135-137
(ḍu) krīñ krī ñ dravyavinimaye 9 kryādi 1 519-520
krīḍṛ krīḍ vihāre 1 bhvādi 239 116
kruṅ kru gatau 1 bhvādi 673 267 pā°
kruḍa kruḍ a nimajjane 6 tudādi 94 478 pā°
krudha krudh a kope 4 divādi 85 429-430
krunca krunc a kauṭilyālpībhāvayoḥ 1 bhvādi 116 89
kruśa kruś a āhvāne rodane ca 1 bhvādi 585 219
krevṛ krev secane 1 bhvādi 328 143 pā°
klatha klath a hiṃsārthaḥ 1 bhvādi 526 196
klada klad a vaiklavye 1 bhvādi 507 193 pā°
kladi klad i āhvāne rodane ca 1 bhvādi 60 75-76
kladi klad i vaiklavye (vaikalye) 1 bhvādi 507 193
klapa klap a vyaktāyāṃ vāci 10 curādi 106 551 pā°
klamu klam u glānau 4 divādi 105 436
klidi klid i paridevane 1 bhvādi 15 58-59
klidi klid i paridevane 1 bhvādi 61 76
klidū klid ū ārdrībhāve 4 divādi 136 442
kliśa kliś a upatāpe 4 divādi 53 418-419
kliśu kliś u vibādhane 9 kryādi 55 532
klībṛ klīb adhārṣṭye 1 bhvādi 260 119
kluṅ klu gatau 1 bhvādi 673 267 pā°
klṛpi klṛp i sāmarthye 10 curādi 183 560
klevṛ klev secane 1 bhvādi 328 143 pā°
kleśa kleś a avyaktāyāṃ vāci 1 bhvādi 391 161
kleśa kleś a bādhane 1 bhvādi 391 161 pā°
kleśa kleś a vyaktāyāṃ vāci 1 bhvādi 391 161 pā°
kvaṇa kvaṇ a śabdārthaḥ 1 bhvādi 297 130-131
kvathe kvath e niṣpāke 1 bhvādi 572 213
kṣaja kṣaj a gatidānayoḥ 1 bhvādi 504 192 pā°
kṣaji kṣaj i kṛcchrajīvane 10 curādi 73 546
kṣaji kṣaj i gatidānayoḥ 1 bhvādi 504 192
kṣaṇu kṣaṇ u hiṃsāyām 8 tanādi 3 507-508
kṣapa kṣapa preraṇe 10 curādi 326 575
kṣapi kṣap i kṣāntyām 10 curādi 72 546
kṣamū kṣam ū sahane 4 divādi 104 435-436
kṣamūṣ kṣam ūṣ sahane 1 bhvādi 294 128-129
kṣamūṣ kṣam ūṣ sahane 4 divādi 104 435-436 pā°
kṣaya kṣay a hiṃsāyām 10 curādi 86 549 pā°
kṣara kṣar a sañcalane 1 bhvādi 577 214
kṣala kṣal a śaucakarmaṇi 10 curādi 52 544
kṣala kṣal a sañcalane 1 bhvādi 577 214 pā°
kṣi kṣi kṣaye 1 bhvādi 148 101
kṣi kṣi nivāsagatyoḥ 6 tudādi 111 481
kṣi kṣi hiṃsāyām 5 svādi 30 458
kṣiṇu kṣiṇ u hiṃsāyām 8 tanādi 4 508
kṣipa kṣip a preraṇe 4 divādi 14 405-406
kṣipa kṣip a preraṇe 6 tudādi 5 462
kṣīja kṣīj a avyakte śabde 1 bhvādi 149 101
kṣībṛ kṣīb made 1 bhvādi 261 119
kṣīvu kṣīv u nirasane 1 bhvādi 369 155
kṣīṣ kṣī hiṃsāyām 9 kryādi 39 527
(ṭu) kṣu kṣu śabde 2 adādi 31 344
kṣudir kṣud ir sampeṣaṇe 7 rudhādi 6 497
kṣudha kṣudh a bubhukṣāyām 4 divādi 86 430
kṣubha kṣubh a sañcalane 1 bhvādi 486 186
kṣubha kṣubh a sañcalane 4 divādi 134 442
kṣubha kṣubh a sañcalane 9 kryādi 53 532
kṣura kṣur a vilekhane 6 tudādi 53 472
kṣevu kṣev u nirasane 1 bhvādi 369 155 pā°
kṣai kṣai kṣaye 1 bhvādi 641 243
kṣoṭa kṣoṭa kṣepe 10 curādi 262 569
kṣṇu kṣṇu tejane 2 adādi 32 345
kṣmāyī kṣmāy ī vidhūnane 1 bhvādi 318 139
kṣmīla kṣmīl a nimeṣaṇe 1 bhvādi 338 147
(ñi) kṣvidā kṣvid ā avyakte śabde 1 bhvādi 698 274
(ñi) kṣvidā kṣvid ā snehanamocanayoḥ 4 divādi 138 442
(ñi) kṣvidā kṣvid ā [snehane] snehasya mocane ca 1 bhvādi 481 185 pā°
kṣvelṛ kṣvel calane 1 bhvādi 352 149-150
khaca khac a bhūtaprādurbhāve 9 kryādi 63 534
khaja khaj a manthe 1 bhvādi 144 100
khaji khaj i gativaikalye 1 bhvādi 145 100
khaṭa khaṭ a kāṅkṣāyām 1 bhvādi 206 110
khaṭṭa khaṭṭ a saṃvaraṇe 10 curādi 85 549
khaḍa khaḍ a bhedane 10 curādi 40 543
khaḍi khaḍ i bhedane 10 curādi 40 543
khaḍi khaḍ i manthe 1 bhvādi 186 106
khada khad a sthairye hiṃsāyāṃ bhakṣaṇe ca 1 bhvādi 42 71
khanu khan u avadāraṇe 1 bhvādi 607 224-227
kharkha kharkh a hasane 1 bhvādi 88 81 pā°
kharja kharj a pūjane (mārjane) 1 bhvādi 141 98
kharda khard a dandaśūke 1 bhvādi 51 73
kharba kharb a gatau 1 bhvādi 282 124-125
kharva kharv a darpe 1 bhvādi 376 158
khala khal a sañcaye 1 bhvādi 355 150
khava khav a bhūtaprādurbhāve 9 kryādi 63 534 pā°
khaṣa khaṣ a hiṃsārthaḥ 1 bhvādi 447 173-174
khādṛ khād bhakṣaṇe 1 bhvādi 41 70-71
khiṭa khiṭ a trāse 1 bhvādi 201 109
khida khid a dainye 4 divādi 65 423
khida khid a dainye 7 rudhādi 16 500
khida khid a parighāte 6 tudādi 146 493
khuju khuj u steyakaraṇe 1 bhvādi 120 93
khuḍa khuḍ a saṃvaraṇe 6 tudādi 92 477 pā°
khuḍi khuḍ i khaṇḍane 10 curādi 43 543
khura khur a chedane 6 tudādi 51 472
khurda khurd a krīḍāyām (gudakrīḍāyām) 1 bhvādi 20 61
kheṭa kheṭa bhakṣaṇe 10 curādi 261 569
kheḍa kheḍa bhakṣaṇe 10 curādi 261 569 pā°
khelṛ khel gatau 1 bhvādi 353 150 pā°
khelṛ khel calane 1 bhvādi 352 149-150
khevṛ khev secane 1 bhvādi 328 143 pā°
khai khai khadane 1 bhvādi 640 243
khoṭa khoṭa bhakṣaṇe 10 curādi 261 569 pā°
khorṛ khor gatipratighāte 1 bhvādi 360 151
kholṛ khol gatipratighāte 1 bhvādi 360 151
khyā khyā prakathane 2 adādi 63 367-368
gaja gaj a [śabdārthe] madane ca 1 bhvādi 156 102
gaja gaj a śabdārthaḥ 1 bhvādi 155 102
gaja gaj a śabdārthe 10 curādi 98 550
gaji gaj i śabdārthaḥ 1 bhvādi 155 102
gaḍa gaḍ a secane 1 bhvādi 512 194
gaḍi gaḍ i vadanaikadeśe 1 bhvādi 247 116
gaḍi gaḍ i vadanaikadeśe 1 bhvādi 55 75
gaṇa gaṇa saṅkhyāne 10 curādi 245 568
gada gada devaśabde 10 curādi 249 568
gada gad a vyaktāyāṃ vāci 1 bhvādi 44 71-72
gandha gandh a ardane 10 curādi 129 553
gamḷ gam gatau 1 bhvādi 702 276-282
garja garj a śabde 1 bhvādi 138 98
garja garj a śabde 10 curādi 111 551-552 pā°
garda gard a śabde 1 bhvādi 48 73
garda gard a śabde 10 curādi 111 551-552 pā°
gardha gardh a abhikāṅkṣāyām 10 curādi 111 551-552 pā°
garba garb a gatau 1 bhvādi 282 124-125
garva garv a darpe 1 bhvādi 376 158
garva garva māne 10 curādi 289 571
garha garh a kutsāyām 1 bhvādi 412 166
garha garh a nindāyām 10 curādi 236 567
gala gal a adane 1 bhvādi 356 150
gala gal a śravaṇe 10 curādi 143 554
galbha galbh a dhārṣṭye 1 bhvādi 269 121
galha galh a kutsāyām 1 bhvādi 412 166
gaveṣa gaveṣa mārgaṇe 10 curādi 270 570
stutau 3 juhotyādi 36 399
gāṅ gatau 1 bhvādi 671 266
gādhṛ gādh pratiṣṭhālipsayorgranthe ca 1 bhvādi 5 50-51
gāhū gāh ū viloḍane 1 bhvādi 420 168
gu gu purīṣotsarge 6 tudādi 101 479
guṅ gu avyakte śabde 1 bhvādi 670 265-266
guja guj a avyakte śabde 1 bhvādi 122 94 pā°
guja guj a śabde 6 tudādi 75 476
guji guj i avyakte śabde 1 bhvādi 122 94
guḍa guḍ a rakṣāyām 6 tudādi 76 476
guḍi guḍ i rakṣaṇe 10 curādi 42 543 pā°
guḍi guḍ i veṣṭane 10 curādi 42 543
guṇa guṇa āmantraṇe 10 curādi 278 571
guda gud a krīḍāyām 1 bhvādi 20 61 pā°
gudha gudh a pariveṣṭane 4 divādi 13 405
gudha gudh a roṣe 9 kryādi 51 531
gunpha gunph a granthe 6 tudādi 31 469
gupa gup a gopanakutsanayoḥ 1 bhvādi 688 271-272 pā°
gupa gup a gopane 1 bhvādi 688 271-272
gupa gup a bhāṣārthaḥ 10 curādi 195 561-562
gupa gup a vyākulatve 4 divādi 131 441
gupū gup ū rakṣaṇe 1 bhvādi 273 122-123
gupha guph a granthe 6 tudādi 31 469
gura gur a udyamane 10 curādi 139 554 pā°
gurī gur ī udyamane 6 tudādi 96 478
gurda gurd a krīḍāyām (gudakrīḍāyām) 1 bhvādi 20 61
gurda gurd a pūrvaniketane 10 curādi 112 552
gurvī gurv ī udyamane 1 bhvādi 371 156
guhū guh ū saṃvaraṇe 1 bhvādi 623 229-230
gūra gūr a udyamane 10 curādi 139 554
gūrī gūr ī hiṃsāgatyoḥ 4 divādi 47 418
gṛ gṛ vijñāne 10 curādi 151 555
gṛ gṛ secane 1 bhvādi 658 260
gṛja gṛj a śabdārthaḥ 1 bhvādi 155 102
gṛji gṛj i śabdārthaḥ 1 bhvādi 155 102
gṛdhu gṛdh u abhikāṅkṣāyām 4 divādi 140 443
gṛha gṛha grahaṇe 10 curādi 282 571
gṛhi gṛh i grahaṇe 1 bhvādi 421 168-169 pā°
gṛhū gṛh ū grahaṇe 1 bhvādi 421 168-169
gṝ gṝ nigaraṇe 6 tudādi 115 484-485
gṝ gṝ śabde 9 kryādi 29 526
gepṛ gep kampane 1 bhvādi 253 117
gevṛ gev secane 1 bhvādi 328 143
geṣṛ geṣ anvicchāyām 1 bhvādi 398 163
gai gai śabde 1 bhvādi 642 243
goma goma upalepane 10 curādi 263 569
goṣṭa goṣṭ a saṅghāte 1 bhvādi 162 103
grathi grath i kauṭilye 1 bhvādi 30 64
grantha granth a bandhane 10 curādi 218 565
grantha granth a sandarbhe 9 kryādi 47 530-531
grantha granth a sandarbhe 10 curādi 229 566
grasa gras a grahaṇe 10 curādi 192 561
grasu gras u adane 1 bhvādi 408 165
graha grah a upādāne 9 kryādi 65 534-536
grāma grāma āmantraṇe 10 curādi 278 571
grucu gruc u steyakaraṇe 1 bhvādi 120 93
glasu glas u adane 1 bhvādi 408 165
glahū glah ū grahaṇe 1 bhvādi 421 168-169 pā°
glucu gluc u steyakaraṇe 1 bhvādi 120 93
gluncu glunc u gatau 1 bhvādi 121 93-94
glepṛ glep kampane 1 bhvādi 253 117
glepṛ glep dainye 1 bhvādi 251 117
gleṣṛ gleṣ anvicchāyām 1 bhvādi 398 163 pā°
glai glai garṣakṣaye 1 bhvādi 633 240-241
ghagha ghagh a hasane 1 bhvādi 94 84
ghaṭa ghaṭ a ceṣṭāyām 1 bhvādi 498 190
ghaṭa ghaṭ a bhāṣārthaḥ 10 curādi 195 561-562
ghaṭa ghaṭ a saṅghāte 10 curādi 165 558
ghaṭi ghaṭ i bhāṣārthaḥ 10 curādi 195 561-562
ghaṭṭa ghaṭṭ a calane 1 bhvādi 163 103
ghaṭṭa ghaṭṭ a calane 10 curādi 83 549
ghaṣi ghaṣ i kāntikaraṇe 1 bhvādi 422 169 pā°
ghasa ghas a kāntikaraṇe 1 bhvādi 422 169 pā°
ghasḷ ghas adane 1 bhvādi 459 158-159
ghiṇi ghiṇ i grahaṇe 1 bhvādi 289 125-126
ghuṅ ghu śabde 1 bhvādi 672 267
ghuṭa ghuṭ a parivartane 1 bhvādi 483 186
ghuṭa ghuṭ a pratīghāte 6 tudādi 90 477
ghuṇa ghuṇ a bhramaṇe 1 bhvādi 290 126
ghuṇa ghuṇ a bhramaṇe 6 tudādi 48 471
ghuṇi ghuṇ i grahaṇe 1 bhvādi 289 125-126
ghura ghur a bhīmārthaśabdayoḥ 6 tudādi 54 472
ghuṣi ghuṣ i kāntikaraṇe 1 bhvādi 422 169
ghuṣir ghuṣ ir aviśabdane 1 bhvādi 424 169
ghuṣir ghuṣ ir aviśabdane 10 curādi 169 558 pā°
ghuṣir ghuṣ ir viśabdane 10 curādi 169 558
ghuṣir ghuṣ ir śabde 1 bhvādi 424 169 pā°
ghuṣṛ ghuṣ śabde 1 bhvādi 424 169 pā°
ghūrī ghūr ī hiṃsāvayohānyoḥ 4 divādi 47 418
ghūrṇa ghūrṇ a bhramaṇe 1 bhvādi 290 126
ghūrṇa ghūrṇ a bhramaṇe 6 tudādi 48 471
ghṛ ghṛ kṣaraṇadīptyoḥ 3 juhotyādi 24 397
ghṛ ghṛ prasravaṇe 10 curādi 99 550
ghṛ ghṛ secane 1 bhvādi 658 260
ghṛṇi ghṛṇ i grahaṇe 1 bhvādi 289 125-126
ghṛṇu ghṛṇ u dīptau 8 tanādi 7 509
ghṛṣu ghṛṣ u saṅgharṣe 1 bhvādi 455 178
ghorṛ ghor gaticāturye 1 bhvādi 361 151
ghrā ghrā gandhopādāne 1 bhvādi 640 243
ṅuṅ ṅu śabde 1 bhvādi 672 267
caka cak a tṛptau 1 bhvādi 517 195
caka cak a tṛptau 1 bhvādi 76 79 pā°
caka cak a tṛptau pratighāte ca 1 bhvādi 76 79
caka cak a tṛptau pratighāte ca 1 bhvādi 517 195 pā°
cakāsṛ cakās dīptau 2 adādi 81 379
cakka cakk a vyathane 10 curādi 51 544
cakṣiṅ cakṣ iṅ vyaktāyāṃ vāci 2 adādi 9 324-329
caṭa caṭ a bhedane 10 curādi 164 558
caṭe caṭ e varṣāvaraṇayoḥ 1 bhvādi 195 107-108 pā°
caḍi caḍ i kope 1 bhvādi 181 105
caṇa caṇ a [gatau] dāne ca 1 bhvādi 525 196
cate cat e [paribhāṣaṇe] yācane ca 1 bhvādi 598 222-223
cadi cad i āhlādane dīptau ca 1 bhvādi 58 75
cade cad e [paribhāṣaṇe] yācane ca 1 bhvādi 598 222-223
cana can a śraddhopahiṃsanayoḥ 10 curādi 231 566 pā°
cana can a hiṃsārthe 1 bhvādi 527 196
cancu canc u gatyarthaḥ 1 bhvādi 119 92-93
capa cap a parikalkane 10 curādi 78 548 pā°
capa cap a sāntvane 1 bhvādi 277 123
capi cap i gatyām 10 curādi 71 546
camu cam u adane 1 bhvādi 309 134-135
camu cam u bhakṣaṇe 5 svādi 29 458
caya cay a gatau 1 bhvādi 312 137-138
cara car a gatyarthaḥ 1 bhvādi 364 151-153
cara car a saṃśaye 10 curādi 180 560
carca carc a adhyayane 10 curādi 156 557
carca carc a paribhāṣaṇasantarjanayoḥ 6 tudādi 20 466
carca carc a paribhāṣaṇahiṃsātarjaneṣu 1 bhvādi 460 179
carba carb a gatau 1 bhvādi 282 124-125
carva carv a adane 1 bhvādi 374 158
cala cal a kalpane 1 bhvādi 560 206
cala cal a bhṛtau 10 curādi 62 545
cala cal a vilasane 6 tudādi 63 474
cali cali kampane 1 bhvādi 536 199
caṣa caṣ a bhakṣaṇe 1 bhvādi 617 228
caha cah a parikalkane 1 bhvādi 469 181
caha caha parikalkane 10 curādi 255 569
caha cah a parikalkane 10 curādi 78 548
cāyṛ cāy pūjāniśāmanayoḥ 1 bhvādi 609 227
ciñ ci ñ cayane 5 svādi 5 446-447
ciñ ci ñ cayane 10 curādi 81 548
ciṭa ciṭ a parapreṣye 1 bhvādi 212 111
cita cit a sañcetane 10 curādi 121 552
citi cit i smṛtyām 10 curādi 2 539
citī cit ī sañjñāne (smaraṇārthe) (sandhānā° 1 bhvādi 34 65-66
citra citra citrakaraṇe 10 curādi 302 573
citra citra darśane 10 curādi 303 573
ciri ciri hiṃsāyām 5 svādi 30 458
cila cil a nivasane 6 tudādi 62 473
cilla cill a śaithilye bhāvakaraṇe ca 1 bhvādi 351 149
cīka cīk a marṣaṇe 10 curādi 220 565
cībhṛ cībh katthane 1 bhvādi 263 119
cīva cīv a bhāṣārthaḥ 10 curādi 195 561-562
cīvṛ cīv ādānasaṃvaraṇayoḥ 1 bhvādi 608 227
cukka cukk a vyathane 10 curādi 51 544
cucya cucy a abhiṣave 1 bhvādi 334 145-146 pā°
cuṭa cuṭ a alpībhāve 1 bhvādi 219 113 pā°
cuṭa cuṭ a chedane 6 tudādi 83 476
cuṭa cuṭ a chedane 10 curādi 66 545
cuṭi cuṭ i chedane 10 curādi 107 551
cuṭṭa cuṭṭ a alpībhāve 10 curādi 24 541
cuḍa cuḍ a saṃvaraṇe 6 tudādi 94 478
cuḍi cuḍ i alpībhāve 1 bhvādi 219 113
cuḍḍa (cudḍa) cudḍ a bhāvakaraṇe 1 bhvādi 236 115
cutir cut ir hāsane 1 bhvādi 36 66-67 pā°
cuda cud a sañcodane 10 curādi 49 544
cupa cup a mandāyāṃ gatau 1 bhvādi 280 124
cubi cub i vaktrasaṃyoge 1 bhvādi 285 125
cubi cub i hiṃsāyām 10 curādi 86 549
cura cur a steye 10 curādi 1 537-538
cula cul a samucchrāye 10 curādi 57 545
culla cull a bhāvakaraṇe 1 bhvādi 349 149
cūrī cūr ī dāhe 4 divādi 50 418
cūrṇa cūrṇ a preraṇe 10 curādi 18 541
cūrṇa cūrṇ a saṅkocane 10 curādi 92 549
cūṣa cūṣ a pāne 1 bhvādi 437 172
cṛtī cṛt ī hiṃsāgranthanayoḥ 6 tudādi 35 470
cṛpa cṛp a sandīpane 10 curādi 213 564 pā°
celṛ cel calane 1 bhvādi 352 149-150
ceṣṭa ceṣṭ a ceṣṭāyām 1 bhvādi 161 103
cyu cyu hasane 10 curādi 181 560
cyuṅ cyu gatau 1 bhvādi 673 267
cyutir cyut ir āsecane 1 bhvādi 35 66
chada chad a apavāraṇe 10 curādi 225 565
chada chada apavāraṇe 10 curādi 319 575 pā°
chadi chad i saṃvaraṇe 10 curādi 37 543
chadir chad ir ūrjane 1 bhvādi 537 199
chade chad e [paribhāṣaṇe] yācane ca 1 bhvādi 598 222-224 pā°
chamu cham u adane 1 bhvādi 309 134-135
charda chard a vamane 10 curādi 47 544
chaṣa chaṣ a hiṃsāyām 1 bhvādi 618 228
chidir chid ir dvaidhīkaraṇe 7 rudhādi 3 496
chidra chidra karaṇabhedane 10 curādi 310 574 pā°
chidra chidra karṇabhedane 10 curādi 310 574
chuṭa chuṭ a chedane 6 tudādi 83 476
chuḍa chuḍ a saṃvaraṇe 6 tudādi 92 477 pā°
chupa chup a sparśe 6 tudādi 126 488
chura chur a chedane 6 tudādi 78 476
chṛda chṛd a sandīpane 10 curādi 213 564 pā°
(u) chṛdir chṛd ir dīptidevanayoḥ 7 rudhādi 9 498-499
chṛdī chṛd ī sandīpane 10 curādi 213 564
chṛpa chṛp a sandīpane 10 curādi 213 564 pā°
cheda cheda dvaidhīkaraṇe 10 curādi 319 575
cho cho chedane 4 divādi 39 414
jakṣa jakṣ a bhakṣahasanayoḥ 2 adādi 75 374-375
jaja jaj a yuddhe 1 bhvādi 152 102
jaji jaj i yuddhe 1 bhvādi 152 102
jaṭa jaṭ a saṅghāte 1 bhvādi 203 109-120
jana jan a janane 3 juhotyādi 34 399
janī jan ī prādurbhāve 4 divādi 43 415-417
japa jap a [vyaktāyāṃ vāci] mānase ca 1 bhvādi 276 123
japa jap a vyaktāyāṃ vāci 1 bhvādi 275 123
jabha jabh a nāśane 10 curādi 159 557 pā°
jabhi jabh i gātravināme 1 bhvādi 266 120-121
jabhi jabh i nāśane 10 curādi 159 557
jabhī jabh ī gātravināme 1 bhvādi 266 120-121 pā°
jamu jam u adane 1 bhvādi 309 134-135
jarja jarj a paribhāṣaṇasantarjanayoḥ 6 tudādi 20 466
jarja jarj a paribhāṣaṇahiṃsātarjaneṣu 1 bhvādi 460 179
jala jal a apavāraṇe 10 curādi 10 540
jala jal a ghātane 1 bhvādi 561 206
jalpa jalp a vyaktāyāṃ vāci 1 bhvādi 275 123
jaṣa jaṣ a hiṃsārthaḥ 1 bhvādi 447 173-175
jasi jas i mokṣaṇe 10 curādi 113 552 pā°
jasi jas i rakṣaṇe 10 curādi 113 552
jasu jas u tāḍane 10 curādi 161 557
jasu jas u mokṣaṇe 4 divādi 110 438
jasu jas u hiṃsāyām 10 curādi 115 552
jāgṛ jāgṛ nidrākṣaye 2 adādi 79 377-378
ji ji abhibhave 1 bhvādi 665 264-265
ji ji jaye 1 bhvādi 366 153-154
jimi jim i adane 1 bhvādi 309 134-134 pā°
jiri jir i hiṃsāyām 5 svādi 30 458
jivi jiv i prīṇanārthaḥ 1 bhvādi 380 159
jiṣu jiṣ u secane 1 bhvādi 450 176
jīva jīv a prāṇadhāraṇe 1 bhvādi 367 154
jugi jug i varjane 1 bhvādi 93 84
juci juc i bhāṣārthaḥ 10 curādi 196 562-563
juḍa juḍ a gatau 6 tudādi 37 470
juḍa juḍ a preraṇe 10 curādi 97 550
juḍa juḍ a bandhane 6 tudādi 84 476
jutṛ jut bhāsane 1 bhvādi 27 63
juna jun a gatau 6 tudādi 37 470 pā°
juṣa juṣ a paritarkaṇe 10 curādi 226 565
juṣī juṣ ī prītisevanayoḥ 6 tudādi 10 463
jūrī jūr ī hiṃsāvayohānyoḥ 4 divādi 48 418
jūṣa jūṣ a hiṃsāyām 1 bhvādi 443 173
jṛ jṛ abhibhave 1 bhvādi 665 264-265 pā°
jṛbhi jṛbh i gātravināme 1 bhvādi 266 120-121
jṝ jṝ vayohānau 9 kryādi 25 525
jṝ jṝ vayohānau 10 curādi 208 564
jṝṣ jṝ vayohānau 4 divādi 20 407-409
jeṣṛ jeṣ gatau 1 bhvādi 400 163
jehṛ jeh prayatne 1 bhvādi 416 167
jai jai kṣaye 1 bhvādi 641 243
jñapa jñap a micca 10 curādi 76 546-548
jñā jñā avabodhane 9 kryādi 40 528
jñā jñā niyoge 10 curādi 175 559
jñā jñā māraṇatoṣaṇaniśāmaneṣu 1 bhvādi 535 198-199
jyā jyā vayohānau 9 kryādi 31 526
jyuṅ jyu gatau 1 bhvādi 673 267
jri jri abhibhave 1 bhvādi 665 264-265
jri jri vayohānau 10 curādi 208 564 pā°
jvara jvar a roge 1 bhvādi 511 193-194
jvala jval a dīptau 1 bhvādi 529 197
jhaṭa jhaṭ a saṅghāte 1 bhvādi 203 109-110
jhamu jham u adane 1 bhvādi 309 134-135
jharjha jharjh a paribhāṣaṇasantarjanayoḥ 6 tudādi 20 466
jharjha jharjh a paribhāṣaṇahiṃsātarjaneṣu 1 bhvādi 460 179
jhaṣa jhaṣ a ādānasaṃvaraṇayoḥ 1 bhvādi 619 229
jhaṣa jhaṣ a hiṃsārthaḥ 1 bhvādi 447 173-175
jhṝṣ jhṝ vayohānau 4 divādi 20 407-409
ṭaki ṭak i bandhane 10 curādi 89 549
ṭala ṭal a vaiklavye 1 bhvādi 562 206
ṭikṛ ṭik gatyarthaḥ 1 bhvādi 77 79-80
ṭīkṛ ṭīk gatyarthaḥ 1 bhvādi 77 79-80
ṭvala ṭval a vaiklavye 1 bhvādi 562 206
ḍapa ḍap a saṅghāte 10 curādi 124 553
ḍipa ḍip a kṣepe 4 divādi 129 441
ḍipa ḍip a kṣepe 6 tudādi 77 476
ḍipa ḍip a kṣepe 10 curādi 118 552
ḍipa ḍip a saṅghāte 10 curādi 124 553
ḍīṅ ḍī vihāyasā gatau 1 bhvādi 684 269-270
ḍīṅ ḍī vihāyasā gatau 4 divādi 26 410
ḍhaukṛ ḍhauk gatyarthaḥ 1 bhvādi 77 79-80
ṇakṣa ṇakṣ a gatau 1 bhvādi 430 171
ṇakha ṇakh a gatyarthaḥ 1 bhvādi 91 82-84
ṇakhi ṇakh i gatyarthaḥ 1 bhvādi 91 82-84
ṇaṭa ṇaṭ a nṛttau 1 bhvādi 207 110
ṇaṭa ṇaṭ a nṛttau 1 bhvādi 515 194
ṇada ṇad a avyakte śabde 1 bhvādi 46 72
ṇada ṇad a bhāṣārthaḥ 10 curādi 195 561-562
ṇabha ṇabh a hiṃsāyām 1 bhvādi 487 186-187
ṇabha ṇabh a hiṃsāyām 4 divādi 135 442
ṇabha ṇabh a hiṃsāyām 9 kryādi 54 532
ṇama ṇam a prahvatve śabde 1 bhvādi 701 276
ṇaya ṇay a gatau 1 bhvādi 312 137-139
ṇaya ṇay a [gatau] rakṣaṇe ca 1 bhvādi 312 137-139 pā°
ṇala ṇal a gandhane (bandhane) 1 bhvādi 565 207
ṇaśa ṇaś a adarśane 4 divādi 91 431-432
ṇasa ṇas a kauṭilye 1 bhvādi 405 165
ṇaha ṇah a bandhane 4 divādi 60 419-420
ṇāsṛ ṇās śabde 1 bhvādi 404 164-165
ṇikṣa ṇikṣ a cumbane 1 bhvādi 429 171
ṇiji ṇij i śuddhau 2 adādi 19 335
ṇijir ṇij ir śaucapoṣaṇayoḥ 3 juhotyādi 19 396
ṇidi ṇid i kutsāyām 1 bhvādi 56 75
ṇidṛ ṇid kutsāsannikarṣayoḥ 1 bhvādi 602 224
ṇila ṇil a gahane 6 tudādi 67 474
ṇivi ṇiv i secane 1 bhvādi 379 158
ṇivi ṇiv i sevane 1 bhvādi 379 158 pā°
ṇiśa ṇiś a samādhau 1 bhvādi 463 180
ṇisi ṇis i cumbane 2 adādi 18 335
ṇīñ ṇī ñ prāpaṇe 1 bhvādi 630 235-238
ṇīla ṇīl a varṇe 1 bhvādi 340 147
ṇīva ṇīv a sthaulye 1 bhvādi 368 154-155
ṇu ṇu stavane 6 tudādi 98 478-479 pā°
ṇu ṇu stutau 2 adādi 30 344
ṇuda ṇud a preraṇe 6 tudādi 133 490
ṇuda ṇud a preraṇe 6 tudādi 2 459-460
ṇū ṇū stavane 6 tudādi 98 478-479
ṇedṛ ṇed kutsāsannikarṣayoḥ 1 bhvādi 602 224
ṇeṣṛ ṇeṣ gatau 1 bhvādi 400 163
taka tak a hasane 1 bhvādi 85 81
taki tak i kṛcchrajīvane 1 bhvādi 86 81
takṣa takṣ a tvacane 1 bhvādi 433 172
takṣū takṣ ū tanūkaraṇe 1 bhvādi 426 170-171
tagi tag i gatyarthaḥ 1 bhvādi 91 82-84
taṭa taṭ a ucchrāye 1 bhvādi 205 110
taḍa taḍ a āghāte 10 curādi 39 543
taḍi taḍ i tāḍane 1 bhvādi 183 105-106
tatri tatr i kuṭumbadhāraṇe 10 curādi 125 553
tanu tan u vistāre 8 tanādi 1 506-507
tanu tan u śraddhopakaraṇayoḥ 10 curādi 231 566
tancu tanc u gatyarthaḥ 1 bhvādi 119 92-93
tancū tanc ū saṅkocane 7 rudhādi 28 504
tanjū tanj ū saṅkocane 7 rudhādi 28 504 pā°
tapa tap a aiśvarye vā 4 divādi 51 418
tapa tap a dāhe 10 curādi 211 564
tapa tap a santāpe 1 bhvādi 704 283-284
tamu tam u kāṅkṣāyām 4 divādi 100 434-435
taya tay a gatau 1 bhvādi 312 137-139
taya tay a [gatau] rakṣaṇe ca 1 bhvādi 312 137-139 pā°
tarka tark a bhāṣārthaḥ 10 curādi 195 561-562
tarja tarj a bhartsane 1 bhvādi 139 98
tarja tarj a santarjane 10 curādi 128 553
tarda tard a hiṃsāyām 1 bhvādi 49 73
tala tal a pratiṣṭhāyām 10 curādi 53 544
tasi tas i alaṅkāre 10 curādi 172 559
tasu tas u upakṣaye 4 divādi 111 438
tāyṛ tāy santānapālanayoḥ 1 bhvādi 320 140
tika tik a āskandane 5 svādi 22 456
tikṛ tik gatyarthaḥ 1 bhvādi 77 79-80 pā°
tiga tig a āskandane 5 svādi 22 456
tija tij a niśāne (kṣamāyām) (ca) 1 bhvādi 689 271
tija tij a niśāne 10 curādi 101 550
tipṛ tip rakṣaṇārthaḥ 1 bhvādi 249 117
tima tim a ārdrībhāve 4 divādi 16 406
tila til a snehane 6 tudādi 61 473
tila til a snehane 10 curādi 61 545
tilla till a śaithilye 1 bhvādi 351 149 pā°
tīkṛ tīk gatyarthaḥ 1 bhvādi 77 79-80 pā°
tīra tīra karmasamāptau 10 curādi 293 572
tīva tīv a sthaulye 1 bhvādi 368 154-155
tuja tuj a hiṃsābalādānaniketaneṣu 10 curādi 28 542 pā°
tuja tuj a hiṃsāyām 1 bhvādi 153 102
tuji tuj i [hiṃsāyām] pālane ca 1 bhvādi 154 102
tuji tuj i bhāṣārthaḥ 10 curādi 195 561-562
tuji tuj i hiṃsābalādānaniketaneṣu 10 curādi 28 542
tuji tuj i hiṃsāyām 1 bhvādi 153 102 pā°
tuṭa tuṭ a kalahakarmaṇi 6 tudādi 82 476
tuḍa tuḍ a toḍane 6 tudādi 91 477
tuḍi tuḍ i chedane 10 curādi 107 551 pā°
tuḍi tuḍ i toḍane 1 bhvādi 179 105
tuḍi tuḍ i bhāṣārthaḥ 10 curādi 196 562-563 pā°
tuḍṛ tuḍ toḍane 1 bhvādi 240 116
tuṇa tuṇ a kauṭilye 6 tudādi 42 471
tuttha tuttha āvaraṇe 10 curādi 328 575
tuda tud a vyathane 6 tudādi 1 459
tunpa tunp a hiṃsāyām 6 tudādi 28 469
tunpa tunp a hiṃsārthaḥ 1 bhvādi 281 124
tunpha tunph a hiṃsāyām 6 tudādi 28 469
tunpha tunph a hiṃsārthaḥ 1 bhvādi 281 124
tupa tup a hiṃsāyām 6 tudādi 28 469
tupa tup a hiṃsārthaḥ 1 bhvādi 281 124
tupha tuph a hiṃsāyām 6 tudādi 28 469
tupha tuph a hiṃsārthaḥ 1 bhvādi 281 124
tubi tub i adarśane 10 curādi 105 551
tubi tub i ardane 1 bhvādi 284 125
tubi tub i ardane 10 curādi 105 551 pā°
tubha tubh a hiṃsāyām 1 bhvādi 487 186-187
tubha tubh a hiṃsāyām 4 divādi 135 442
tubha tubh a hiṃsāyām 9 kryādi 54 532
tura tur a tvaraṇe 3 juhotyādi 31 399
turvī turv ī hiṃsārthaḥ 1 bhvādi 370 155-156
tula tul a unmāne 10 curādi 54 544-545
tuṣa tuṣ a prītau 4 divādi 80 428
tusa tus a śabde 1 bhvādi 457 178
tuhir tuh ir ardane 1 bhvādi 475 183-184
tūḍṛ tūḍ toḍane 1 bhvādi 240 116 pā°
tūṇa tūṇ a pūraṇe 10 curādi 134 554
tūrī tūr ī gatitvaraṇahiṃsanayoḥ 4 divādi 46 417
tūla tūl a niṣkarṣe 1 bhvādi 345 145
tūṣa tūṣ a tuṣṭau 1 bhvādi 438 172
tṛkṣa tṛkṣ a gatau 1 bhvādi 430 171
tṛṇu tṛṇ u adane 8 tanādi 6 509
(u) tṛdir tṛd ir hiṃsānādarayoḥ 7 rudhādi 10 499
tṛnpha tṛnph a tṛptau 6 tudādi 27 468-469
tṛnhū tṛnh ū hiṃsārthaḥ 6 tudādi 57 472-473
tṛpa tṛp a tṛptau 6 tudādi 27 468-469
tṛpa tṛp a tṛptau 10 curādi 212 564
tṛpa tṛp a prīṇane 4 divādi 92 432
tṛpa tṛp a sandīpane 10 curādi 212 564 pā°
tṛpa tṛp a sandīpane 10 curādi 213 564 pā°
tṛpha tṛph a tṛptau 6 tudādi 27 468-469 pā°
(ñi) tṛṣa tṛṣ a pipāsāyām 4 divādi 126 440
tṛha tṛh a hiṃsāyām 7 rudhādi 24 502-503
tṛhū tṛh ū hiṃsārthaḥ 6 tudādi 57 472-473
tṝ tṝ plavanataraṇayoḥ 1 bhvādi 686 270
teja tej a pālane 1 bhvādi 143 100
tepṛ tep [kṣaraṇārthaḥ] kampane ca 1 bhvādi 250 117
tepṛ tep kṣaraṇārthaḥ 1 bhvādi 249 117
tevṛ tev devane 1 bhvādi 327 142-143
tyaja tyaj a hānau 1 bhvādi 705 284-285
traki trak i gatyarthaḥ 1 bhvādi 77 79-80
trakhi trakh i gatyarthaḥ 1 bhvādi 91 82-84 pā°
tradi trad i ceṣṭāyām 1 bhvādi 59 75
trapi trap i śabde 1 bhvādi 540 200 pā°
trapūṣ trap ūṣ lajjāyām 1 bhvādi 255 117-118
trasa tras a dhāraṇe 10 curādi 188 560
trasi tras i bhāṣārthaḥ 10 curādi 195 561-562
trasī tras ī udvege 4 divādi 10 404-405
truṭa truṭ a chedane 6 tudādi 81 476
truṭa truṭ a chedane 10 curādi 142 554
trunpa trunp a hiṃsārthaḥ 1 bhvādi 281 124
trunpha trunph a hiṃsārthaḥ 1 bhvādi 281 124
trupa trup a hiṃsārthaḥ 1 bhvādi 281 124
trupha truph a hiṃsārthaḥ 1 bhvādi 281 124
traiṅ trai pālane 1 bhvādi 680 269
traukṛ trauk gatyarthaḥ 1 bhvādi 77 79-80
tvakṣū tvakṣ ū tanūkaraṇe 1 bhvādi 426 170-171
tvagi tvag i [gatyarthaḥ] kampane ca 1 bhvādi 92 84
tvagi tvag i gatyarthaḥ 1 bhvādi 91 82-84
tvaca tvac a saṃvaraṇe 6 tudādi 21 466
tvancu tvanc u gatyarthaḥ 1 bhvādi 119 92-93
(ñi) tvarā tvar ā sambhrame 1 bhvādi 508 193
tviṣa tviṣ a dīptau 1 bhvādi 723 295
tviṣā tviṣ ā dīptau 1 bhvādi 723 295 pā°
tsara tsar a chadmagatau 1 bhvādi 362 151
thuḍa thuḍ a saṃvaraṇe 6 tudādi 92 477
thurvī thurv ī hiṃsārthaḥ 1 bhvādi 370 155-156
dakṣa dakṣ a gatiśāsanayoḥ 1 bhvādi 505 192
dakṣa dakṣ a vṛddhau śīghrārthe ca 1 bhvādi 392 161-162
dagha dagh a ghātane pālane ca 5 svādi 28 458
daghi dagh i pālane 1 bhvādi 93 84 pā°
daṇḍa daṇḍa daṇḍanipātane 10 curādi 312 574
dada dad a dāne 1 bhvādi 17 60
dadha dadh a dhāraṇe 1 bhvādi 8 55-57
danbhu danbh u dambhe 5 svādi 24 457-458
danśa danś a daṃśane 1 bhvādi 708 287-288
damu dam u upaśamane 4 divādi 101 435
daya day a dānagatirakṣaṇahiṃsādāneṣu 1 bhvādi 313 139
daridrā daridrā durgatau 2 adādi 80 378-379
dala dal a vidāraṇe 10 curādi 194 561
dala dal a viśaraṇe 1 bhvādi 358 151
dali dal i śabde 1 bhvādi 540 200 pā°
daśi daś i daṃśane 10 curādi 122 552
daśi daś i bhāṣārthaḥ 10 curādi 195 561-562
dasa das a darśanadaṃsanayoḥ 10 curādi 123 553 pā°
dasa dasa niravasāne 10 curādi 272 570 pā°
dasi das i daṃśanadarśanayoḥ 10 curādi 123 553 pā°
dasi das i darśanadaṃsanayoḥ 10 curādi 123 553
dasi das i bhāṣārthaḥ 10 curādi 196 562-563
dasu das u upakṣaye 4 divādi 112 438
daha dah a bhasmīkaraṇe 1 bhvādi 710 289
(ḍu) dāñ ñ dāne 3 juhotyādi 15 392-394
dāṇ dāne 1 bhvādi 652 252-254
dāna dān a avakhaṇḍane 1 bhvādi 715 290
dāp p lavane 2 adādi 62 367
dāśa dāś a hiṃsāyām 5 svādi 30 458
dāśṛ dāś dāne 1 bhvādi 611 227
dāsṛ dās dāne 1 bhvādi 621 229
dipṛ dip kṣaraṇārthaḥ 1 bhvādi 249 117 pā°
divi div i prīṇanārthaḥ 1 bhvādi 380 159
divu div u krīḍāvijigīṣāvyavahāradyutistu° 4 divādi 1 400-402
divu div u parikūjane 10 curādi 150 555
divu div u mardane 10 curādi 167 558
diśa diś a atisarjane 6 tudādi 3 460
diha dih a upacaye 2 adādi 6 323
dīkṣa dīkṣ a mauṇḍyejyopanayananiyamavratāde° 1 bhvādi 393 162
dīṅ kṣaye 4 divādi 25 409-410
dīdhīṅ dīdhī dīptidevanayoḥ 2 adādi 84 380-381
dīpī dīp ī dīptau 4 divādi 44 417
(ṭu) du du upatāpe 1 bhvādi 11 57-58
(ṭu) du du upatāpe 5 svādi 11 451
du du gatau 1 bhvādi 664 263-264
duḥkha duḥkha duḥkhakriyāyām 10 curādi 315 574
durvī durv ī hiṃsārthaḥ 1 bhvādi 370 155-156
dula dul a utkṣepe 10 curādi 55 545
duṣa duṣ a vaikṛtye 4 divādi 81 428
duha duh a prapūraṇe 2 adādi 5 321-323
duhir duh ir ardane 1 bhvādi 475 183-184
dūṅ paritāpe 4 divādi 23 409
dṛ dṛ hiṃsāyām 5 svādi 30 458
dṛṅ dṛ ādare 6 tudādi 117 485-486
dṛnpha dṛnph a utkleśe 6 tudādi 29 469
dṛpa dṛp a utkleśe 6 tudādi 29 469 pā°
dṛpa dṛp a sandīpane 10 curādi 213 564 pā°
dṛpa dṛp a harṣaṇamohanayoḥ 4 divādi 93 432
dṛpha dṛph a utkleśe 6 tudādi 29 469
dṛbha dṛbh a sandarbhe 10 curādi 215 564
dṛbhī dṛbh ī granthe 6 tudādi 34 470
dṛbhī dṛbh ī bhaye 10 curādi 214 564
dṛśir dṛś ir prekṣaṇe 1 bhvādi 707 286-287
dṛha dṛh a vṛddhau 1 bhvādi 473 182-183
dṛhi dṛh i vṛddhau 1 bhvādi 473 182-183
dṝ dṝ bhaye 1 bhvādi 532 197
dṝ dṝ vidāraṇe 9 kryādi 24 525
deṅ de rakṣaṇe 1 bhvādi 677 268
depṛ dep rakṣaṇārthaḥ 1 bhvādi 249 117 pā°
devṛ dev devane 1 bhvādi 327 142-143
daip dai p lavane 1 bhvādi 646 245
do do avakhaṇḍane 4 divādi 41 415
dyu dyu abhigamane 2 adādi 38 347
dyuta dyut a dīptau 1 bhvādi 478 184-185
dyai dyai nyakkaraṇe 1 bhvādi 634 241
drama dram a gatau 1 bhvādi 308 134
drā drā kutsāyāṃ gatau 2 adādi 57 363
drākṣi drākṣ i [kāṅkṣāyām] ghoravāsite ca 1 bhvādi 436 172
drākhṛ drākh śoṣaṇālamarthayoḥ 1 bhvādi 89 81
drāghṛ drāgh āyāme ca 1 bhvādi 81 80
drāghṛ drāgh sāmarthye 1 bhvādi 80 80
drāḍṛ drāḍ viśaraṇe 1 bhvādi 189 107
drāhṛ drāh nikṣepe 1 bhvādi 417 167 pā°
drāhṛ drāh nidrākṣaya 1 bhvādi 417 167
dru dru gatau 1 bhvādi 664 263
dru dru hiṃsāyām 1 bhvādi 30 64 pā°
druṇa druṇ a hiṃsāgatikauṭilyeṣu 6 tudādi 47 471
druha druh a jighāṃsāyām 4 divādi 94 432-433
drūñ drū ñ bandhane 9 kryādi 10 521
drekṛ drek śabdotsāhayoḥ 1 bhvādi 67 77
drai drai svapne 1 bhvādi 635 241
dviṣa dviṣ a aprītau 2 adādi 4 321
dhakka dhakk a nāśane 10 curādi 50 544
dhaṇa dhaṇ a śabde 1 bhvādi 303 132 pā°
dhana dhan a dhānye 3 juhotyādi 33 399
dhavi dhav i gatyarthaḥ 1 bhvādi 381 159
(ḍu) dhāñ dhā ñ dhāraṇapoṣaṇayoḥ 3 juhotyādi 17 394-396
dhāvu dhāv u gatiśuddhyoḥ 1 bhvādi 386 160
dhi dhi dhāraṇe 6 tudādi 110 481
dhikṣa dhikṣ a sandīpanakleśanajīvaneṣu 1 bhvādi 387 160-161
dhivi dhiv i prīṇanārthaḥ 1 bhvādi 380 159
dhiṣa dhiṣ a śabde 3 juhotyādi 32 399
dhīṅ dhī ādāne 4 divādi 27 410-411
dhukṣa dhukṣ a sandīpanakleśanajīvaneṣu 1 bhvādi 387 160-161
dhuñ dhu ñ kampane 5 svādi 9 450-451
dhurvī dhurv ī hiṃsārthaḥ 1 bhvādi 370 155-156
dhū dhū vidhūnane 6 tudādi 99 479
dhūñ dhū ñ kampane 9 kryādi 16 523
dhūñ dhū ñ kampane 10 curādi 227 565-566
dhūpa dhūp a bhāṣārthaḥ 10 curādi 195 561-562
dhūpa dhūp a santāpe 1 bhvādi 274 123
dhūrī dhūr ī hiṃsāgatyoḥ 4 divādi 48 418
dhūśa dhūś a kāntikaraṇe 10 curādi 90 549 pā°
dhūṣa dhūṣ a kāntikaraṇe 10 curādi 90 549 pā°
dhūsa dhūs a kāntikaraṇe 10 curādi 90 549
dhṛṅ dhṛ avadhvaṃsane 1 bhvādi 675 268
dhṛṅ dhṛ avasthāne 6 tudādi 118 486
dhṛja dhṛj a gatau 1 bhvādi 135 98
dhṛji dhṛj i gatau 1 bhvādi 135 98
dhṛñ dhṛ ñ dhāraṇe 1 bhvādi 629 234-235
dhṛṣa dhṛṣ a prasahane 10 curādi 241 567
dhṛṣa dhṛṣ a prasahane 10 curādi 241 567
(ñi) dhṛṣā dhṛṣ ā prāgalbhye 5 svādi 23 456-457
dhṝ dhṝ vayohānau 9 kryādi 25 525
dheṭ dhe pāne 1 bhvādi 632 238-240
dhorṛ dhor gaticāturye 1 bhvādi 361 151
dhmā dhmā śabdāgnisaṃyogayoḥ 1 bhvādi 649 248
dhyai dhyai cintāyām 1 bhvādi 637 241
dhraja dhraj a gatau 1 bhvādi 135 98
dhraji dhraj i gatau 1 bhvādi 135 98
dhrana dhran a śabde 1 bhvādi 303 132
(u) dhrasa dhras a uñche 9 kryādi 57 533
(u) dhrasa dhras a uñche 10 curādi 189 560 pā°
dhrākṣi dhrākṣ i [kāṅkṣāyām] ghoravāsite ca 1 bhvādi 436 172
dhrākhṛ dhrākh śoṣaṇālamarthayoḥ 1 bhvādi 89 81
dhrāghṛ dhrāgh āyāme 1 bhvādi 81 80 pā°
dhrāḍṛ dhrāḍ viśaraṇe 1 bhvādi 189 107
dhru dhru gatisthairyayoḥ 6 tudādi 102 479
dhru dhru gatau 1 bhvādi 663 263
dhruva dhruv a gatisthairyayoḥ 6 tudādi 102 479 pā°
dhrekṛ dhrek śabdotsāhayoḥ 1 bhvādi 67 77
dhrai dhrai tṛptau 1 bhvādi 636 241
dhvaja dhvaj a gatau 1 bhvādi 135 98
dhvaji dhvaj i gatau 1 bhvādi 135 98
dhvaṇa dhvaṇ a śabdārthaḥ 1 bhvādi 297 130-131
dhvana dhvan a śabde 1 bhvādi 540 200
dhvana dhvana śabde 10 curādi 276 570
dhvani dhvan i śabde 1 bhvādi 540 200 pā°
dhvansu dhvans u avasraṃsane 1 bhvādi 488 187
dhvansu dhvans u [avasraṃsane] gatau ca 1 bhvādi 489 187
dhvākṣi dhvākṣ i [kāṅkṣāyām] ghoravāsite ca 1 bhvādi 436 172
dhvṛ dhvṛ hūrchane 1 bhvādi 659 260
nakka nakk a nāśane 10 curādi 50 544
naṭa naṭ a avasyandane 10 curādi 12 540
naṭa naṭ a nṛttau 1 bhvādi 515 194
naṭa naṭ a bhāṣārthaḥ 10 curādi 196 562-563
naḍi naḍ i bhāṣārthaḥ 10 curādi 196 562-563 pā°
(ṭu) nadi nad i samṛddhau 1 bhvādi 57 75
narda nard a śabde 1 bhvādi 48 73
nāthṛ nāth yācñopatāpaiśvaryāśīḥṣu 1 bhvādi 7 52-55
nādhṛ nādh yācñopatāpaiśvaryāśīḥṣu 1 bhvādi 7 52-55
nivāsa nivāsa ācchādane 10 curādi 272 570
niṣka niṣk a parimāṇe 10 curādi 131 553
nṛtī nṛt ī gātravikṣepe 4 divādi 9 404
nṝ nṝ naye 1 bhvādi 533 197
nṝ nṝ naye 9 kryādi 26 525
pakṣa pakṣ a parigrahe 10 curādi 17 540
paca pac a vyaktīkaraṇe 1 bhvādi 107 86-87 pā°
(ḍu) pacaṣ pac aṣ pāke 1 bhvādi 718 290-291
paci pac i vistāravacane 10 curādi 100 550
paci pac i vyaktīkaraṇe 1 bhvādi 107 86-87
paṭa paṭ a gatau 1 bhvādi 196 108-109
paṭa paṭa granthe 10 curādi 247 568
paṭa paṭ a bhāṣārthaḥ 10 curādi 195 561-562
paṭha paṭh a vyaktāyāṃ vāci 1 bhvādi 223 114
paḍi paḍ i gatau 1 bhvādi 184 106
paḍi paḍ i nāśane 10 curādi 68 546
paṇa paṇ a vyavahāre stutau ca 1 bhvādi 291 126
pata pata gatau vā 10 curādi 250 568-569
patḷ pat gatau 1 bhvādi 570 209-212
patha path a prakṣepe 10 curādi 20 541 pā°
pathi path i gatau 10 curādi 35 543
pathe path e gatau 1 bhvādi 573 213
pada pad a gatau 4 divādi 64 420-423
pada pada gatau 10 curādi 281 572
pana pan a stutau 1 bhvādi 292 126-128
paya pay a gatau 1 bhvādi 312 137-139
parṇa parṇa haritabhāve 10 curādi 324 575
parda pard a kutsite śabde 1 bhvādi 25 62-63
parpa parp a gatau 1 bhvādi 282 124-125
parba parb a gatau 1 bhvādi 282 124-124
parva parv a pūraṇe 1 bhvādi 373 156-158
pala pal a gatau 1 bhvādi 566 207-208
palpūla palpūla lavanapavanayoḥ 10 curādi 268 570
paśa paśa anupasargāt 10 curādi 251 569 pā°
paśa paś a bandhane 10 curādi 162 557
paṣa paṣa [gatau] 10 curādi 251 569
pasi pas i nāśane 10 curādi 68 546
pāne 1 bhvādi 647 245-247
rakṣaṇe 2 adādi 59 363-366
pāra pāra karmasamāptau 10 curādi 293 572
pāla pāl a rakṣaṇe 10 curādi 63 545
pi pi gatau 6 tudādi 109 480-481
picha pich a kuṭṭane 10 curādi 36 543
pija pij a hiṃsābalādānaniketaneṣu 10 curādi 28 542 pā°
piji pij i bhāṣārthaḥ 10 curādi 195 561-562
piji pij i varṇe 2 adādi 21 335
piji pij i hiṃsābalādānaniketaneṣu 10 curādi 28 542
piṭa piṭ a śabdasaṅghātayoḥ 1 bhvādi 208 110
piṭha piṭh a hiṃsāsaṅkleśanayoḥ 1 bhvādi 229 115
piḍi piḍ i saṅghāte 1 bhvādi 177 105
piḍi piḍ i saṅghāte 10 curādi 116 552
pivi piv i secane 1 bhvādi 379 158
pivi piv i sevane 1 bhvādi 379 158 pā°
piśa piś a avayave 6 tudādi 148 493
piśa piś a dīpanāyām 6 tudādi 149 493-494 pā°
piśṛ piś gatau 1 bhvādi 461 179 pā°
piṣḷ piṣ sañcūrṇane 7 rudhādi 20 500-501
pisa pis a gatau 10 curādi 29 542
pisi pis i bhāṣārthaḥ 10 curādi 195 561-562
pisṛ pis gatau 1 bhvādi 461 179
pīṅ pāne 4 divādi 33 412
pīḍa pīḍ a avagāhane 10 curādi 11 540
pīla pīl a pratiṣṭambhe 1 bhvādi 339 147
pīva pīv a sthaulye 1 bhvādi 368 154-155
puṃsa pums a abhivardhane 10 curādi 88 549
puṭa puṭ a bhāṣārthaḥ 10 curādi 195 561-562
puṭa puṭ a saṃśleṣaṇe 6 tudādi 73 476
puṭa puṭa saṃsarge 10 curādi 294 572
puṭi puṭ i bhāṣārthaḥ 10 curādi 196 562-563
puṭṭa puṭṭ a alpībhāve 10 curādi 24 541
puḍa puḍ a utsarge 6 tudādi 89 477
puḍa puḍ a pramardane 1 bhvādi 218 113 pā°
puḍi puḍ i khaṇḍane 1 bhvādi 218 113 pā°
puṇa puṇ a karmaṇi śubhe 6 tudādi 43 471
puṇa puṇ a saṅghāte 10 curādi 87 549 pā°
putha puth a bhāṣārthaḥ 10 curādi 195 561-562
putha puth a hiṃsāyām 4 divādi 12 405
puthi puth i hiṃsāsaṅkleśanayoḥ 1 bhvādi 38 68
pura pur a agragamane 6 tudādi 55 472
purva purv a niketane 10 curādi 112 552 pā°
purva purv a pūraṇe 1 bhvādi 373 156-158
pula pul a mahattve 1 bhvādi 568 208
pula pul a mahattve 10 curādi 56 545
puṣa puṣ a dhāraṇe 10 curādi 193 561
puṣa puṣ a puṣṭau 1 bhvādi 451 176
puṣa puṣ a puṣṭau 4 divādi 78 428
puṣa puṣ a puṣṭau 9 kryādi 61 534
puṣpa puṣp a vikasane 4 divādi 15 406
pusta pust a ādarānādarayoḥ 10 curādi 48 544
pūṅ pavane 1 bhvādi 682 269
pūja pūj a pūjāyām 10 curādi 93 549
pūñ ñ pavane 9 kryādi 11 521-522
pūyī pūy ī viśaraṇe durgandhe ca 1 bhvādi 316 139
pūrī pūr ī āpyāyane 4 divādi 45 417
pūrī pūr ī āpyāyane 10 curādi 197 563
pūrṇa pūrṇ a saṅghāte 10 curādi 87 549
pūrva pūrv a niketane 10 curādi 112 552 pā°
pūla pūl a saṅghāte 1 bhvādi 346 148
pūla pūl a saṅghāte 10 curādi 87 549
pūṣa pūṣ a vṛddhau 1 bhvādi 439 172-173
pṛ pṛ pālanapūraṇayoḥ 3 juhotyādi 6 386-388 pā°
pṛ pṛ prītau 5 svādi 13 452
pṛṅ pṛ vyāyāme 6 tudādi 106 480
pṛca pṛc a saṃyamane 10 curādi 201 563
pṛcī pṛc ī samparke 7 rudhādi 31 505
pṛcī pṛc ī samparcane 2 adādi 23 336
pṛjī pṛj ī samparcane 2 adādi 23 336 pā°
pṛḍa pṛḍ a sukhane 6 tudādi 39 470
pṛṇa pṛṇ a prīṇane 6 tudādi 40 470
pṛtha pṛth a prakṣepe 10 curādi 20 541
pṛṣu pṛṣ u secane 1 bhvādi 453 177
pṛṣu pṛṣ u hiṃsāsaṅkleśanayośca 1 bhvādi 454 177
pṝ pṝ pālanapūraṇayoḥ 3 juhotyādi 5 386-388
pṝ pṝ pālanapūraṇayoḥ 9 kryādi 19 524
pṝ pṝ pūraṇe 10 curādi 15 540
pelṛ pel gatau 1 bhvādi 353 150
pevṛ pev secane 1 bhvādi 328 143 pā°
peśṛ peś gatau 1 bhvādi 461 179 pā°
pesṛ pes gatau 1 bhvādi 461 179
pai pai śoṣaṇe 1 bhvādi 644 244-245
paiṇṛ paiṇ gatipreraṇaśleṣaṇeṣu 1 bhvādi 302 132 pā°
(o) pyāyī pyāy ī vṛddhau 1 bhvādi 319 139-140
pyusa pyus a dāhe 4 divādi 7 404 pā°
pyaiṅ pyai vṛddhau 1 bhvādi 679 269
prakṣa prakṣ a adane 1 bhvādi 620 229 pā°
praccha prach a jñīpsāyām 6 tudādi 120 486
pratha prath a prakhyāne 1 bhvādi 500 191
pratha prath a prakhyāne 10 curādi 19 541
prasa pras a vistāre 1 bhvādi 501 191-192
prā prā pūraṇe 2 adādi 64 368
prīṅ prī prītau 4 divādi 36 413
prīñ prī ñ tarpaṇe 10 curādi 228 566
prīñ prī ñ tarpaṇe kāntau ca 9 kryādi 2 520
pruṅ pru gatau 1 bhvādi 673 267
pruṣa pruṣ a snehanasevanapūraṇeṣu 9 kryādi 60 534
pruṣu pruṣ u dāhe 1 bhvādi 452 176-177
preṣṛ preṣ gatau 1 bhvādi 400 163
praiṇṛ praiṇ gatipreraṇaśleṣaṇeṣu 1 bhvādi 302 132
prothṛ proth paryāptau (paryāptigatau) 1 bhvādi 599 224
plakṣa plakṣ a adane 1 bhvādi 620 229 pā°
plava plav a gatau 1 bhvādi 329 143-144 pā°
pliha plih a gatau 1 bhvādi 415 166-167
plī plī gatau 9 kryādi 35 527
pluṅ plu gatau 1 bhvādi 673 267
pluṣa pluṣ a dāhe 4 divādi 115 438
pluṣa pluṣ a dāhe 4 divādi 8 404
pluṣa pluṣ a snehanasevanapūraṇeṣu 9 kryādi 60 534
pluṣu pluṣ u dāhe 1 bhvādi 452 176-177
plevṛ plev gatau 1 bhvādi 329 143-144 pā°
plevṛ plev secane 1 bhvādi 328 143
psā psā bhakṣaṇe 2 adādi 58 363
phakka phakk a nīcairgatau 1 bhvādi 84 81
phaṇa phaṇ a gatau 1 bhvādi 550 202
pharva pharv a pūraṇe 1 bhvādi 373 156-158
phala phal a niṣpattau 1 bhvādi 348 148-149
(ñi) phalā phal ā viśaraṇe 1 bhvādi 337 146-147
phulla phull a vikasane 1 bhvādi 350 149
phelṛ phel gatau 1 bhvādi 353 150
baṇa baṇ a śabdārthaḥ 1 bhvādi 297 130-131 pā°
bada bad a sthairye 1 bhvādi 43 71
badi bad i sthairye 1 bhvādi 43 71 pā°
badha badh a bandhane 1 bhvādi 691 271-272
badha badh a saṃyamane 10 curādi 14 540
bandha bandh a bandhane 9 kryādi 41 529
bandha bandh a saṃyamane 10 curādi 14 540 pā°
barba barb a gatau 1 bhvādi 282 124-125
barha barh a paribhāṣaṇahiṃsādāneṣu 1 bhvādi 414 166 pā°
barha barh a prādhānye 1 bhvādi 413 166
barha barh a bhāṣārthaḥ 10 curādi 195 561-562
barha barh a hiṃsāyām 10 curādi 111 551-552
bala bal a prāṇane 10 curādi 80 548
bala bal a prāṇane dhānyāvarodhe ca 1 bhvādi 567 208
balha balh a paribhāṣaṇahiṃsādāneṣu 1 bhvādi 414 166 pā°
balha balh a prādhānye 1 bhvādi 413 166
balha balh a bhāṣārthaḥ 10 curādi 195 561-562
baṣka baṣka darśane 10 curādi 301 573
basu bas u stambhe 4 divādi 113 438 pā°
basta bast a ardane 10 curādi 129 553
bahi bah i vṛddhau 1 bhvādi 410 165-166
bāḍṛ bāḍ āplāvye 1 bhvādi 188 106
bādhṛ bādh loḍane 1 bhvādi 6 51-52
bāhṛ bāh prayatne 1 bhvādi 416 167
biṭa biṭ a ākrośe 1 bhvādi 214 111
bidi bid i avayave 1 bhvādi 54 74-75
bila bil a bhedane 6 tudādi 66 474
bila bil a bhedane 10 curādi 60 545
bisa bis a preraṇe 4 divādi 116 438
bukka bukk a bhaṣaṇe 1 bhvādi 87 81
bukka bukk a bhāṣaṇe 10 curādi 157 557
budha budh a avagamane 1 bhvādi 588 220
budha budh a avagamane 4 divādi 67 423-424
budha budh a bodhane 1 bhvādi 604 225 pā°
budhir budh ir bodhane 1 bhvādi 604 225
(u) bundir bund ir niśāmane 1 bhvādi 605 225
busa bus a utsarge 4 divādi 118 438-439
busa bus a vibhāge 4 divādi 114 438 pā°
busta bust a ādarānādarayoḥ 10 curādi 48 544
bṛha bṛh a vṛddhau 1 bhvādi 473 182-183
bṛhi bṛh i bhāṣārthaḥ 10 curādi 195 561-562
bṛhi bṛh i vṛddhau 1 bhvādi 473 182-183
bṛhi bṛh i śabdane 1 bhvādi 474 183
bṛhir bṛh ir śabdane 1 bhvādi 474 183 pā°
bṛhū bṛh ū udyamane 6 tudādi 56 472
behṛ beh prayatne 1 bhvādi 416 167 pā°
byusa byus a vibhāge 4 divādi 114 438 pā°
braṇa braṇ a śabdārthaḥ 1 bhvādi 297 130-131 pā°
bruḍa bruḍ a saṃvaraṇe 6 tudādi 94 478
brūñ brū ñ vyaktāyāṃ vāci 2 adādi 46 349-351
brūsa brūs a hiṃsāyām 10 curādi 111 551-552
blī blī varaṇe 9 kryādi 34 527
bhakṣa bhakṣ a adane 1 bhvādi 620 229 pā°
bhakṣa bhakṣ a adane 10 curādi 22 541
bhaja bhaj a viśrāṇane 10 curādi 176 559
bhaja bhaj a sevāyām 1 bhvādi 720 292-293
bhaji bhaj i bhāṣārthaḥ 10 curādi 195 561-562
bhaṭa bhaṭ a paribhāṣaṇe 1 bhvādi 514 194
bhaṭa bhaṭ a bhṛtau 1 bhvādi 204 110
bhaḍi bhaḍ i kalyāṇe 10 curādi 46 544
bhaḍi bhaḍ i paribhāṣaṇe 1 bhvādi 176 105
bhaṇa bhaṇ a śabdārthaḥ 1 bhvādi 297 130-131
bhaṇa bhaṇ a śabde 1 bhvādi 303 132 pā°
bhadi bhad i kalyāṇe sukhe ca 1 bhvādi 12 58
bhanjo bhanj o āmardane 7 rudhādi 21 501
bhartsa bharts a santarjane 10 curādi 128 553
bharva bharv a hiṃsāyām 1 bhvādi 375 158
bhala bhal a ābhaṇḍane 10 curādi 144 554
bhala bhal a paribhāṣaṇahiṃsādāneṣu 1 bhvādi 324 142
bhalla bhall a paribhāṣaṇahiṃsādāneṣu 1 bhvādi 324 142
bhaṣa bhaṣ a bhartsane 1 bhvādi 448 175
bhasa bhas a bhartsanadīptyoḥ 3 juhotyādi 28 398
bhā bhā dīptau 2 adādi 54 362
bhāja bhāja pṛthakkarmaṇi 10 curādi 273 570
bhāma bhām a krodhe 1 bhvādi 293 128
bhāma bhāma krodhe 10 curādi 259 569
bhāṣa bhāṣ a vyaktāyāṃ vāci 1 bhvādi 396 163
bhāsṛ bhās dīptau 1 bhvādi 403 164
bhikṣa bhikṣ a bhikṣāyāmalābhe lābhe ca 1 bhvādi 390 161 pā°
bhikṣa bhikṣ a yācñāyāmalābhe lābhe ca 1 bhvādi 390 161
bhidi bhid i avayave 1 bhvādi 54 74-75 pā°
bhidir bhid ir vidāraṇe 7 rudhādi 2 496
(ñi) bhī bhī bhaye 3 juhotyādi 2 385
bhuja bhuj a pālanābhyavahārayoḥ 7 rudhādi 22 5011-502
bhujo bhuj o kauṭilye 6 tudādi 125 488
bhū bhū prāptau 10 curādi 235 566-567
bhū bhū sattāyām 1 bhvādi 1 2-47
bhūṣa bhūṣ a alaṅkāre 1 bhvādi 444 173
bhūṣa bhūṣ a alaṅkāre 10 curādi 172 559
bhṛjī bhṛj ī bharjane 1 bhvādi 110 88
(ḍu) bhṛñ bhṛ ñ dhāraṇapoṣaṇayoḥ 3 juhotyādi 7 388
bhṛñ bhṛ ñ bharaṇe 1 bhvādi 627 231-232
bhṛḍa bhṛḍ a nimajjane 6 tudādi 94 478 pā°
bhṛśi bhṛś i bhāṣārthaḥ 10 curādi 196 562-563
bhṛśu bhṛś u adhaḥpatane 4 divādi 123 440
bhṝ bhṝ bhartsane 9 kryādi 22 525
bheṣṛ bheṣ gatau 1 bhvādi 612-13 227-228 pā°
bheṣṛ bheṣ bhaye 1 bhvādi 612 227
bhyasa bhyas a bhaye 1 bhvādi 406 165
bhrakṣa bhrakṣ a adane 1 bhvādi 620 229 pā°
bhraṇa bhraṇ a śabdārthaḥ 1 bhvādi 297 130-131
bhranśu bhranś u adhaḥpatane 4 divādi 123 440
bhranśu bhranś u avasraṃsane 1 bhvādi 489 187 pā°
bhransu bhrans u avasraṃsane 1 bhvādi 488 187
bhramu bhram u anavasthāne 4 divādi 103 435
bhramu bhram u calane 1 bhvādi 576 213-214
bhraśa bhraś a [avasraṃsane] gatau ca 1 bhvādi 489 187 pā°
bhrasja bhrasj a pāke 6 tudādi 4 460-461
(ṭu) bhrājṛ bhrāj dīptau 1 bhvādi 555 204
bhrājṛ bhrāj dīptau 1 bhvādi 555 204 pā°
bhrājṛ bhrāj dīptau 1 bhvādi 111 88-89
(ṭu) bhrāśṛ bhrāś dīptau 1 bhvādi 555 204
bhrī bhrī bhaye 9 kryādi 38 527
bhrī bhrī bharaṇe 9 kryādi 38 527 pā°
bhrūṇa bhrūṇ a āśāyām 10 curādi 135 554
bhrejṛ bhrej dīptau 1 bhvādi 111 88
bhreṣṛ bhreṣ gatau (calane) ca 1 bhvādi 613 228
bhreṣṛ bhreṣ bhaye 1 bhvādi 612 227 pā°
bhlakṣa bhlakṣ a adane 1 bhvādi 620 229
(ṭu) bhlāśṛ bhlāś dīptau 1 bhvādi 555 204
bhleṣṛ bhleṣ bhaye 1 bhvādi 612 227 pā°
maki mak i maṇḍane 1 bhvādi 73 78
makṣa makṣ a saṅghāte 1 bhvādi 432 172 pā°
makha makh a gatyarthaḥ 1 bhvādi 91 82-84
makhi makh i gatyarthaḥ 1 bhvādi 91 82-84
magi mag i gatyarthaḥ 1 bhvādi 91 82-84
maghi magh i [gatyākṣepe] kaitave ca 1 bhvādi 79 80
maghi magh i gatyākṣepe 1 bhvādi 78 80
maghi magh i maṇḍane 1 bhvādi 95 85
maca mac a kalkane 1 bhvādi 105 86
maci mac i dhāraṇocchrāyapūjaneṣu 1 bhvādi 106 86
maja maj a śabdārthaḥ 1 bhvādi 155 102 pā°
maṭha maṭh a madanivāsayoḥ 1 bhvādi 225 114
maṭhi maṭh i śoke 1 bhvādi 167 104
maḍi maḍ i bhūṣāyāṃ harṣe ca 10 curādi 45 544
maḍi maḍ i bhūṣāyām 1 bhvādi 216 113
maḍi maḍ i vibhājane 1 bhvādi 175 104-105
maṇa maṇ a śabdārthaḥ 1 bhvādi 297 130-132
matri matr i guptabhāṣaṇe 10 curādi 126 553
mathi math i hiṃsāsaṅkleśanayoḥ 1 bhvādi 38 68
mathe math e viloḍane 1 bhvādi 574 213
mada mad a tṛptiyoge 10 curādi 149 555
mada mad a tṛptiśodhane 10 curādi 149 555 pā°
madi mad i stutimodamadasvapnagatiṣu 1 bhvādi 13 58
madī mad ī harṣaglepanayoḥ 1 bhvādi 539 200
madī mad ī harṣe 4 divādi 106 436
mana man a jñāne 4 divādi 71 424-426
mana man a stambhe 10 curādi 153 556
manu man u avabodhane 8 tanādi 10 510
mantha manth a viloḍane 1 bhvādi 37 67-68
mantha manth a viloḍane 9 kryādi 46 530
mabhra mabhr a gatyarthaḥ 1 bhvādi 364 151
maya may a gatau 1 bhvādi 312 137-139
marca marc a śabdārthe 10 curādi 98 550 pā°
marba marb a gatau 1 bhvādi 282 124-125
marva marv a pūraṇe 1 bhvādi 373 156-158
mala mal a dhāraṇe 1 bhvādi 323 141
malla mall a dhāraṇe 1 bhvādi 323 141
mava mav a bandhane 1 bhvādi 383 159-160
mavya mavy a bandhane 1 bhvādi 331 144
maśa maś a śabde roṣakṛte ca 1 bhvādi 464 180
maṣa maṣ a hiṃsārthaḥ 1 bhvādi 447 173-175
masī mas ī parimāṇe 4 divādi 120 439
maska mask a gatyarthaḥ 1 bhvādi 77 79-80
(ṭu) masjo masj o śuddhau 6 tudādi 123 487
maha mah a pūjāyām 1 bhvādi 470 181-182
maha maha pūjāyām 10 curādi 256 569
mahi mah i bhāṣārthaḥ 10 curādi 196 562-563
mahi mah i vṛddhau 1 bhvādi 410 165-166
māne 2 adādi 65 374-375
mākṣi mākṣ i kāṅkṣāyām 1 bhvādi 435 172
māṅ māne 4 divādi 34 412
māṅ māne śabde ca 3 juhotyādi 9 388-389
māna mān a pūjāyām 1 bhvādi 690 271-272
māna mān a pūjāyām 10 curādi 234 566
māntha mānth a hiṃsāsaṅkleśanayoḥ 1 bhvādi 38 68
mārga mārg a anveṣaṇe 10 curādi 237 567
mārga mārg a saṃskāragatyoḥ 10 curādi 69 546
mārja mārj a śabdārthe 10 curādi 98 550
māhṛ māh māne 1 bhvādi 622 229
micha mich a utkleśe 6 tudādi 19 466
miji mij i bhāṣārthaḥ 10 curādi 195 561-562
(ḍu) miñ mi ñ prakṣepaṇe 5 svādi 4 446
mitha mith a medhāhiṃsanayoḥ 1 bhvādi 600 224 pā°
(ñi) midā mid ā snehane 1 bhvādi 480 185
(ñi) midā mid ā snehane 4 divādi 137 442
midi mid i snehane 10 curādi 8 539
midṛ mid medhāhiṃsanayoḥ 1 bhvādi 600 224
midhṛ midh medhāhiṃsanayoḥ 1 bhvādi 600 224 pā°
mila mil a śleṣaṇe 6 tudādi 70 474
mila mil a saṅgamane 6 tudādi 137 490
mivi miv i secane 1 bhvādi 379 158
mivi miv i sevane 1 bhvādi 379 158 pā°
miśa miś a śabde roṣakṛte ca 1 bhvādi 464 180
miśra miśra samparke 10 curādi 307 573
miṣa miṣ a spardhāyām 6 tudādi 59 473
miṣu miṣ u secane 1 bhvādi 450 176
miha mih a secane 1 bhvādi 711 289
gatau 10 curādi 217 565
mīṅ hiṃsāyām 4 divādi 28 411
mīṅ hiṃsāyām 9 kryādi 4 520
mīmṛ mīm gatau 1 bhvādi 308 134
mīmṛ mīm [gatau] śabde ca 1 bhvādi 308 134 pā°
mīla mīl a nimeṣaṇe 1 bhvādi 338 147
mīva mīv a sthaulye 1 bhvādi 368 154
muca muc a pramocane 10 curādi 190 560
muci muc i kalkane 1 bhvādi 105 86
mucḷ muc mokṣaṇe 6 tudādi 138 490-491
muja muj a śabdārthaḥ 1 bhvādi 155 102
muji muj i śabdārthaḥ 1 bhvādi 155 102
muṭa muṭ a ākṣepapramardanayoḥ 6 tudādi 80 476
muṭa muṭ a pramardane 1 bhvādi 218 113
muṭa muṭ a sañcūrṇane 10 curādi 67 545
muṭhi muṭh i pālane 1 bhvādi 168 104
muḍa muḍ a pramardane 1 bhvādi 218 113 pā°
muḍi muḍ i khaṇḍane 1 bhvādi 220 113-114
muḍi muḍ i pramardane 1 bhvādi 218 113 pā°
muḍi muḍ i mārjane 1 bhvādi 178 105
muṇa muṇ a pratijñāne 6 tudādi 44 471
muda mud a saṃsarge 10 curādi 187 560
muda mud a harṣe 1 bhvādi 16 59-60
mura mur a pariveṣṭane 6 tudādi 52 472
murchā murch ā mohasamucchrāyayoḥ 1 bhvādi 130 96
murvī murv ī bandhane 1 bhvādi 372 156
muṣa muṣ a steye 9 kryādi 62 534
musa mus a khaṇḍane 4 divādi 119 439
muha muh a vaicitye 4 divādi 95 433
mūṅ bandhane 1 bhvādi 683 269
mūtra mūtra prasravaṇe 10 curādi 291 571
mūla mūl a pratiṣṭhāyām 1 bhvādi 347 148
mūla mūl a rohaṇe 10 curādi 58 545
mūṣa mūṣ a steye 1 bhvādi 440 173
mṛkṣa mṛkṣ a saṅghāte 1 bhvādi 432 172
mṛga mṛga anveṣaṇe 10 curādi 283 571
mṛṅ mṛ prāṇatyāge 6 tudādi 107 480
mṛja mṛj a śabdārthaḥ 1 bhvādi 155 102 pā°
mṛji mṛj i śabdārthaḥ 1 bhvādi 155 102 pā°
mṛjū mṛj ū śuddhau 2 adādi 71 372-373
mṛjū mṛj ū śaucālaṅkaraṇayoḥ 10 curādi 239 567
mṛḍa mṛḍ a kṣode 9 kryādi 50 531
mṛḍa mṛḍ a sukhane 6 tudādi 38 470
mṛḍa mṛḍ a sukhane 9 kryādi 50 531 pā°
mṛḍa mṛḍ a [kṣode] sukhe ca 9 kryādi 50 531 pā°
mṛḍi mṛḍ i chedane 10 curādi 107 551 pā°
mṛṇa mṛṇ a hiṃsāyām 6 tudādi 41 471
mṛda mṛd a kṣode 9 kryādi 49 531
mṛdhu mṛdh u undane 1 bhvādi 603 224-225
mṛśa mṛś a āmarśane 6 tudādi 132 490
mṛṣa mṛṣ a titikṣāyām 4 divādi 57 419
mṛṣa mṛṣ a titikṣāyām 10 curādi 240 567
mṛṣu mṛṣ u [secane] sahane ca 1 bhvādi 454 177
mṛṣu mṛṣ u secane 1 bhvādi 453 177
mṛṣu mṛṣ u hiṃsāsaṅkleśanadāneṣu 1 bhvādi 454 177 pā°
mṝ mṝ hiṃsāyām 9 kryādi 23 525
meṅ me praṇidāne 1 bhvādi 676 268
methṛ meth medhāhiṃsanayoḥ 1 bhvādi 600 224 pā°
medṛ med medhāhiṃsanayoḥ 1 bhvādi 600 224
medhṛ medh medhāhiṃsanayoḥ 1 bhvādi 600 224 pā°
medhṛ medh [medhāhiṃsanayoḥ] saṅgame ca 1 bhvādi 601 224
mepṛ mep gatau 1 bhvādi 254 117
mevṛ mev secane 1 bhvādi 328 143 pā°
mokṣa mokṣ a asane 10 curādi 173 559
mnā mnā abhyāse 1 bhvādi 651 252
mrakṣa mrakṣ a mlecchane 10 curādi 109 551
mrada mrad a mardane 1 bhvādi 502 192
mrucu mruc u gatyarthaḥ 1 bhvādi 119 92-93
mruncu mrunc u gatyarthaḥ 1 bhvādi 119 92-93
mreṭṛ mreṭ unmāde 1 bhvādi 194 107
mreḍṛ mreḍ unmāde 1 bhvādi 194 107
mlucu mluc u gatyarthaḥ 1 bhvādi 119 92-93
mluncu mlunc u gatyarthaḥ 1 bhvādi 119 92-93
mleccha mlech a avyaktāyāṃ vāci 10 curādi 110 551
mleccha mlech a avyakte śabde 1 bhvādi 124 94-95
mleṭṛ mleṭ unmāde 1 bhvādi 194 107
mlevṛ mlev secane 1 bhvādi 328 143
mlai mlai harṣakṣaye 1 bhvādi 633 240-241
yakṣa yakṣ a pūjāyām 10 curādi 137 554
yakṣa yakṣ a bhakṣahasanayoḥ 2 adādi 78 376-377 pā°
yaja yaj a devapūjāsaṅgatikaraṇadāneṣu 1 bhvādi 724 295-297
yata yat a nikāropaskārayoḥ 10 curādi 178 559
yata yat a nirākāre 10 curādi 178 559 pā°
yata yat a nirākāropaskārayoḥ 10 curādi 178 559 pā°
yatī yat ī prayatne 1 bhvādi 26 63
yatri yatr i saṅkocane 10 curādi 3 539
yabha yabh a viparītamaithune 1 bhvādi 700 275-276
yama yam a apariveṣaṇe 1 bhvādi 548 201
yama yam a uparame 1 bhvādi 703 282-283
yama yam a pariveṣaṇe 10 curādi 77 548
yamu yam u uparame 1 bhvādi 703 282-283 pā°
yasu yas u prayatne 4 divādi 109 437
prāpaṇe 2 adādi 52 360-361
(ṭu) yācṛ yāc yācñāyām 1 bhvādi 596 222
yu yu jugupsāyām 10 curādi 154 556
yu yu miśraṇe (amiśraṇe) ca 2 adādi 28 341-343
yugi yug i varjane 1 bhvādi 93 84
yucha yuch a pramāde 1 bhvādi 132 96
yuja yuj a saṃyamane 10 curādi 201 563
yuja yuj a samādhau 4 divādi 72 426
yujir yuj ir yoge 7 rudhādi 7 497-498
yuñ yu ñ bandhane 9 kryādi 7 521
yutṛ yut bhāsane 1 bhvādi 27 63
yudha yudh a samprahāre 4 divādi 68 424
yupa yup a vimohane 4 divādi 132 441
yūṣa yūṣ a hiṃsāyām 1 bhvādi 442 173
yauṭṛ yauṭ bandhe 1 bhvādi 193 107
raka rak a āsvādane 10 curādi 184 560
rakṣa rakṣ a pālane 1 bhvādi 428 171
rakha rakh a gatyarthaḥ 1 bhvādi 91 82-84
rakhi rakh i gatyarthaḥ 1 bhvādi 91 82-84
raga rag a āsvādane 10 curādi 184 560
ragi rag i āsvādane 10 curādi 184 560 pā°
ragi rag i gatyarthaḥ 1 bhvādi 91 82-84
rage rag e śaṅkāyām 1 bhvādi 519 195
ragha ragh a āsvādane 10 curādi 184 560 pā°
raghi ragh i gatyarthaḥ 1 bhvādi 77 79-80
raghi ragh i bhāṣārthaḥ 10 curādi 196 562-563
raca raca pratiyatne 10 curādi 253 569
raṭa raṭ a paribhāṣaṇe 1 bhvādi 197 109
raṭha raṭh a paribhāṣaṇe 1 bhvādi 226 114
raṇa raṇ a gatau 1 bhvādi 524 196
raṇa raṇ a śabdārthaḥ 1 bhvādi 297 130-132
raṇi raṇ i śabde 1 bhvādi 540 200 pā°
rada rad a vilekhane 1 bhvādi 45 72
radha radh a hiṃsāsaṃrāddhyoḥ 4 divādi 90 430-431
ranja ranj a rāge 1 bhvādi 721 293-294
ranja ranj a rāge 4 divādi 61 420
rapa rap a vyaktāyāṃ vāci 1 bhvādi 279 124
rapha raph a gatau 1 bhvādi 282 124-125
raphi raph i gatau 1 bhvādi 282 124-125
rabi rab i śabde 1 bhvādi 257 118-119
rabha rabh a rābhasye 1 bhvādi 693 272-273
rabhi rabh i śabde 1 bhvādi 264 119 pā°
rama ram a krīḍāyām 1 bhvādi 581 216-217
ramu ram u krīḍāyām 1 bhvādi 581 216-217 pā°
raya ray a gatau 1 bhvādi 314 139
ravi rav i gatyarthaḥ 1 bhvādi 381 159
rasa rasa āsvādanasnehanayoḥ 10 curādi 316 574
rasa ras a śabde 1 bhvādi 457 178
raha rah a tyāge 1 bhvādi 471 182
raha raha tyāge 10 curādi 248 568
raha rah a tyāge 10 curādi 79 548
rahi rah i gatau 1 bhvādi 472 182
rahi rah i bhāṣārthaḥ 10 curādi 196 562-563
dāne 2 adādi 60 366
rākhṛ rākh śoṣaṇālamarthayoḥ 1 bhvādi 89 81
rāghṛ rāgh sāmarthye 1 bhvādi 80 80
rājṛ rāj dīptau 1 bhvādi 553 202-204
rādha rādh a vṛddhau 4 divādi 76 427
rādha rādh a saṃsiddhau 5 svādi 17 454
rāsṛ rās śabde 1 bhvādi 404 164
ri ri gatau 6 tudādi 109 480-481
ri ri hiṃsāyām 5 svādi 30 458
rikha rikh a gatyarthaḥ 1 bhvādi 91 82-84 pā°
rigi rig i gatyarthaḥ 1 bhvādi 91 82-84
rica ric a viyojanasamparcanayoḥ 10 curādi 209 564
ricir ric ir virecane 7 rudhādi 4 496-497
ripha riph a katthanayuddhanindāhiṃsādāneṣu 6 tudādi 26 468
rivi riv i gatyarthaḥ 1 bhvādi 381 159
riśa riś a hiṃsāyām 6 tudādi 127 488
riṣa riṣ a [roṣe] hiṃsāyāṃ ca 4 divādi 128 441 pā°
riṣa riṣ a hiṃsārthaḥ 1 bhvādi 447 173-175
riha rih a katthanayuddhanindāhiṃsādāneṣu 6 tudādi 26 468 pā°
gatireṣaṇayoḥ 9 kryādi 32 526-527
rīṅ sravaṇe 4 divādi 29 411
ru ru śabde 2 adādi 29 343-344
ruṅ ru gatireṣaṇayoḥ 1 bhvādi 674 267
ruca ruc a dīptāvabhiprītau ca 1 bhvādi 482 185-186
ruja ruj a hiṃsāyām 10 curādi 198 563
rujo ruj o bhaṅge 6 tudādi 124 487-488
ruṭ ruṭ roṣe 10 curādi 117 552 pā°
ruṭa ruṭ a bhāṣārthaḥ 10 curādi 196 562-563
ruṭi ruṭ i steye 1 bhvādi 221 114
ruṭha ruṭh a upaghāte 1 bhvādi 228 115
ruṭha ruṭh a pratīghāte 1 bhvādi 484 186
ruṭhi ruṭh i gatau 1 bhvādi 235 115
ruṭhi ruṭh i steye 1 bhvādi 221 114 pā°
ruḍi ruḍ i steye 1 bhvādi 221 114 pā°
rudir rud ir aśruvimocane 2 adādi 72 373-374
[ano] rudha rudh a kāme 4 divādi 69 424
rudhir rudh ir āvaraṇe 7 rudhādi 1 495-496
rupa rup a vimohane 4 divādi 132 441
ruśa ruś a hiṃsāyām 6 tudādi 127 488
ruśi ruś i bhāṣārthaḥ 10 curādi 196 562-563
ruṣa ruṣ a roṣe 10 curādi 117 552
ruṣa ruṣ a hiṃsārthaḥ 1 bhvādi 447 173-175
rusi rus i bhāṣārthaḥ 10 curādi 196 562-563
ruha ruh a bījajanmani prādurbhāve ca 1 bhvādi 589 220-221
rūkṣa rūkṣa pāruṣye 10 curādi 292 572
rūpa rūpa rūpakriyāyām 10 curādi 318 575
rūṣa rūṣ a bhūṣāyām 1 bhvādi 440 173 pā°
rekṛ rek śaṅkāyām 1 bhvādi 68 77
rejṛ rej dīptau 1 bhvādi 111 88-89 pā°
reṭṛ reṭ paribhāṣaṇe 1 bhvādi 597 222
repṛ rep gatau 1 bhvādi 254 117
rebhṛ rebh śabde 1 bhvādi 264 119
revṛ rev plavagatau 1 bhvādi 329 143-144
reṣṛ reṣ avyakte śabde 1 bhvādi 401 163
rai rai śabde 1 bhvādi 638 241
roḍṛ roḍ unmāde 1 bhvādi 243 116
rauḍṛ rauḍ anādare 1 bhvādi 242 116
lakṣa lakṣ a ālocane 10 curādi 140 554
lakṣa lakṣ a darśanāṅkanayoḥ 10 curādi 5 539
lakha lakh a gatyarthaḥ 1 bhvādi 91 82-84
lakhi lakh i gatyarthaḥ 1 bhvādi 91 82-84
laga lag a āsvādane 10 curādi 184 560
lagi lag i gatyarthaḥ 1 bhvādi 91 82-84
lage lag e saṅge 1 bhvādi 520 195
lagha lagh a āsvādane 10 curādi 184 560 pā°
laghi lagh i gatyarthaḥ 1 bhvādi 77 79-80
laghi lagh i bhāṣārthaḥ 10 curādi 195 561-562
laghi lagh i bhojananivṛttau 1 bhvādi 77 79-80
lacha lach a lakṣaṇe 1 bhvādi 125 95
laja laj a apavāraṇe 10 curādi 10 540 pā°
laja laja prakāśe 10 curādi 306 573
laja laj a bharjane 1 bhvādi 150 101-102
laji laji prakāśe 10 curādi 306 573 pā°
laji laj i bharjane 1 bhvādi 150 101-102
laji laj i bhāṣārthaḥ 10 curādi 196 562-563
(o) lajī laj ī vrīḍe 6 tudādi 12 464
laṭa laṭ a bālye 1 bhvādi 198 109
laḍa laḍ a upasevāyām 10 curādi 7 539
laḍa laḍ a vilāse 1 bhvādi 245 116
(o) laḍi laḍ i utkṣepaṇe 10 curādi 9 539-540 pā°
laḍi laḍ i jihvonmathane 1 bhvādi 538 199
laḍi laḍ i bhāṣārthaḥ 10 curādi 196 562-563 pā°
lapa lap a vyaktāyāṃ vāci 1 bhvādi 279 124
labi lab i [śabde] avasraṃsane ca 1 bhvādi 258 119
labi lab i śabde 1 bhvādi 257 118-119
(ḍu) labhaṣ labh aṣ prāptau 1 bhvādi 694 273-274
larba larb a gatau 1 bhvādi 282 124-125
lala lal a īpsāyām 10 curādi 132 553
lala lal a vilāse 1 bhvādi 245 116 pā°
laṣa laṣ a kāntau 1 bhvādi 616 228
lasa las a śilpayoge 10 curādi 171 559
lasa las a śilpopayoge 10 curādi 171 559 pā°
lasa las a śleṣaṇakrīḍanayoḥ 1 bhvādi 458 178
(o) lasjī lasj ī vrīḍe 6 tudādi 12 464
ādāne 2 adādi 61 366-367
lākhṛ lākh śoṣaṇālamarthayoḥ 1 bhvādi 89 81
lāghṛ lāgh sāmarthye 1 bhvādi 80 80
lāchi lāch i lakṣaṇe 1 bhvādi 125 95
lāja lāj a [bharjane] bhartsane ca 1 bhvādi 151 101-102
lāji lāj i [bharjane] bhartsane ca 1 bhvādi 151 101-102
lābha lābha preraṇe 10 curādi 320 575
likha likh a akṣaravinyāse 6 tudādi 71 474-475
ligi lig i gatyarthaḥ 1 bhvādi 91 82-84
ligi lig i citrīkaraṇe 10 curādi 186 560
lipa lip a upadehe 6 tudādi 141 492
liśa liś a alpībhāve 4 divādi 74 426-427
liśa liś a gatau 6 tudādi 128 488
liha lih a āsvādane 2 adādi 7 324
dravīkaraṇe 10 curādi 205 563
śleṣaṇe 9 kryādi 33 527
līṅ śleṣaṇe 4 divādi 30 411-412
luji luj i bhāṣārthaḥ 10 curādi 195 561-562
luñ lu ñ chedane 9 kryādi 12 522
luṭa luṭ a pratīghāte 1 bhvādi 484 186
luṭa luṭ a bhāṣārthaḥ 10 curādi 195 561-562
luṭa luṭ a viloḍane 1 bhvādi 211 111
luṭa luṭ a viloḍane 4 divādi 121 439
luṭa luṭ a saṃśleṣaṇe 6 tudādi 86 477
luṭi luṭ i steye 1 bhvādi 221 114
luṭha luṭh a upaghāte 1 bhvādi 228 115
luṭha luṭh a pratīghāte 1 bhvādi 484 186
luṭhi luṭh i ālasye pratighāte ca 1 bhvādi 233 115
luṭhi luṭh i gatau 1 bhvādi 235 115
luṭhi luṭh i steye 1 bhvādi 221 114 pā°
luḍa luḍ a upaghāte 1 bhvādi 228 115 pā°
luḍi luḍ i steye 1 bhvādi 221 114 pā°
luṇṭa luṇṭ a steye 10 curādi 26 541-542 pā°
luṇṭha luṇṭh a steye 10 curādi 26 541-542
luthi luth i hiṃsāsaṅkleśanayoḥ 1 bhvādi 38 68
lunca lunc a apanayane 1 bhvādi 117 90
luncu lunc u apanayane 1 bhvādi 117 90 pā°
lupa lup a vimohane 4 divādi 132 441
lupḷ lup chedane 6 tudādi 139 491
lubi lub i adarśane 10 curādi 105 551
lubi lub i ardane 1 bhvādi 284 125
lubi lub i ardane 10 curādi 105 551 pā°
lubha lubh a gārdhye 4 divādi 133 441
lubha lubh a vimohane 6 tudādi 25 468
lula lul a viloḍane 1 bhvādi 211 111 pā°
lūṣa lūṣ a bhūṣāyām 1 bhvādi 440 173 pā°
lūṣa lūṣ a hiṃsāyām 10 curādi 64 545
lepṛ lep gatau 1 bhvādi 254 117
lokṛ lok darśane 1 bhvādi 65 77
lokṛ lok bhāṣārthaḥ 10 curādi 195 561-562
locṛ loc darśane 1 bhvādi 100 85
locṛ loc bhāṣārthaḥ 10 curādi 195 561-562
loḍṛ loḍ unmāde 1 bhvādi 243 116
loṣṭa loṣṭ a saṅghāte 1 bhvādi 162 103
vaki vak i kauṭilye 1 bhvādi 72 78
vaki vak i gatyarthaḥ 1 bhvādi 77 79-80
vakṣa vakṣ a roṣe 1 bhvādi 431 171
vakha vakh a gatyarthaḥ 1 bhvādi 91 82-84
vakhi vakh i gatyarthaḥ 1 bhvādi 91 82-83
vagi vag i gatyarthaḥ 1 bhvādi 91 82-83
vaghi vagh i gatyākṣepe 1 bhvādi 78 80
vaca vac a paribhāṣaṇe 2 adādi 66 368-369
vaca vac a paribhāṣaṇe 10 curādi 233 566
vaja vaj a gatau 1 bhvādi 157 102
vaji vaj i mārgasaṃskārayorgatau ca 10 curādi 69 546 pā°
vaṭa vaṭa granthe 10 curādi 247 568
vaṭa vaṭ a paribhāṣaṇe 1 bhvādi 514 194
vaṭa vaṭa vibhājane 10 curādi 305 573
vaṭa vaṭ a veṣṭane 1 bhvādi 200 109
vaṭa vaṭa veṣṭane 10 curādi 247 568 pā°
vaṭi vaṭ i vibhājane 1 bhvādi 200 109 pā°
vaṭi vaṭi vibhājane 10 curādi 306 573 pā°
vaṭi vaṭ i vibhājane 10 curādi 44 543-544
vaṭha vaṭh a sthaulye 1 bhvādi 224 114
vaṭhi vaṭh i ekacaryāyām 1 bhvādi 166 104
vaḍi vaḍ i vibhājane 1 bhvādi 174 104-105
vaḍi vaḍ i vibhājane 10 curādi 44 543-544 pā°
vaṇa vaṇ a śabdārthaḥ 1 bhvādi 297 130-132
vaṇa vaṇ a śabde 1 bhvādi 303 132 pā°
vada vad a vyaktāyāṃ vāci 1 bhvādi 735 305-306
vada vad a sandeśavacane 10 curādi 232 566
vadi vad i abhivādanastutyoḥ 1 bhvādi 11 57-58
vadha vadh a saṃyamane 10 curādi 14 540
vana van a śabde 1 bhvādi 305 132-133
vana van a sambhaktau 1 bhvādi 306 133
vanu van u nocyate 1 bhvādi 528 196-197
vanu van u yācane 8 tanādi 9 509-510
vancu vanc u gatyarthaḥ 1 bhvādi 119 92-93
vancu vanc u pralambhane 10 curādi 147 554-555
(ḍu) vap vap bījasantāne 1 bhvādi 725 297-298
vabhra vabhr a gatyarthaḥ 1 bhvādi 364 151-153
(ṭu) vama vam a udgiraṇe 1 bhvādi 575 213
(ṭu) vamu vam u udgiraṇe 1 bhvādi 575 213
vaya vay a gatau 1 bhvādi 312 137-139
vara vara īpsāyām 10 curādi 244 567
varca varc a dīptau 1 bhvādi 98 84-85
varṇa varṇ a preraṇe 10 curādi 18 541
varṇa varṇa varṇakriyāvistāraguṇavacaneṣu 10 curādi 322 575
vardha vardh a chedanapūraṇayoḥ 10 curādi 103 551
varṣa varṣ a snehane 1 bhvādi 397 163
varha varh a paribhāṣaṇahiṃsādāneṣu 1 bhvādi 414 166
varha varh a vṛddhau 1 bhvādi 414 166 pā°
vala val a saṃvaraṇe sañcaraṇe ca 1 bhvādi 322 141
vali val i śabde 1 bhvādi 540 200 pā°
valka valk a paribhāṣaṇe 10 curādi 31 542
valgi valg i gatyarthaḥ 1 bhvādi 91 82-84
valbha valbh a bhojane 1 bhvādi 268 121
valla vall a saṃvaraṇe sañcaraṇe ca 1 bhvādi 322 141
valha valh a paribhāṣaṇahiṃsādāneṣu 1 bhvādi 414 166
valha valh a vṛddhau 1 bhvādi 414 166 pā°
vaśa vaś a kāntau 2 adādi 88 382
vaṣa vaṣ a hiṃsārthaḥ 1 bhvādi 447 173-175
vasa vas a ācchādane 2 adādi 16 333
vasa vas a nivāse 1 bhvādi 729 299-302
vasa vasa nivāse 10 curādi 327 575
vasa vas a snehanacchedanāpaharaṇeṣu 10 curādi 179 559
vasa vas a snehanacchedopaharaṇeṣu 10 curādi 179 559 pā°
vasu vas u stambhe 4 divādi 113 438
vaska vask a gatyarthaḥ 1 bhvādi 77 79-80
vaha vah a prāpaṇe 1 bhvādi 726 298-299
gatigandhanayoḥ 2 adādi 53 361-362
vākṣi vākṣ i kāṅkṣāyām 1 bhvādi 435 172
vāchi vāch i icchāyām 1 bhvādi 126 95
vāḍṛ vāḍ āplāvye 1 bhvādi 188 106
vāta vāta gatisukhasevaneṣu 10 curādi 269 570 pā°
vāta vāta sukhasevanayoḥ 10 curādi 269 570
vāvṛtu vāvṛt u varaṇe 4 divādi 51 418 pā°
vāśṛ vāś śabde 4 divādi 55 419
vāsa vāsa upasevāyām 10 curādi 271 570
vāhṛ vāh prayatne 1 bhvādi 416 167 pā°
vicir vic ir pṛthagbhāve 3 juhotyādi 20 396 pā°
viccha vich a gatau 6 tudādi 130 489
viccha vich a bhāṣārthaḥ 10 curādi 195 561-562
vijir vij ir pṛthagbhāve 3 juhotyādi 20 396
vijir vij ir pṛthagbhāve 7 rudhādi 5 497
(o) vijī vij ī bhayacalanayoḥ 6 tudādi 11 463
(o) vijī vij ī bhayacalanayoḥ 7 rudhādi 29 504-505
viṭa viṭ a śabde 1 bhvādi 213 111
vithṛ vith yācane 1 bhvādi 28 63
vida vid a cetanākhyānanivāseṣu 10 curādi 152 555
vida vid a jñāne 2 adādi 69 369-371
vida vid a vicāraṇe 7 rudhādi 17 500
vida vid a vedanākhyānaparivādeṣu 10 curādi 152 555 pā°
vida vid a vedane 10 curādi 152 555 pā°
vida vid a sattāyām 4 divādi 66 423
vidḷ vid lābhe 6 tudādi 140 491-492
vidha vidh a yācane 1 bhvādi 28 63 pā°
vidha vidh a vidhāne 6 tudādi 36 470
vila vil a kṣepe 10 curādi 59 545
vila vil a saṃvaraṇe 6 tudādi 65 474
viśa viś a praveśane 6 tudādi 131 489-490
viṣa viṣ a viprayoge 9 kryādi 59 534
viṣu viṣ u secane 1 bhvādi 450 176
viṣḷ viṣ vyāptau 3 juhotyādi 21 397
viṣka viṣka darśane 10 curādi 325 575
viṣka viṣk a hiṃsāyām 10 curādi 130 553
visṛ vis gatau 1 bhvādi 461 179 pā°
gatiprajanakāntyasanakhādaneṣu 2 adādi 51 360
vīra vīra vikrāntau 10 curādi 285 571
vugi vug i varjane 1 bhvādi 93 84
vṛka vṛk a ādāne 1 bhvādi 75 78
vṛkṣa vṛkṣ a varaṇe 1 bhvādi 388 161
vṛṅ vṛ sambhaktau 9 kryādi 43 529-530
vṛci vṛc i varaṇe 7 rudhādi 30 505 pā°
vṛji vṛj i varjane 2 adādi 22 336 pā°
vṛjī vṛj ī varjane 2 adādi 22 336
vṛjī vṛj ī varjane 7 rudhādi 30 505
vṛjī vṛj ī varjane 10 curādi 206 563
vṛñ vṛ ñ āvaraṇe 10 curādi 207 564
vṛñ vṛ ñ varaṇe 5 svādi 8 448-450
vṛṇa vṛṇ a prīṇane 6 tudādi 40 470 pā°
vṛtu vṛt u bhāṣārthaḥ 10 curādi 195 561-562
vṛtu vṛt u varaṇe 4 divādi 52 418
vṛtu vṛt u vartane 1 bhvādi 491 187-188
vṛdhu vṛdh u bhāṣārthaḥ 10 curādi 195 561-562
vṛdhu vṛdh u vṛddhau 1 bhvādi 492 188
vṛśa vṛś a varaṇe 4 divādi 124 440
vṛṣa vṛṣ a śaktibandhane 10 curādi 148 555
vṛṣa vṛṣ a śaktisambandhane 10 curādi 148 555 pā°
vṛṣu vṛṣ u secane 1 bhvādi 453 177
vṛṣu vṛṣ u hiṃsāsaṅkleśanayośca 1 bhvādi 454 177
vṛha vṛh a vṛddhau 1 bhvādi 473 182-183
vṛhi vṛh i vṛddhau 1 bhvādi 473 182-183
vṛhir vṛh ir śabdane 1 bhvādi 474 183 pā°
vṛhū vṛh ū udyamane 6 tudādi 56 472
vṝ vṝ varaṇe 9 kryādi 21 524
vṝñ vṝ ñ varaṇe 9 kryādi 15 522-523
veñ ve ñ tantusantāne 1 bhvādi 731 302-303
veṇṛ veṇ gatijñānacintāniśāmanavāditra° 1 bhvādi 606 224
vethṛ veth yācane 1 bhvādi 28 63
veda ved a yācane 1 bhvādi 28 63 pā°
(ṭu) vepṛ vep kampane 1 bhvādi 252 117
vela vela kālopadeśe 10 curādi 267 570
velṛ vel calane 1 bhvādi 352 149-150
vella vell a calane 1 bhvādi 352 149-150
vevīṅ vevī vetinā tulye 2 adādi 85 381
veṣṭa veṣṭ a veṣṭane 1 bhvādi 160 103
vesṛ ves gatau 1 bhvādi 461 179 pā°
vehṛ veh prayatne 1 bhvādi 416 167
(o) vai vai śoṣaṇe 1 bhvādi 644 244-245
vyaca vyac a vyājīkaraṇe 6 tudādi 15 465
vyatha vyath a bhayasañcalanayoḥ 1 bhvādi 499 190-191
vyadha vyadh a tāḍane 4 divādi 77 427
vyaya vyay a gatau 1 bhvādi 610 227
vyaya vyaya vittasamutsarge 10 curādi 317 574
vyaya vyay a hiṃsāyām 10 curādi 86 549 pā°
vyuṣa vyuṣ a dāhe 4 divādi 7 404
vyuṣa vyuṣ a vibhāge 4 divādi 114 438
vyeñ vye ñ saṃvaraṇe 1 bhvādi 732 303
vraja vraj a gatau 1 bhvādi 157 102
vraja vraj a mārgasaṃskāragatyoḥ 10 curādi 69 546
vraṇa vraṇa gātravicūrṇane 10 curādi 321 575
vraṇa vraṇ a śabdārthaḥ 1 bhvādi 297 130-132
(o) vraścū vrasc ū chedane 6 tudādi 14 464-465
vrī vrī varaṇe 9 kryādi 37 527
vrīṅ vrī vṛṇotyarthe 4 divādi 31 412
vrīḍa vrīḍ a codane 4 divādi 17 406
vrīḍa vrīḍ a codane lajjāyāṃ ca 4 divādi 17 406 pā°
śaṃsu śans u stutau 1 bhvādi 468 180-181
śaka śak a marṣaṇe 4 divādi 83 429
śaki śak i śaṅkāyām 1 bhvādi 70 77
śakḷ śak śaktau 5 svādi 16 454
śaca śac a vyaktāyāṃ vāci 1 bhvādi 101 86
śaṭa śaṭ a rujāviśaraṇagatyavasādaneṣu 1 bhvādi 199 109
śaṭha śaṭh a asaṃskāragatyoḥ 10 curādi 27 542
śaṭha śaṭh a [hiṃsāsaṅkleśanayoḥ] kaitave ca 1 bhvādi 230 115
śaṭha śaṭh a ślāghāyām 10 curādi 136 554
śaṭha śaṭha samyagavabhāṣaṇe 10 curādi 246 568
śaḍi śaḍ i rujāyāṃ saṅghāte ca 1 bhvādi 182 105
śaṇa śaṇ a [gatau] dāne ca 1 bhvādi 525 196
śadḷ śad śātane 1 bhvādi 584 219
śadḷ śad śātane 6 tudādi 135 490
śapa śap a ākrośe 1 bhvādi 722 294-295
śapa śap a ākrośe 4 divādi 62 420
śabda śabd a āviṣkāre 10 curādi 157 557 pā°
śama śam a ālocane 10 curādi 140 554
śamu śam u upaśamane 4 divādi 99 434
śamba śamb a sambandhane 10 curādi 21 541 pā°
śarba śarb a gatau 1 bhvādi 282 124-125
śarva śarv a hiṃsāyām 1 bhvādi 377 158
śala śal a gatau 1 bhvādi 570 209-212
śala śal a calanasaṃvaraṇayoḥ 1 bhvādi 321 140-141
śalbha śalbh a katthane 1 bhvādi 267 121
śava śav a gatau 1 bhvādi 465 180
śaśa śaś a plutagatau 1 bhvādi 466 180
śaṣa śaṣ a hiṃsārthaḥ 1 bhvādi 447 173-175
[āṅaḥ] śasi śas i icchāyām 1 bhvādi 407 165
śasu śas u hiṃsāyām 1 bhvādi 467 180
śākhṛ śākh vyāptau 1 bhvādi 90 81-82
śāḍṛ śāḍ ślāghāyām 1 bhvādi 190 107
śāna śān a tejane 1 bhvādi 716 290
śāsu śās u anuśiṣṭau 2 adādi 82 379-380
[āṅaḥ] śāsu śās u icchāyām 2 adādi 15 331-333
śikṣa śikṣ a vidyopādāne 1 bhvādi 389 161
śikhi śikh i gatyarthaḥ 1 bhvādi 91 82-84 pā°
śighi śigh i āghrāṇe 1 bhvādi 96 84
śiji śij i avyakte śabde 2 adādi 20 334
śiñ śi ñ bandhane 5 svādi 3 446
śiṭa śiṭ a anādare 1 bhvādi 202 109
śila śil a uñche 6 tudādi 69 474
śiṣa śiṣ a asarvopayoge 10 curādi 210 564
śiṣa śiṣ a hiṃsārthaḥ 1 bhvādi 447 173-175
śiṣḷ śiṣ viśeṣaṇe 7 rudhādi 19 500
śīka śīk a bhāṣārthaḥ 10 curādi 196 562-563
śīka śīk a marṣaṇe 10 curādi 219 565
śīkṛ śīk secane 1 bhvādi 64 76-77
śīṅ śī svapne 2 adādi 26 339-341
śībhṛ śībh katthane 1 bhvādi 262 119
śīla śīla upadhāraṇe 10 curādi 265 570
śīla śīl a samādhau 1 bhvādi 341 147
śu śu gatau 1 bhvādi 660 260-261 pā°
śuka śuk a gatau 1 bhvādi 86 81 pā°
śuca śuc a śoke 1 bhvādi 114 89
(ī) śucir śuc ir pūtībhāve 4 divādi 58 419
śucya śucy a abhiṣave 1 bhvādi 334 145-146
śuṭha śuṭh a ālasye 10 curādi 95 550
śuṭha śuṭh a gatipratighāte 1 bhvādi 231 115
śuṭha śuṭh a pratighāte 1 bhvādi 231 115 pā°
śuṭha śuṭh a śoṣaṇe 10 curādi 96 550 pā°
śuṭhi śuṭh i khaṇḍanapramardanayoḥ 1 bhvādi 220 113-114 pā°
śuṭhi śuṭh i śoṣaṇe 1 bhvādi 234 115
śuṭhi śuṭh i śoṣaṇe 10 curādi 96 550
śudha śudh a śauce 4 divādi 87 430
śuna śun a gatau 6 tudādi 46 471
śundha śundh a śuddhau 1 bhvādi 62 76
śundha śundh a śaucakarmaṇi 10 curādi 224 565
śunbha śunbh a bhāṣaṇe hiṃsāyāṃ ca 1 bhvādi 287 125
śunbha śunbh a bhāsane 1 bhvādi 287 125 pā°
śunbha śunbh a śobhārthe 6 tudādi 33 470
śubha śubh a dīptau 1 bhvādi 485 186
śubha śubh a bhāṣaṇe hiṃsāyāṃ ca 1 bhvādi 287 125
śubha śubh a bhāsane 1 bhvādi 287 125 pā°
śubha śubh a śobhārthe 6 tudādi 33 470
śulka śulk a atisarjane 10 curādi 70 546
śulba śulb a māne 10 curādi 65 545
śuṣa śuṣ a śoṣaṇe 4 divādi 79 428
śūra śūra vikrāntau 10 curādi 285 571
śūrī śūr ī hiṃsāstambhanayoḥ 4 divādi 49 418
śūrpa śūrp a māne 10 curādi 65 545 pā°
śūla śūl a rujāyāṃ saṅghāte ca 1 bhvādi 344 148
śūṣa śūṣ a prasave 1 bhvādi 441 173
śṛdhu śṛdh u undane 1 bhvādi 603 224-225
śṛdhu śṛdh u prasahane 10 curādi 177 559
śṛdhu śṛdh u śabdakutsāyām 1 bhvādi 493 188
śṝ śṝ hiṃsāyām 9 kryādi 18 523-524
śelṛ śel gatau 1 bhvādi 353 150
śevṛ śev secane 1 bhvādi 328 143 pā°
śai śai pāke 1 bhvādi 643 244
śo śo tanūkaraṇe 4 divādi 38 413-414
śoṇṛ śoṇ varṇagatyoḥ 1 bhvādi 299 132
śauṭṛ śauṭ garve 1 bhvādi 192 107
ścutir ścut ir kṣaraṇe 1 bhvādi 36 66-67 pā°
ścyutir ścyut ir kṣaraṇe 1 bhvādi 36 66-67
śmīla śmīl a nimeṣaṇe 1 bhvādi 338 147
śyaiṅ śyai gatau 1 bhvādi 678 268-269
śraki śrak i gatyarthaḥ 1 bhvādi 69 77
śragi śrag i gatyarthaḥ 1 bhvādi 91 82-84
śraṇa śraṇ a dāne 10 curādi 38 543
śraṇa śraṇ a [gatau] dāne ca 1 bhvādi 525 196
śratha śratha daurbalye 10 curādi 257 569
śratha śrath a prayatne 10 curādi 13 540
śratha śrath a mokṣaṇe 10 curādi 216 565
śratha śrath a hiṃsāyām 10 curādi 216 565 pā°
śratha śrath a hiṃsārthaḥ 1 bhvādi 526 196
śrathi śrath i śaithilye 1 bhvādi 29 63-64
śrantha śranth a vimocanapratiharṣayoḥ 9 kryādi 45 530
śrantha śranth a sandarbhe 9 kryādi 47 530-531 pā°
śrantha śranth a sandarbhe 10 curādi 229 566
śranbhu śranbh u pramāde 1 bhvādi 270 121-122
śramu śram u tapasi khede ca 4 divādi 102 435
śrā śrā pāke 1 bhvādi 534 139-140
śrā śrā pāke 2 adādi 56 363
śriñ śri ñ sevāyām 1 bhvādi 626 230-231
śriṣu śriṣ u dāhe 1 bhvādi 452 176-177
śrīñ śrī ñ pāke 9 kryādi 3 520
śru śru śravaṇe 1 bhvādi 662 262-263
śrai śrai pāke 1 bhvādi 643 244
śroṇṛ śroṇ saṅghāte 1 bhvādi 300 132
ślaki ślak i gatyarthaḥ 1 bhvādi 69 77
ślagi ślag i gatyarthaḥ 1 bhvādi 91 82-84
ślākhṛ ślākh vyāptau 1 bhvādi 90 81-82
ślāghṛ ślāgh katthane 1 bhvādi 82 80
śliṣa śliṣ a āliṅgane 4 divādi 82 428
śliṣa śliṣ a śleṣaṇe 10 curādi 34 542
śliṣu śliṣ u dāhe 1 bhvādi 452 176-177
ślokṛ ślok saṅghāte 1 bhvādi 66 77
śloṇṛ śloṇ [saṅghāte] 1 bhvādi 301 132
śvaki śvak i gatyarthaḥ 1 bhvādi 77 79-80
śvaca śvac a gatau 1 bhvādi 102 86
śvaci śvac i gatau 1 bhvādi 102 86
śvaṭha śvaṭh a asaṃskāragatyoḥ 10 curādi 27 542
śvaṭha śvaṭha samyagavabhāṣaṇe 10 curādi 246 568
śvaṭhi śvaṭh i asaṃskāragatyoḥ 10 curādi 27 542 pā°
śvabhra śvabhr a gatyām 10 curādi 75 546
śvarta śvart a gatyām 10 curādi 74 546
śvala śval a āśugamane 1 bhvādi 359 151
śvalka śvalk a paribhāṣaṇe 10 curādi 31 542
śvalla śvall a āśugamane 1 bhvādi 359 151
śvasa śvas a prāṇane 2 adādi 76 375-376
(ṭu o) śvi śvi gativṛddhyoḥ 1 bhvādi 736 306-308
śvitā śvit ā varṇe 1 bhvādi 479 185
śvidi śvid i śvaitye 1 bhvādi 10 57
ṣage ṣag e saṃvaraṇe 1 bhvādi 521 195
ṣagha ṣagh a hiṃsāyām 5 svādi 22 456
ṣaca ṣac a samavāye 1 bhvādi 719 291-292
ṣaca ṣac a secane (sevane) api 1 bhvādi 99 85
ṣañja ṣanj a saṅge 1 bhvādi 706 285-286
ṣaṭa ṣaṭ a avayave 1 bhvādi 210 111
ṣaṭṭa ṣaṭṭ a hiṃsāyām 10 curādi 86 549
ṣaṇa ṣaṇ a sambhaktau 1 bhvādi 306 133
ṣaṇu ṣaṇ u dāne 8 tanādi 2 507
ṣadḷ ṣad viśaraṇagatyavasādaneṣu 1 bhvādi 583 217-219
ṣadḷ ṣad viśaraṇagatyavasādaneṣu 6 tudādi 134 490
ṣapa ṣap a samavāye 1 bhvādi 278 123-124
ṣama ṣam a vaiklavye 1 bhvādi 558 205-206
ṣamba ṣamb a sambandhane 10 curādi 21 541
ṣaya ṣay i gatau 1 bhvādi 312 137-139 pā°
ṣarja ṣarj a arjane 1 bhvādi 137 98
ṣarba ṣarb a gatau 1 bhvādi 282 124-125
ṣarva ṣarv a hiṃsāyām 1 bhvādi 377 158
ṣala ṣal a gatau 1 bhvādi 357 150
ṣasa ṣas a ṣasane 2 adādi 87 381-382 pā°
ṣasa ṣas a svapne 2 adādi 87 381-382
ṣasja ṣasj a gatau 1 bhvādi 121 93-94
ṣasti ṣast i svapne 2 adādi 87 381-382
ṣaha ṣah a marṣaṇe 1 bhvādi 579 214-216
ṣaha ṣah a marṣaṇe 10 curādi 203 563
ṣaha ṣah a śakyarthe 4 divādi 19 407 pā°
ṣāntva ṣāntv a sāmaprayoge 10 curādi 30 542
ṣica ṣic a kṣaraṇe 6 tudādi 142 492-493
ṣiñ ṣi ñ bandhane 5 svādi 2 445-446
ṣiñ ṣi ñ bandhane 9 kryādi 5 520
ṣiṭa ṣiṭ a anādare 1 bhvādi 202 109
ṣidha ṣidh a gatyām 1 bhvādi 39 68-69
ṣidhu ṣidh u gatyām 1 bhvādi 39 68-69 pā°
ṣidhu ṣidh u saṃrāddhau 4 divādi 88 430
ṣidhū ṣidh ū śāstre māṅgalye ca 1 bhvādi 40 69-70
ṣidhū ṣidh ū saṃrāddhau 4 divādi 88 430 pā°
ṣinbhu ṣinbh u hiṃsārthaḥ 1 bhvādi 286 125 pā°
ṣibhu ṣibh u hiṃsārthaḥ 1 bhvādi 286 125 pā°
ṣila ṣil a uñche 6 tudādi 69 474
ṣivu ṣiv u tantusantāne 4 divādi 2 402-403
ṣu ṣu prasavaiśvaryayoḥ 1 bhvādi 661 261-262
ṣu ṣu prasavaiśvaryayoḥ 2 adādi 41 347
ṣuñ ṣu ñ abhiṣave 5 svādi 1 444-445
ṣuṭṭa ṣuṭṭ a anādare 10 curādi 25 541
ṣuṭṭa ṣuṭṭ a hiṃsāyām 10 curādi 86 549 pā°
ṣunbha ṣunbh a bhāṣaṇe hiṃsāyāṃ ca 1 bhvādi 287 125 pā°
ṣubha ṣubh a bhāṣaṇe hiṃsāyāṃ ca 1 bhvādi 287 125 pā°
ṣura ṣur a aiśvaryadīptyoḥ 6 tudādi 49 471
ṣuha ṣuh a cakyarthe 4 divādi 19 407
ṣū ṣū preraṇe 6 tudādi 113 481-482
ṣūṅ ṣū prāṇigarbhavimocane 2 adādi 25 336-339
ṣūṅ ṣū prāṇiprasave 4 divādi 22 409
ṣūda ṣūd a āśravaṇe 10 curādi 160 557 pā°
ṣūda ṣūd a kṣaraṇe 1 bhvādi 21 61-62
ṣūda ṣūd a kṣaraṇe 10 curādi 160 557
ṣūrkṣa ṣūrkṣ a ādarānādare 1 bhvādi 434 172 pā°
ṣūrkṣa ṣūrkṣ a ādare 1 bhvādi 434 172
ṣṛnbhu ṣṛnbh u hiṃsārthaḥ 1 bhvādi 286 125
ṣṛbhu ṣṛbh u hiṃsārthaḥ 1 bhvādi 286 125
ṣekṛ ṣek gatyarthaḥ 1 bhvādi 69 77 pā°
ṣelṛ ṣel gatau 1 bhvādi 353 150 pā°
ṣevṛ ṣev secane 1 bhvādi 328 143
ṣai ṣai kṣaye 1 bhvādi 641 243
ṣo ṣo antakarmaṇi 4 divādi 40 414
ṣṭaka ṣṭak a pratighāte 1 bhvādi 516 194-195
ṣṭage ṣṭag e saṃvaraṇe 1 bhvādi 521 195
ṣṭana ṣṭan a śabde 1 bhvādi 305 132-133
ṣṭabhi ṣṭabh i pratibandhe 1 bhvādi 265 119-120
ṣṭama ṣṭam a vaiklavye 1 bhvādi 558 205-206
ṣṭigha ṣṭigh a āskandane 5 svādi 20 456
ṣṭipṛ ṣṭip kṣaraṇārthaḥ 1 bhvādi 249 117
ṣṭīma ṣṭīm a ārdrībhāve 4 divādi 16 406
ṣṭuca ṣṭuc a prasāde 1 bhvādi 108 87
ṣṭuñ ṣṭu ñ stutau 2 adādi 44 348-349
ṣṭupa ṣṭup a samucchrāye 10 curādi 119 552
ṣṭubhu ṣṭubh u stambhe 1 bhvādi 271 122
ṣṭṛhu ṣṭṛh u hiṃsārthaḥ 6 tudādi 57 472-473 pā°
ṣṭepṛ ṣṭep kṣaraṇārthaḥ 1 bhvādi 249 117
ṣṭai ṣṭai veṣṭane 1 bhvādi 645 245
ṣṭyai ṣṭyai śabdasaṅghātayoḥ 1 bhvādi 639 241-243
ṣṭhala ṣṭhal a sthāne 1 bhvādi 563 206-207
ṣṭhā ṣṭhā gatinivṛttau 1 bhvādi 650 248-252
ṣṭhivu ṣṭhiv u nirasane 1 bhvādi 365 153
ṣṭhivu ṣṭhiv u nirasane 4 divādi 4 403
ṣṇasu ṣṇas u adarśane 4 divādi 5 403 pā°
ṣṇā ṣṇā śauce 2 adādi 55 362-363
ṣṇiha ṣṇih a prītau 4 divādi 97 433
ṣṇiha ṣṇih a snehane 10 curādi 32 542
ṣṇu ṣṇu prasravaṇe 2 adādi 33 345
ṣṇusa ṣṇus a adarśane 4 divādi 5 403 pā°
ṣṇusa ṣṇus a nirasane 4 divādi 5 403 pā°
ṣṇusu ṣṇus u adane 4 divādi 5 403
ṣṇusu ṣṇus u adarśane 4 divādi 5 403 pā°
ṣṇusu ṣṇus u ādāne 4 divādi 5 403 pā°
ṣṇuha ṣṇuh a udgiraṇe 4 divādi 96 433
ṣmiṅ ṣmi īṣaddhasane 1 bhvādi 669 265
ṣvañja ṣvanj a pariṣvaṅge 1 bhvādi 695 274
ṣvada ṣvad a āsvādane 1 bhvādi 18 60-61
ṣvada ṣvad a āsvādane 10 curādi 199 563
(ñi) ṣvapa ṣvap a śaye 2 adādi 74 374-375
ṣvalka ṣvalk a paribhāṣaṇe 10 curādi 31 542
ṣvaṣka ṣvaṣk a gatyarthaḥ 1 bhvādi 77 79-80
(ñi) ṣvidā ṣvid ā gātraprakṣaraṇe 4 divādi 84 429 pā°
ṣvidā ṣvid ā gātraprakṣaraṇe 4 divādi 84 429
(ñi) ṣvidā ṣvid ā [snehane] snehasya mocane ca 1 bhvādi 481 185
saṅketa saṅketa āmantraṇe 10 curādi 278 571
saṅgrāma saṅgrāma yuddhe 10 curādi 308 573-574
satra satra santānakriyāyām 10 curādi 288 571
[āṅaḥ] sadaḥ ṣad a padyarthe 10 curādi 223 565
sabhāja sabhāja prītidarśanayoḥ 10 curādi 274 570
sabhāja sabhāja prītisevanayoḥ 10 curādi 274 570 pā°
samī sam ī parimāṇe 4 divādi 120 439 pā°
saści saśc i gatau 1 bhvādi 121 93-94 pā°
sādha sādh a saṃsiddhau 5 svādi 17 454
sāma sāma sāntvaprayoge 10 curādi 266 570
sāmba sāmb a sambandhane 10 curādi 21 541 pā°
sāra sāra daurbalye 10 curādi 257 569
sīkṛ sīk gatyarthaḥ 1 bhvādi 69 77 pā°
sīkṛ sīk secane 1 bhvādi 64 76-77 pā°
sukha sukha sukhakriyāyām 10 curādi 315 574
suṭṭa suṭṭ a hiṃsāyām 10 curādi 86 549 pā°
sūca sūca paiśunye 10 curādi 260 569
sūtra sūtra vimocane 10 curādi 290 571 pā°
sūtra sūtra veṣṭane 10 curādi 290 571
sūrkṣya sūrkṣy a īrṣyārthaḥ 1 bhvādi 332 144-145
sṛ sṛ gatau 1 bhvādi 656 255-257
sṛ sṛ gatau 3 juhotyādi 26 397-398
sṛja sṛj a visarge 4 divādi 73 426
sṛja sṛj a visarge 6 tudādi 122 486-487
sṛnbhu sṛnbh u hiṃsārthaḥ 1 bhvādi 286 125 pā°
sṛpḷ sṛp gatau 1 bhvādi 702 276-282
sṛbhu sṛbh u hiṃsārthaḥ 1 bhvādi 286 125 pā°
sekṛ sek gatyarthaḥ 1 bhvādi 69 77
selṛ sel gatau 1 bhvādi 353 150 pā°
skandir skand ir gatiśoṣaṇayoḥ 1 bhvādi 699 274-275
skabhi skabh i pratibandhe 1 bhvādi 265 119-120
skuñ sku ñ āpravaṇe 9 kryādi 6 520-521
skudi skud i āpravaṇe 1 bhvādi 9 57
skhada skhad a skhadane 1 bhvādi 503 192
skhadir skhad ir skhadane 1 bhvādi 549 201-202
skhala skhal a sañcalane 1 bhvādi 354 150
skhali skhal i śabde 1 bhvādi 540 200 pā°
stana stana devaśabde 10 curādi 249 568
stima stim a ārdrībhāve 4 divādi 16 406
stūpa stūp a samucchrāye 4 divādi 129 441 pā°
stṛkṣa stṛkṣ a gatau 1 bhvādi 430 171
stṛñ stṛ ñ ācchādane 5 svādi 6 447-448
stṛhū stṛh ū hiṃsārthaḥ 6 tudādi 57 472-473
stṝñ stṝ ñ ācchādane 9 kryādi 13 522
stena stena caurye 10 curādi 279 571
stoma stoma ślāghāyām 10 curādi 309 574
styai styai śabdasaṅghātayoḥ 1 bhvādi 639 241-243
sthage sthag e saṃvaraṇe 1 bhvādi 521 195 pā°
sthuḍa sthuḍ a saṃvaraṇe 6 tudādi 92 477
sthūla sthūla paribṛṃhaṇe 10 curādi 286 571
spadi spad i kiñciccalane 1 bhvādi 14 58
spardha spardh a saṅgharṣe 1 bhvādi 4 49-50
spaśa spaś a grahasaṃśleṣaṇayoḥ 10 curādi 127 553
spaśa spaś a bādhanasparśanayoḥ (bādhanaspāśa° 1 bhvādi 615 228
spṛ spṛ prītipālanayoḥ 5 svādi 14 452
spṛśa spṛś a saṃsparśane 6 tudādi 129 488-489
spṛha spṛha īpsāyām 10 curādi 258 569
spṝ spṝ hiṃsāyām 9 kryādi 20 524
sphaṭa sphaṭ a viśaraṇe 1 bhvādi 222 114 pā°
sphara sphar a spharaṇe 6 tudādi 93 477-478 pā°
sphāyī sphāy ī vṛddhau 1 bhvādi 319 139-140
sphiṭa sphiṭ a snehane 10 curādi 32 542 pā°
sphiṭṭa sphiṭṭ a hiṃsāyām 10 curādi 86 549
sphuṭa sphuṭ a bhedane 10 curādi 164 558
sphuṭa sphuṭ a vikasane 1 bhvādi 164 103
sphuṭa sphuṭ a vikasane 6 tudādi 79 476
sphuṭi sphuṭ i viśaraṇe 1 bhvādi 222 114 pā°
sphuṭir sphuṭ ir viśaraṇe 1 bhvādi 92 84
sphuḍa sphuḍ a saṃvaraṇe 6 tudādi 94 478
sphuḍi sphuḍ i parihāse 10 curādi 4 539
sphuḍi sphuḍ i vikasane 1 bhvādi 180 105 pā°
sphura sphur a sañcalane 6 tudādi 93 477-478
sphura sphur a sphuraṇe 6 tudādi 93 477-478 pā°
sphurchā sphurch ā vistṛtau 1 bhvādi 131 96
sphula sphul a sañcalane 6 tudādi 93 477-478
(ṭu o) sphūrjā sphūrj ā vajranirghoṣe 1 bhvādi 147 101
smiṅ smi anādare 10 curādi 33 542 pā°
smiṭa smiṭ a anādare 10 curādi 33 542
smīla smīl a nimeṣaṇe 1 bhvādi 338 147
smṛ smṛ ādhyāne 1 bhvādi 531 197
smṛ smṛ cintāyām 1 bhvādi 655 255
smṛ smṛ prītipālanayoḥ 1 bhvādi 14 58 pā°
syandū syand ū prasravaṇe 1 bhvādi 494 188-189
syama syam a vitarke 10 curādi 138 554
syamu syam u śabde 1 bhvādi 557 204-205
sraki srak i gatyarthaḥ 1 bhvādi 69 77
sranbhu sranbh u pramāde 1 bhvādi 270 121-122 pā°
sranbhu sranbh u viśvāse 1 bhvādi 490 187
sransu srans u avasraṃsane 1 bhvādi 488 187
srivu sriv u gatiśoṣaṇayoḥ 4 divādi 3 403
sru sru gatau 1 bhvādi 660 260-261
srekṛ srek gatyarthaḥ 1 bhvādi 69 77
srai srai pāke 1 bhvādi 643 244 pā°
svada svad a āsvādane 10 curādi 199 563
svana svan a avataṃsane 1 bhvādi 541 200
svana svan a śabde 1 bhvādi 557 204-205
svara svara ākṣepe 10 curādi 252 569
svarda svard a āsvādane 1 bhvādi 18 60-61
svāda svād a āsvādane 1 bhvādi 24 62
svāda svād a āsvādane 10 curādi 199 563 pā°
svṛ svṛ śabdopatāpayoḥ 1 bhvādi 654 254-255
haṭa haṭ a dīptau 1 bhvādi 209 110-111
haṭha haṭh a plutiśaṭhatvayoḥ 1 bhvādi 227 114
haṭha haṭh a balātkāre 1 bhvādi 227 114 pā°
hada had a purīṣotsarge 1 bhvādi 696 274
hana han a hiṃsāgatyoḥ 2 adādi 2 311-312
hamma hamm a gatau 1 bhvādi 308 134
haya hay a gatau 1 bhvādi 333 145
harya hary a gatikāntyoḥ 1 bhvādi 335 146
hala hal a vilekhane 1 bhvādi 564 207
hase has e hasane 1 bhvādi 462 179
(o) hāk k tyāge 3 juhotyādi 13 389-392
(o) hāṅ gatau 3 juhotyādi 11 389
hi hi gatau vṛddhau ca 5 svādi 12 451-452
hikka hikk a avyakte śabde 1 bhvādi 594 221
hiṭha hiṭh a ākrośe 1 bhvādi 214 111 pā°
hiḍi hiḍ i gatyanādarayoḥ 1 bhvādi 171 104
hila hil a bhāvakaraṇe 6 tudādi 68 474
hivi hiv i prīṇanārthaḥ 1 bhvādi 380 159
hiṣka hiṣk a hiṃsāyām 10 curādi 130 553 pā°
hisi his i hiṃsāyām 7 rudhādi 25 503
hisi his i hiṃsāyām 10 curādi 222 565
hu hu dānādanayoḥ (dānādānayoḥ) 3 juhotyādi 1 384-385
huḍi huḍ i varaṇe 1 bhvādi 180 105
huḍi huḍ i saṅghāte 1 bhvādi 172 104
huḍṛ huḍ gatau 1 bhvādi 241 116
hurchā hurch ā kauṭilye 1 bhvādi 129 96
hula hul a gatau 1 bhvādi 570 209-212
hula hul a [gatau] hiṃsāsaṃvaraṇayośca 1 bhvādi 571 209-212
hūḍṛ hūḍ gatau 1 bhvādi 241 116
hṛ hṛ prasahyakaraṇe 3 juhotyādi 25 397-398
hṛñ hṛ ñ haraṇe 1 bhvādi 628 232-234
hṛṣa hṛṣ a tuṣṭau 4 divādi 127 440-441
hṛṣu hṛṣ u alīke 1 bhvādi 456 178
heṭha heṭh a bhūtaprādurbhāve 9 kryādi 63 534 pā°
heṭha heṭh a vibādhāyām 1 bhvādi 169 104
heḍa heḍ a veṣṭane 1 bhvādi 513 194
heḍṛ heḍ anādare 1 bhvādi 187 106
heṣṛ heṣ avyakte śabde 1 bhvādi 401 163
hoḍṛ hoḍ anādare 1 bhvādi 187 106
hoḍṛ hoḍ gatau 1 bhvādi 241 116
hnuṅ hnu apanayane 2 adādi 91 382-383
hmala hmal a gatau 1 bhvādi 571 209-212 pā°
hmala hmal a calane 1 bhvādi 530 197
hrage hrag e saṃvaraṇe 1 bhvādi 521 195
hrasa hras a śabde 1 bhvādi 457 178
hrāda hrād a avyakte śabde 1 bhvādi 22 62
hrī hrī lajjāyām 3 juhotyādi 3 383
hrīcha hrīch a lajjāyām 1 bhvādi 128 96
hreṣṛ hreṣ avyakte śabde 1 bhvādi 401 163 pā°
hlage hlag e saṃvaraṇe 1 bhvādi 521 195
hlapa hlap a vyaktāyāṃ vāci 10 curādi 106 551
hlasa hlas a śabde 1 bhvādi 457 178
hlādī hlād ī [avyakte śabde] sukhe ca 1 bhvādi 23 62
hvala hval a gatau 1 bhvādi 571 209 pā°
hvala hval a calane 1 bhvādi 530 197
hvṛ hvṛ kauṭilye 1 bhvādi 653 254
hveñ hve ñ spardhāyāṃ śabde ca 1 bhvādi 733 303-305