द्वारिकादासशास्त्रिणः माधवीयनामधातुवृत्तिस्थकण्ड्वादिधात्वनुक्रमणी

help
about (pdf)
about (html)
                      क्  ख्  ग्  घ्  ङ्  च्  छ्  ज्  झ्  ट्  ड्  ण्  त्  थ्  द्  ध्  न्  प्  फ्  ब्  भ्  म्  य्  र्  ल्  व्  श्  ष्  स्  ह्
full root root marker sense or specifier class class name sutra page variant
अगद अगद नीरोगत्वे कण्ड्वादि 34 580
अम्बर अम्बर प्रभूतभावे कण्ड्वादि 39 580 पा°
अररु अररु क्रूरकर्मणि कण्ड्वादि 16 579
असु असु उपतापे कण्ड्वादि 4 579
इयस् इयस् ऐश्वर्ये कण्ड्वादि 7 579
इरज् इरज् ईर्ष्यायाम् कण्ड्वादि 6 579
इरञ् इर ञ् ईर्ष्यायाम् कण्ड्वादि 6 579
इरञ् इर ञ् दीप्तौ कण्ड्वादि 6 579
इरञ् इर ञ् मार्गोपस्थापनार्थे कण्ड्वादि 6 579 पा°
इरस् इरस् ईर्ष्यायाम् कण्ड्वादि 6 579 पा°
इषुध इषुध शरधारणे कण्ड्वादि 19 579
उरस् उरस् बलार्थः कण्ड्वादि 36 580
उषस् उषस् प्रभातभावे कण्ड्वादि 8 579
एला एला विलासे कण्ड्वादि 25 580
कण्डूय कण्डूय गात्रविघर्षणे कण्ड्वादि 1 578
कुषुभ कुषुभ क्षेपे कण्ड्वादि 11 579
केला केला विलासे कण्ड्वादि 25 580
खेला खेला [श्लाघसादनयोः] कण्ड्वादि 35 580
खेला खेला विलासे कण्ड्वादि 25 580
खेला खेला [विलासे] सत्त्वचलने च कण्ड्वादि 26 580 पा°
गद्गद गद्गद वाक्स्खलने कण्ड्वादि 24 580
चरण चरण गतौ कण्ड्वादि 20 580
चुरण चुरण चौर्ये कण्ड्वादि 21 580
तन्तस् तन्तस् दुःखे कण्ड्वादि 13 579
तिरस् तिरस् अन्तर्धौ कण्ड्वादि 33 580
तिषज् तिषज् उपसेवायाम् कण्ड्वादि 18 579
तुरण तुरण त्वरायाम् कण्ड्वादि 22 580
दुःख दुःख तत्क्रियायाम् [दुःखक्रियायाम्] कण्ड्वादि 14 579
द्रवस् द्रवस् परितापपरिचरणयोः कण्ड्वादि 31 580
पम्पस् पम्पस् दुःखे कण्ड्वादि 13 579
पयस् पयस् प्रसृतौ कण्ड्वादि 38 580
पूर्व पूर्व भावे स्वप्ने च कण्ड्वादि 5 579 पा°
पूर्व पूर्व स्वप्ने कण्ड्वादि 5 579 पा°
भरण भरण धारणपोषणयोः कण्ड्वादि 23 580
भिषज् भिषज् चिकित्सायाम् कण्ड्वादि 17 579
मगध मगध नीचदास्ये कण्ड्वादि 12 579 पा°
मगध मगध परिवेष्टने कण्ड्वादि 12 579
मनस् मनस् उपतापे कण्ड्वादि 4 579
मन्तु मन्तु अपराधे कण्ड्वादि 2 578
महीङ् मही ङ् पूजायाम् कण्ड्वादि 30 580
मेधा मेधा आशुग्रहणे कण्ड्वादि 10 579
रेखा रेखा श्लाघासादनयोः कण्ड्वादि 32 580
लाट् लाट् जीवने कण्ड्वादि 28 580
लिट् लिट् अल्पार्थे कुत्सायां च कण्ड्वादि 27 580
लेख लेख [विलासे] स्खलने च कण्ड्वादि 26 580 पा°
लेखा लेखा कण्ड्वादि 35 580
लेखा लेखा [विलासे] स्खलने च कण्ड्वादि 26 580
लेट् लेट् धौर्त्ये पूर्वभावे स्वप्ने च कण्ड्वादि 5 579
लेट लेट प्रभूतभावे कण्ड्वादि 39 580 पा°
लेला लेला दीप्तौ कण्ड्वादि 5 579 पा°
लोट् लोट् धौर्त्ये पूर्वभावे स्वप्ने च कण्ड्वादि 5 579
लोट लोट प्रभूतभावे कण्ड्वादि 39 580 पा°
वरण वरण गतौ कण्ड्वादि 20 580 पा°
वल्गु वल्गु पूजामाधुर्ययोः कण्ड्वादि 3 578
वेद वेद धौर्त्ये स्वप्ने प्रभाते च कण्ड्वादि 9 579
सपर सपर पूजायाम् कण्ड्वादि 15 579
सम्बर सम्बर प्रभूतभावे कण्ड्वादि 39 580 पा°
सम्भूयस् सम्भूयस् प्रभूतभावे कण्ड्वादि 39 580
सुख सुख [सुखक्रियायाम्] कण्ड्वादि 14 579
हृणीङ् हृणी ङ् रोषणे लज्जायां च कण्ड्वादि 29 580