The Sanskrit Library | Vyakarana | Dhatupatha

Dwarikadas Shastri's Mādhavīyā Dhātuvṛtti Index

help
about (pdf)
about (html)
  a  ā  i  ī  u  ū      e  o  k  kh  g  gh    c  ch  j  jh        t  th  d  dh  n  p  ph  b  bh  m  y  r  l  v  ś    s  h
full root root marker sense or specifier class class name sutra page variant
aṃga aṅga pade lakṣaṇe ca 10 curādi 314 574
aṃsa aṃsa samāghāte 10 curādi 304 573
aka ak a kuṭilāyāṃ gatau 1 bhvādi 523 195
aki ak i lakṣaṇe 1 bhvādi 71 77-78
akṣū akṣ ū vyāptau 1 bhvādi 425 169-170
aga ag a kuṭilāyāṃ gatau 1 bhvādi 523 195
agi ag i gatyarthaḥ 1 bhvādi 91 82-84
aghi agh i gatyākṣepe 1 bhvādi 78 80
aṅka aṅka pade lakṣaṇe ca 10 curādi 313 574
aca ac a pūjāyām 1 bhvādi 123 94 pā°
acu ac u gatau yācane ca 1 bhvādi 595 221 pā°
aja aj a gatikṣepaṇayoḥ 1 bhvādi 142 98-100
aji aj i bhāṣārthaḥ 10 curādi 196 562-563
aṭa aṭ a gatau 1 bhvādi 196 108-109
aṭṭa aṭṭ a atikramaṇahiṃsanayoḥ 1 bhvādi 159 103
aṭṭa aṭṭ a anādare 10 curādi 25 541
aṭha aṭh a gatau 1 bhvādi 225 114 pā°
aṭhi aṭh i gatau 1 bhvādi 165 103
aḍa aḍ a udyamane 1 bhvādi 244 116
aḍḍa (adḍa) adḍ a abhiyoge 1 bhvādi 237 115
aṇa aṇ a prāṇane 4 divādi 70 424
aṇa aṇ a śabdārthaḥ 1 bhvādi 297 130-131
ata at a sātatyagamane 1 bhvādi 33 64-65
ati at i bandhane 1 bhvādi 52 73-74
ada ad a bhakṣaṇe 2 adādi 1 309-311
adi ad i bandhane 1 bhvādi 52 73-74
ana an a prāṇane 2 adādi 77 376
ana an a prāṇane 4 divādi 70 424 pā°
anci anc i gatau 1 bhvādi 595 221-222 pā°
ancu anc u gatipūjanayoḥ 1 bhvādi 118 90-92
ancu anc u gatau yācane ca 1 bhvādi 595 221-222
ancu anc u viśeṣaṇe 10 curādi 185 560
ancū anc ū gatau yācane ca 1 bhvādi 595 221-222 pā°
anjū anj ū vyaktibhramaṇakāntigatiṣu 7 rudhādi 27 504
andha andha upasaṃhāre 10 curādi 311 574 pā°
andha andha dṛṣṭyupaghāte 10 curādi 311 574
abi ab i śabde 1 bhvādi 257 118-119
abhi abh i śabde 1 bhvādi 264 119 pā°
abhra abhr a gatyarthaḥ 1 bhvādi 364 151-153
ama am a gatyādiṣu 1 bhvādi 307 133-134
ama am a roge 10 curādi 163 557
aya ay a gatau 1 bhvādi 312 137-139
aya ay a gatau 1 bhvādi 611 227 pā°
arka ark a stavane 10 curādi 94 549
arca arc a pūjāyām 1 bhvādi 123 94
arca arc a pūjāyām 10 curādi 202 563
arja arj a arjane 1 bhvādi 137 98
arja arj a pratiyatne 10 curādi 168 558
artha artha upayācñāyām 10 curādi 287 571
arda ard a gatau yācane ca 1 bhvādi 47 72-73
arda ard a hiṃsāyām 10 curādi 221 565
arba arb a gatau 1 bhvādi 282 124-125
arva arv a hiṃsāyām 1 bhvādi 377 158
arha arh a pūjāyām 1 bhvādi 476 184
arha arh a pūjāyām 10 curādi 174 559
ala al a bhūṣaṇaparyāptivāraṇeṣu 1 bhvādi 336 146
ava av a rakṣaṇagatikāntiprītitṛptyava° 1 bhvādi 384 160
aśa a bhojane 9 kryādi 56 532-533
aśū ū vyāptau saṅghāte ca 5 svādi 19 454-456
aṣa aṣ a gatidīptyādāneṣu 1 bhvādi 614 228 pā°
asa as a gatidīptyādāneṣu 1 bhvādi 614 228
asa as a bhuvi 2 adādi 70 371-372
asu as u kṣepaṇe 4 divādi 108 436-437
asta ast a saṅghāte 10 curādi 84 549
aha ah a vyāptau 5 svādi 27 458
ahi ah i bhāṣārthaḥ 10 curādi 196 562-563
āchi āch i āyāme 1 bhvādi 127 95
āpḷ āp lambhane 10 curādi 230 566
āpḷ āp vyāptau 5 svādi 15 452-453
āsa ās a upaveśane 2 adādi 14 330-331
ik i k smaraṇe 2 adādi 50 359-360
ikha ikh a gatyarthaḥ 1 bhvādi 91 82-84
ikhi ikh i gatyarthaḥ 1 bhvādi 91 82-84
igi ig i gatyarthaḥ 1 bhvādi 91 82-84
iṅ i adhyayane 2 adādi 49 357-359
iṭa iṭ a gatau 1 bhvādi 215 111-112
iṇ i gatau 2 adādi 48 351-537
idi id i paramaiśvarye 1 bhvādi 53 74
(ñi) indhī indh ī dīptidevanayoḥ 7 rudhādi 14 499
ila il a preraṇe 10 curādi 108 551
ila il a svapnakṣepaṇayoḥ 6 tudādi 64 474
ivi iv i vyāptau 1 bhvādi 378 158
iṣa iṣ a ābhīkṣṇye 9 kryādi 58 533
iṣa iṣ a icchāyām 6 tudādi 58 473
iṣa iṣ a gatau 4 divādi 18 406-407
ī ī gatiprajanakāntyasanakhādaneṣu 2 adādi 51 360 pā°
ī ī gatau 1 bhvādi 215 111-113 pā°
īkṣa īkṣ a darśane 1 bhvādi 394 162
īkhi īkh i gatyarthaḥ 1 bhvādi 91 82-84
īṅ ī gatau 4 divādi 35 413
īja īj a gatikutsanayoḥ 1 bhvādi 112 89
īḍa īḍ a stutau 2 adādi 12 330
īḍa īḍ a stutau 10 curādi 114 552
īra īr a kṣepe 10 curādi 204 563
īra īr a gatau yācane ca 2 adādi 11 329-330
īrkṣya īrkṣy a śabdārthaḥ 1 bhvādi 332 144-145
īrṣya īrṣy a śabdārthaḥ 1 bhvādi 332 144-145
īśa īś a aiśvarye 2 adādi 13 330
īṣa īṣ a uñche 1 bhvādi 446 173
īṣa īṣ a gatihiṃsādarśaneṣu 1 bhvādi 395 162-163
īha īh a ceṣṭāyām 1 bhvādi 409 165
ukṣa ukṣ a secane 1 bhvādi 427 171
ukha ukh a gatyarthaḥ 1 bhvādi 91 82-84
ukhi ukh i gatyarthaḥ 1 bhvādi 91 82-84
uṅ u śabde 1 bhvādi 672 267
uca uc a samavāye 4 divādi 122 439
uchi uch i uñche 1 bhvādi 133 96-97
uchi uch i uñche 6 tudādi 16 465
uchī uch ī vivāse 1 bhvādi 134 97
uchī uch ī vivāse 6 tudādi 17 466
uṭha uṭh a upaghāte 1 bhvādi 228 115
udjha (ujjha) udjh a utsarge 6 tudādi 24 468
udhrasa udhras a uñche 9 kryādi 57 533 pā°
udhrasa udhras a uñche 10 curādi 189 560
undī und ī kledane 7 rudhādi 26 503-504
unbha unbh a pūraṇe 6 tudādi 32 469
ubja ubj a ārjave 6 tudādi 23 467-468
ubha ubh a pūraṇe 6 tudādi 32 469
urda urd a māne krīḍāyāṃ ca 1 bhvādi 19 61
urvī urv ī hiṃsārthaḥ 1 bhvādi 370 155-156
uṣa uṣ a dāhe 1 bhvādi 449 175
uhir uh ir ardane 1 bhvādi 475 183-184
ūna ūna parihāṇe 10 curādi 275 570
ūyī ūy ī tantusantāne 1 bhvādi 315 139
ūrja ūrj a balaprāṇanayoḥ 10 curādi 16 540
ūrṇuñ ūrṇu ñ ācchādane 2 adādi 37 345-347
ūṣa ūṣ a rujāyām 1 bhvādi 445 173
ūha ūh a vitarke 1 bhvādi 419 167
gatiprāpaṇayoḥ 1 bhvādi 657 257-260
gatau 3 juhotyādi 26 397-398
ṛca ṛc a stutau 6 tudādi 22 466-467
ṛcha ṛch a gatīndriyapralayamūrtibhāveṣu 6 tudādi 18 466
ṛja ṛj a gatisthānārjanopārjaneṣu 1 bhvādi 109 87-88
ṛji ṛj i bharjane 1 bhvādi 110 88
ṛṇu ṛṇ u gatau 8 tanādi 5 508-509
ṛdhu ṛdh u vṛddhau 4 divādi 139 442-443
ṛdhu ṛdh u vṛddhau 5 svādi 25 458
ṛnpha ṛnph a hiṃsāyām 6 tudādi 30 469
ṛpha ṛph a hiṃsāyām 6 tudādi 30 469
ṛṣī ṛṣ ī gatau 6 tudādi 8 462-463
gatau 9 kryādi 28 525-526
ejṛ ej kampane 1 bhvādi 146 100-101
ejṛ ej dīptau 1 bhvādi 111 88-89
eṭha eṭh a [vibādhāyām] 1 bhvādi 170 104
edha edh a vṛddhau 1 bhvādi 3 47-48
evṛ ev secane 1 bhvādi 328 143 pā°
eṣṛ eṣ gatau 1 bhvādi 400 163
eṣṛ eṣ prayatne 1 bhvādi 399 163
okhṛ okh śoṣaṇālamarthayoḥ 1 bhvādi 89 81
oṇṛ oṇ apanayane 1 bhvādi 298 131-132
olaḍi olaḍ i utkṣepaṇe 10 curādi 9 539-540
kaka kak a laulye 1 bhvādi 74 78
kaki kak i gatyarthe 1 bhvādi 77 79-80
kakha kakh a hasane 1 bhvādi 88 81
kakhe kakh e hasane 1 bhvādi 518 195
kage kag e nocyate 1 bhvādi 522 195
kaca kac a bandhane 1 bhvādi 103 86
kaci kac i dīptibandhanayoḥ 1 bhvādi 104 86
kaṭī kaṭ ī gatau 1 bhvādi 215 111-112
kaṭe kaṭ e varṣāvaraṇayoḥ 1 bhvādi 195 107-108
kaṭha kaṭh a kṛcchrajīvane 1 bhvādi 225 114 pā°
kaṭha kaṭh a madanivāsayoḥ 1 bhvādi 225 114
kaṭhi kaṭh i śoke 1 bhvādi 167 104
kaṭhi kaṭh i śoke 10 curādi 238 567
kaḍa kaḍ a bhedane 10 curādi 40 543 pā°
kaḍa kaḍ a made 1 bhvādi 246 116
kaḍa kaḍ a made 6 tudādi 85 477
kaḍi kaḍ i bhedane 10 curādi 40 543
kaḍi kaḍ i made 1 bhvādi 185 106
kaḍi kaḍ i made 1 bhvādi 246 116 pā°
kaḍḍa (kadḍa) kaḍḍ a kārkaśye 1 bhvādi 238 115
kaṇa kaṇ a gatau 1 bhvādi 524 196
kaṇa kaṇ a nimīlane 10 curādi 158 557
kaṇa kaṇ a śabdārthaḥ 1 bhvādi 297 130-131
kattha katth a ślāghāyām 1 bhvādi 31 64
katra katra śaithilye 10 curādi 295 572
katha katha vākyaprabandhe 10 curādi 242 567
katha kath a vaiklavye 1 bhvādi 507 193 pā°
kadi kad i āhvāne rodane ca 1 bhvādi 60 75-76
kadi kad i vaiklavye (vaikalye) 1 bhvādi 507 193
kanī kan ī dīptikāntigatiṣu 1 bhvādi 304 132
kapi kap i calane 1 bhvādi 256 118
kabṛ kab varṇe 1 bhvādi 259 119
kamu kam u kāntau 1 bhvādi 295 129-130
karja karj a vyathane 1 bhvādi 140 98
karṇa karṇa bhedane 10 curādi 310 574 pā°
karta karta śaithilye 10 curādi 295 572 pā°
karda kard a kutsite śabde 1 bhvādi 50 73
karba karb a gatau 1 bhvādi 282 124-125
karva karv a darpe 1 bhvādi 376 158
kala kal a kṣepe 10 curādi 59 545
kala kala gatau saṅkhyāne ca 10 curādi 254 569
kala kal a śabdasaṅkhyānayoḥ 1 bhvādi 325 142
kalla kall a avyakte śabde 1 bhvādi 326 142
kaśa kaś a gatiśāsanayoḥ 2 adādi 17 333-335 pā°
kaṣa kaṣ a hiṃsārthaḥ 1 bhvādi 447 173-175
kasa kas a gatiśāsanayoḥ 2 adādi 17 333-335 pā°
kasa kas a gatau 1 bhvādi 590 221
kasi kas i gatiśāsanayoḥ 2 adādi 17 333-335
kākṣi kākṣ i kāṅkṣāyām 1 bhvādi 435 172
kāci kāc i dīptibandhanayoḥ 1 bhvādi 104 86
kāla kāla upadeśe 10 curādi 267 570 pā°
kāśṛ kāś dīptau 1 bhvādi 418 167
kāśṛ kāś dīptau 4 divādi 54 419
kāsṛ kās śabdakutsāyām 1 bhvādi 402 163-164
ki ki jñāne 3 juhotyādi 29 398-399
kiṭa kiṭ a gatau 1 bhvādi 215 111-112
kiṭa kiṭ a trāse 1 bhvādi 201 109
kita kit a nivāse rogāpanayane ca 1 bhvādi 713 289
kila kil a śvaityakrīḍanayoḥ 6 tudādi 60 473 pā°
kila kil a śvaityakrīḍanayoḥ 10 curādi 59 545 pā°
kila kil a śvaitye 6 tudādi 60 473
kiṣka kiṣk a hiṃsāyām 10 curādi 130 553 pā°
kīṭa kīṭ a varṇe 10 curādi 91 549
kīla kīl a bandhane 1 bhvādi 342 147
ku ku śabde 2 adādi 42 347
kuka kuk a ādāne 1 bhvādi 75 78
kuṅ ku śabde 1 bhvādi 672 267
kuṅ ku śabde 6 tudādi 104 479
kuca kuc a śabde tāre 1 bhvādi 115 89
kuca kuc a saṅkocane 6 tudādi 74 476
kuca kuc a samparcanakauṭilyapratiṣṭambhavi° 1 bhvādi 587 220
kuju kuj u steyakaraṇe 1 bhvādi 120 93
kuṭa kuṭ a kauṭilye 6 tudādi 72 475-476
kuṭa kuṭ a pratāpane 10 curādi 145 554 pā°
kuṭi kuṭ i rakṣaṇe 10 curādi 41 543 pā°
kuṭumba kuṭumb a dhāraṇe 10 curādi 125 553 pā°
kuṭṭa kuṭṭ a chedanabhartsanayoḥ 10 curādi 23 541
kuṭṭa kuṭṭ a pratāpane 10 curādi 146 554
kuṭhi kuṭh i gatipratighāte 1 bhvādi 232 115
kuḍa kuḍ a bālye 6 tudādi 88 477
kuḍa kuḍ a saṅghāte 6 tudādi 92 477 pā°
kuḍi kuḍ i dāhe 1 bhvādi 173 104
kuḍi kuḍ i rakṣaṇe 10 curādi 41 543
kuḍi kuḍ i vaikalye 1 bhvādi 217 113
kuṇa kuṇa āmantraṇe 10 curādi 278 571
kuṇa kuṇ a śabdopakaraṇayoḥ 6 tudādi 45 471
kuṇa kuṇ a saṅkocane 10 curādi 133 553 pā°
kutsa kuts a avakṣepaṇe 10 curādi 141 554
kutha kuth a pūtībhāve 4 divādi 11 405
kutha kuth a saṃśleṣaṇe 9 kryādi 48 531 pā°
kuthi kuth i hiṃsāsaṅkleśanayoḥ 1 bhvādi 38 68
kudri kudr i anṛtabhāṣaṇe 10 curādi 6 539
kunca kunc a kauṭilyālpībhāvayoḥ 1 bhvādi 116 89
kuntha kunth a saṃśleṣaṇe 9 kryādi 48 531
kuntha kunth a saṅkleśe 9 kryādi 48 531 pā°
kupa kup a krodhe 4 divādi 130 441
kupa kup a bhāṣārthaḥ 10 curādi 195 561-562
kubi kub i chādane 1 bhvādi 283 125
kubi kub i chādane 10 curādi 104 551
kubhi kubh i chādane 10 curādi 104 551 pā°
kumāra kumāra krīḍāyām 10 curādi 264 570
kura kur a śabde 6 tudādi 50 471
kurda kurd a krīḍāyām (gudakrīḍāyām) 1 bhvādi 20 61
kula kul a saṃstyāne (santāne) bandhuṣu ca 1 bhvādi 569 208-209
kuśa kuś a śleṣaṇe 4 divādi 117 438 pā°
kuśi kuś i bhāṣārthaḥ 10 curādi 195 561-562
kuṣa kuṣ a niṣkarṣe 9 kryādi 52 531
kusa kus a śleṣaṇe 4 divādi 117 438
kusi kus i bhāṣārthaḥ 10 curādi 195 561-562
kusma kusm a kutsitasmayane 10 curādi 155 556
kuha kuha vismāpane 10 curādi 284 571
kūja kūj a avyakte śabde 1 bhvādi 136 98
kūṭa kūṭa paritāpe 10 curādi 277 570
kūṭa kūṭa paridāhe 10 curādi 277 570 pā°
kūṇa kūṇ a saṅkocane 10 curādi 133 553
kūla kūl a āvaraṇe 1 bhvādi 343 148
(ḍu) kṛñ kṛ ñ karaṇe 8 tanādi 12 510-518
kṛñ kṛ ñ hiṃsāyām 5 svādi 7 448
kṛḍa kṛḍ a ghanatve 6 tudādi 87 477
kṛḍa kṛḍ a ghasane 6 tudādi 87 477 pā°
kṛtī kṛt ī chedane 6 tudādi 144 493
kṛtī kṛt ī veṣṭane 7 rudhādi 12 499
kṛpa kṛpa daurbalye 10 curādi 257 569
kṛpū kṛp ū sāmarthye 1 bhvādi 495 189
kṛvi kṛv i hiṃsākaraṇayośca 1 bhvādi 382 159
kṛśa kṛś a tanūkaraṇe 4 divādi 125 440
kṛṣa kṛṣ a vilekhane 1 bhvādi 709 288-289
kṛṣa kṛṣ a vilekhane 6 tudādi 6 462
kṝ kṝ vikṣepe 6 tudādi 114 482-484
kṝ kṝ hiṃsāyām 9 kryādi 27 525
kṝñ kṝ ñ hiṃsāyām 9 kryādi 14 522
kṝta kṝt a saṃśabdane 10 curādi 102 550-551
keta keta srāvaṇe nimantraṇe ca 10 curādi 278 571 pā°
kepṛ kep kampane 1 bhvādi 253 117
kelṛ kel calane 1 bhvādi 352 149-150
kai kai śabde 1 bhvādi 642 243
knasu knas u hvaraṇadīptyoḥ 4 divādi 6 403-404
knūñ knū ñ śabde 9 kryādi 9 521
knūyī knūy ī śabda undane ca 1 bhvādi 317 139
kmara kmar a hūrchane 1 bhvādi 363 151
kratha krath a hiṃsāyām 10 curādi 218 565 pā°
kratha krath a hiṃsārthaḥ 1 bhvādi 526 196
krada krad a vaiklavye 1 bhvādi 507 193 pā°
kradi krad i āhvāne rodane ca 1 bhvādi 60 75-76
kradi krad i vaikalye 1 bhvādi 507 193 pā°
kradi krad i vaiklavye 1 bhvādi 507 193
[āṅaḥ] kranda krand a sātatye 10 curādi 170 559
krapa krap a kṛpāyāṃ gatau 1 bhvādi 506 192
kramu kram u pādavikṣepe 1 bhvādi 310 135-137
(ḍu) krīñ krī ñ dravyavinimaye 9 kryādi 1 519-520
krīḍṛ krīḍ vihāre 1 bhvādi 239 116
kruṅ kru gatau 1 bhvādi 673 267 pā°
kruḍa kruḍ a nimajjane 6 tudādi 94 478 pā°
krudha krudh a kope 4 divādi 85 429-430
krunca krunc a kauṭilyālpībhāvayoḥ 1 bhvādi 116 89
kruśa kruś a āhvāne rodane ca 1 bhvādi 585 219
krevṛ krev secane 1 bhvādi 328 143 pā°
klatha klath a hiṃsārthaḥ 1 bhvādi 526 196
klada klad a vaiklavye 1 bhvādi 507 193 pā°
kladi klad i āhvāne rodane ca 1 bhvādi 60 75-76
kladi klad i vaiklavye (vaikalye) 1 bhvādi 507 193
klapa klap a vyaktāyāṃ vāci 10 curādi 106 551 pā°
klamu klam u glānau 4 divādi 105 436
klidi klid i paridevane 1 bhvādi 15 58-59
klidi klid i paridevane 1 bhvādi 61 76
klidū klid ū ārdrībhāve 4 divādi 136 442
kliśa kliś a upatāpe 4 divādi 53 418-419
kliśu kliś u vibādhane 9 kryādi 55 532
klībṛ klīb adhārṣṭye 1 bhvādi 260 119
kluṅ klu gatau 1 bhvādi 673 267 pā°
klṛpi klṛp i sāmarthye 10 curādi 183 560
klevṛ klev secane 1 bhvādi 328 143 pā°
kleśa kleś a avyaktāyāṃ vāci 1 bhvādi 391 161
kleśa kleś a bādhane 1 bhvādi 391 161 pā°
kleśa kleś a vyaktāyāṃ vāci 1 bhvādi 391 161 pā°
kvaṇa kvaṇ a śabdārthaḥ 1 bhvādi 297 130-131
kvathe kvath e niṣpāke 1 bhvādi 572 213
kṣaja kṣaj a gatidānayoḥ 1 bhvādi 504 192 pā°
kṣaji kṣaj i kṛcchrajīvane 10 curādi 73 546
kṣaji kṣaj i gatidānayoḥ 1 bhvādi 504 192
kṣaṇu kṣaṇ u hiṃsāyām 8 tanādi 3 507-508
kṣapa kṣapa preraṇe 10 curādi 326 575
kṣapi kṣap i kṣāntyām 10 curādi 72 546
kṣamū kṣam ū sahane 4 divādi 104 435-436
kṣamūṣ kṣam ūṣ sahane 1 bhvādi 294 128-129
kṣamūṣ kṣam ūṣ sahane 4 divādi 104 435-436 pā°
kṣaya kṣay a hiṃsāyām 10 curādi 86 549 pā°
kṣara kṣar a sañcalane 1 bhvādi 577 214
kṣala kṣal a śaucakarmaṇi 10 curādi 52 544
kṣala kṣal a sañcalane 1 bhvādi 577 214 pā°
kṣi kṣi kṣaye 1 bhvādi 148 101
kṣi kṣi nivāsagatyoḥ 6 tudādi 111 481
kṣi kṣi hiṃsāyām 5 svādi 30 458
kṣiṇu kṣiṇ u hiṃsāyām 8 tanādi 4 508
kṣipa kṣip a preraṇe 4 divādi 14 405-406
kṣipa kṣip a preraṇe 6 tudādi 5 462
kṣīja kṣīj a avyakte śabde 1 bhvādi 149 101
kṣībṛ kṣīb made 1 bhvādi 261 119
kṣīvu kṣīv u nirasane 1 bhvādi 369 155
kṣīṣ kṣī hiṃsāyām 9 kryādi 39 527
(ṭu) kṣu kṣu śabde 2 adādi 31 344
kṣudir kṣud ir sampeṣaṇe 7 rudhādi 6 497
kṣudha kṣudh a bubhukṣāyām 4 divādi 86 430
kṣubha kṣubh a sañcalane 1 bhvādi 486 186
kṣubha kṣubh a sañcalane 4 divādi 134 442
kṣubha kṣubh a sañcalane 9 kryādi 53 532
kṣura kṣur a vilekhane 6 tudādi 53 472
kṣevu kṣev u nirasane 1 bhvādi 369 155 pā°
kṣai kṣai kṣaye 1 bhvādi 641 243
kṣoṭa kṣoṭa kṣepe 10 curādi 262 569
kṣṇu kṣṇu tejane 2 adādi 32 345
kṣmāyī kṣmāy ī vidhūnane 1 bhvādi 318 139
kṣmīla kṣmīl a nimeṣaṇe 1 bhvādi 338 147
(ñi) kṣvidā kṣvid ā avyakte śabde 1 bhvādi 698 274
(ñi) kṣvidā kṣvid ā snehanamocanayoḥ 4 divādi 138 442
(ñi) kṣvidā kṣvid ā [snehane] snehasya mocane ca 1 bhvādi 481 185 pā°
kṣvelṛ kṣvel calane 1 bhvādi 352 149-150
khaca khac a bhūtaprādurbhāve 9 kryādi 63 534
khaja khaj a manthe 1 bhvādi 144 100
khaji khaj i gativaikalye 1 bhvādi 145 100
khaṭa khaṭ a kāṅkṣāyām 1 bhvādi 206 110
khaṭṭa khaṭṭ a saṃvaraṇe 10 curādi 85 549
khaḍa khaḍ a bhedane 10 curādi 40 543
khaḍi khaḍ i bhedane 10 curādi 40 543
khaḍi khaḍ i manthe 1 bhvādi 186 106
khada khad a sthairye hiṃsāyāṃ bhakṣaṇe ca 1 bhvādi 42 71
khanu khan u avadāraṇe 1 bhvādi 607 224-227
kharkha kharkh a hasane 1 bhvādi 88 81 pā°
kharja kharj a pūjane (mārjane) 1 bhvādi 141 98
kharda khard a dandaśūke 1 bhvādi 51 73
kharba kharb a gatau 1 bhvādi 282 124-125
kharva kharv a darpe 1 bhvādi 376 158
khala khal a sañcaye 1 bhvādi 355 150
khava khav a bhūtaprādurbhāve 9 kryādi 63 534 pā°
khaṣa khaṣ a hiṃsārthaḥ 1 bhvādi 447 173-175
khādṛ khād bhakṣaṇe 1 bhvādi 41 70-71
khiṭa khiṭ a trāse 1 bhvādi 201 109
khida khid a dainye 4 divādi 65 423
khida khid a dainye 7 rudhādi 16 500
khida khid a parighāte 6 tudādi 146 493
khuju khuj u steyakaraṇe 1 bhvādi 120 93
khuḍa khuḍ a saṃvaraṇe 6 tudādi 92 477 pā°
khuḍi khuḍ i khaṇḍane 10 curādi 43 543
khura khur a chedane 6 tudādi 51 472
khurda khurd a krīḍāyām (gudakrīḍāyām) 1 bhvādi 20 61
kheṭa kheṭa bhakṣaṇe 10 curādi 261 569
kheḍa kheḍa bhakṣaṇe 10 curādi 261 569 pā°
khelṛ khel gatau 1 bhvādi 353 150 pā°
khelṛ khel calane 1 bhvādi 352 149-150
khevṛ khev secane 1 bhvādi 328 143 pā°
khai khai khadane 1 bhvādi 640 243
khoṭa khoṭa bhakṣaṇe 10 curādi 261 569 pā°
khorṛ khor gatipratighāte 1 bhvādi 360 151
kholṛ khol gatipratighāte 1 bhvādi 360 151
khyā khyā prakathane 2 adādi 63 367-368
gaja gaj a [śabdārthe] madane ca 1 bhvādi 156 102
gaja gaj a śabdārthaḥ 1 bhvādi 155 102
gaja gaj a śabdārthe 10 curādi 98 550
gaji gaj i śabdārthaḥ 1 bhvādi 155 102
gaḍa gaḍ a secane 1 bhvādi 512 194
gaḍi gaḍ i vadanaikadeśe 1 bhvādi 247 116
gaḍi gaḍ i vadanaikadeśe 1 bhvādi 55 75
gaṇa gaṇa saṅkhyāne 10 curādi 245 568
gada gada devaśabde 10 curādi 249 568
gada gad a vyaktāyāṃ vāci 1 bhvādi 44 71-72
gandha gandh a ardane 10 curādi 129 553
gamḷ gam gatau 1 bhvādi 702 276-282
garja garj a śabde 1 bhvādi 138 98
garja garj a śabde 10 curādi 111 551-552 pā°
garda gard a śabde 1 bhvādi 48 73
garda gard a śabde 10 curādi 111 551-552 pā°
gardha gardh a abhikāṅkṣāyām 10 curādi 111 551-552 pā°
garba garb a gatau 1 bhvādi 282 124-125
garva garv a darpe 1 bhvādi 376 158
garva garva māne 10 curādi 289 571
garha garh a kutsāyām 1 bhvādi 412 166
garha garh a nindāyām 10 curādi 236 567
gala gal a adane 1 bhvādi 356 150
gala gal a śravaṇe 10 curādi 143 554
galbha galbh a dhārṣṭye 1 bhvādi 269 121
galha galh a kutsāyām 1 bhvādi 412 166
gaveṣa gaveṣa mārgaṇe 10 curādi 270 570
stutau 3 juhotyādi 36 399
gāṅ gatau 1 bhvādi 671 266
gādhṛ gādh pratiṣṭhālipsayorgranthe ca 1 bhvādi 5 50-51
gāhū gāh ū viloḍane 1 bhvādi 420 168
gu gu purīṣotsarge 6 tudādi 101 479
guṅ gu avyakte śabde 1 bhvādi 670 265-266
guja guj a avyakte śabde 1 bhvādi 122 94 pā°
guja guj a śabde 6 tudādi 75 476
guji guj i avyakte śabde 1 bhvādi 122 94
guḍa guḍ a rakṣāyām 6 tudādi 76 476
guḍi guḍ i rakṣaṇe 10 curādi 42 543 pā°
guḍi guḍ i veṣṭane 10 curādi 42 543
guṇa guṇa āmantraṇe 10 curādi 278 571
guda gud a krīḍāyām 1 bhvādi 20 61 pā°
gudha gudh a pariveṣṭane 4 divādi 13 405
gudha gudh a roṣe 9 kryādi 51 531
gunpha gunph a granthe 6 tudādi 31 469
gupa gup a gopanakutsanayoḥ 1 bhvādi 688 271-272 pā°
gupa gup a gopane 1 bhvādi 688 271-272
gupa gup a bhāṣārthaḥ 10 curādi 195 561-562
gupa gup a vyākulatve 4 divādi 131 441
gupū gup ū rakṣaṇe 1 bhvādi 273 122-123
gupha guph a granthe 6 tudādi 31 469
gura gur a udyamane 10 curādi 139 554 pā°
gurī gur ī udyamane 6 tudādi 96 478
gurda gurd a krīḍāyām (gudakrīḍāyām) 1 bhvādi 20 61
gurda gurd a pūrvaniketane 10 curādi 112 552
gurvī gurv ī udyamane 1 bhvādi 371 156
guhū guh ū saṃvaraṇe 1 bhvādi 623 229-230
gūra gūr a udyamane 10 curādi 139 554
gūrī gūr ī hiṃsāgatyoḥ 4 divādi 47 418
gṛ gṛ vijñāne 10 curādi 151 555
gṛ gṛ secane 1 bhvādi 658 260
gṛja gṛj a śabdārthaḥ 1 bhvādi 155 102
gṛji gṛj i śabdārthaḥ 1 bhvādi 155 102
gṛdhu gṛdh u abhikāṅkṣāyām 4 divādi 140 443
gṛha gṛha grahaṇe 10 curādi 282 571
gṛhi gṛh i grahaṇe 1 bhvādi 421 168-169 pā°
gṛhū gṛh ū grahaṇe 1 bhvādi 421 168-169
gṝ gṝ nigaraṇe 6 tudādi 115 484-485
gṝ gṝ śabde 9 kryādi 29 526
gepṛ gep kampane 1 bhvādi 253 117
gevṛ gev secane 1 bhvādi 328 143
geṣṛ geṣ anvicchāyām 1 bhvādi 398 163
gai gai śabde 1 bhvādi 642 243
goma goma upalepane 10 curādi 263 569
goṣṭa goṣṭ a saṅghāte 1 bhvādi 162 103
grathi grath i kauṭilye 1 bhvādi 30 64
grantha granth a bandhane 10 curādi 218 565
grantha granth a sandarbhe 9 kryādi 47 530-531
grantha granth a sandarbhe 10 curādi 229 566
grasa gras a grahaṇe 10 curādi 192 561
grasu gras u adane 1 bhvādi 408 165
graha grah a upādāne 9 kryādi 65 534-536
grāma grāma āmantraṇe 10 curādi 278 571
grucu gruc u steyakaraṇe 1 bhvādi 120 93
glasu glas u adane 1 bhvādi 408 165
glahū glah ū grahaṇe 1 bhvādi 421 168-169 pā°
glucu gluc u steyakaraṇe 1 bhvādi 120 93
gluncu glunc u gatau 1 bhvādi 121 93-94
glepṛ glep kampane 1 bhvādi 253 117
glepṛ glep dainye 1 bhvādi 251 117
gleṣṛ gleṣ anvicchāyām 1 bhvādi 398 163 pā°
glai glai harṣakṣaye 1 bhvādi 633 240-241
ghagha ghagh a hasane 1 bhvādi 94 84
ghaṭa ghaṭ a ceṣṭāyām 1 bhvādi 498 190
ghaṭa ghaṭ a bhāṣārthaḥ 10 curādi 195 561-562
ghaṭa ghaṭ a saṅghāte 10 curādi 165 558
ghaṭi ghaṭ i bhāṣārthaḥ 10 curādi 195 561-562
ghaṭṭa ghaṭṭ a calane 1 bhvādi 163 103
ghaṭṭa ghaṭṭ a calane 10 curādi 83 549
ghaṣi ghaṣ i kāntikaraṇe 1 bhvādi 422 169 pā°
ghasa ghas a kāntikaraṇe 1 bhvādi 422 169 pā°
ghasḷ ghas adane 1 bhvādi 459 158-159
ghiṇi ghiṇ i grahaṇe 1 bhvādi 289 125-126
ghuṅ ghu śabde 1 bhvādi 672 267
ghuṭa ghuṭ a parivartane 1 bhvādi 483 186
ghuṭa ghuṭ a pratīghāte 6 tudādi 90 477
ghuṇa ghuṇ a bhramaṇe 1 bhvādi 290 126
ghuṇa ghuṇ a bhramaṇe 6 tudādi 48 471
ghuṇi ghuṇ i grahaṇe 1 bhvādi 289 125-126
ghura ghur a bhīmārthaśabdayoḥ 6 tudādi 54 472
ghuṣi ghuṣ i kāntikaraṇe 1 bhvādi 422 169
ghuṣir ghuṣ ir aviśabdane 1 bhvādi 424 169
ghuṣir ghuṣ ir aviśabdane 10 curādi 169 558 pā°
ghuṣir ghuṣ ir viśabdane 10 curādi 169 558
ghuṣir ghuṣ ir śabde 1 bhvādi 424 169 pā°
ghuṣṛ ghuṣ śabde 1 bhvādi 424 169 pā°
ghūrī ghūr ī hiṃsāvayohānyoḥ 4 divādi 48 418
ghūrṇa ghūrṇ a bhramaṇe 1 bhvādi 290 126
ghūrṇa ghūrṇ a bhramaṇe 6 tudādi 48 471
ghṛ ghṛ kṣaraṇadīptyoḥ 3 juhotyādi 24 397
ghṛ ghṛ prasravaṇe 10 curādi 99 550
ghṛ ghṛ secane 1 bhvādi 658 260
ghṛṇi ghṛṇ i grahaṇe 1 bhvādi 289 125-126
ghṛṇu ghṛṇ u dīptau 8 tanādi 7 509
ghṛṣa ghṛṣ a prasahane 10 curādi 241 567
ghṛṣu ghṛṣ u saṅgharṣe 1 bhvādi 455 178
ghorṛ ghor gaticāturye 1 bhvādi 361 151
ghrā ghrā gandhopādāne 1 bhvādi 640 247
ṅuṅ ṅu śabde 1 bhvādi 672 267
caka cak a tṛptau 1 bhvādi 517 195
caka cak a tṛptau 1 bhvādi 76 79 pā°
caka cak a tṛptau pratighāte ca 1 bhvādi 76 79
caka cak a tṛptau pratighāte ca 1 bhvādi 517 195 pā°
cakāsṛ cakās dīptau 2 adādi 81 379
cakka cakk a vyathane 10 curādi 51 544
cakṣiṅ cakṣ iṅ vyaktāyāṃ vāci 2 adādi 9 324-329
caṭa caṭ a bhedane 10 curādi 164 558
caṭe caṭ e varṣāvaraṇayoḥ 1 bhvādi 195 107-108 pā°
caḍi caḍ i kope 1 bhvādi 181 105
caṇa caṇ a [gatau] dāne ca 1 bhvādi 525 196
cate cat e [paribhāṣaṇe] yācane ca 1 bhvādi 598 222-223
cadi cad i āhlādane dīptau ca 1 bhvādi 58 75
cade cad e [paribhāṣaṇe] yācane ca 1 bhvādi 598 222-223
cana can a śraddhopahiṃsanayoḥ 10 curādi 231 566 pā°
cana can a hiṃsārthe 1 bhvādi 527 196
cancu canc u gatyarthaḥ 1 bhvādi 119 92-93
capa cap a parikalkane 10 curādi 78 548 pā°
capa cap a sāntvane 1 bhvādi 277 123
capi cap i gatyām 10 curādi 71 546
camu cam u adane 1 bhvādi 309 134-135
camu cam u bhakṣaṇe 5 svādi 29 458
caya cay a gatau 1 bhvādi 312 137-139
cara car a gatyarthaḥ 1 bhvādi 364 151-153
cara car a saṃśaye 10 curādi 180 560
carca carc a adhyayane 10 curādi 156 557
carca carc a paribhāṣaṇasantarjanayoḥ 6 tudādi 20 466
carca carc a paribhāṣaṇahiṃsātarjaneṣu 1 bhvādi 460 179
carba carb a gatau 1 bhvādi 282 124-125
carva carv a adane 1 bhvādi 374 158
cala cal a kalpane 1 bhvādi 560 206
cala cal a bhṛtau 10 curādi 62 545
cala cal a vilasane 6 tudādi 63 474
cali cali kampane 1 bhvādi 536 199
caṣa caṣ a bhakṣaṇe 1 bhvādi 617 228
caha cah a parikalkane 1 bhvādi 469 181
caha caha parikalkane 10 curādi 255 569
caha cah a parikalkane 10 curādi 78 548
cāyṛ cāy pūjāniśāmanayoḥ 1 bhvādi 609 227
ciñ ci ñ cayane 5 svādi 5 446-447
ciñ ci ñ cayane 10 curādi 81 548
ciṭa ciṭ a parapreṣye 1 bhvādi 212 111
cita cit a sañcetane 10 curādi 121 552
citi cit i smṛtyām 10 curādi 2 539
citī cit ī sañjñāne (smaraṇārthe) (sandhānā° 1 bhvādi 34 65-66
citra citra citrakaraṇe 10 curādi 302 573
citra citra darśane 10 curādi 303 573
ciri ciri hiṃsāyām 5 svādi 30 458
cila cil a nivasane 6 tudādi 62 473
cilla cill a śaithilye bhāvakaraṇe ca 1 bhvādi 351 149
cīka cīk a marṣaṇe 10 curādi 220 565
cībhṛ cībh katthane 1 bhvādi 263 119
cīva cīv a bhāṣārthaḥ 10 curādi 195 561-562
cīvṛ cīv ādānasaṃvaraṇayoḥ 1 bhvādi 608 227
cukka cukk a vyathane 10 curādi 51 544
cucya cucy a abhiṣave 1 bhvādi 334 145-146 pā°
cuṭa cuṭ a alpībhāve 1 bhvādi 219 113 pā°
cuṭa cuṭ a chedane 6 tudādi 83 476
cuṭa cuṭ a chedane 10 curādi 66 545
cuṭi cuṭ i chedane 10 curādi 107 551
cuṭṭa cuṭṭ a alpībhāve 10 curādi 24 541
cuḍa cuḍ a saṃvaraṇe 6 tudādi 94 478
cuḍi cuḍ i alpībhāve 1 bhvādi 219 113
cuḍḍa (cudḍa) cudḍ a bhāvakaraṇe 1 bhvādi 236 115
cutir cut ir hāsane 1 bhvādi 36 66-67 pā°
cuda cud a sañcodane 10 curādi 49 544
cupa cup a mandāyāṃ gatau 1 bhvādi 280 124
cubi cub i vaktrasaṃyoge 1 bhvādi 285 125
cubi cub i hiṃsāyām 10 curādi 86 549
cura cur a steye 10 curādi 1 537-538
cula cul a samucchrāye 10 curādi 57 545
culla cull a bhāvakaraṇe 1 bhvādi 349 149
cūrī cūr ī dāhe 4 divādi 50 418
cūrṇa cūrṇ a preraṇe 10 curādi 18 541
cūrṇa cūrṇ a saṅkocane 10 curādi 92 549
cūṣa cūṣ a pāne 1 bhvādi 437 172
cṛtī cṛt ī hiṃsāgranthanayoḥ 6 tudādi 35 470
cṛpa cṛp a sandīpane 10 curādi 213 564 pā°
celṛ cel calane 1 bhvādi 352 149-150
ceṣṭa ceṣṭ a ceṣṭāyām 1 bhvādi 161 103
cyu cyu hasane 10 curādi 181 560
cyuṅ cyu gatau 1 bhvādi 673 267
cyutir cyut ir āsecane 1 bhvādi 35 66
chada chad a apavāraṇe 10 curādi 225 565
chada chada apavāraṇe 10 curādi 319 575 pā°
chadi chad i saṃvaraṇe 10 curādi 37 543
chadir chad ir ūrjane 1 bhvādi 537 199
chade chad e [paribhāṣaṇe] yācane ca 1 bhvādi 598 222-224 pā°
chamu cham u adane 1 bhvādi 309 134-135
charda chard a vamane 10 curādi 47 544
chaṣa chaṣ a hiṃsāyām 1 bhvādi 618 228
chidir chid ir dvaidhīkaraṇe 7 rudhādi 3 496
chidra chidra karaṇabhedane 10 curādi 310 574 pā°
chidra chidra karṇabhedane 10 curādi 310 574
chuṭa chuṭ a chedane 6 tudādi 83 476
chuḍa chuḍ a saṃvaraṇe 6 tudādi 92 477 pā°
chupa chup a sparśe 6 tudādi 126 488
chura chur a chedane 6 tudādi 78 476
chṛda chṛd a sandīpane 10 curādi 213 564 pā°
(u) chṛdir chṛd ir dīptidevanayoḥ 7 rudhādi 9 498-499
chṛdī chṛd ī sandīpane 10 curādi 213 564
chṛpa chṛp a sandīpane 10 curādi 213 564 pā°
cheda cheda dvaidhīkaraṇe 10 curādi 319 575
cho cho chedane 4 divādi 39 414
jakṣa jakṣ a bhakṣahasanayoḥ 2 adādi 78 376-377
jaja jaj a yuddhe 1 bhvādi 152 102
jaji jaj i yuddhe 1 bhvādi 152 102
jaṭa jaṭ a saṅghāte 1 bhvādi 203 109-110
jana jan a janane 3 juhotyādi 34 399
janī jan ī prādurbhāve 4 divādi 43 415-417
japa jap a [vyaktāyāṃ vāci] mānase ca 1 bhvādi 276 123
japa jap a vyaktāyāṃ vāci 1 bhvādi 275 123
jabha jabh a nāśane 10 curādi 159 557 pā°
jabhi jabh i gātravināme 1 bhvādi 266 120-121
jabhi jabh i nāśane 10 curādi 159 557
jabhī jabh ī gātravināme 1 bhvādi 266 120-121 pā°
jamu jam u adane 1 bhvādi 309 134-135
jarja jarj a paribhāṣaṇasantarjanayoḥ 6 tudādi 20 466
jarja jarj a paribhāṣaṇahiṃsātarjaneṣu 1 bhvādi 460 179
jala jal a apavāraṇe 10 curādi 10 540
jala jal a ghātane 1 bhvādi 561 206
jalpa jalp a vyaktāyāṃ vāci 1 bhvādi 275 123
jaṣa jaṣ a hiṃsārthaḥ 1 bhvādi 447 173-175
jasi jas i mokṣaṇe 10 curādi 113 552 pā°
jasi jas i rakṣaṇe 10 curādi 113 552
jasu jas u tāḍane 10 curādi 161 557
jasu jas u mokṣaṇe 4 divādi 110 438
jasu jas u hiṃsāyām 10 curādi 115 552
jāgṛ jāgṛ nidrākṣaye 2 adādi 79 377-378
ji ji abhibhave 1 bhvādi 665 264-265
ji ji jaye 1 bhvādi 366 153-154
jimi jim i adane 1 bhvādi 309 134-135 pā°
jiri jir i hiṃsāyām 5 svādi 30 458
jivi jiv i prīṇanārthaḥ 1 bhvādi 380 159
jiṣu jiṣ u secane 1 bhvādi 450 176
jīva jīv a prāṇadhāraṇe 1 bhvādi 367 154
jugi jug i varjane 1 bhvādi 93 84
juci juc i bhāṣārthaḥ 10 curādi 196 562-563
juḍa juḍ a gatau 6 tudādi 37 470
juḍa juḍ a preraṇe 10 curādi 97 550
juḍa juḍ a bandhane 6 tudādi 84 476
jutṛ jut bhāsane 1 bhvādi 27 63
juna jun a gatau 6 tudādi 37 470 pā°
juṣa juṣ a paritarkaṇe 10 curādi 226 565
juṣī juṣ ī prītisevanayoḥ 6 tudādi 10 463
jūrī jūr ī hiṃsāvayohānyoḥ 4 divādi 48 418
jūṣa jūṣ a hiṃsāyām 1 bhvādi 443 173
jṛ jṛ abhibhave 1 bhvādi 665 264-265 pā°
jṛbhi jṛbh i gātravināme 1 bhvādi 266 120-121
jṝ jṝ vayohānau 9 kryādi 25 525
jṝ jṝ vayohānau 10 curādi 208 564
jṝṣ jṝ vayohānau 4 divādi 20 407-409
jeṣṛ jeṣ gatau 1 bhvādi 400 163
jehṛ jeh prayatne 1 bhvādi 416 167
jai jai kṣaye 1 bhvādi 641 243
jñapa jñap a micca 10 curādi 76 546-548
jñā jñā avabodhane 9 kryādi 40 528
jñā jñā niyoge 10 curādi 175 559
jñā jñā māraṇatoṣaṇaniśāmaneṣu 1 bhvādi 535 198-199
jyā jyā vayohānau 9 kryādi 31 526
jyuṅ jyu gatau 1 bhvādi 673 267
jri jri abhibhave 1 bhvādi 665 264-265
jri jri vayohānau 10 curādi 208 564 pā°
jvara jvar a roge 1 bhvādi 511 193-194
jvala jval a dīptau 1 bhvādi 529 197
jhaṭa jhaṭ a saṅghāte 1 bhvādi 203 109-110
jhamu jham u adane 1 bhvādi 309 134-135
jharjha jharjh a paribhāṣaṇasantarjanayoḥ 6 tudādi 20 466
jharjha jharjh a paribhāṣaṇahiṃsātarjaneṣu 1 bhvādi 460 179
jhaṣa jhaṣ a ādānasaṃvaraṇayoḥ 1 bhvādi 619 229
jhaṣa jhaṣ a hiṃsārthaḥ 1 bhvādi 447 173-175
jhṝṣ jhṝ vayohānau 4 divādi 20 407-409
ṭaki ṭak i bandhane 10 curādi 89 549
ṭala ṭal a vaiklavye 1 bhvādi 562 206
ṭikṛ ṭik gatyarthaḥ 1 bhvādi 77 79-80
ṭīkṛ ṭīk gatyarthaḥ 1 bhvādi 77 79-80
ṭvala ṭval a vaiklavye 1 bhvādi 562 206
ḍapa ḍap a saṅghāte 10 curādi 124 553
ḍipa ḍip a kṣepe 4 divādi 129 441
ḍipa ḍip a kṣepe 6 tudādi 77 476
ḍipa ḍip a kṣepe 10 curādi 118 552
ḍipa ḍip a saṅghāte 10 curādi 124 553
ḍīṅ ḍī vihāyasā gatau 1 bhvādi 684 269-270
ḍīṅ ḍī vihāyasā gatau 4 divādi 26 410
ḍhaukṛ ḍhauk gatyarthaḥ 1 bhvādi 77 79-80
ṇakṣa ṇakṣ a gatau 1 bhvādi 430 171
ṇakha ṇakh a gatyarthaḥ 1 bhvādi 91 82-84
ṇakhi ṇakh i gatyarthaḥ 1 bhvādi 91 82-84
ṇaṭa ṇaṭ a nṛttau 1 bhvādi 207 110
ṇaṭa ṇaṭ a nṛttau 1 bhvādi 515 194
ṇada ṇad a avyakte śabde 1 bhvādi 46 72
ṇada ṇad a bhāṣārthaḥ 10 curādi 195 561-562
ṇabha ṇabh a hiṃsāyām 1 bhvādi 487 186-187
ṇabha ṇabh a hiṃsāyām 4 divādi 135 442
ṇabha ṇabh a hiṃsāyām 9 kryādi 54 532
ṇama ṇam a prahvatve śabde 1 bhvādi 701 276
ṇaya ṇay a gatau 1 bhvādi 312 137-139
ṇaya ṇay a [gatau] rakṣaṇe ca 1 bhvādi 312 137-139 pā°
ṇala ṇal a gandhane (bandhane) 1 bhvādi 565 207
ṇaśa ṇaś a adarśane 4 divādi 91 431-432
ṇasa ṇas a kauṭilye 1 bhvādi 405 165
ṇaha ṇah a bandhane 4 divādi 60 419-420
ṇāśṛ ṇāś śabde 1 bhvādi 404 164-165
ṇikṣa ṇikṣ a cumbane 1 bhvādi 429 171
ṇiji ṇij i śuddhau 2 adādi 19 335
ṇijir ṇij ir śaucapoṣaṇayoḥ 3 juhotyādi 19 396
ṇidi ṇid i kutsāyām 1 bhvādi 56 75
ṇidṛ ṇid kutsāsannikarṣayoḥ 1 bhvādi 602 224
ṇila ṇil a gahane 6 tudādi 67 474
ṇivi ṇiv i secane 1 bhvādi 379 158
ṇivi ṇiv i sevane 1 bhvādi 379 158 pā°
ṇiśa ṇiś a samādhau 1 bhvādi 463 180
ṇisi ṇis i cumbane 2 adādi 18 335
ṇīñ ṇī ñ prāpaṇe 1 bhvādi 630 235-238
ṇīla ṇīl a varṇe 1 bhvādi 340 147
ṇīva ṇīv a sthaulye 1 bhvādi 368 154-155
ṇu ṇu stavane 6 tudādi 98 478-479 pā°
ṇu ṇu stutau 2 adādi 30 344
ṇuda ṇud a preraṇe 6 tudādi 133 490
ṇuda ṇud a preraṇe 6 tudādi 2 459-460
ṇū ṇū stavane 6 tudādi 98 478-479
ṇedṛ ṇed kutsāsannikarṣayoḥ 1 bhvādi 602 224
ṇeṣṛ ṇeṣ gatau 1 bhvādi 400 163
taka tak a hasane 1 bhvādi 85 81
taki tak i kṛcchrajīvane 1 bhvādi 86 81
takṣa takṣ a tvacane 1 bhvādi 433 172
takṣū takṣ ū tanūkaraṇe 1 bhvādi 426 170-171
tagi tag i gatyarthaḥ 1 bhvādi 91 82-84
taṭa taṭ a ucchrāye 1 bhvādi 205 110
taḍa taḍ a āghāte 10 curādi 39 543
taḍi taḍ i tāḍane 1 bhvādi 183 105-106
tatri tatr i kuṭumbadhāraṇe 10 curādi 125 553
tanu tan u vistāre 8 tanādi 1 506-507
tanu tan u śraddhopakaraṇayoḥ 10 curādi 231 566
tancu tanc u gatyarthaḥ 1 bhvādi 119 92-93
tancū tanc ū saṅkocane 7 rudhādi 28 504
tanjū tanj ū saṅkocane 7 rudhādi 28 504 pā°
tapa tap a aiśvarye vā 4 divādi 51 418
tapa tap a dāhe 10 curādi 211 564
tapa tap a santāpe 1 bhvādi 704 283-284
tamu tam u kāṅkṣāyām 4 divādi 100 434-435
taya tay a gatau 1 bhvādi 312 137-139
taya tay a [gatau] rakṣaṇe ca 1 bhvādi 312 137-139 pā°
tarka tark a bhāṣārthaḥ 10 curādi 195 561-562
tarja tarj a bhartsane 1 bhvādi 139 98
tarja tarj a santarjane 10 curādi 128 553
tarda tard a hiṃsāyām 1 bhvādi 49 73
tala tal a pratiṣṭhāyām 10 curādi 53 544
tasi tas i alaṅkāre 10 curādi 172 559
tasu tas u upakṣaye 4 divādi 111 438
tāyṛ tāy santānapālanayoḥ 1 bhvādi 320 140
tika tik a āskandane 5 svādi 22 456
tikṛ tik gatyarthaḥ 1 bhvādi 77 79-80 pā°
tiga tig a āskandane 5 svādi 22 456
tija tij a niśāne (kṣamāyām) (ca) 1 bhvādi 689 271
tija tij a niśāne 10 curādi 101 550
tipṛ tip kṣaraṇārthaḥ 1 bhvādi 249 117
tima tim a ārdrībhāve 4 divādi 16 406
tila til a snehane 6 tudādi 61 473
tila til a snehane 10 curādi 61 545
tilla till a śaithilye 1 bhvādi 351 149 pā°
tīkṛ tīk gatyarthaḥ 1 bhvādi 77 79-80 pā°
tīra tīra karmasamāptau 10 curādi 293 572
tīva tīv a sthaulye 1 bhvādi 368 154-155
tuja tuj a hiṃsābalādānaniketaneṣu 10 curādi 28 542 pā°
tuja tuj a hiṃsāyām 1 bhvādi 153 102
tuji tuj i [hiṃsāyām] pālane ca 1 bhvādi 154 102
tuji tuj i bhāṣārthaḥ 10 curādi 195 561-562
tuji tuj i hiṃsābalādānaniketaneṣu 10 curādi 28 542
tuji tuj i hiṃsāyām 1 bhvādi 153 102 pā°
tuṭa tuṭ a kalahakarmaṇi 6 tudādi 82 476
tuḍa tuḍ a toḍane 6 tudādi 91 477
tuḍi tuḍ i chedane 10 curādi 107 551 pā°
tuḍi tuḍ i toḍane 1 bhvādi 179 105
tuḍi tuḍ i bhāṣārthaḥ 10 curādi 196 562-563 pā°
tuḍṛ tuḍ toḍane 1 bhvādi 240 116
tuṇa tuṇ a kauṭilye 6 tudādi 42 471
tuttha tuttha āvaraṇe 10 curādi 328 575
tuda tud a vyathane 6 tudādi 1 459
tunpa tunp a hiṃsāyām 6 tudādi 28 469
tunpa tunp a hiṃsārthaḥ 1 bhvādi 281 124
tunpha tunph a hiṃsāyām 6 tudādi 28 469
tunpha tunph a hiṃsārthaḥ 1 bhvādi 281 124
tupa tup a hiṃsāyām 6 tudādi 28 469
tupa tup a hiṃsārthaḥ 1 bhvādi 281 124
tupha tuph a hiṃsāyām 6 tudādi 28 469
tupha tuph a hiṃsārthaḥ 1 bhvādi 281 124
tubi tub i adarśane 10 curādi 105 551
tubi tub i ardane 1 bhvādi 284 125
tubi tub i ardane 10 curādi 105 551 pā°
tubha tubh a hiṃsāyām 1 bhvādi 487 186-187
tubha tubh a hiṃsāyām 4 divādi 135 442
tubha tubh a hiṃsāyām 9 kryādi 54 532
tura tur a tvaraṇe 3 juhotyādi 31 399
turvī turv ī hiṃsārthaḥ 1 bhvādi 370 155-156
tula tul a unmāne 10 curādi 54 544-545
tuṣa tuṣ a prītau 4 divādi 80 428
tusa tus a śabde 1 bhvādi 457 178
tuhir tuh ir ardane 1 bhvādi 475 183-184
tūḍṛ tūḍ toḍane 1 bhvādi 240 116 pā°
tūṇa tūṇ a pūraṇe 10 curādi 134 554
tūrī tūr ī gatitvaraṇahiṃsanayoḥ 4 divādi 46 417
tūla tūl a niṣkarṣe 1 bhvādi 345 148
tūṣa tūṣ a tuṣṭau 1 bhvādi 438 172
tṛkṣa tṛkṣ a gatau 1 bhvādi 430 171
tṛṇu tṛṇ u adane 8 tanādi 6 509
(u) tṛdir tṛd ir hiṃsānādarayoḥ 7 rudhādi 10 499
tṛnpha tṛnph a tṛptau 6 tudādi 27 468-469
tṛnhū tṛnh ū hiṃsārthaḥ 6 tudādi 57 472-473
tṛpa tṛp a tṛptau 6 tudādi 27 468-469
tṛpa tṛp a tṛptau 10 curādi 212 564
tṛpa tṛp a prīṇane 4 divādi 92 432
tṛpa tṛp a sandīpane 10 curādi 212 564 pā°
tṛpa tṛp a sandīpane 10 curādi 213 564 pā°
tṛpha tṛph a tṛptau 6 tudādi 27 468-469 pā°
(ñi) tṛṣa tṛṣ a pipāsāyām 4 divādi 126 440
tṛha tṛh a hiṃsāyām 7 rudhādi 24 502-503
tṛhū tṛh ū hiṃsārthaḥ 6 tudādi 57 472-473
tṝ tṝ plavanataraṇayoḥ 1 bhvādi 686 270
teja tej a pālane 1 bhvādi 143 100
tepṛ tep [kṣaraṇārthaḥ] kampane ca 1 bhvādi 250 117
tepṛ tep kṣaraṇārthaḥ 1 bhvādi 249 117
tevṛ tev devane 1 bhvādi 327 142-143
tyaja tyaj a hānau 1 bhvādi 705 284-285
traki trak i gatyarthaḥ 1 bhvādi 77 79-80
trakhi trakh i gatyarthaḥ 1 bhvādi 91 82-84 pā°
tradi trad i ceṣṭāyām 1 bhvādi 59 75
trapi trap i śabde 1 bhvādi 540 200 pā°
trapūṣ trap ūṣ lajjāyām 1 bhvādi 255 117-118
trasa tras a dhāraṇe 10 curādi 188 560
trasi tras i bhāṣārthaḥ 10 curādi 195 561-562
trasī tras ī udvege 4 divādi 10 404-405
truṭa truṭ a chedane 6 tudādi 81 476
truṭa truṭ a chedane 10 curādi 142 554
trunpa trunp a hiṃsārthaḥ 1 bhvādi 281 124
trunpha trunph a hiṃsārthaḥ 1 bhvādi 281 124
trupa trup a hiṃsārthaḥ 1 bhvādi 281 124
trupha truph a hiṃsārthaḥ 1 bhvādi 281 124
traiṅ trai pālane 1 bhvādi 680 269
traukṛ trauk gatyarthaḥ 1 bhvādi 77 79-80
tvakṣū tvakṣ ū tanūkaraṇe 1 bhvādi 426 170-171
tvagi tvag i [gatyarthaḥ] kampane ca 1 bhvādi 92 84
tvagi tvag i gatyarthaḥ 1 bhvādi 91 82-84
tvaca tvac a saṃvaraṇe 6 tudādi 21 466
tvancu tvanc u gatyarthaḥ 1 bhvādi 119 92-93
(ñi) tvarā tvar ā sambhrame 1 bhvādi 508 193
tviṣa tviṣ a dīptau 1 bhvādi 723 295
tviṣā tviṣ ā dīptau 1 bhvādi 723 295 pā°
tsara tsar a chadmagatau 1 bhvādi 362 151
thuḍa thuḍ a saṃvaraṇe 6 tudādi 92 477
thurvī thurv ī hiṃsārthaḥ 1 bhvādi 370 155-156
dakṣa dakṣ a gatiśāsanayoḥ 1 bhvādi 505 192
dakṣa dakṣ a vṛddhau śīghrārthe ca 1 bhvādi 392 161-162
dagha dagh a ghātane pālane ca 5 svādi 28 458
daghi dagh i pālane 1 bhvādi 93 84 pā°
daṇḍa daṇḍa daṇḍanipātane 10 curādi 312 574
dada dad a dāne 1 bhvādi 17 60
dadha dadh a dhāraṇe 1 bhvādi 8 55-57
danbhu danbh u dambhe 5 svādi 24 457-458
danśa danś a daṃśane 1 bhvādi 708 287-288
damu dam u upaśamane 4 divādi 101 435
daya day a dānagatirakṣaṇahiṃsādāneṣu 1 bhvādi 313 139
daridrā daridrā durgatau 2 adādi 80 378-379
dala dal a vidāraṇe 10 curādi 194 561
dala dal a viśaraṇe 1 bhvādi 358 151
dali dal i śabde 1 bhvādi 540 200 pā°
daśi daś i daṃśane 10 curādi 122 552
daśi daś i bhāṣārthaḥ 10 curādi 195 561-562
dasa das a darśanadaṃsanayoḥ 10 curādi 123 553 pā°
dasa dasa niravasāne 10 curādi 272 570 pā°
dasi das i daṃśanadarśanayoḥ 10 curādi 123 553 pā°
dasi das i darśanadaṃsanayoḥ 10 curādi 123 553
dasi das i bhāṣārthaḥ 10 curādi 196 562-563
dasu das u upakṣaye 4 divādi 112 438
daha dah a bhasmīkaraṇe 1 bhvādi 710 289
(ḍu) dāñ ñ dāne 3 juhotyādi 15 392-394
dāṇ dāne 1 bhvādi 652 252-254
dāna dān a avakhaṇḍane 1 bhvādi 715 290
dāp p lavane 2 adādi 62 367
dāśa dāś a hiṃsāyām 5 svādi 30 458
dāśṛ dāś dāne 1 bhvādi 611 227
dāsṛ dās dāne 1 bhvādi 621 229
dipṛ dip kṣaraṇārthaḥ 1 bhvādi 249 117 pā°
divi div i prīṇanārthaḥ 1 bhvādi 380 159
divu div u krīḍāvijigīṣāvyavahāradyutistu° 4 divādi 1 400-402
divu div u parikūjane 10 curādi 150 555
divu div u mardane 10 curādi 167 558
diśa diś a atisarjane 6 tudādi 3 460
diha dih a upacaye 2 adādi 6 323
dīkṣa dīkṣ a mauṇḍyejyopanayananiyamavratāde° 1 bhvādi 393 162
dīṅ kṣaye 4 divādi 25 409-410
dīdhīṅ dīdhī dīptidevanayoḥ 2 adādi 84 380-381
dīpī dīp ī dīptau 4 divādi 44 417
(ṭu) du du upatāpe 5 svādi 11 451
du du gatau 1 bhvādi 664 263-264
duḥkha duḥkha tatkriyāyām [duḥkhakriyāyām] 10 curādi 315 574
durvī durv ī hiṃsārthaḥ 1 bhvādi 370 155-156
dula dul a utkṣepe 10 curādi 55 545
duṣa duṣ a vaikṛtye 4 divādi 81 428
duha duh a prapūraṇe 2 adādi 5 321-323
duhir duh ir ardane 1 bhvādi 475 183-184
dūṅ paritāpe 4 divādi 23 409
dṛ dṛ hiṃsāyām 5 svādi 30 458
dṛṅ dṛ ādare 6 tudādi 117 485-486
dṛnpha dṛnph a utkleśe 6 tudādi 29 469
dṛpa dṛp a utkleśe 6 tudādi 29 469 pā°
dṛpa dṛp a sandīpane 10 curādi 213 564 pā°
dṛpa dṛp a harṣaṇamohanayoḥ 4 divādi 93 432
dṛpha dṛph a utkleśe 6 tudādi 29 469
dṛbha dṛbh a sandarbhe 10 curādi 215 564
dṛbhī dṛbh ī granthe 6 tudādi 34 470
dṛbhī dṛbh ī bhaye 10 curādi 214 564
dṛśir dṛś ir prekṣaṇe 1 bhvādi 707 286-287
dṛha dṛh a vṛddhau 1 bhvādi 473 182-183
dṛhi dṛh i vṛddhau 1 bhvādi 473 182-183
dṝ dṝ bhaye 1 bhvādi 532 197
dṝ dṝ vidāraṇe 9 kryādi 24 525
deṅ de rakṣaṇe 1 bhvādi 677 268
depṛ dep rakṣaṇārthaḥ 1 bhvādi 249 117 pā°
devṛ dev devane 1 bhvādi 327 142-143
daip dai p lavane 1 bhvādi 646 245
do do avakhaṇḍane 4 divādi 41 415
dyu dyu abhigamane 2 adādi 38 347
dyuta dyut a dīptau 1 bhvādi 478 184-185
dyai dyai nyakkaraṇe 1 bhvādi 634 241
drama dram a gatau 1 bhvādi 308 134
drā drā kutsāyāṃ gatau 2 adādi 57 363
drākṣi drākṣ i [kāṅkṣāyām] ghoravāsite ca 1 bhvādi 436 172
drākhṛ drākh śoṣaṇālamarthayoḥ 1 bhvādi 89 81
drāghṛ drāgh āyāme ca 1 bhvādi 81 80
drāghṛ drāgh sāmarthye 1 bhvādi 80 80
drāḍṛ drāḍ viśaraṇe 1 bhvādi 189 107
drāhṛ drāh nikṣepe 1 bhvādi 417 167 pā°
drāhṛ drāh nidrākṣaye 1 bhvādi 417 167
dru dru gatau 1 bhvādi 664 263-264
dru dru hiṃsāyām 1 bhvādi 30 64 pā°
druṇa druṇ a hiṃsāgatikauṭilyeṣu 6 tudādi 47 471
druha druh a jighāṃsāyām 4 divādi 94 432-433
drūñ drū ñ bandhane 9 kryādi 10 521
drekṛ drek śabdotsāhayoḥ 1 bhvādi 67 77
drai drai svapne 1 bhvādi 635 241
dviṣa dviṣ a aprītau 2 adādi 4 321
dhakka dhakk a nāśane 10 curādi 50 544
dhaṇa dhaṇ a śabde 1 bhvādi 303 132 pā°
dhana dhan a dhānye 3 juhotyādi 33 399
dhavi dhav i gatyarthaḥ 1 bhvādi 381 159
(ḍu) dhāñ dhā ñ dhāraṇapoṣaṇayoḥ 3 juhotyādi 17 394-396
dhāvu dhāv u gatiśuddhyoḥ 1 bhvādi 386 160
dhi dhi dhāraṇe 6 tudādi 110 481
dhikṣa dhikṣ a sandīpanakleśanajīvaneṣu 1 bhvādi 387 160-161
dhivi dhiv i prīṇanārthaḥ 1 bhvādi 380 159
dhiṣa dhiṣ a śabde 3 juhotyādi 32 399
dhīṅ dhī ādāne 4 divādi 27 410-411
dhukṣa dhukṣ a sandīpanakleśanajīvaneṣu 1 bhvādi 387 160-161
dhuñ dhu ñ kampane 5 svādi 9 450-451
dhurvī dhurv ī hiṃsārthaḥ 1 bhvādi 370 155-156
dhū dhū vidhūnane 6 tudādi 99 479
dhūñ dhū ñ kampane 9 kryādi 16 523
dhūñ dhū ñ kampane 10 curādi 227 565-566
dhūpa dhūp a bhāṣārthaḥ 10 curādi 195 561-562
dhūpa dhūp a santāpe 1 bhvādi 274 123
dhūrī dhūr ī hiṃsāgatyoḥ 4 divādi 47 418
dhūśa dhūś a kāntikaraṇe 10 curādi 90 549 pā°
dhūṣa dhūṣ a kāntikaraṇe 10 curādi 90 549 pā°
dhūsa dhūs a kāntikaraṇe 10 curādi 90 549
dhṛṅ dhṛ avadhvaṃsane 1 bhvādi 675 268
dhṛṅ dhṛ avasthāne 6 tudādi 118 486
dhṛja dhṛj a gatau 1 bhvādi 135 98
dhṛji dhṛj i gatau 1 bhvādi 135 98
dhṛñ dhṛ ñ dhāraṇe 1 bhvādi 629 234-235
dhṛṣa dhṛṣ a prasahane 10 curādi 241 567
(ñi) dhṛṣā dhṛṣ ā prāgalbhye 5 svādi 23 456-457
dhṝ dhṝ vayohānau 9 kryādi 25 525
dheṭ dhe pāne 1 bhvādi 632 238-240
dhorṛ dhor gaticāturye 1 bhvādi 361 151
dhmā dhmā śabdāgnisaṃyogayoḥ 1 bhvādi 649 248
dhyai dhyai cintāyām 1 bhvādi 637 241
dhraja dhraj a gatau 1 bhvādi 135 98
dhraji dhraj i gatau 1 bhvādi 135 98
dhrana dhran a śabde 1 bhvādi 303 132
(u) dhrasa dhras a uñche 9 kryādi 57 533
(u) dhrasa dhras a uñche 10 curādi 189 560 pā°
dhrākṣi dhrākṣ i [kāṅkṣāyām] ghoravāsite ca 1 bhvādi 436 172
dhrākhṛ dhrākh śoṣaṇālamarthayoḥ 1 bhvādi 89 81
dhrāghṛ dhrāgh āyāme 1 bhvādi 81 80 pā°
dhrāḍṛ dhrāḍ viśaraṇe 1 bhvādi 189 107
dhru dhru gatisthairyayoḥ 6 tudādi 102 479
dhru dhru gatau 1 bhvādi 663 263
dhruva dhruv a gatisthairyayoḥ 6 tudādi 102 479 pā°
dhrekṛ dhrek śabdotsāhayoḥ 1 bhvādi 67 77
dhrai dhrai tṛptau 1 bhvādi 636 241
dhvaja dhvaj a gatau 1 bhvādi 135 98
dhvaji dhvaj i gatau 1 bhvādi 135 98
dhvaṇa dhvaṇ a śabdārthaḥ 1 bhvādi 297 130-131
dhvana dhvan a śabde 1 bhvādi 540 200
dhvana dhvana śabde 10 curādi 276 570
dhvani dhvan i śabde 1 bhvādi 540 200 pā°
dhvansu dhvans u avasraṃsane 1 bhvādi 488 187
dhvansu dhvans u [avasraṃsane] gatau ca 1 bhvādi 489 187
dhvākṣi dhvākṣ i [kāṅkṣāyām] ghoravāsite ca 1 bhvādi 436 172
dhvṛ dhvṛ hūrchane 1 bhvādi 659 260
nakka nakk a nāśane 10 curādi 50 544
naṭa naṭ a avasyandane 10 curādi 12 540
naṭa naṭ a nṛttau 1 bhvādi 515 194
naṭa naṭ a bhāṣārthaḥ 10 curādi 196 562-563
naḍi naḍ i bhāṣārthaḥ 10 curādi 196 562-563 pā°
(ṭu) nadi nad i samṛddhau 1 bhvādi 57 75
narda nard a śabde 1 bhvādi 48 73
nāthṛ nāth yācñopatāpaiśvaryāśīḥṣu 1 bhvādi 7 52-55
nādhṛ nādh yācñopatāpaiśvaryāśīḥṣu 1 bhvādi 7 52-55
nivāsa nivāsa ācchādane 10 curādi 272 570
niṣka niṣk a parimāṇe 10 curādi 131 553
nṛtī nṛt ī gātravikṣepe 4 divādi 9 404
nṝ nṝ naye 1 bhvādi 533 197
nṝ nṝ naye 9 kryādi 26 525
pakṣa pakṣ a parigrahe 10 curādi 17 540
paca pac a vyaktīkaraṇe 1 bhvādi 107 86-87 pā°
(ḍu) pacaṣ pac aṣ pāke 1 bhvādi 718 290-291
paci pac i vistāravacane 10 curādi 100 550
paci pac i vyaktīkaraṇe 1 bhvādi 107 86-87
paṭa paṭ a gatau 1 bhvādi 196 108-109
paṭa paṭa granthe 10 curādi 247 568
paṭa paṭ a bhāṣārthaḥ 10 curādi 195 561-562
paṭha paṭh a vyaktāyāṃ vāci 1 bhvādi 223 114
paḍi paḍ i gatau 1 bhvādi 184 106
paḍi paḍ i nāśane 10 curādi 68 546
paṇa paṇ a vyavahāre stutau ca 1 bhvādi 291 126
pata pata gatau vā 10 curādi 250 568-569
patḷ pat gatau 1 bhvādi 570 209-212
patha path a prakṣepe 10 curādi 20 541 pā°
pathi path i gatau 10 curādi 35 543
pathe path e gatau 1 bhvādi 573 213
pada pad a gatau 4 divādi 64 420-423
pada pada gatau 10 curādi 281 572
pana pan a stutau 1 bhvādi 292 126-128
paya pay a gatau 1 bhvādi 312 137-139
parṇa parṇa haritabhāve 10 curādi 324 575
parda pard a kutsite śabde 1 bhvādi 25 62-63
parpa parp a gatau 1 bhvādi 282 124-125
parba parb a gatau 1 bhvādi 282 124-125
parva parv a pūraṇe 1 bhvādi 373 156-158
pala pal a gatau 1 bhvādi 566 207-208
palpūla palpūla lavanapavanayoḥ 10 curādi 268 570
paśa paśa anupasargāt 10 curādi 251 569 pā°
paśa paś a bandhane 10 curādi 162 557
paṣa paṣa [gatau] 10 curādi 251 569
pasi pas i nāśane 10 curādi 68 546
pāne 1 bhvādi 647 245-247
rakṣaṇe 2 adādi 59 363-366
pāra pāra karmasamāptau 10 curādi 293 572
pāla pāl a rakṣaṇe 10 curādi 63 545
pi pi gatau 6 tudādi 109 480-481
picha pich a kuṭṭane 10 curādi 36 543
pija pij a hiṃsābalādānaniketaneṣu 10 curādi 28 542 pā°
piji pij i bhāṣārthaḥ 10 curādi 195 561-562
piji pij i varṇe 2 adādi 21 335
piji pij i hiṃsābalādānaniketaneṣu 10 curādi 28 542
piṭa piṭ a śabdasaṅghātayoḥ 1 bhvādi 208 110
piṭha piṭh a hiṃsāsaṅkleśanayoḥ 1 bhvādi 229 115
piḍi piḍ i saṅghāte 1 bhvādi 177 105
piḍi piḍ i saṅghāte 10 curādi 116 552
pivi piv i secane 1 bhvādi 379 158
pivi piv i sevane 1 bhvādi 379 158 pā°
piśa piś a avayave 6 tudādi 148 493
piśa piś a dīpanāyām 6 tudādi 149 493-494 pā°
piśṛ piś gatau 1 bhvādi 461 179 pā°
piṣḷ piṣ sañcūrṇane 7 rudhādi 20 500-501
pisa pis a gatau 10 curādi 29 542
pisi pis i bhāṣārthaḥ 10 curādi 195 561-562
pisṛ pis gatau 1 bhvādi 461 179
pīṅ pāne 4 divādi 33 412
pīḍa pīḍ a avagāhane 10 curādi 11 540
pīla pīl a pratiṣṭambhe 1 bhvādi 339 147
pīva pīv a sthaulye 1 bhvādi 368 154-155
puṃsa pums a abhivardhane 10 curādi 88 549
puṭa puṭ a bhāṣārthaḥ 10 curādi 195 561-562
puṭa puṭ a saṃśleṣaṇe 6 tudādi 73 476
puṭa puṭa saṃsarge 10 curādi 294 572
puṭi puṭ i bhāṣārthaḥ 10 curādi 196 562-563
puṭṭa puṭṭ a alpībhāve 10 curādi 24 541
puḍa puḍ a utsarge 6 tudādi 89 477
puḍa puḍ a pramardane 1 bhvādi 218 113 pā°
puḍi puḍ i khaṇḍane 1 bhvādi 218 113 pā°
puṇa puṇ a karmaṇi śubhe 6 tudādi 43 471
puṇa puṇ a saṅghāte 10 curādi 87 549 pā°
putha puth a bhāṣārthaḥ 10 curādi 195 561-562
putha puth a hiṃsāyām 4 divādi 12 405
puthi puth i hiṃsāsaṅkleśanayoḥ 1 bhvādi 38 68
pura pur a agragamane 6 tudādi 55 472
purva purv a niketane 10 curādi 112 552 pā°
purva purv a pūraṇe 1 bhvādi 373 156-158
pula pul a mahattve 1 bhvādi 568 208
pula pul a mahattve 10 curādi 56 545
puṣa puṣ a dhāraṇe 10 curādi 193 561
puṣa puṣ a puṣṭau 1 bhvādi 451 176
puṣa puṣ a puṣṭau 4 divādi 78 428
puṣa puṣ a puṣṭau 9 kryādi 61 534
puṣpa puṣp a vikasane 4 divādi 15 406
pusta pust a ādarānādarayoḥ 10 curādi 48 544
pūṅ pavane 1 bhvādi 682 269
pūja pūj a pūjāyām 10 curādi 93 549
pūñ ñ pavane 9 kryādi 11 521-522
pūyī pūy ī viśaraṇe durgandhe ca 1 bhvādi 316 139
pūrī pūr ī āpyāyane 4 divādi 45 417
pūrī pūr ī āpyāyane 10 curādi 197 563
pūrṇa pūrṇ a saṅghāte 10 curādi 87 549 pā°
pūrva pūrv a niketane 10 curādi 112 552 pā°
pūla pūl a saṅghāte 1 bhvādi 346 148
pūla pūl a saṅghāte 10 curādi 87 549
pūṣa pūṣ a vṛddhau 1 bhvādi 439 172-173
pṛ pṛ pālanapūraṇayoḥ 3 juhotyādi 6 386-388 pā°
pṛ pṛ prītau 5 svādi 13 452
pṛṅ pṛ vyāyāme 6 tudādi 106 480
pṛca pṛc a saṃyamane 10 curādi 201 563
pṛcī pṛc ī samparke 7 rudhādi 31 505
pṛcī pṛc ī samparcane 2 adādi 23 336
pṛjī pṛj ī samparcane 2 adādi 23 336 pā°
pṛḍa pṛḍ a sukhane 6 tudādi 39 470
pṛṇa pṛṇ a prīṇane 6 tudādi 40 470
pṛtha pṛth a prakṣepe 10 curādi 20 541
pṛṣu pṛṣ u secane 1 bhvādi 453 177
pṛṣu pṛṣ u hiṃsāsaṅkleśanayośca 1 bhvādi 454 177
pṝ pṝ pālanapūraṇayoḥ 3 juhotyādi 5 386-388
pṝ pṝ pālanapūraṇayoḥ 9 kryādi 19 524
pṝ pṝ pūraṇe 10 curādi 15 540
pelṛ pel gatau 1 bhvādi 353 150
pevṛ pev secane 1 bhvādi 328 143 pā°
peśṛ peś gatau 1 bhvādi 461 179 pā°
pesṛ pes gatau 1 bhvādi 461 179
pai pai śoṣaṇe 1 bhvādi 644 244-245
paiṇṛ paiṇ gatipreraṇaśleṣaṇeṣu 1 bhvādi 302 132 pā°
(o) pyāyī pyāy ī vṛddhau 1 bhvādi 319 139-140
pyusa pyus a dāhe 4 divādi 7 404 pā°
pyaiṅ pyai vṛddhau 1 bhvādi 679 269
prakṣa prakṣ a adane 1 bhvādi 620 229 pā°
praccha prach a jñīpsāyām 6 tudādi 120 486
pratha prath a prakhyāne 1 bhvādi 500 191
pratha prath a prakhyāne 10 curādi 19 541
prasa pras a vistāre 1 bhvādi 501 191-192
prā prā pūraṇe 2 adādi 64 368
prīṅ prī prītau 4 divādi 36 413
prīñ prī ñ tarpaṇe 10 curādi 228 566
prīñ prī ñ tarpaṇe kāntau ca 9 kryādi 2 520
pruṅ pru gatau 1 bhvādi 673 267
pruṣa pruṣ a snehanasevanapūraṇeṣu 9 kryādi 60 534
pruṣu pruṣ u dāhe 1 bhvādi 452 176-177
preṣṛ preṣ gatau 1 bhvādi 400 163
praiṇṛ praiṇ gatipreraṇaśleṣaṇeṣu 1 bhvādi 302 132
prothṛ proth paryāptau (paryāptigatau) 1 bhvādi 599 224
plakṣa plakṣ a adane 1 bhvādi 620 229 pā°
plava plav a gatau 1 bhvādi 329 143-144 pā°
pliha plih a gatau 1 bhvādi 415 166-167
plī plī gatau 9 kryādi 35 527
pluṅ plu gatau 1 bhvādi 673 267
pluṣa pluṣ a dāhe 4 divādi 115 438
pluṣa pluṣ a dāhe 4 divādi 8 404
pluṣa pluṣ a snehanasevanapūraṇeṣu 9 kryādi 60 534
pluṣu pluṣ u dāhe 1 bhvādi 452 176-177
plevṛ plev gatau 1 bhvādi 329 143-144 pā°
plevṛ plev secane 1 bhvādi 328 143
psā psā bhakṣaṇe 2 adādi 58 363
phakka phakk a nīcairgatau 1 bhvādi 84 81
phaṇa phaṇ a gatau 1 bhvādi 550 202
pharva pharv a pūraṇe 1 bhvādi 373 156-158
phala phal a niṣpattau 1 bhvādi 348 148-149
(ñi) phalā phal ā viśaraṇe 1 bhvādi 337 146-147
phulla phull a vikasane 1 bhvādi 350 149
phelṛ phel gatau 1 bhvādi 353 150
baṇa baṇ a śabdārthaḥ 1 bhvādi 297 130-131 pā°
bada bad a sthairye 1 bhvādi 43 71
badi bad i sthairye 1 bhvādi 43 71 pā°
badha badh a bandhane 1 bhvādi 691 271-272
badha badh a saṃyamane 10 curādi 14 540
bandha bandh a bandhane 9 kryādi 41 529
bandha bandh a saṃyamane 10 curādi 14 540 pā°
barba barb a gatau 1 bhvādi 282 124-125
barha barh a paribhāṣaṇahiṃsādāneṣu 1 bhvādi 414 166 pā°
barha barh a prādhānye 1 bhvādi 413 166
barha barh a bhāṣārthaḥ 10 curādi 195 561-562
barha barh a hiṃsāyām 10 curādi 111 551-552
bala bal a prāṇane 10 curādi 80 548
bala bal a prāṇane dhānyāvarodhe ca 1 bhvādi 567 208
balha balh a paribhāṣaṇahiṃsādāneṣu 1 bhvādi 414 166 pā°
balha balh a prādhānye 1 bhvādi 413 166
balha balh a bhāṣārthaḥ 10 curādi 195 561-562
baṣka baṣka darśane 10 curādi 301 573
basu bas u stambhe 4 divādi 113 438 pā°
basta bast a ardane 10 curādi 129 553
bahi bah i vṛddhau 1 bhvādi 410 165-166
bāḍṛ bāḍ āplāvye 1 bhvādi 188 106
bādhṛ bādh loḍane 1 bhvādi 6 51-52
bāhṛ bāh prayatne 1 bhvādi 416 167
biṭa biṭ a ākrośe 1 bhvādi 214 111
bidi bid i avayave 1 bhvādi 54 74-75
bila bil a bhedane 6 tudādi 66 474
bila bil a bhedane 10 curādi 60 545
bisa bis a preraṇe 4 divādi 116 438
bukka bukk a bhaṣaṇe 1 bhvādi 87 81
bukka bukk a bhāṣaṇe 10 curādi 157 557
budha budh a avagamane 1 bhvādi 588 220
budha budh a avagamane 4 divādi 67 423-424
budha budh a bodhane 1 bhvādi 604 225 pā°
budhir budh ir bodhane 1 bhvādi 604 225
(u) bundir bund ir niśāmane 1 bhvādi 605 225
busa bus a utsarge 4 divādi 118 438-439
busa bus a vibhāge 4 divādi 114 438 pā°
busta bust a ādarānādarayoḥ 10 curādi 48 544
bṛha bṛh a vṛddhau 1 bhvādi 473 182-183
bṛhi bṛh i bhāṣārthaḥ 10 curādi 195 561-562
bṛhi bṛh i vṛddhau 1 bhvādi 473 182-183
bṛhi bṛh i śabdane 1 bhvādi 474 183
bṛhir bṛh ir śabdane 1 bhvādi 474 183 pā°
bṛhū bṛh ū udyamane 6 tudādi 56 472
behṛ beh prayatne 1 bhvādi 416 167 pā°
byusa byus a vibhāge 4 divādi 114 438 pā°
braṇa braṇ a śabdārthaḥ 1 bhvādi 297 130-131 pā°
bruḍa bruḍ a saṃvaraṇe 6 tudādi 94 478
brūñ brū ñ vyaktāyāṃ vāci 2 adādi 46 349-351
brūsa brūs a hiṃsāyām 10 curādi 111 551-552
blī blī varaṇe 9 kryādi 34 527
bhakṣa bhakṣ a adane 1 bhvādi 620 229 pā°
bhakṣa bhakṣ a adane 10 curādi 22 541
bhaja bhaj a viśrāṇane 10 curādi 176 559
bhaja bhaj a sevāyām 1 bhvādi 720 292-293
bhaji bhaj i bhāṣārthaḥ 10 curādi 195 561-562
bhaṭa bhaṭ a paribhāṣaṇe 1 bhvādi 514 194
bhaṭa bhaṭ a bhṛtau 1 bhvādi 204 110
bhaḍi bhaḍ i kalyāṇe 10 curādi 46 544
bhaḍi bhaḍ i paribhāṣaṇe 1 bhvādi 176 105
bhaṇa bhaṇ a śabdārthaḥ 1 bhvādi 297 130-131
bhaṇa bhaṇ a śabde 1 bhvādi 303 132 pā°
bhadi bhad i kalyāṇe sukhe ca 1 bhvādi 12 58
bhanjo bhanj o āmardane 7 rudhādi 21 501
bhartsa bharts a santarjane 10 curādi 128 553
bharva bharv a hiṃsāyām 1 bhvādi 375 158
bhala bhal a ābhaṇḍane 10 curādi 144 554
bhala bhal a paribhāṣaṇahiṃsādāneṣu 1 bhvādi 324 142
bhalla bhall a paribhāṣaṇahiṃsādāneṣu 1 bhvādi 324 142
bhaṣa bhaṣ a bhartsane 1 bhvādi 448 175
bhasa bhas a bhartsanadīptyoḥ 3 juhotyādi 28 398
bhā bhā dīptau 2 adādi 54 362
bhāja bhāja pṛthakkarmaṇi 10 curādi 273 570
bhāma bhām a krodhe 1 bhvādi 293 128
bhāma bhāma krodhe 10 curādi 259 569
bhāṣa bhāṣ a vyaktāyāṃ vāci 1 bhvādi 396 163
bhāsṛ bhās dīptau 1 bhvādi 403 164
bhikṣa bhikṣ a bhikṣāyāmalābhe lābhe ca 1 bhvādi 390 161 pā°
bhikṣa bhikṣ a yācñāyāmalābhe lābhe ca 1 bhvādi 390 161
bhidi bhid i avayave 1 bhvādi 54 74-75 pā°
bhidir bhid ir vidāraṇe 7 rudhādi 2 496
(ñi) bhī bhī bhaye 3 juhotyādi 2 385
bhuja bhuj a pālanābhyavahārayoḥ 7 rudhādi 22 501-502
bhujo bhuj o kauṭilye 6 tudādi 125 488
bhū bhū prāptau 10 curādi 235 566-567
bhū bhū sattāyām 1 bhvādi 1 2-47
bhūṣa bhūṣ a alaṅkāre 1 bhvādi 444 173
bhūṣa bhūṣ a alaṅkāre 10 curādi 172 559
bhṛjī bhṛj ī bharjane 1 bhvādi 110 88
(ḍu) bhṛñ bhṛ ñ dhāraṇapoṣaṇayoḥ 3 juhotyādi 7 388
bhṛñ bhṛ ñ bharaṇe 1 bhvādi 627 231-232
bhṛḍa bhṛḍ a nimajjane 6 tudādi 94 478 pā°
bhṛśi bhṛś i bhāṣārthaḥ 10 curādi 196 562-563
bhṛśu bhṛś u adhaḥpatane 4 divādi 123 440
bhṝ bhṝ bhartsane 9 kryādi 22 525
bheṣṛ bheṣ gatau 1 bhvādi 612 227 pā°
bheṣṛ bheṣ bhaye 1 bhvādi 612 227
bhyasa bhyas a bhaye 1 bhvādi 406 165
bhrakṣa bhrakṣ a adane 1 bhvādi 620 229 pā°
bhraṇa bhraṇ a śabdārthaḥ 1 bhvādi 297 130-131
bhranśu bhranś u adhaḥpatane 4 divādi 123 440
bhranśu bhranś u avasraṃsane 1 bhvādi 489 187 pā°
bhransu bhrans u avasraṃsane 1 bhvādi 488 187
bhramu bhram u anavasthāne 4 divādi 103 435
bhramu bhram u calane 1 bhvādi 576 213-214
bhraśa bhraś a [avasraṃsane] gatau ca 1 bhvādi 489 187 pā°
bhrasja bhrasj a pāke 6 tudādi 4 460-461
(ṭu) bhrājṛ bhrāj dīptau 1 bhvādi 555 204
bhrājṛ bhrāj dīptau 1 bhvādi 555 204 pā°
bhrājṛ bhrāj dīptau 1 bhvādi 111 88-89
(ṭu) bhrāśṛ bhrāś dīptau 1 bhvādi 555 204
bhrī bhrī bhaye 9 kryādi 38 527
bhrī bhrī bharaṇe 9 kryādi 38 527 pā°
bhrūṇa bhrūṇ a āśāyām 10 curādi 135 554
bhrejṛ bhrej dīptau 1 bhvādi 111 88-89
bhreṣṛ bhreṣ gatau (calane) (ca) 1 bhvādi 613 228
bhreṣṛ bhreṣ bhaye 1 bhvādi 612 227 pā°
bhlakṣa bhlakṣ a adane 1 bhvādi 620 229
(ṭu) bhlāśṛ bhlāś dīptau 1 bhvādi 555 204
bhleṣṛ bhleṣ bhaye 1 bhvādi 612 227 pā°
maki mak i maṇḍane 1 bhvādi 73 78
makṣa makṣ a saṅghāte 1 bhvādi 432 172 pā°
makha makh a gatyarthaḥ 1 bhvādi 91 82-84
makhi makh i gatyarthaḥ 1 bhvādi 91 82-84
magi mag i gatyarthaḥ 1 bhvādi 91 82-84
maghi magh i [gatyākṣepe] kaitave ca 1 bhvādi 79 80
maghi magh i gatyākṣepe 1 bhvādi 78 80
maghi magh i maṇḍane 1 bhvādi 95 85
maca mac a kalkane 1 bhvādi 105 86
maci mac i dhāraṇocchrāyapūjaneṣu 1 bhvādi 106 86
maja maj a śabdārthaḥ 1 bhvādi 155 102 pā°
maṭha maṭh a madanivāsayoḥ 1 bhvādi 225 114
maṭhi maṭh i śoke 1 bhvādi 167 104
maḍi maḍ i bhūṣāyāṃ harṣe ca 10 curādi 45 544
maḍi maḍ i bhūṣāyām 1 bhvādi 216 113
maḍi maḍ i vibhājane 1 bhvādi 175 104-105
maṇa maṇ a śabdārthaḥ 1 bhvādi 297 130-131
matri matr i guptabhāṣaṇe 10 curādi 126 553
mathi math i hiṃsāsaṅkleśanayoḥ 1 bhvādi 38 68
mathe math e viloḍane 1 bhvādi 574 213
mada mad a tṛptiyoge 10 curādi 149 555
mada mad a tṛptiśodhane 10 curādi 149 555 pā°
madi mad i stutimodamadasvapnagatiṣu 1 bhvādi 13 58
madī mad ī harṣaglepanayoḥ 1 bhvādi 539 200
madī mad ī harṣe 4 divādi 106 436
mana man a jñāne 4 divādi 71 424-426
mana man a stambhe 10 curādi 153 556
manu man u avabodhane 8 tanādi 10 510
mantha manth a viloḍane 1 bhvādi 37 67-68
mantha manth a viloḍane 9 kryādi 46 530
mabhra mabhr a gatyarthaḥ 1 bhvādi 364 151-153
maya may a gatau 1 bhvādi 312 137-139
marca marc a śabdārthe 10 curādi 98 550 pā°
marba marb a gatau 1 bhvādi 282 124-125
marva marv a pūraṇe 1 bhvādi 373 156-158
mala mal a dhāraṇe 1 bhvādi 323 141
malla mall a dhāraṇe 1 bhvādi 323 141
mava mav a bandhane 1 bhvādi 383 159-160
mavya mavy a bandhane 1 bhvādi 331 144
maśa maś a śabde roṣakṛte ca 1 bhvādi 464 180
maṣa maṣ a hiṃsārthaḥ 1 bhvādi 447 173-175
masī mas ī parimāṇe 4 divādi 120 439
maska mask a gatyarthaḥ 1 bhvādi 77 79-80
(ṭu) masjo masj o śuddhau 6 tudādi 123 487
maha mah a pūjāyām 1 bhvādi 470 181-182
maha maha pūjāyām 10 curādi 256 569
mahi mah i bhāṣārthaḥ 10 curādi 196 562-563
mahi mah i vṛddhau 1 bhvādi 410 165-166
māne 2 adādi 65 374-375
mākṣi mākṣ i kāṅkṣāyām 1 bhvādi 435 172
māṅ māne 4 divādi 34 412
māṅ māne śabde ca 3 juhotyādi 9 388-389
māna mān a pūjāyām 1 bhvādi 690 271-272
māna mān a pūjāyām 10 curādi 234 566
māntha mānth a hiṃsāsaṅkleśanayoḥ 1 bhvādi 38 68
mārga mārg a anveṣaṇe 10 curādi 237 567
mārga mārg a saṃskāragatyoḥ 10 curādi 69 546
mārja mārj a śabdārthe 10 curādi 98 550
māhṛ māh māne 1 bhvādi 622 229
micha mich a utkleśe 6 tudādi 19 466
miji mij i bhāṣārthaḥ 10 curādi 195 561-562
(ḍu) miñ mi ñ prakṣepaṇe 5 svādi 4 446
mitha mith a medhāhiṃsanayoḥ 1 bhvādi 600 224 pā°
(ñi) midā mid ā snehane 1 bhvādi 480 185
(ñi) midā mid ā snehane 4 divādi 137 442
midi mid i snehane 10 curādi 8 539
midṛ mid medhāhiṃsanayoḥ 1 bhvādi 600 224
midhṛ midh medhāhiṃsanayoḥ 1 bhvādi 600 224 pā°
mila mil a śleṣaṇe 6 tudādi 70 474
mila mil a saṅgamane 6 tudādi 137 490
mivi miv i secane 1 bhvādi 379 158
mivi miv i sevane 1 bhvādi 379 158 pā°
miśa miś a śabde roṣakṛte ca 1 bhvādi 464 180
miśra miśra samparke 10 curādi 307 573
miṣa miṣ a spardhāyām 6 tudādi 59 473
miṣu miṣ u secane 1 bhvādi 450 176
miha mih a secane 1 bhvādi 711 289
gatau 10 curādi 217 565
mīṅ hiṃsāyām 4 divādi 28 411
mīñ ñ hiṃsāyām 9 kryādi 4 520
mīmṛ mīm gatau 1 bhvādi 308 134
mīmṛ mīm [gatau] śabde ca 1 bhvādi 308 134 pā°
mīla mīl a nimeṣaṇe 1 bhvādi 338 147
mīva mīv a sthaulye 1 bhvādi 368 154-155
muca muc a pramocane 10 curādi 190 560
muci muc i kalkane 1 bhvādi 105 86
mucḷ muc mokṣaṇe 6 tudādi 138 490-491
muja muj a śabdārthaḥ 1 bhvādi 155 102
muji muj i śabdārthaḥ 1 bhvādi 155 102
muṭa muṭ a ākṣepapramardanayoḥ 6 tudādi 80 476
muṭa muṭ a pramardane 1 bhvādi 218 113
muṭa muṭ a sañcūrṇane 10 curādi 67 545
muṭhi muṭh i pālane 1 bhvādi 168 104
muḍa muḍ a pramardane 1 bhvādi 218 113 pā°
muḍi muḍ i khaṇḍane 1 bhvādi 220 113-114
muḍi muḍ i pramardane 1 bhvādi 218 113 pā°
muḍi muḍ i mārjane 1 bhvādi 178 105
muṇa muṇ a pratijñāne 6 tudādi 44 471
muda mud a saṃsarge 10 curādi 187 560
muda mud a harṣe 1 bhvādi 16 59-60
mura mur a pariveṣṭane 6 tudādi 52 472
murchā murch ā mohasamucchrāyayoḥ 1 bhvādi 130 96
murvī murv ī bandhane 1 bhvādi 372 156
muṣa muṣ a steye 9 kryādi 62 534
musa mus a khaṇḍane 4 divādi 119 439
muha muh a vaicitye 4 divādi 95 433
mūṅ bandhane 1 bhvādi 683 269
mūtra mūtra prasravaṇe 10 curādi 291 571
mūla mūl a pratiṣṭhāyām 1 bhvādi 347 148
mūla mūl a rohaṇe 10 curādi 58 545
mūṣa mūṣ a steye 1 bhvādi 440 173
mṛkṣa mṛkṣ a saṅghāte 1 bhvādi 432 172
mṛga mṛga anveṣaṇe 10 curādi 283 571
mṛṅ mṛ prāṇatyāge 6 tudādi 107 480
mṛja mṛj a śabdārthaḥ 1 bhvādi 155 102 pā°
mṛji mṛj i śabdārthaḥ 1 bhvādi 155 102 pā°
mṛjū mṛj ū śuddhau 2 adādi 71 372-373
mṛjū mṛj ū śaucālaṅkaraṇayoḥ 10 curādi 239 567
mṛḍa mṛḍ a kṣode 9 kryādi 50 531
mṛḍa mṛḍ a sukhane 6 tudādi 38 470
mṛḍa mṛḍ a sukhane 9 kryādi 50 531 pā°
mṛḍa mṛḍ a [kṣode] sukhe ca 9 kryādi 50 531 pā°
mṛḍi mṛḍ i chedane 10 curādi 107 551 pā°
mṛṇa mṛṇ a hiṃsāyām 6 tudādi 41 471
mṛda mṛd a kṣode 9 kryādi 49 531
mṛdhu mṛdh u undane 1 bhvādi 603 224-225
mṛśa mṛś a āmarśane 6 tudādi 132 490
mṛṣa mṛṣ a titikṣāyām 4 divādi 57 419
mṛṣa mṛṣ a titikṣāyām 10 curādi 240 567
mṛṣu mṛṣ u [secane] sahane ca 1 bhvādi 454 177
mṛṣu mṛṣ u secane 1 bhvādi 453 177
mṛṣu mṛṣ u hiṃsāsaṅkleśanadāneṣu 1 bhvādi 454 177 pā°
mṝ mṝ hiṃsāyām 9 kryādi 23 525
meṅ me praṇidāne 1 bhvādi 676 268
methṛ meth medhāhiṃsanayoḥ 1 bhvādi 600 224 pā°
medṛ med medhāhiṃsanayoḥ 1 bhvādi 600 224
medhṛ medh medhāhiṃsanayoḥ 1 bhvādi 600 224 pā°
medhṛ medh [medhāhiṃsanayoḥ] saṅgame ca 1 bhvādi 601 224
mepṛ mep gatau 1 bhvādi 254 117
mevṛ mev secane 1 bhvādi 328 143 pā°
mokṣa mokṣ a asane 10 curādi 173 559
mnā mnā abhyāse 1 bhvādi 651 252
mrakṣa mrakṣ a mlecchane 10 curādi 109 551
mrada mrad a mardane 1 bhvādi 502 192
mrucu mruc u gatyarthaḥ 1 bhvādi 119 92-93
mruncu mrunc u gatyarthaḥ 1 bhvādi 119 92-93
mreṭṛ mreṭ unmāde 1 bhvādi 194 107
mreḍṛ mreḍ unmāde 1 bhvādi 194 107
mlucu mluc u gatyarthaḥ 1 bhvādi 119 92-93
mluncu mlunc u gatyarthaḥ 1 bhvādi 119 92-93
mleccha mlech a avyaktāyāṃ vāci 10 curādi 110 551
mleccha mlech a avyakte śabde 1 bhvādi 124 94-95
mleṭṛ mleṭ unmāde 1 bhvādi 194 107
mlevṛ mlev secane 1 bhvādi 328 143
mlai mlai harṣakṣaye 1 bhvādi 633 240-241
yakṣa yakṣ a pūjāyām 10 curādi 137 554
yakṣa yakṣ a bhakṣahasanayoḥ 2 adādi 78 376-377 pā°
yaja yaj a devapūjāsaṅgatikaraṇadāneṣu 1 bhvādi 724 295-297
yata yat a nikāropaskārayoḥ 10 curādi 178 559
yata yat a nirākāre 10 curādi 178 559 pā°
yata yat a nirākāropaskārayoḥ 10 curādi 178 559 pā°
yatī yat ī prayatne 1 bhvādi 26 63
yatri yatr i saṅkocane 10 curādi 3 539
yabha yabh a viparītamaithune 1 bhvādi 700 275-276
yama yam a apariveṣaṇe 1 bhvādi 548 201
yama yam a uparame 1 bhvādi 703 282-283
yama yam a pariveṣaṇe 10 curādi 77 548
yamu yam u uparame 1 bhvādi 703 282-283 pā°
yasu yas u prayatne 4 divādi 109 437
prāpaṇe 2 adādi 52 360-361
(ṭu) yācṛ yāc yācñāyām 1 bhvādi 596 222
yu yu jugupsāyām 10 curādi 154 556
yu yu miśraṇe (amiśraṇe) (ca) 2 adādi 28 341-343
yugi yug i varjane 1 bhvādi 93 84
yucha yuch a pramāde 1 bhvādi 132 96
yuja yuj a saṃyamane 10 curādi 201 563
yuja yuj a samādhau 4 divādi 72 426
yujir yuj ir yoge 7 rudhādi 7 497-498
yuñ yu ñ bandhane 9 kryādi 7 521
yutṛ yut bhāsane 1 bhvādi 27 63
yudha yudh a samprahāre 4 divādi 68 424
yupa yup a vimohane 4 divādi 132 441
yūṣa yūṣ a hiṃsāyām 1 bhvādi 442 173
yauṭṛ yauṭ bandhe 1 bhvādi 193 107
raka rak a āsvādane 10 curādi 184 560
rakṣa rakṣ a pālane 1 bhvādi 428 171
rakha rakh a gatyarthaḥ 1 bhvādi 91 82-84
rakhi rakh i gatyarthaḥ 1 bhvādi 91 82-84
raga rag a āsvādane 10 curādi 184 560
ragi rag i āsvādane 10 curādi 184 560 pā°
ragi rag i gatyarthaḥ 1 bhvādi 91 82-84
rage rag e śaṅkāyām 1 bhvādi 519 195
ragha ragh a āsvādane 10 curādi 184 560 pā°
raghi ragh i gatyarthaḥ 1 bhvādi 77 79-80
raghi ragh i bhāṣārthaḥ 10 curādi 196 562-563
raca raca pratiyatne 10 curādi 253 569
raṭa raṭ a paribhāṣaṇe 1 bhvādi 197 109
raṭha raṭh a paribhāṣaṇe 1 bhvādi 226 114
raṇa raṇ a gatau 1 bhvādi 524 196
raṇa raṇ a śabdārthaḥ 1 bhvādi 297 130-131
raṇi raṇ i śabde 1 bhvādi 540 200 pā°
rada rad a vilekhane 1 bhvādi 45 72
radha radh a hiṃsāsaṃrāddhyoḥ 4 divādi 90 430-431
ranja ranj a rāge 1 bhvādi 721 293-294
ranja ranj a rāge 4 divādi 61 420
rapa rap a vyaktāyāṃ vāci 1 bhvādi 279 124
rapha raph a gatau 1 bhvādi 282 124-125
raphi raph i gatau 1 bhvādi 282 124-125
rabi rab i śabde 1 bhvādi 257 118-119
rabha rabh a rābhasye 1 bhvādi 693 272-273
rabhi rabh i śabde 1 bhvādi 264 119 pā°
rama ram a krīḍāyām 1 bhvādi 581 216-217
ramu ram u krīḍāyām 1 bhvādi 581 216-217 pā°
raya ray a gatau 1 bhvādi 314 139
ravi rav i gatyarthaḥ 1 bhvādi 381 159
rasa rasa āsvādanasnehanayoḥ 10 curādi 316 574
rasa ras a śabde 1 bhvādi 457 178
raha rah a tyāge 1 bhvādi 471 182
raha raha tyāge 10 curādi 248 568
raha rah a tyāge 10 curādi 79 548
rahi rah i gatau 1 bhvādi 472 182
rahi rah i bhāṣārthaḥ 10 curādi 196 562-563
dāne 2 adādi 60 366
rākhṛ rākh śoṣaṇālamarthayoḥ 1 bhvādi 89 81
rāghṛ rāgh sāmarthye 1 bhvādi 80 80
rājṛ rāj dīptau 1 bhvādi 553 202-204
rādha rādh a vṛddhau 4 divādi 76 427
rādha rādh a saṃsiddhau 5 svādi 17 454
rāsṛ rās śabde 1 bhvādi 404 164-165
ri ri gatau 6 tudādi 109 480-481
ri ri hiṃsāyām 5 svādi 30 458
rikha rikh a gatyarthaḥ 1 bhvādi 91 82-84 pā°
rigi rig i gatyarthaḥ 1 bhvādi 91 82-84
rica ric a viyojanasamparcanayoḥ 10 curādi 209 564
ricir ric ir virecane 7 rudhādi 4 496-497
ripha riph a katthanayuddhanindāhiṃsādāneṣu 6 tudādi 26 468
rivi riv i gatyarthaḥ 1 bhvādi 381 159
riśa riś a hiṃsāyām 6 tudādi 127 488
riṣa riṣ a [roṣe] hiṃsāyāṃ ca 4 divādi 128 441 pā°
riṣa riṣ a hiṃsārthaḥ 1 bhvādi 447 173-175
riha rih a katthanayuddhanindāhiṃsādāneṣu 6 tudādi 26 468 pā°
gatireṣaṇayoḥ 9 kryādi 32 526-527
rīṅ sravaṇe 4 divādi 29 411
ru ru śabde 2 adādi 29 343-344
ruṅ ru gatireṣaṇayoḥ 1 bhvādi 674 267
ruca ruc a dīptāvabhiprītau ca 1 bhvādi 482 185-186
ruja ruj a hiṃsāyām 10 curādi 198 563
rujo ruj o bhaṅge 6 tudādi 124 487-488
ruṭ ruṭ roṣe 10 curādi 117 552 pā°
ruṭa ruṭ a bhāṣārthaḥ 10 curādi 196 562-563
ruṭi ruṭ i steye 1 bhvādi 221 114
ruṭha ruṭh a upaghāte 1 bhvādi 228 115
ruṭha ruṭh a pratīghāte 1 bhvādi 484 186
ruṭhi ruṭh i gatau 1 bhvādi 235 115
ruṭhi ruṭh i steye 1 bhvādi 221 114 pā°
ruḍi ruḍ i steye 1 bhvādi 221 114 pā°
rudir rud ir aśruvimocane 2 adādi 72 373-374
[ano] rudha rudh a kāme 4 divādi 69 424
rudhir rudh ir āvaraṇe 7 rudhādi 1 495-496
rupa rup a vimohane 4 divādi 132 441
ruśa ruś a hiṃsāyām 6 tudādi 127 488
ruśi ruś i bhāṣārthaḥ 10 curādi 196 562-563
ruṣa ruṣ a roṣe 10 curādi 117 552
ruṣa ruṣ a hiṃsārthaḥ 1 bhvādi 447 173-175
rusi rus i bhāṣārthaḥ 10 curādi 196 562-563
ruha ruh a bījajanmani prādurbhāve ca 1 bhvādi 589 220-221
rūkṣa rūkṣa pāruṣye 10 curādi 292 572
rūpa rūpa rūpakriyāyām 10 curādi 318 575
rūṣa rūṣ a bhūṣāyām 1 bhvādi 440 173 pā°
rekṛ rek śaṅkāyām 1 bhvādi 68 77
rejṛ rej dīptau 1 bhvādi 111 88-89 pā°
reṭṛ reṭ paribhāṣaṇe 1 bhvādi 597 222
repṛ rep gatau 1 bhvādi 254 117
rebhṛ rebh śabde 1 bhvādi 264 119
revṛ rev plavagatau 1 bhvādi 329 143-144
reṣṛ reṣ avyakte śabde 1 bhvādi 401 163
rai rai śabde 1 bhvādi 638 241
roḍṛ roḍ unmāde 1 bhvādi 243 116
rauḍṛ rauḍ anādare 1 bhvādi 242 116
lakṣa lakṣ a ālocane 10 curādi 140 554
lakṣa lakṣ a darśanāṅkanayoḥ 10 curādi 5 539
lakha lakh a gatyarthaḥ 1 bhvādi 91 82-84
lakhi lakh i gatyarthaḥ 1 bhvādi 91 82-84
laga lag a āsvādane 10 curādi 184 560
lagi lag i gatyarthaḥ 1 bhvādi 91 82-84
lage lag e saṅge 1 bhvādi 520 195
lagha lagh a āsvādane 10 curādi 184 560 pā°
laghi lagh i gatyarthaḥ 1 bhvādi 77 79-80
laghi lagh i bhāṣārthaḥ 10 curādi 195 561-562
laghi lagh i bhojananivṛttau 1 bhvādi 77 79-80
lacha lach a lakṣaṇe 1 bhvādi 125 95
laja laj a apavāraṇe 10 curādi 10 540 pā°
laja laja prakāśe 10 curādi 306 573
laja laj a bharjane 1 bhvādi 150 101-102
laji laji prakāśe 10 curādi 306 573 pā°
laji laj i bharjane 1 bhvādi 150 101-102
laji laj i bhāṣārthaḥ 10 curādi 196 562-563
(o) lajī laj ī vrīḍe 6 tudādi 12 464
laṭa laṭ a bālye 1 bhvādi 198 109
laḍa laḍ a upasevāyām 10 curādi 7 539
laḍa laḍ a vilāse 1 bhvādi 245 116
(o) laḍi laḍ i utkṣepaṇe 10 curādi 9 539-540 pā°
laḍi laḍ i jihvonmanthane 1 bhvādi 538 199
laḍi laḍ i bhāṣārthaḥ 10 curādi 196 562-563 pā°
lapa lap a vyaktāyāṃ vāci 1 bhvādi 279 124
labi lab i [śabde] avasraṃsane ca 1 bhvādi 258 119
labi lab i śabde 1 bhvādi 257 118-119
(ḍu) labhaṣ labh aṣ prāptau 1 bhvādi 694 273-274
larba larb a gatau 1 bhvādi 282 124-125
lala lal a īpsāyām 10 curādi 132 553
lala lal a vilāse 1 bhvādi 245 116 pā°
laṣa laṣ a kāntau 1 bhvādi 616 228
lasa las a śilpayoge 10 curādi 171 559
lasa las a śilpopayoge 10 curādi 171 559 pā°
lasa las a śleṣaṇakrīḍanayoḥ 1 bhvādi 458 178
(o) lasjī lasj ī vrīḍe 6 tudādi 12 464
ādāne 2 adādi 61 366-367
lākhṛ lākh śoṣaṇālamarthayoḥ 1 bhvādi 89 81
lāghṛ lāgh sāmarthye 1 bhvādi 80 80
lāchi lāch i lakṣaṇe 1 bhvādi 125 95
lāja lāj a [bharjane] bhartsane ca 1 bhvādi 151 101-102
lāji lāj i [bharjane] bhartsane ca 1 bhvādi 151 101-102
lābha lābha preraṇe 10 curādi 320 575
likha likh a akṣaravinyāse 6 tudādi 71 474-475
ligi lig i gatyarthaḥ 1 bhvādi 91 82-84
ligi lig i citrīkaraṇe 10 curādi 186 560
lipa lip a upadehe 6 tudādi 141 492
liśa liś a alpībhāve 4 divādi 74 426-427
liśa liś a gatau 6 tudādi 128 488
liha lih a āsvādane 2 adādi 7 324
dravīkaraṇe 10 curādi 205 563
śleṣaṇe 9 kryādi 33 527
līṅ śleṣaṇe 4 divādi 30 411-412
luji luj i bhāṣārthaḥ 10 curādi 195 561-562
luñ lu ñ chedane 9 kryādi 12 522
luṭa luṭ a pratīghāte 1 bhvādi 484 186
luṭa luṭ a bhāṣārthaḥ 10 curādi 195 561-562
luṭa luṭ a viloḍane 1 bhvādi 211 111
luṭa luṭ a viloḍane 4 divādi 121 439
luṭa luṭ a saṃśleṣaṇe 6 tudādi 86 477
luṭi luṭ i steye 1 bhvādi 221 114
luṭha luṭh a upaghāte 1 bhvādi 228 115
luṭha luṭh a pratīghāte 1 bhvādi 484 186
luṭhi luṭh i ālasye pratighāte ca 1 bhvādi 233 115
luṭhi luṭh i gatau 1 bhvādi 235 115
luṭhi luṭh i steye 1 bhvādi 221 114 pā°
luḍa luḍ a upaghāte 1 bhvādi 228 115 pā°
luḍi luḍ i steye 1 bhvādi 221 114 pā°
luṇṭa luṇṭ a steye 10 curādi 26 541-542 pā°
luṇṭha luṇṭh a steye 10 curādi 26 541-542
luthi luth i hiṃsāsaṅkleśanayoḥ 1 bhvādi 38 68
lunca lunc a apanayane 1 bhvādi 117 90
luncu lunc u apanayane 1 bhvādi 117 90 pā°
lupa lup a vimohane 4 divādi 132 441
lupḷ lup chedane 6 tudādi 139 491
lubi lub i adarśane 10 curādi 105 551
lubi lub i ardane 1 bhvādi 284 125
lubi lub i ardane 10 curādi 105 551 pā°
lubha lubh a gārdhye 4 divādi 133 441
lubha lubh a vimohane 6 tudādi 25 468
lula lul a viloḍane 1 bhvādi 211 111 pā°
lūṣa lūṣ a bhūṣāyām 1 bhvādi 440 173 pā°
lūṣa lūṣ a hiṃsāyām 10 curādi 64 545
lepṛ lep gatau 1 bhvādi 254 117
lokṛ lok darśane 1 bhvādi 65 77
lokṛ lok bhāṣārthaḥ 10 curādi 195 561-562
locṛ loc darśane 1 bhvādi 100 85
locṛ loc bhāṣārthaḥ 10 curādi 195 561-562
loḍṛ loḍ unmāde 1 bhvādi 243 116
loṣṭa loṣṭ a saṅghāte 1 bhvādi 162 103
vaki vak i kauṭilye 1 bhvādi 72 78
vaki vak i gatyarthaḥ 1 bhvādi 77 79-80
vakṣa vakṣ a roṣe 1 bhvādi 431 171
vakha vakh a gatyarthaḥ 1 bhvādi 91 82-84
vakhi vakh i gatyarthaḥ 1 bhvādi 91 82-84
vagi vag i gatyarthaḥ 1 bhvādi 91 82-84
vaghi vagh i gatyākṣepe 1 bhvādi 78 80
vaca vac a paribhāṣaṇe 2 adādi 66 368-369
vaca vac a paribhāṣaṇe 10 curādi 233 566
vaja vaj a gatau 1 bhvādi 157 102
vaji vaj i mārgasaṃskārayorgatau ca 10 curādi 69 546 pā°
vaṭa vaṭa granthe 10 curādi 247 568
vaṭa vaṭ a paribhāṣaṇe 1 bhvādi 514 194
vaṭa vaṭa vibhājane 10 curādi 305 573
vaṭa vaṭ a veṣṭane 1 bhvādi 200 109
vaṭa vaṭa veṣṭane 10 curādi 247 568 pā°
vaṭi vaṭ i vibhājane 1 bhvādi 200 109 pā°
vaṭi vaṭi vibhājane 10 curādi 306 573 pā°
vaṭi vaṭ i vibhājane 10 curādi 44 543-544
vaṭha vaṭh a sthaulye 1 bhvādi 224 114
vaṭhi vaṭh i ekacaryāyām 1 bhvādi 166 104
vaḍi vaḍ i vibhājane 1 bhvādi 174 104-105
vaḍi vaḍ i vibhājane 10 curādi 44 543-544 pā°
vaṇa vaṇ a śabdārthaḥ 1 bhvādi 297 130-131
vaṇa vaṇ a śabde 1 bhvādi 303 132 pā°
vada vad a vyaktāyāṃ vāci 1 bhvādi 735 305-306
vada vad a sandeśavacane 10 curādi 232 566
vadi vad i abhivādanastutyoḥ 1 bhvādi 11 57-58
vadha vadh a saṃyamane 10 curādi 14 540
vana van a śabde 1 bhvādi 305 132-133
vana van a sambhaktau 1 bhvādi 306 133
vanu van u nocyate 1 bhvādi 528 196-197
vanu van u yācane 8 tanādi 9 509-510
vancu vanc u gatyarthaḥ 1 bhvādi 119 92-93
vancu vanc u pralambhane 10 curādi 147 554-555
(ḍu) vap vap bījasantāne 1 bhvādi 725 297-298
vabhra vabhr a gatyarthaḥ 1 bhvādi 364 151-153
(ṭu) vama vam a udgiraṇe 1 bhvādi 575 213
(ṭu) vamu vam u udgiraṇe 1 bhvādi 575 213 pā°
vaya vay a gatau 1 bhvādi 312 137-139
vara vara īpsāyām 10 curādi 244 567
varca varc a dīptau 1 bhvādi 98 84-85
varṇa varṇ a preraṇe 10 curādi 18 541
varṇa varṇa varṇakriyāvistāraguṇavacaneṣu 10 curādi 322 575
vardha vardh a chedanapūraṇayoḥ 10 curādi 103 551
varṣa varṣ a snehane 1 bhvādi 397 163
varha varh a paribhāṣaṇahiṃsādāneṣu 1 bhvādi 414 166
varha varh a vṛddhau 1 bhvādi 414 166 pā°
vala val a saṃvaraṇe sañcaraṇe ca 1 bhvādi 322 141
vali val i śabde 1 bhvādi 540 200 pā°
valka valk a paribhāṣaṇe 10 curādi 31 542
valgi valg i gatyarthaḥ 1 bhvādi 91 82-84
valbha valbh a bhojane 1 bhvādi 268 121
valla vall a saṃvaraṇe sañcaraṇe ca 1 bhvādi 322 141
valha valh a paribhāṣaṇahiṃsādāneṣu 1 bhvādi 414 166
valha valh a vṛddhau 1 bhvādi 414 166 pā°
vaśa vaś a kāntau 2 adādi 88 382
vaṣa vaṣ a hiṃsārthaḥ 1 bhvādi 447 173-175
vasa vas a ācchādane 2 adādi 16 333
vasa vas a nivāse 1 bhvādi 729 299-302
vasa vasa nivāse 10 curādi 327 575
vasa vas a snehanacchedanāpaharaṇeṣu 10 curādi 179 559
vasa vas a snehanacchedopaharaṇeṣu 10 curādi 179 559 pā°
vasu vas u stambhe 4 divādi 113 438
vaska vask a gatyarthaḥ 1 bhvādi 77 79-80
vaha vah a prāpaṇe 1 bhvādi 726 298-299
gatigandhanayoḥ 2 adādi 53 361-362
vākṣi vākṣ i kāṅkṣāyām 1 bhvādi 435 172
vāchi vāch i icchāyām 1 bhvādi 126 95
vāḍṛ vāḍ āplāvye 1 bhvādi 188 106
vāta vāta gatisukhasevaneṣu 10 curādi 269 570 pā°
vāta vāta sukhasevanayoḥ 10 curādi 269 570
vāvṛtu vāvṛt u varaṇe 4 divādi 51 418 pā°
vāśṛ vāś śabde 4 divādi 55 419
vāsa vāsa upasevāyām 10 curādi 271 570
vāhṛ vāh prayatne 1 bhvādi 416 167 pā°
vicir vic ir pṛthagbhāve 3 juhotyādi 20 396 pā°
viccha vich a gatau 6 tudādi 130 489
viccha vich a bhāṣārthaḥ 10 curādi 195 561-562
vijir vij ir pṛthagbhāve 3 juhotyādi 20 396
vijir vij ir pṛthagbhāve 7 rudhādi 5 497
(o) vijī vij ī bhayacalanayoḥ 6 tudādi 11 463
(o) vijī vij ī bhayacalanayoḥ 7 rudhādi 29 504-505
viṭa viṭ a śabde 1 bhvādi 213 111
vithṛ vith yācane 1 bhvādi 28 63
vida vid a cetanākhyānanivāseṣu 10 curādi 152 555
vida vid a jñāne 2 adādi 69 369-371
vida vid a vicāraṇe 7 rudhādi 17 500
vida vid a vedanākhyānaparivādeṣu 10 curādi 152 555 pā°
vida vid a vedane 10 curādi 152 555 pā°
vida vid a sattāyām 4 divādi 66 423
vidḷ vid lābhe 6 tudādi 140 491-492
vidha vidh a yācane 1 bhvādi 28 63 pā°
vidha vidh a vidhāne 6 tudādi 36 470
vila vil a kṣepe 10 curādi 59 545
vila vil a saṃvaraṇe 6 tudādi 65 474
viśa viś a praveśane 6 tudādi 131 489-490
viṣa viṣ a viprayoge 9 kryādi 59 534
viṣu viṣ u secane 1 bhvādi 450 176
viṣḷ viṣ vyāptau 3 juhotyādi 21 397
viṣka viṣka darśane 10 curādi 325 575
viṣka viṣk a hiṃsāyām 10 curādi 130 553
visṛ vis gatau 1 bhvādi 461 179 pā°
gatiprajanakāntyasanakhādaneṣu 2 adādi 51 360
vīra vīra vikrāntau 10 curādi 285 571
vugi vug i varjane 1 bhvādi 93 84
vṛka vṛk a ādāne 1 bhvādi 75 78
vṛkṣa vṛkṣ a varaṇe 1 bhvādi 388 161
vṛṅ vṛ sambhaktau 9 kryādi 43 529-530
vṛci vṛc i varaṇe 7 rudhādi 30 505 pā°
vṛji vṛj i varjane 2 adādi 22 336 pā°
vṛjī vṛj ī varjane 2 adādi 22 336
vṛjī vṛj ī varjane 7 rudhādi 30 505
vṛjī vṛj ī varjane 10 curādi 206 563
vṛñ vṛ ñ āvaraṇe 10 curādi 207 564
vṛñ vṛ ñ varaṇe 5 svādi 8 448-450
vṛṇa vṛṇ a prīṇane 6 tudādi 40 470 pā°
vṛtu vṛt u bhāṣārthaḥ 10 curādi 195 561-562
vṛtu vṛt u varaṇe 4 divādi 52 418
vṛtu vṛt u vartane 1 bhvādi 491 187-188
vṛdhu vṛdh u bhāṣārthaḥ 10 curādi 195 561-562
vṛdhu vṛdh u vṛddhau 1 bhvādi 492 188
vṛśa vṛś a varaṇe 4 divādi 124 440
vṛṣa vṛṣ a śaktibandhane 10 curādi 148 555
vṛṣa vṛṣ a śaktisambandhane 10 curādi 148 555 pā°
vṛṣu vṛṣ u secane 1 bhvādi 453 177
vṛṣu vṛṣ u hiṃsāsaṅkleśanayośca 1 bhvādi 454 177
vṛha vṛh a vṛddhau 1 bhvādi 473 182-183
vṛhi vṛh i vṛddhau 1 bhvādi 473 182-183
vṛhir vṛh ir śabdane 1 bhvādi 474 183 pā°
vṛhū vṛh ū udyamane 6 tudādi 56 472
vṝ vṝ varaṇe 9 kryādi 21 524
vṝñ vṝ ñ varaṇe 9 kryādi 15 522-523
veñ ve ñ tantusantāne 1 bhvādi 731 302-303
veṇṛ veṇ gatijñānacintāniśāmanavāditra° 1 bhvādi 606 224
vethṛ veth yācane 1 bhvādi 28 63
veda ved a yācane 1 bhvādi 28 63 pā°
(ṭu) vepṛ vep kampane 1 bhvādi 252 117
vela vela kālopadeśe 10 curādi 267 570
velṛ vel calane 1 bhvādi 352 149-150
vella vell a calane 1 bhvādi 352 149-150
vevīṅ vevī vetinā tulye 2 adādi 85 381
veṣṭa veṣṭ a veṣṭane 1 bhvādi 160 103
vesṛ ves gatau 1 bhvādi 461 179 pā°
vehṛ veh prayatne 1 bhvādi 416 167
(o) vai vai śoṣaṇe 1 bhvādi 644 244-245
vyaca vyac a vyājīkaraṇe 6 tudādi 15 465
vyatha vyath a bhayasañcalanayoḥ 1 bhvādi 499 190-191
vyadha vyadh a tāḍane 4 divādi 77 427
vyaya vyay a gatau 1 bhvādi 610 227
vyaya vyaya vittasamutsarge 10 curādi 317 574
vyaya vyay a hiṃsāyām 10 curādi 86 549 pā°
vyuṣa vyuṣ a dāhe 4 divādi 7 404
vyuṣa vyuṣ a vibhāge 4 divādi 114 438
vyeñ vye ñ saṃvaraṇe 1 bhvādi 732 303
vraja vraj a gatau 1 bhvādi 157 102
vraja vraj a mārgasaṃskāragatyoḥ 10 curādi 69 546
vraṇa vraṇa gātravicūrṇane 10 curādi 321 575
vraṇa vraṇ a śabdārthaḥ 1 bhvādi 297 130-131
(o) vraścū vrasc ū chedane 6 tudādi 14 464-465
vrī vrī varaṇe 9 kryādi 37 527
vrīṅ vrī vṛṇotyarthe 4 divādi 31 412
vrīḍa vrīḍ a codane 4 divādi 17 406
vrīḍa vrīḍ a codane lajjāyāṃ ca 4 divādi 17 406 pā°
śaṃsu śans u stutau 1 bhvādi 468 180-181
śaka śak a marṣaṇe 4 divādi 83 429
śaki śak i śaṅkāyām 1 bhvādi 70 77
śakḷ śak śaktau 5 svādi 16 454
śaca śac a vyaktāyāṃ vāci 1 bhvādi 101 86
śaṭa śaṭ a rujāviśaraṇagatyavasādaneṣu 1 bhvādi 199 109
śaṭha śaṭh a asaṃskāragatyoḥ 10 curādi 27 542
śaṭha śaṭh a [hiṃsāsaṅkleśanayoḥ] kaitave ca 1 bhvādi 230 115
śaṭha śaṭh a ślāghāyām 10 curādi 136 554
śaṭha śaṭha samyagavabhāṣaṇe 10 curādi 246 568
śaḍi śaḍ i rujāyāṃ saṅghāte ca 1 bhvādi 182 105
śaṇa śaṇ a [gatau] dāne ca 1 bhvādi 525 196
śadḷ śad śātane 1 bhvādi 584 219
śadḷ śad śātane 6 tudādi 135 490
śapa śap a ākrośe 1 bhvādi 722 294-295
śapa śap a ākrośe 4 divādi 62 420
śabda śabd a āviṣkāre 10 curādi 157 557 pā°
śama śam a ālocane 10 curādi 140 554
śamu śam u upaśamane 4 divādi 99 434
śamba śamb a sambandhane 10 curādi 21 541 pā°
śarba śarb a gatau 1 bhvādi 282 124-125
śarva śarv a hiṃsāyām 1 bhvādi 377 158
śala śal a gatau 1 bhvādi 570 209-212
śala śal a calanasaṃvaraṇayoḥ 1 bhvādi 321 140-141
śalbha śalbh a katthane 1 bhvādi 267 121
śava śav a gatau 1 bhvādi 465 180
śaśa śaś a plutagatau 1 bhvādi 466 180
śaṣa śaṣ a hiṃsārthaḥ 1 bhvādi 447 173-175
[āṅaḥ] śasi śas i icchāyām 1 bhvādi 407 165
śasu śas u hiṃsāyām 1 bhvādi 467 180
śākhṛ śākh vyāptau 1 bhvādi 90 81-82
śāḍṛ śāḍ ślāghāyām 1 bhvādi 190 107
śāna śān a tejane 1 bhvādi 716 290
śāsu śās u anuśiṣṭau 2 adādi 82 379-380
[āṅaḥ] śāsu śās u icchāyām 2 adādi 15 331-333
śikṣa śikṣ a vidyopādāne 1 bhvādi 389 161
śikhi śikh i gatyarthaḥ 1 bhvādi 91 82-84 pā°
śighi śigh i āghrāṇe 1 bhvādi 96 84
śiji śij i avyakte śabde 2 adādi 20 335
śiñ śi ñ bandhane 5 svādi 3 446
śiṭa śiṭ a anādare 1 bhvādi 202 109
śila śil a uñche 6 tudādi 69 474
śiṣa śiṣ a asarvopayoge 10 curādi 210 564
śiṣa śiṣ a hiṃsārthaḥ 1 bhvādi 447 173-175
śiṣḷ śiṣ viśeṣaṇe 7 rudhādi 19 500
śīka śīk a bhāṣārthaḥ 10 curādi 196 562-563
śīka śīk a marṣaṇe 10 curādi 219 565
śīkṛ śīk secane 1 bhvādi 64 76-77
śīṅ śī svapne 2 adādi 26 339-341
śībhṛ śībh katthane 1 bhvādi 262 119
śīla śīla upadhāraṇe 10 curādi 265 570
śīla śīl a samādhau 1 bhvādi 341 147
śu śu gatau 1 bhvādi 660 260-261 pā°
śuka śuk a gatau 1 bhvādi 86 81 pā°
śuca śuc a śoke 1 bhvādi 114 89
(ī) śucir śuc ir pūtībhāve 4 divādi 58 419
śucya śucy a abhiṣave 1 bhvādi 334 145-146
śuṭha śuṭh a ālasye 10 curādi 95 550
śuṭha śuṭh a gatipratighāte 1 bhvādi 231 115
śuṭha śuṭh a pratighāte 1 bhvādi 231 115 pā°
śuṭha śuṭh a śoṣaṇe 10 curādi 96 550 pā°
śuṭhi śuṭh i khaṇḍanapramardanayoḥ 1 bhvādi 220 113-114 pā°
śuṭhi śuṭh i śoṣaṇe 1 bhvādi 234 115
śuṭhi śuṭh i śoṣaṇe 10 curādi 96 550
śudha śudh a śauce 4 divādi 87 430
śuna śun a gatau 6 tudādi 46 471
śundha śundh a śuddhau 1 bhvādi 62 76
śundha śundh a śaucakarmaṇi 10 curādi 224 565
śunbha śunbh a bhāṣaṇe hiṃsāyāṃ ca 1 bhvādi 287 125
śunbha śunbh a bhāsane 1 bhvādi 287 125 pā°
śunbha śunbh a śobhārthe 6 tudādi 33 470
śubha śubh a dīptau 1 bhvādi 485 186
śubha śubh a bhāṣaṇe hiṃsāyāṃ ca 1 bhvādi 287 125
śubha śubh a bhāsane 1 bhvādi 287 125 pā°
śubha śubh a śobhārthe 6 tudādi 33 470
śulka śulk a atisarjane 10 curādi 70 546
śulba śulb a māne 10 curādi 65 545
śuṣa śuṣ a śoṣaṇe 4 divādi 79 428
śūra śūra vikrāntau 10 curādi 285 571
śūrī śūr ī hiṃsāstambhanayoḥ 4 divādi 49 418
śūrpa śūrp a māne 10 curādi 65 545 pā°
śūla śūl a rujāyāṃ saṅghāte ca 1 bhvādi 344 148
śūṣa śūṣ a prasave 1 bhvādi 441 173
śṛdhu śṛdh u undane 1 bhvādi 603 224-225
śṛdhu śṛdh u prasahane 10 curādi 177 559
śṛdhu śṛdh u śabdakutsāyām 1 bhvādi 493 188
śṝ śṝ hiṃsāyām 9 kryādi 18 523-524
śelṛ śel gatau 1 bhvādi 353 150
śevṛ śev secane 1 bhvādi 328 143 pā°
śai śai pāke 1 bhvādi 643 244
śo śo tanūkaraṇe 4 divādi 38 413-414
śoṇṛ śoṇ varṇagatyoḥ 1 bhvādi 299 132
śauṭṛ śauṭ garve 1 bhvādi 192 107
ścutir ścut ir kṣaraṇe 1 bhvādi 36 66-67 pā°
ścyutir ścyut ir kṣaraṇe 1 bhvādi 36 66-67
śmīla śmīl a nimeṣaṇe 1 bhvādi 338 147
śyaiṅ śyai gatau 1 bhvādi 678 268-269
śraki śrak i gatyarthaḥ 1 bhvādi 69 77
śragi śrag i gatyarthaḥ 1 bhvādi 91 82-84
śraṇa śraṇ a dāne 10 curādi 38 543
śraṇa śraṇ a [gatau] dāne ca 1 bhvādi 525 196
śratha śratha daurbalye 10 curādi 257 569
śratha śrath a prayatne 10 curādi 13 540
śratha śrath a mokṣaṇe 10 curādi 216 565
śratha śrath a hiṃsāyām 10 curādi 216 565 pā°
śratha śrath a hiṃsārthaḥ 1 bhvādi 526 196
śrathi śrath i śaithilye 1 bhvādi 29 63-64
śrantha śranth a vimocanapratiharṣayoḥ 9 kryādi 45 530
śrantha śranth a sandarbhe 9 kryādi 47 530-531 pā°
śrantha śranth a sandarbhe 10 curādi 229 566
śranbhu śranbh u pramāde 1 bhvādi 270 121-122
śramu śram u tapasi khede ca 4 divādi 102 435
śrā śrā pāke 1 bhvādi 534 139-140
śrā śrā pāke 2 adādi 56 363
śriñ śri ñ sevāyām 1 bhvādi 626 230-231
śriṣu śriṣ u dāhe 1 bhvādi 452 176-177
śrīñ śrī ñ pāke 9 kryādi 3 520
śru śru śravaṇe 1 bhvādi 662 262-263
śrai śrai pāke 1 bhvādi 643 244
śroṇṛ śroṇ saṅghāte 1 bhvādi 300 132
ślaki ślak i gatyarthaḥ 1 bhvādi 69 77
ślagi ślag i gatyarthaḥ 1 bhvādi 91 82-84
ślākhṛ ślākh vyāptau 1 bhvādi 90 81-82
ślāghṛ ślāgh katthane 1 bhvādi 82 80
śliṣa śliṣ a āliṅgane 4 divādi 82 428
śliṣa śliṣ a śleṣaṇe 10 curādi 34 542
śliṣu śliṣ u dāhe 1 bhvādi 452 176-177
ślokṛ ślok saṅghāte 1 bhvādi 66 77
śloṇṛ śloṇ [saṅghāte] 1 bhvādi 301 132
śvaki śvak i gatyarthaḥ 1 bhvādi 77 79-80
śvaca śvac a gatau 1 bhvādi 102 86
śvaci śvac i gatau 1 bhvādi 102 86
śvaṭha śvaṭh a asaṃskāragatyoḥ 10 curādi 27 542
śvaṭha śvaṭha samyagavabhāṣaṇe 10 curādi 246 568
śvaṭhi śvaṭh i asaṃskāragatyoḥ 10 curādi 27 542 pā°
śvabhra śvabhr a gatyām 10 curādi 75 546
śvarta śvart a gatyām 10 curādi 74 546
śvala śval a āśugamane 1 bhvādi 359 151
śvalka śvalk a paribhāṣaṇe 10 curādi 31 542
śvalla śvall a āśugamane 1 bhvādi 359 151
śvasa śvas a prāṇane 2 adādi 76 375-376
(ṭu o) śvi śvi gativṛddhyoḥ 1 bhvādi 736 306-308
śvitā śvit ā varṇe 1 bhvādi 479 185
śvidi śvid i śvaitye 1 bhvādi 10 57
ṣage ṣag e saṃvaraṇe 1 bhvādi 521 195
ṣagha ṣagh a hiṃsāyām 5 svādi 22 456
ṣaca ṣac a samavāye 1 bhvādi 719 291-292
ṣaca ṣac a secane (sevane) api 1 bhvādi 99 85
ṣaṭa ṣaṭ a avayave 1 bhvādi 210 111
ṣaṭṭa ṣaṭṭ a hiṃsāyām 10 curādi 86 549
ṣaṇa ṣaṇ a sambhaktau 1 bhvādi 306 133
ṣaṇu ṣaṇ u dāne 8 tanādi 2 507
[āṅaḥ] ṣadaḥ ṣad padyarthe 10 curādi 223 565
ṣadḷ ṣad viśaraṇagatyavasādaneṣu 1 bhvādi 583 217-219
ṣadḷ ṣad viśaraṇagatyavasādaneṣu 6 tudādi 134 490
ṣanja ṣanj a saṅge 1 bhvādi 706 285-286
ṣapa ṣap a samavāye 1 bhvādi 278 123-124
ṣama ṣam a vaiklavye 1 bhvādi 558 205-206
ṣamba ṣamb a sambandhane 10 curādi 21 541
ṣaya ṣay i gatau 1 bhvādi 312 137-139 pā°
ṣarja ṣarj a arjane 1 bhvādi 137 98
ṣarba ṣarb a gatau 1 bhvādi 282 124-125
ṣarba ṣarb a hiṃsāyām 1 bhvādi 377 158
ṣala ṣal a gatau 1 bhvādi 357 150
ṣasa ṣas a ṣasane 2 adādi 87 381-382 pā°
ṣasa ṣas a svapne 2 adādi 87 381-382
ṣasja ṣasj a gatau 1 bhvādi 121 93-94
ṣasti ṣast i svapne 2 adādi 87 381-382
ṣaha ṣah a marṣaṇe 1 bhvādi 579 214-216
ṣaha ṣah a marṣaṇe 10 curādi 203 563
ṣaha ṣah a śakyarthe 4 divādi 19 407 pā°
ṣāntva ṣāntv a sāmaprayoge 10 curādi 30 542
ṣica ṣic a kṣaraṇe 6 tudādi 142 492-493
ṣiñ ṣi ñ bandhane 5 svādi 2 445-446
ṣiñ ṣi ñ bandhane 9 kryādi 5 520
ṣiṭa ṣiṭ a anādare 1 bhvādi 202 109
ṣidha ṣidh a gatyām 1 bhvādi 39 68-69
ṣidhu ṣidh u gatyām 1 bhvādi 39 68-69 pā°
ṣidhu ṣidh u saṃrāddhau 4 divādi 88 430
ṣidhū ṣidh ū śāstre māṅgalye ca 1 bhvādi 40 69-70
ṣidhū ṣidh ū saṃrāddhau 4 divādi 88 430 pā°
ṣinbhu ṣinbh u hiṃsārthaḥ 1 bhvādi 286 125 pā°
ṣibhu ṣibh u hiṃsārthaḥ 1 bhvādi 286 125 pā°
ṣila ṣil a uñche 6 tudādi 69 474
ṣivu ṣiv u tantusantāne 4 divādi 2 402-403
ṣu ṣu prasavaiśvaryayoḥ 1 bhvādi 661 261-262
ṣu ṣu prasavaiśvaryayoḥ 2 adādi 41 347
ṣuñ ṣu ñ abhiṣave 5 svādi 1 444-445
ṣuṭṭa ṣuṭṭ a anādare 10 curādi 25 541
ṣuṭṭa ṣuṭṭ a hiṃsāyām 10 curādi 86 549 pā°
ṣunbha ṣunbh a bhāṣaṇe hiṃsāyāṃ ca 1 bhvādi 287 125 pā°
ṣubha ṣubh a bhāṣaṇe hiṃsāyāṃ ca 1 bhvādi 287 125 pā°
ṣura ṣur a aiśvaryadīptyoḥ 6 tudādi 49 471
ṣuha ṣuh a cakyarthe 4 divādi 19 407
ṣū ṣū preraṇe 6 tudādi 113 481-482
ṣūṅ ṣū prāṇigarbhavimocane 2 adādi 25 336-339
ṣūṅ ṣū prāṇiprasave 4 divādi 22 409
ṣūda ṣūd a kṣaraṇe 1 bhvādi 21 61-62
ṣūrkṣa ṣūrkṣ a ādarānādare 1 bhvādi 434 172 pā°
ṣūrkṣa ṣūrkṣ a ādare 1 bhvādi 434 172
ṣṛnbhu ṣṛnbh u hiṃsārthaḥ 1 bhvādi 286 125
ṣṛbhu ṣṛbh u hiṃsārthaḥ 1 bhvādi 286 125
ṣekṛ ṣek gatyarthaḥ 1 bhvādi 69 77 pā°
ṣelṛ ṣel gatau 1 bhvādi 353 150 pā°
ṣevṛ ṣev secane 1 bhvādi 328 143
ṣai ṣai kṣaye 1 bhvādi 641 243
ṣo ṣo antakarmaṇi 4 divādi 40 414
ṣṭaka ṣṭak a pratighāte 1 bhvādi 516 194-195
ṣṭage ṣṭag e saṃvaraṇe 1 bhvādi 521 195
ṣṭana ṣṭan a śabde 1 bhvādi 305 132-133
ṣṭabhi ṣṭabh i pratibandhe 1 bhvādi 265 119-120
ṣṭama ṣṭam a vaiklavye 1 bhvādi 558 205-206
ṣṭigha ṣṭigh a āskandane 5 svādi 20 456
ṣṭipṛ ṣṭip kṣaraṇārthaḥ 1 bhvādi 249 117
ṣṭīma ṣṭīm a ārdrībhāve 4 divādi 16 406
ṣṭuca ṣṭuc a prasāde 1 bhvādi 108 87
ṣṭuñ ṣṭu ñ stutau 2 adādi 44 348-349
ṣṭupa ṣṭup a samucchrāye 10 curādi 119 552
ṣṭubhu ṣṭubh u stambhe 1 bhvādi 271 122
ṣṭṛhu ṣṭṛh u hiṃsārthaḥ 6 tudādi 57 472-473 pā°
ṣṭepṛ ṣṭep kṣaraṇārthaḥ 1 bhvādi 249 117
ṣṭai ṣṭai veṣṭane 1 bhvādi 645 245
ṣṭyai ṣṭyai śabdasaṅghātayoḥ 1 bhvādi 639 241-243
ṣṭhala ṣṭhal a sthāne 1 bhvādi 563 206-207
ṣṭhā ṣṭhā gatinivṛttau 1 bhvādi 650 248-252
ṣṭhivu ṣṭhiv u nirasane 1 bhvādi 365 153
ṣṭhivu ṣṭhiv u nirasane 4 divādi 4 403
ṣṇasu ṣṇas u adarśane 4 divādi 5 403 pā°
ṣṇā ṣṇā śauce 2 adādi 55 362-363
ṣṇiha ṣṇih a prītau 4 divādi 97 433
ṣṇiha ṣṇih a snehane 10 curādi 32 542
ṣṇu ṣṇu prasravaṇe 2 adādi 33 345
ṣṇusa ṣṇus a adarśane 4 divādi 5 403 pā°
ṣṇusa ṣṇus a nirasane 4 divādi 5 403 pā°
ṣṇusu ṣṇus u adane 4 divādi 5 403
ṣṇusu ṣṇus u adarśane 4 divādi 5 403 pā°
ṣṇusu ṣṇus u ādāne 4 divādi 5 403 pā°
ṣṇuha ṣṇuh a udgiraṇe 4 divādi 96 433
ṣmiṅ ṣmi īṣaddhasane 1 bhvādi 669 265
ṣvañja ṣvanj a pariṣvaṅge 1 bhvādi 695 274
ṣvada ṣvad a āsvādane 1 bhvādi 18 60-61
ṣvada ṣvad a āsvādane 10 curādi 199 563
(ñi) ṣvapa ṣvap a śaye 2 adādi 74 374-375
ṣvalka ṣvalk a paribhāṣaṇe 10 curādi 31 542
ṣvaṣka ṣvaṣk a gatyarthaḥ 1 bhvādi 77 79-80
(ñi) ṣvidā ṣvid ā gātraprakṣaraṇe 4 divādi 84 429 pā°
ṣvidā ṣvid ā gātraprakṣaraṇe 4 divādi 84 429
(ñi) ṣvidā ṣvid ā [snehane] snehasya mocane ca 1 bhvādi 481 185
saṅketa saṅketa āmantraṇe 10 curādi 278 571
saṅgrāma saṅgrāma yuddhe 10 curādi 308 573-574
satra satra santānakriyāyām 10 curādi 288 571
sabhāja sabhāja prītidarśanayoḥ 10 curādi 274 570
sabhāja sabhāja prītisevanayoḥ 10 curādi 274 570 pā°
samī sam ī parimāṇe 4 divādi 120 439 pā°
saści saśc i gatau 1 bhvādi 121 93-94 pā°
sādha sādh a saṃsiddhau 5 svādi 17 454
sāma sāma sāntvaprayoge 10 curādi 266 570
sāmba sāmb a sambandhane 10 curādi 21 541 pā°
sāra sāra daurbalye 10 curādi 257 569
sīkṛ sīk gatyarthaḥ 1 bhvādi 69 77 pā°
sīkṛ sīk secane 1 bhvādi 64 76-77 pā°
sukha sukha tatkriyāyām [sukhakriyāyām] 10 curādi 315 574
suṭṭa suṭṭ a hiṃsāyām 10 curādi 86 549 pā°
sūca sūca paiśunye 10 curādi 260 569
sūtra sūtra vimocane 10 curādi 290 571 pā°
sūtra sūtra veṣṭane 10 curādi 290 571
sūda sūd a āśravaṇe 10 curādi 160 557 pā°
sūda sūd a kṣaraṇe 10 curādi 160 557
sūrkṣya sūrkṣy a īrṣyārthaḥ 1 bhvādi 332 144-145
sṛ sṛ gatau 1 bhvādi 656 255-257
sṛ sṛ gatau 3 juhotyādi 26 397-398
sṛja sṛj a visarge 4 divādi 73 426
sṛja sṛj a visarge 6 tudādi 122 486-487
sṛnbhu sṛnbh u hiṃsārthaḥ 1 bhvādi 286 125 pā°
sṛpḷ sṛp gatau 1 bhvādi 702 276-282
sṛbhu sṛbh u hiṃsārthaḥ 1 bhvādi 286 125 pā°
sekṛ sek gatyarthaḥ 1 bhvādi 69 77
selṛ sel gatau 1 bhvādi 353 150 pā°
skandir skand ir gatiśoṣaṇayoḥ 1 bhvādi 699 274-275
skabhi skabh i pratibandhe 1 bhvādi 265 119-120
skuñ sku ñ āpravaṇe 9 kryādi 6 520-521
skudi skud i āpravaṇe 1 bhvādi 9 57
skhada skhad a skhadane 1 bhvādi 503 192
skhadir skhad ir skhadane 1 bhvādi 549 201-202
skhala skhal a sañcalane 1 bhvādi 354 150
skhali skhal i śabde 1 bhvādi 540 200 pā°
stana stana devaśabde 10 curādi 249 568
stima stim a ārdrībhāve 4 divādi 16 406
stūpa stūp a samucchrāye 4 divādi 129 441 pā°
stṛkṣa stṛkṣ a gatau 1 bhvādi 430 171
stṛñ stṛ ñ ācchādane 5 svādi 6 447-448
stṛhū stṛh ū hiṃsārthaḥ 6 tudādi 57 472-473
stṝñ stṝ ñ ācchādane 9 kryādi 13 522
stena stena caurye 10 curādi 279 571
stoma stoma ślāghāyām 10 curādi 309 574
styai styai śabdasaṅghātayoḥ 1 bhvādi 639 241-243
sthage sthag e saṃvaraṇe 1 bhvādi 521 195 pā°
sthuḍa sthuḍ a saṃvaraṇe 6 tudādi 92 477
sthūla sthūla paribṛṃhaṇe 10 curādi 286 571
spadi spad i kiñciccalane 1 bhvādi 14 58
spardha spardh a saṅgharṣe 1 bhvādi 4 49-50
spaśa spaś a grahasaṃśleṣaṇayoḥ 10 curādi 127 553
spaśa spaś a bādhanasparśanayoḥ (bādhanaspāśa° 1 bhvādi 615 228
spṛ spṛ prītipālanayoḥ 5 svādi 14 452
spṛśa spṛś a saṃsparśane 6 tudādi 129 488-489
spṛha spṛha īpsāyām 10 curādi 258 569
spṝ spṝ hiṃsāyām 9 kryādi 20 524
sphaṭa sphaṭ a viśaraṇe 1 bhvādi 222 114 pā°
sphara sphar a spharaṇe 6 tudādi 93 477-478 pā°
sphāyī sphāy ī vṛddhau 1 bhvādi 319 139-140
sphiṭa sphiṭ a snehane 10 curādi 32 542 pā°
sphiṭṭa sphiṭṭ a hiṃsāyām 10 curādi 86 549
sphuṭa sphuṭ a bhedane 10 curādi 164 558
sphuṭa sphuṭ a vikasane 1 bhvādi 164 103
sphuṭa sphuṭ a vikasane 6 tudādi 79 476
sphuṭi sphuṭ i viśaraṇe 1 bhvādi 222 114 pā°
sphuṭir sphuṭ ir viśaraṇe 1 bhvādi 222 114
sphuḍa sphuḍ a saṃvaraṇe 6 tudādi 94 478
sphuḍi sphuḍ i parihāse 10 curādi 4 539
sphuḍi sphuḍ i vikasane 1 bhvādi 180 105 pā°
sphura sphur a sañcalane 6 tudādi 93 477-478
sphura sphur a sphuraṇe 6 tudādi 93 477-478 pā°
sphurchā sphurch ā vistṛtau 1 bhvādi 131 96
sphula sphul a sañcalane 6 tudādi 93 477-478
(ṭu o) sphūrjā sphūrj ā vajranirghoṣe 1 bhvādi 147 101
smiṅ smi anādare 10 curādi 33 542 pā°
smiṭa smiṭ a anādare 10 curādi 33 542
smīla smīl a nimeṣaṇe 1 bhvādi 338 147
smṛ smṛ ādhyāne 1 bhvādi 531 197
smṛ smṛ cintāyām 1 bhvādi 655 255
smṛ smṛ prītipālanayoḥ 1 bhvādi 14 58 pā°
syandū syand ū prasravaṇe 1 bhvādi 494 188-189
syama syam a vitarke 10 curādi 138 554
syamu syam u śabde 1 bhvādi 557 204-205
sraki srak i gatyarthaḥ 1 bhvādi 69 77
sranbhu sranbh u pramāde 1 bhvādi 270 121-122 pā°
sranbhu sranbh u viśvāse 1 bhvādi 490 187
sransu srans u avasraṃsane 1 bhvādi 488 187
srivu sriv u gatiśoṣaṇayoḥ 4 divādi 3 403
sru sru gatau 1 bhvādi 660 260-261
srekṛ srek gatyarthaḥ 1 bhvādi 69 77
srai srai pāke 1 bhvādi 643 244 pā°
svada svad a āsvādane 10 curādi 199 563
svana svan a avataṃsane 1 bhvādi 541 200
svana svan a śabde 1 bhvādi 557 204-205
svara svara ākṣepe 10 curādi 252 569
svarda svard a āsvādane 1 bhvādi 18 60-61
svāda svād a āsvādane 1 bhvādi 24 62
svāda svād a āsvādane 10 curādi 199 563 pā°
svṛ svṛ śabdopatāpayoḥ 1 bhvādi 654 254-255
haṭa haṭ a dīptau 1 bhvādi 209 110-111
haṭha haṭh a plutiśaṭhatvayoḥ 1 bhvādi 227 114
haṭha haṭh a balātkāre 1 bhvādi 227 114 pā°
hada had a purīṣotsarge 1 bhvādi 696 274
hana han a hiṃsāgatyoḥ 2 adādi 2 311-312
hamma hamm a gatau 1 bhvādi 308 134
haya hay a gatau 1 bhvādi 333 145
harya hary a gatikāntyoḥ 1 bhvādi 335 146
hala hal a vilekhane 1 bhvādi 564 207
hase has e hasane 1 bhvādi 462 179
(o) hāk k tyāge 3 juhotyādi 13 389-392
(o) hāṅ gatau 3 juhotyādi 11 389
hi hi gatau vṛddhau ca 5 svādi 12 451-452
hikka hikk a avyakte śabde 1 bhvādi 594 221
hiṭha hiṭh a ākrośe 1 bhvādi 214 111 pā°
hiḍi hiḍ i gatyanādarayoḥ 1 bhvādi 171 104
hila hil a bhāvakaraṇe 6 tudādi 68 474
hivi hiv i prīṇanārthaḥ 1 bhvādi 380 159
hiṣka hiṣk a hiṃsāyām 10 curādi 130 553 pā°
hisi his i hiṃsāyām 7 rudhādi 25 503
hisi his i hiṃsāyām 10 curādi 222 565
hu hu dānādanayoḥ (dānādānayoḥ) 3 juhotyādi 1 384-385
huḍi huḍ i varaṇe 1 bhvādi 180 105
huḍi huḍ i saṅghāte 1 bhvādi 172 104
huḍṛ huḍ gatau 1 bhvādi 241 116
hurchā hurch ā kauṭilye 1 bhvādi 129 96
hula hul a gatau 1 bhvādi 570 209-212
hula hul a [gatau] hiṃsāsaṃvaraṇayośca 1 bhvādi 571 209-212
hūḍṛ hūḍ gatau 1 bhvādi 241 116
hṛ hṛ prasahyakaraṇe 3 juhotyādi 25 397-398
hṛñ hṛ ñ haraṇe 1 bhvādi 628 232-234
hṛṣa hṛṣ a tuṣṭau 4 divādi 127 440-441
hṛṣu hṛṣ u alīke 1 bhvādi 456 178
heṭha heṭh a bhūtaprādurbhāve 9 kryādi 63 534 pā°
heṭha heṭh a vibādhāyām 1 bhvādi 169 104
heḍa heḍ a veṣṭane 1 bhvādi 513 194
heḍṛ heḍ anādare 1 bhvādi 187 106
heṣṛ heṣ avyakte śabde 1 bhvādi 401 163
hoḍṛ hoḍ anādare 1 bhvādi 187 106
hoḍṛ hoḍ gatau 1 bhvādi 241 116
hnuṅ hnu apanayane 2 adādi 91 382-383
hmala hmal a gatau 1 bhvādi 571 209-212 pā°
hmala hmal a calane 1 bhvādi 530 197
hrage hrag e saṃvaraṇe 1 bhvādi 521 195
hrasa hras a śabde 1 bhvādi 457 178
hrāda hrād a avyakte śabde 1 bhvādi 22 62
hrī hrī lajjāyām 3 juhotyādi 3 383
hrīcha hrīch a lajjāyām 1 bhvādi 128 96
hreṣṛ hreṣ avyakte śabde 1 bhvādi 401 163 pā°
hlage hlag e saṃvaraṇe 1 bhvādi 521 195
hlapa hlap a vyaktāyāṃ vāci 10 curādi 106 551
hlasa hlas a śabde 1 bhvādi 457 178
hlādī hlād ī [avyakte śabde] sukhe ca 1 bhvādi 23 62
hvala hval a gatau 1 bhvādi 571 209 pā°
hvala hval a calane 1 bhvādi 530 197
hvṛ hvṛ kauṭilye 1 bhvādi 653 254
hveñ hve ñ spardhāyāṃ śabde ca 1 bhvādi 733 303-305